________________
प्रज्ञापनासूत्रे
पञ्चेन्द्रियतिर्यग्योनिका वक्तव्या स्तेपासलेश्याया असंभवात्, तथा च जघन्येनापि असंख्येया स्तिर्यग्योनिकाः सर्वस्तोकाः शुक्ललेश्या भवन्ति, तेभ्यः संख्यगुणाः पद्मलेश्या, तेभ्योपि संख्येयगुणास्तेजोलेश्याः, तेभ्योऽनन्तगुणाः कापोतलेश्याः, तेभ्योऽपि विशेषाधिका नीलया रिग्यिोनिका भवन्ति, तेभ्योऽपि विशेषाधिकाः कृष्णलेश्या भवन्ति, तेभ्योऽपि विशेपाधिकाः सश्या स्तिर्यग्योनि भवन्ति, अर्थकेन्द्रियेषु अल्पबहुत्वं प्ररूपयति - 'एएस एगिंदियाणं कण्हलेहसाणं नीललेस्साणं काउलेस्साणं तेउलेस्ताण य कयरे करेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ?' एतेषां खलु एकेन्द्रियाणां कृष्णलेश्यानां नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पा वा चहुका वा तुल्या या विशेषाधिका वा भवन्ति ? भगवानाह - 'गोयमा !' हे गौतम ! 'सव्वत्योवा पगिदिया तेउलेस्सा' सर्वस्वोका एकेन्द्रिया हमेजोलेश्या भवन्ति, तेजोलेश्यायाः जघन्य से भी असंख्यात तिथेच सबसे कम शुक्ललेयाबाले : होते हैं । पद्म लेश्या वाले उनसे संख्यातगुणा अधिक हैं. उनसे भी तेजोलेश्यावाले संख्यातगुणा अधिक हैं, तेजोलेश्या वालों की अपेक्षा कापोतलेश्या वाले अनन्तगुणा हैं, कापोता बालों की अपेक्षा नील लेइयावाले तिर्यच विशेषाधिक हैं और नील लेइयावालों की अपेक्षा कृष्णलेश्या वाले विशेषाधिक हैं । कृष्णलेश्या वालों की अपेक्षा भी सलेश्य तिर्यग्योनिक विशेषाधिक हैं ।
एकेन्द्रिय जीवों का या के आधार पर अल्पत्व प्ररूपित किया जाता है गौनमस्वामी - हे भगवन् ! कृष्णलेoया, नीललेश्या, कामनइया और तेजोका वाले एकेन्द्रिय जीवों में कौन किस से अल्प, बहुत, तुल्य या विशेषाधिक हैं ?
१०४
भगवान - हें गौतम सब से कम एकेन्द्रिय तेजोलेश्या वाले हैं, क्यों कि तेजोलेश्या कतिपय बादर पृथ्वीकायिक, अकायिक और वनस्पतिकायिक जीवों ખધથી એછી શુકલેશ્યાવાળા હાય પદ્મલેશ્યાવાળા તેમનાથી સખ્યાતગણુા અધિક છે, તેમનાથી પણ તેવેશ્યાવાળા સખ્યાતગણુા અધિક છે, તેોલેશ્યાવાળાની અપેક્ષાએ કાપાતલેશ્ય વળા અનના દે. કાપાતલેશ્યાવાળાની ૠપેક્ષાએ નીલલેશ્યાવાળા તિર્યાં ચ વિશેષાધિક છે, અને નીલકેશ્વાવાળાની અપેક્ષાએ કૃષ્ણવેશ્યાવાળા વિશેષાધિક છે. કૃષ્ણલેશ્વાવાળાએની અપેક્ષાએ પશુ સત્રેય નિયગ્યેાનિક વિશેષાધિક છે.
એકેન્દ્રિય વેનુ' લે..ના ખાધાર પર હપ ખર્ડુત્વ પ્રતિપાદિત કરાય છે श्री गौतमस्वाभी से लगवन् ! सेश्या, नीससेश्या, अयोतलेश्या गने तेलेखेश्याવાળા એકેન્દ્રિય જીવેામાં કેણુ કાનાથી અલ્પ, ઘડ્ડા, તુલ્ય અગર વિશેષાધિક છે ?
શ્રી ભગવાન્-ઢે ગૌતમ । બધાથી ઓછા એકેન્દ્રિય તેોલેશ્યાવાળા છે, કેમકે તેજેલેશ્યા કૃતિય આદર પૃથ્વિકાષ્ટિ, પ્લાયિક, અને વનસ્પતિકાયિક જીવમાં પર્યાપ્તક