________________
१३६
प्रभावमा कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु भवनवासिनां देवानां कृष्णलेश्यानां यावत्-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा बहुका का तुल्या वा विशेपाधिका वा भवन्ति ? भगवानाह-'गोयमा ! हे गौतम ! 'सव्वत्थोवा भवणवासी देवा तेउलेस्सा सर्वस्तोका भवनवासिनो देवा स्तेजोलेश्या भवन्ति महीनामेव तेजोलेश्यासंभवेन तेपाञ्चाल्पत्वात, तदपेक्षया-'काउलेस्सा असंखेजगुणा' कापोतलेश्या भवनवासिनो देवा असंख्येयगुणा भवन्ति, अतिशयप्रचुगणां भवनवासिना कापोतलेश्यायाः संभवात्, तेभ्योऽपि-'नीललेस्सा विसेसाहिया' नीललेश्या भवनवासिनो देवा विशेषाधिका भवन्ति, अतिप्रचुरतराणां भवनवासिनां नीललेश्याया सद्भावात्, तेभ्योऽपि-'कण्हलेस्ला विसेसाहिया' कृष्णलेश्या भवनवासिनो देवा विशेषाधिका भवन्ति, अतिप्रचुरतमानां भवनवा सिनां कृष्णलेश्यायाः सद्भावान्, अथ भवनपति देवीविषयमल्पबहुत्वं प्ररूपयितुमाह-'एएसि णं भंते ! भवणवासिणीणं तेजोलेल्या वाले भवनवासी देवों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ?
भगवान्-हे गौतम ! तेजोलेश्या वाले भवनवासि देव सब से कम हैं, क्योंकि वह महर्षिकों में ही पाई जाती है और महाधिक भवनवासी अपेक्षाकृत कम ही होते हैं । तेजोलेश्या वाले भवनवासी देवों की अपेक्षा कापोतलेश्या वाले भवनवासी देव असंख्यातगुणे होते हैं, क्योंकि कापोतलेश्या वाले भवनवासी देव बहुत अधिक होते हैं ! कापोतलेश्या वाले देवों की अपेक्षा नीललेश्या वाले देव विशेषाधिक हैं, क्योंकि नीललेश्या अतिप्रचुर भवनवासी देवों में पाई जाती है। नीललेश्या वालों को अपेक्षा कृष्णलेश्या वाले भवनवासी देव विशेषाधिक होते हैं, क्योंकि कृष्णलेश्या और भी अधिक भवनवासियों में होती है।
अब भवनपति देवियों संबंधी अल्पबद्धत्व का प्रतिपादन किया जाता है...गौतमस्वामी-हे भगवन् ! कृष्णलेश्या, नोललेश्या, कापोतलेश्या और લેશ્યાવાળા ભવનવાસી દેવામાં કેણ કેનાથી અલપ, અધિક, તુલ્ય અથવા વિશેષ ધિક છે? * શ્રી ભગવાન-હે ગૌતમ ! તેજલેશ્યાવાળા ભવનવાસી દેવ બધાથી ઓછા છે, કેમકે તે મહધિકમાં મળી આવે છે અને મહર્થિક ભવનવાસીની અપેક્ષાકૃત ઓછા જ છે. તેજલેશ્યાવાળા ભવનવાસી દેવાની અપેક્ષાએ કાપતલેશ્યાવાળા ભવનવાસી દેવ અસ ખ્યાતગણું હોય છે. કેમકે કાતિલેશ્યાવાળા ભવનવાસી દેવ ઘણું અવિક હોય છે. કાપતલેશ્યાવાળા દેવની અપેક્ષાએ નીલલેશ્વાવાળા દેવ વિશેષાધિક છે, કેમકે નીલર્લા અતિપ્રચુર ભવનવાસી રેમ મળી આવે છે. નિલલેશ્યાવાળાઓની અપેક્ષા કૃષ્ણલેશ્યાવાળી ભવનપતિદેવ વિશેષાધિક હોય છે, કેમકે કૃષ્ણલે તેમનાથી અધિક ભવનવાસિયામાં હોય છે
હવે ભવનપતિ દેવિ સંબંધી અ૫–બહત્વનું પ્રતિપાદન કરાય છે