________________
प्रमेयबोधिनी टीका पद १७ सू० १० नैरयिकादि सलेश्याल्प बहुत्वनिरूपणम् १०५ कतिपय बादरपृथिव्यवनस्पतिकायिकेषु अपर्याप्तावस्थायां सद्भावात्, तेभ्यः-'काउलेस्सा अणतगुणा' कापोतलेश्याः अनन्तगुणा भवन्ति, कापोतलेश्याया अनन्तेषु सूक्ष्मवादरनिगोदजीवेषु सद्भावात्, तदपेक्षया 'नीललेस्सा विसेसाहिया' नीललेश्या एकेन्द्रिया विशेषाधिका भवन्ति, तदपेक्षयापि 'कण्हलेस्सा विसेसाहिया' कृष्णलेश्या विशेषाधिका भवन्ति, प्रागुक्तयुक्तः, अथ पृथिवी कायिकादीनामल्पबहुत्वमाह-'एएसि णं भंते ! पुढविकाइयाणं कण्हलेस्सा णं जाव तेउले ताण य कयरे कयरेहितो अप्पा बहुया वा तुल्ला वा विसेसाहिया वा?' एतेषां खल भदन्त ! पृथिवीकायिकानां कृष्णलेश्यानां यावत् नीलले श्यानां कापोतलेश्यानां तेजोलेश्यानां च मध्ये कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहा ओहिया एगेंदिया' यथा औधिका:-समुच्चया एकेन्द्रियाः प्रतिपादितास्तथैव पृथिवी कायिका अपि प्रतिपादनीयाः, 'नवरं काउलेस्सा असंमें अपर्याप्त अवस्था में ही पाई जाती है। तेजोलेश्या वाले एकेन्द्रियों की अपेक्षा कापोतलेश्या वाले अनन्तगुणा अधिक हैं, क्योंकि कापोतलेश्या अनन्त सूक्ष्म एवं चादर निगोदिया जीवों में पाई जाती है । कापोतलेश्या वालों की अपेक्षा नील लेश्यावाले एकेन्द्रिय विशेषाधिक हैं, नीललेश्या वालों की अपेक्षा कृष्ण लेश्या वाले एकेन्द्रिय विशेषाधिक हैं । युक्ति पूर्ववत् समझ लेनी चाहिए।
अब पृथ्वीकायिकों का अल्पबहुत्व कहते हैं
गौतमस्वामी-हे भगवन् ! कृष्णलेश्या वाले यावत् तेजोलेश्या वाले अर्थात् कृष्ण, नील, कापोत और तेजोलेश्या वाले पृथ्वीकाथिकों में कौन किससे अल्प, बहुत तुल्य अथवा विशेषाधिक हैं ? ..
भगवान् हे गौतम ! जैसा समुच्चय एकेन्द्रियों का कथन किया हैं उसी प्रकार पृथिवीकाधिकों का भी कथन समझलेना चाहिए । समुच्चय . एकेन्द्रियों અવસ્થામાં જ મળે છે. તેજલેશ્યાવાળા એકેન્દ્રિયની અપેક્ષાએ કાતિલેશ્યાવાળા અનતગણ અધિક છે, કેમકે કાપિતહેશ્યા અનન્ત સૂક્ષમ તેમજ બાદર નિગોદિયા માં મળી આવે છે. કાતિલેશ્યાવાળાની અપેક્ષાએ નીલલેશ્યાવાળા એકેન્દ્રિય વિશેષાધિક છે. નીલલેશ્યાવાળાઓની અપેક્ષાએ કૃષ્ણલેશ્યાવાળા એકેન્દ્રિય વિશેષાધિક છે, યુક્તિપૂર્વવત્ સમજી લેવી જોઈએ.
હવે પૃથ્વીકાચિકેનું અલ્પબદુત્વ કહે છે
શ્રી ગૌતમસ્વામી–હે ભગવન્! કૃષ્ણલેશ્યાવાળા યાવત્ તેજલેશ્યાવાળા અર્થાત્ કૃષ્ણ, નીલ, કાપત અને તેજલેશ્યાવાળા પૃથ્વીકાચિકેમાં કેણ કેનાથી અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક છે?
શ્રી ભગવાન–હે ગૌતમ ! જેવું સમુચ્ચય એકેન્દ્રિયનું કથન કર્યું છે, એજ પ્રકારે પૃથ્વીકાયિકેનું પણ કયન સમજી લેવું જોઈએ. સમુચ્ચય એકેન્દ્રિયની અપેક્ષાએ વિશેષતા
प्र. १४