________________
प्रमेयबोधिनी टीका पद १७ सू० ११ मनुष्यादि सलेश्याल्पवहुत्वनिरूपणम् देवीणं कण्हलेस्साणं जाय तेउलेस्साणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विससाहिया वा ?' हे भदन्त ! एतासां खल भवनवासिनीनां देवीनां कृष्णलेश्यानां यावत्नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानाश्च मध्ये कतराः कतराभ्योऽल्पा वा बहुका वा मुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'एवं चेव' एवञ्चैवभवनवासिनां देवानामिव तद् देवीनामपि कृष्णादि तेजोलेश्यान्तानामल्पवहुत्वमवसेयम्, ___ अथ भवनवासि देवदेवीनामल्पवहुत्वमाह-'एएसि णं भंते ! भवणवासिणीणं देवाणं देवीण य काहलेस्साणं जाव तेउलेस्साण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?' हे भदन्त ! एतेपां खलु भवनवासिनां देवानां देवीनाञ्च कृष्णलेश्यानां यावत्-नीकलेश्यानां कापोतलेश्यानां तेजोलेश्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पा वा बहु का वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा तेजोलेश्या वाली भवनवासिनी देविओं में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं।
भगवान्-हे गौतम ! इसी प्रकार, अर्थात् जैसे कृष्णलेश्या से लेकर तेजोलेझ्या पर्यन्त भवनवासी देवों का अल्पबहुत्व कहा है, वैसा ही उनकी देवियों का भी अल्पबहुत्व कहलेना चाहिए ! ___ अव भवनवासी देवों और देवियों का लेश्याविषयक सम्मिलित अल्पबहुत्व कहा जाता है___ गौतमस्वामी-हे भगवन् ! कृष्णलेश्या, नीललेश्या, कापोतलेश्या और तेजोलेश्या वाले भवनवासी देवों और देवियों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? ।
भगवान्-हे गौतम ! तेजोलेश्या वाले भवनवासी देव सब से कम हैं। क्योंकि महान ऋद्धि के धारक भवनवासी देवों में ही तेजोलेश्या पाई जाती है
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! કૃષ્ણલેશ્યા, નલલેશ્યા, કાપતલેશ્યા અને તેજલેશ્યાવાળી ભવનવાસિની દેવિમાં કોણ કોનાથી અલ્પ, અધિક, તુલ્ય અગર વિશેષાધિક છે?
શ્રી ભગવાન-હે ગૌતમ ! એ પ્રકારે અર્થાત્ જેમ કૃષ્ણલેશ્યાથી લઈને તેજલેશ્યા પર્યન્ત ભવનવાસી દેવેનું અલ્પ, બહુત્વ કહ્યું છે, તેવું જ તેમની દેવિયેનું પણ અલ્પબહુત્વ કહી દેવું જોઈએ.
હવે ભવનવાસી દે અને દેવિયેનું લેશ્યા વિષયક સંમ્મિલિત અલ્પબદ્ધત્વ ४ाय छ
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! કૃષ્ણલેશ્યા, નીલલેશ્યા, કાપતલેશ્યા અને તેજલેશ્યાવાળા ભવનવાસી છે અને દેવિમાં કે કેનાથી અલ્પ, અધિક, તુલ્યવા વિશેષાધિક છે?
શ્રી ભગવાન - ગૌતમ! તેજલેશ્યાવાળા ભવનવાસ દેવ બધાથી ઓછા છે, કેમકે प्र० १०