________________
प्रापना न्ति, ताभ्योऽपि-'कण्हलेस्सा विसेसाहिया' कृष्णलेश्या विशेषाधिका भवन्ति, तेभ्योऽपि'काउलेस्सा असंखेज्जगुणा' कापोतलेश्या असंख्येयगुणा भवन्ति, तेभ्योऽपि-'नीललेस्सा विसेसाहिया' नीललेश्या विशेषाधिका भवन्ति, तेभ्योऽपि-'कण्हलेस्सासो विसेसाहियाओ' कृष्णलेश्यास्तिर्यग्योनिक्यो विशेषाधिका भवन्ति, गौतमः पृच्छति-'एएसिणं भंते ! तिरिक्खजोणियाणं तिरिक्खजोणिणीण य कण्डलेस्साणं जाव मुक्कलेस्साण य कयरे कयरेहितो अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा?' हे भदन्त ! एतेषां खलु तिर्यग्योनिकानां तिर्यग्योनिकीनाञ्च कृष्णलेश्यानां यावत्-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानां पदमलेश्यानां शुक्ललेश्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पा वा बहु का वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहेच नवमं अप्पा बहुयं तहा इमं पि' यथैव नवमम् तिर्यग्योनिकसम्बन्धि कृणादि लेश्याविषयमल्पवहुत्व मुक्तं तथा इदमपि दशमं तियेग्योनिसम्बन्धि लेश्या विपयकमल्पवहुत्वं वक्तव्यम् , किन्तु'णवरं काउलेस्सा तिरिक्खजोणिया अणंतगुणा' नवरं-विशेपस्तु-कापोतलेश्या स्तिर्यग्योनिका अनन्तगुणा अबसेयाः, तथा च सर्वास्वपि लेश्या स्त्रियः प्रभूता भवन्ति, सर्वसंख्ययाऽपि च तिर्यग्योनिकपुरुषेभ्यस्तिर्यग्योनिझस्त्रियस्त्रिगुणा भवन्ति, तथाचोक्तम्वाली तिर्यंचनी विशेषाधिक हैं, उनकी अपेक्षा कृष्णलेश्या चाली तिर्यचनियां विशेषाधिक हैं, उनकी अपेक्षा कापोतलेश्या वाले तियेच असंख्यातगुणा अधिक हैं, उनकी अपेक्षा कृष्णलेश्या वाले तियच विशेषाधिक है। . गौतमस्वामी-हे भगवन् ! तिर्यचयोनिकों और तिर्यंचनियों में से कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या की अपेक्षा से कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? ___भगवान्-हे गौतम ! जैसे नौवां तिर्यग्योनिक संबंधी अल्पवहुत्व कृष्णादि 'लेश्या की अपेक्षा से कहा है, वैसा ही यह दसवां भी समझलेना चाहिए ! किन्तु इस अल्पबहुत्व में विशेषता यह है कि कापोतलेश्या वाले तिर्यच अनन्त गुणे होते हैं, ऐसा कहना चाहिए ! તિર્યંચન વિશેષાધિક છે, તેમની અપેક્ષાએ કાપતલેશ્યાવાળા તિર્યંચ અસંખ્યાતગણ અધિક છે, તેમની અપેક્ષાએ નીલેશ્યાવાળા તિર્યંચ વિશેષાધિક છે, તેમની અપેક્ષાએ કૃણલેશ્યાવાળા તિર્યંચ વિશેષાધિક છે.
શ્રી ગૌતમસ્વામી–હે ભગવન ! તિય ચનિક અને તિર્યચનિમાંથી કુણલેશ્યા, નીલેશ્યા, કપિલેશ્યા, પમલેશ્યા અને શુકલેશ્યાની અપેક્ષાએ કેણ કેનાથી અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક છે?
શ્રી ભગવન –હે ગૌતમ! જેમ નવમા તિર્યનિક સ બંધી અ૫બહુવકૃષ્ણાદિ લેસ્થાની અપેક્ષાએ કર્યું છે, તેવું જ આ દશમું પણ સમજી લેવું જોઈએ. પરંતુ આ અપ-મહેમા વિશેષતા એ છે કે, કાપતલેશ્યાવાળા તિર્યંચ અનન્તગણું હોય છે, એમ કહેવું છે :