________________
प्रश्रीपनार कानां देवीनां देवीनाञ्च तेजोलेश्यानां पद्मले श्यानां शुक्ललेश्यानाञ्च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा? गौतम ! सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, पद्मलेश्याः, असंख्येयगुणाः, तेजोलेश्या असंख्येयगुणाः, तेजोलेश्या वैमानिकक्यो देव्यः संख्येयगुणाः, एतेषां खलु भदन्त ! भवनवासि देवानां वानव्यन्तराणां ज्योतिष्काणां वैमानिकानाञ्च देवानाञ्च कृष्णलेश्यानां यावत्-शुक्लेश्यानां कतरे कयरेभ्योऽल्पा वा बहुका वा वैमानिक देव हैं (पम्हलेसा असखिज्जगुणा) पझलेश्या वाले असंख्यातगुणा हैं (तेउलेस्सा असंखेज्जगुणा) तेजोलेश्या वाले असंख्यातशुणा हैं।
(एएसिणं भंते ! वेमाणियाणं देवाणं देवीण य तेउलेस्साण य पम्हसुक्कलेसाण य) हे भगवन् ! इन तेजोलेश्या वाले तथा पन और शुक्ललेश्या वाले वैमानिक देवों और देवियां (कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?) कौन किसले अल्प, बहुत, तुल्य या विशेषाधिक है ? (गोयमा ! सव्वयोवा वेमाणिया देवा सुक्कलेस्सा) हे गौतम ! सब से कम वैमानिक देव शुक्ललेश्या वाले हैं (पम्हलेस्ता असंखेज्जगुणा) पद्धलेश्या वाले असंख्यातगुणा हैं (तेउलेस्ता असंखेज्जगुणा) तेजोलेश्या वाले असंख्यातगुणा हैं (तेउलेस्साओ वैमाणिणीओ देवीओ संखेज्जगुणाओ) तेजोलेश्या वाली वैमानिक देवियां संख्यातशुणी हैं। - (एएसिणं भंते ! भवणवासीदेवाणं) हे भगवन् ! इन भवनवासी देवों में (वाणमंतराणं) वामयन्तरों में (जोइलियाण) ज्योतिषकों में (वेमाणियाण य) और धैमानिक देवों में (कण्हलेसाणं जाच सुक्कलेसाणं) कृष्णलेश्या यावत् वेश्यावा वैमानि छ (पम्हलेस्सा असखिजगुणा) पनवेश्यावा असण्यात छ (तेउलेस्ता अस खेजगुणा) तेश्यावर असण्यात छे. ' (एएसि णं भंते । वेमाणियाणं देवाणं देवीण य रोउलेस्लाण य पम्हसुक्कलेस्साण य) 3 ભગવાન ! આ તેજલેશ્યાવાળા તથા પદ્મ અને શુકલેશ્યાવાળા વૈમાનિક દે અને हवियोमा (कवरे कयरेहितो अप्पा वा, बहुया वा तुल्ला वा विसेसाहिया वा ?) अनु કેનાથી અપ, ઘણ, તુલ્ય અથવા વિશેષાધિક છે? 1 (गोयमा ! सव्बत्योवा वेमा णिया देवा सुक्कलेरसा) गौतम | माथी मेछ। वभानि हे तसेश्यावा छे (पम्हलेस्सा अस खेज्जगुणा) पासेश्यावाणा मसभ्याता! (तेउलेस्सा अस खेज्जगुण) तेश्यावाणा मसध्याग छ (तेउलेस्साओ वेमाणिणीओ देवोओ सखेज्जगुणाओ) तोश्याणी वैमानित क्यिा सध्यातरी छ..
(एएसि ण भंते । भवनवासी देवाणं) सगवन् ! सा सपनवासी देवामा (वाणमंतराण) पान०य-शमा (जोइसियाण) ज्योतिमi (वेमाणियाण य) अन वैमानि वामi (कण्हलेस्साणं जाव सुक्कलेस्साणं) रेश्या या शुतोश्याणासामा (कयरे कयरेहितो