________________
प्रबोधिनी टीका पद १७ सू० ९ लेश्याविशेषनिरूपणम्
८५
हे गौतम ! ' एवं चेव' एवञ्चैत्र - भवनवासिनासिव वानव्यन्तराणामपि प्रागुक्ताश्चतस्रो लेश्याः प्रज्ञप्ताः, 'वाणमंतरीणवि' वानव्यन्तरीणामपि चतस्रः प्रागुक्तालेश्याः प्रज्ञप्ताः, 'जोइसियाणं पुच्छा' ज्योतिष्काणां कतिलेश्याः प्रज्ञताः ? इति पृच्छा, भगवानाह - 'गोयमा !" हे गौतम ! 'एगा तेउलेस्सा' एका तेजोलेश ज्योतिष्काणां प्रज्ञप्ता ' एवं जोइसिणीण वि' एवम् - ज्योतिष्काणामित्र ज्योतिष्कीणामपि एका तेजोलेश्या प्रज्ञप्ता, गौतमः पृच्छति - 'वेमाणियाणं पुच्छा' वैमानिकानां कतिलेश्याः प्रज्ञप्ताः ? इति पृच्छा, भगवानाह - 'गोमा !" हे गौतम ! 'तिम्नि लेस्साओ पण्णत्ताओ' तिस्रो लेश्याः वैमानिकानां प्रज्ञप्ताः, 'तं जहा - तेउलेस्सा पहलेस्सा सुक्कलेस्सा' तद्यथा-तेजोलेश्या, पद्मलेश्या, शुक्लेश्या, गौतमः पृच्छति - वेमाणणणं पुच्छा' वैमानिकीनां कतिलेश्या: प्रज्ञप्ताः ? इति पृच्छा, भगवानाह - 'गोयमा !" हे गौतम! 'एगा तेउलेस्सा' एका तेजोलेश्या वैमानिकीनां प्रज्ञता, वैमानिक्या देव्याः
गौतमस्वामी - हे भगवन् ! चानव्यन्तर देवों में कितनी लेइयाएं होती हैं ? भगवान् - हे गौतम! भवनवासियों के समान वानव्यन्तरों में भी प्रारंभ : की चार लेश्याएं होती हैं । वानव्यन्तरी देवियों में भी यही चार लेश्याए पाई जाती हैं ।
गौतमी - हे भगवन् ! ज्योतिष्क देवों में और देवियो मे कितनी श्याएं होती है ?
भगवान् हे गौतम! ज्योतिष्क देव एवं देवी में एक तेजोलेश्या ही होती है। गौतमस्वामी - हे भगवन् ! वैमानिक देवों में कितनी बेश्याएं होती है ? भगवन - हे गौतम! तीन लेश्याए होती हैं, वे इस प्रकार हैं- तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या ।
गौतमस्वामी- वैमानिक देवियों में कितनी लेश्याएं होती है ? भगवान् - हे गौतम! एक तेजोलेश्या ही होती है । वैमानिक देवियां
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! વાનન્યન્તર દેવેમાં કેટલી લેશ્યાએ હાય છે ?
શ્રી ભગવાન્ હૈ ગૌતમ । ભવનવાસીએની સમાન વાનન્યન્તરામાં પણ પ્રાર’ભની ચાર લેશ્માએ હાય છે, વાનભ્યન્તરી દેવીએમાં પશુ આજ ચાર લેશ્યાએ મળી આવે છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! ચૈાતિક દેવામ' અને દેવીઓમાં કેટલી લેશ્યાએ હાય છે?
A
શ્રી ભગવાન-ડે ગૌતમ ! જ્યાતિષ્ઠ દેવામાં-દેવીઓમાં એક તેોલેશ્યા જ હાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! વૈમાનિક દેવામાં કેટલી લેશ્યાએ હાય છે ?
श्री भगवत्-डे गौतम ! त्र सेश्याओं होय छे, ते या अरे छे-तेनेोश्या, यहूभલૈશ્યા અને શુકલલેશ્યા,
શ્રી ગૌતમસ્વામી-વૈમાનિક દૈવીએમાં કેટલી વૈશ્યાઓ છે ?
શ્રી ભગવાન- હે ગૌતમ ! એક તેોલેશ્યા જ ડાય છે, વૈમાનિક દૈવી સૌધમ