________________
प्रबोधिनी टीका पद १७ सू० १० नैरयिकादि सलेश्याल्पबहुत्वनिरूपणम्
. १०७
तुल्या वा, विशेषाधिका वा भवन्ति ? भगवानाह - 'जहा एगिदियाणं ओहियाणं' येथाएकेन्द्रियाणामधिकानाम् - समुच्चयाना मल्पबहुलमुक्तम् तथैव वनस्पतिकायिकानामपि एकेन्द्रियविशेषाणामल्पबहुत्वमव सेयम्, तथा च पृथिव्यव्वनस्पतिकायिकां चतस्रो लेश्याः, तेजोवायुकायिकानां तिस्रो लेश्या भवन्ति । 'चेइंदियाणं तेइंदियाणं चउरिंदियाणं जहा तेउकाइणणं' द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणाञ्च कृष्णलेश्यादीनामल्पबहुत्वं यथा तेजस्कायिकानामुक्तं तथा वक्तव्यम्,
गौतमः पृच्छति - 'एएसि णं भंते ! पंचेंदियतिरिक्खजोणियाणं कण्ट्लेस्साणं एवं जाव सुक्कलेस्साण य करे करेहिंतो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? हे भदन्त ! एतेषां खलु पञ्चेन्द्रियतिर्यग्योनिकानां कृष्णले श्यानाम् एवं यावत्-नीललेश्यानां . कापोत लेश्यानां तेजोलेश्यानां पदमलेश्यानां शुक्ललेश्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पा वा वहुका वा तुल्या वा विशेपाधिका वा भवन्ति ? भगवानाह - 'गोयमा !" हे गौतम ! 'जहा वाले और तेजोलेश्या वाले वनस्पतिकायिकों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ?
1
भगवान - हे गौतम ! जैसे समुच्चय एकेन्द्रियों का अल्प बहुत्व कहां है । वैसा ही वनस्पतिकायिकों का भी अल्प हुत्व समझ लेना चाहिए पृथ्वीका - यिकों, अकायिकों और वनस्पतिकायिकों में चार लेश्याएं पाई जाती हैं और तेजस्काय तथा वायुकाय के जीवों में तीन लेश्याएं ही होती हैं ।
कृष्णलेश्या आदि वाले हीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय जीवों का अल्प बहुस्य तेजस्कायिकों के समान है ।
गौतमस्वामी - हे भगवन् ! कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेइया, पद्मइया और शुक्ललेश्या वाले पंचेन्द्रिय तिर्यचो में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक है ?
અને તેજલેશ્યાવાળા વનસ્પતિકાયિકામાં કેણુ કાનાથી અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક હાય છે ?
શ્રી ભગવાન્ હે ગૌતમ ! જેવુ' સમુચ્ચય એકેન્દ્રિાનુ' અલ્પ, બહુત્વ કહ્યું છે, તેવુ જ વનસ્પતિકાનું પણ અલ્પ બહુત્વ સમજી લેવુ જોઈ એ પૃથ્વીકાયિકા, અપ્રકાયિકા અને વનસ્પતિકાયિકામાં ચાર લેશ્યાઓ મળી આવે છે અને તેજસ્ક્રાય તથા વાયુકાયના જીવામાં ત્રણ લેશ્યાએ જ હાય છે.
કૃષ્ણલેશ્યા આદિવાળા દ્વીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવાતું અપમહુત્વ તેજસ્કાયિકાના સમાન છે.
श्री गौतभस्वाभी-डे भगवन् । पृ॒ष्णुलेश्या, नीलेश्या, अयोतोश्या, तेलेलेश्या चहूभલેશ્યા અને શુકલલેાવાળા પ'ચેન્દ્રિય તિય ચામાં કાણુ કાનાથી અલ્પ-અધિક–તુલ્ય અથવા વિશેષાધિક છે ?