________________
प्रमैयबोधिनी टीका पद १७ सू० ११ मनुष्यादि सलेश्याल्पवहुत्वनिरूपणम् अल्पबहुत्वानि यथैव भवनवासिनां तथैव भणितव्यानि, एतेषां खल भदन्त ! ज्योतिष्काणां देवानां देवीनाञ्च तेजोलेश्यानां कतराः कतराभ्योऽल्पा बा बहुका वा तुल्या वा विशे. पाधिका वा ? गौतम ! सर्वस्तोका ज्योतिष्मा देवा स्तेजोलेश्याः, ज्योतिष्क्यो देव्य स्तेजोलेश्याः संख्येयाः, एतेषां खलु पदन्त ! वैमालिकानां देवानां तेजोलेश्यानां पनलेश्यानां शुक्ललेश्यानाञ्च कतरे कतरेभ्योऽल्पावा, वहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, पद्मलेश्या असंख्येयगुणाः, एतेषां खलु भदन्त ! वैमानिइसी प्रकार वानव्यन्तरों के तीनों अल्पमहत्व (जहेव वणवासिणं) जैसे भवनवासियों के (लहेव) उसी प्रकार (आणि यया) कहने चाहिए। -- (एएसिणं ते! जोइलियाणं देवाण देवीण य तेउलेरसाणं) हे भगवन् ! इन तेजोलेश्या वाले ज्योतिष्क देवों और देवियों में (कयरे कयरेहितो अप्पा वा, 'बहया वा, तुल्ला दा, विसाहिया वा ?) कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? (गोयमा । सव्वत्थोवा जोइसिया देवा तेउलेस्सा) हे गौतम ! तेजोलेश्यावाले ज्योतिष्क देव सब से कम हैं (जोइसिणीओ देवीओतेउलेस्साओ संखेज्जाओ) तेजोलेश्यावाली ज्योतिषक देवियां संख्यातगुणी हैं।
(एएसिणं भंते ! बेमाणियाणं देवाणं तेउलेस्लाणं पम्हलेस्साणं सुक्कलेस्साण य) हे भगवन् ! इन तेजोलेश्या, पमलेश्या और शुक्ललेश्या वाले वैमानिक देवों में (कयरे कयरेहिंतो) कौन किससे (अप्पा वा बहुया वा तुल्ला वा विसे'साहिया वा?) अल्प, बहुत तुल्य अथवा विशेषाधिक हैं ? (गोयना ! सव्वा त्थोवा वैमाणिया देवा सुक्कलेस्सा) हे गौतम ! सब से कम शुक्ललेश्या वाले । वाणमंतराणं तिन्नेवा अप्पा बहुया) मे० प्रारे पानव्यन्तरवाना ममत्व (जहेव भवणवासिणं) २ सवनवासियाना (तहेव) मे ४२ (भाणियव्या) ४२ न . , (एएसि णं भंते ! जोइसियाणं देवाणं देवीण य तेउलेस्साणं) अगर ! सातोश्याquarयोति०४ हे। मन हेवियोमा (कयरे कयरे हितो अप्पा वा, बहुया वा तुल्ला वा विसेसाहिया वा?) नाथी २५६५, घा, तु८५ ५04 विशेष छ ?
(गोयमा ! सव्वत्योवा जोइसिया देवा तेउलेस्सा) 3 गीतम ! साथी छ। तमोश्यापायेति हेव (जोइसिणीओ देवीओ तेउलेस्साओ संखेज्जाओ) तसेश्यावाणी ज्योतिः४ દેવીઓ સંખ્યાતગણી છે.
(एएसि णं भंते ! वेमाणियाणं देवाणं तेउलेस्साणं पम्हलेम्साण सुक्कलेसाण य) मान! मा तरसेश्या, पदमवेश्या, भने शुसवेश्या वैमानि हेवाभा (कयरे कयरे हिंतो) डोग • होनाथी (अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) २५६५, , तुल्य अथवा વિશેષાધિક છે ?
(गोयमा ! सव्वत्योवा वैमाणिया देवा सुक्कलेस्सा) 3 गौतम ! यी मछ। शुदक