________________
प्रज्ञापनाने
'पंचिदियतिरिवाजोणियाणं विरिवखजोगिणीणं संमुच्छिमाणं गव्भवकंतियाण य सम्वेसि भाणियन्थं' पञ्चेन्द्रियतिर्यग्योनिशानां तिर्यग्योनिकीनाश्च संसूच्छिमानां गर्भव्युत्क्रान्तिका - नाश्च सर्वेषां कृष्णादि शुक्लेश्यान्तानाम् अल्प किम हर्द्धिकत्वं भणितव्यम् 'जाव अप्पडिया वैमाणिया देवा सेउलेस्ता सव्वमहडिया वेयाणिया मुकलेस्सा' यावत् - मनुष्या वानव्यन्तरा ज्योतिषाश्च वक्तव्याः सर्वेभ्योऽल्पदिका वैमानिका देवा स्तेजोलेश्या भवन्ति, सर्वमfor anfant देवा: शुक्ललेश्श भवन्ति, 'केई मणंति-चडवीसं दंडणं इड्रोभाणियध्वा' केचिदू सणन्ति - चतुर्विशतिद्दण्डकेन ऋद्धिर्भणितंव्या, 'वीओ उद्देस समतो' ।। सू० १२ ॥ इतिश्री विश्व विख्यात - जगदवल्लभ - प्रसिद्धवाचकपश्चदशभापाकलित-ललितकलापालापकप्रविशुद्ध गद्यपद्यानैकग्रन्थनिर्मापक - वादिमानमर्दक- श्री - शाहू छत्रपति कोल्हापुरराजप्रदत्त - 'जैनशास्त्राचार्य' - पदविभूषित - कोल्हापुर राजगुरु - बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर - पूज्यश्री - घासीलाल- प्रतिविरचितायां
श्री प्रज्ञापनासूत्रस्य प्रमेयवोधिन्याख्यायां व्याख्यायां सप्तदशे लेश्यापदे द्वितीय उदेशकः समाप्तः ||२|
१५३
ऋद्धि वाले होते हैं । इसी प्रकार पंचेन्द्रिय तिर्यचों, तिर्यचनियों, संमूर्छिमों और गर्मजो- सभी में कृष्णलेश्या से लेकर शुक्ललेश्या पर्यन्त क्रमशः अल्पद्विकता और महाद्विकता कहलेनी चाहिए। यावत् वैमानिक देवों में जो तेजोलेश्या वाले हैं वे सबसे अल्प ऋद्धि वाले हैं और जो शुक्ललेश्यावाले हैं वे सब से महान ऋद्धि वाले हैं। किसी-किसी का कथन है कि-चौवीसों दण्डकों को लेकर ऋद्धि का कथन करना चाहिए ।
श्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल व्रतिविरचित प्रज्ञापना सूत्र की प्रमेयवोधिनी व्याख्या में लेश्यापद का दूसरा उद्देशक समाप्त ||२||
બધાથી મહામૃદ્ધિવાળા હોય છે.
એ પ્રકારે પચેન્દ્રિય તિય ચેા, તિય ચની, સમૂમિ અને ગર્ભો-ખધામાં કૃષ્ણલેશ્યાર્થી લઈ ને શુકલેશ્યા પન્ત ક્રમશઃ અલ્પધિકતા અને મહેકિતા કહેવી જોઈએ. ચાવત્ વૈમાનિક દેવેમાં તેજોલેશ્માવાળા છે, તે બધા અપઋદ્ધિવાળા છે. અને જે શુકલલેશ્યાવાળા છે, તેઓ બધા બધાથી મહાનઋદ્ધિવાળા છે કેાઈ કાઈનું કહેવુ' છે કે–ચાીસે દંડકેને લઈને ઋદ્ધિનું કથન કરવુ જોઈએ.
શ્રી જૈનાચાર્ય જૈનધમ દિવાકર પૂજ્ય શ્રી દાસીલાલ તિવિરચિત પ્રજ્ઞાપના સૂત્રની પ્રમેયમાધિની વ્યાખ્યાના સત્તરમા લૈશ્યા પદ ભૂદને ખીજે ઉદ્દેશ સમાસ પ્રા