________________
8
মঙ্গল भगवानाह-'गोयमा !' हे गौतम ! ‘एवं चेव' एवञ्चव-मनुप्यामिव मानुपीणामपि पडलेल्याः प्रजप्ताः, 'देवाणं पुच्छा' देवानां कतिलेश्याः प्रज्ञप्ताः ? इति पृच्छा, भगवानाह'गोयमा! हे गौतम ! 'छ एयाओ चेव' पड्लेश्माः एतश्चैव--पूर्वोक्ताः कृष्णादि शुक्लान्ताः देवानां प्रज्ञप्ताः, गौतमः पृच्छति-'देवीणं पुन्छ।' देवीनां कतिलेश्याः प्रज्ञप्ताः ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'चत्तारि लेस्सागो पण्णताओ' चतस्रो लेश्याः देवीनां प्रज्ञप्ताः 'तं जहा-कण्हलेस्सा जाव तेउलेस्सा' तद्यथाकृष्णलेश्या यावत्-नीलले श्या, कापोतलेश्या, तेजोलेश्या च, गौतमः पृच्छति-'भवणवासीणं भंते ! देवाणं पुच्छ।' हे भदन्त ! भवनवासिनी देवानां कतिलेश्याः प्रज्ञप्ताः ? भग वानाह-'गोयमा !' हे गौतम ! 'एवं चेव' एवञ्चव-समुच्चय देवीनामिव भवनवासिनां चतस्रो. लेश्याः कृष्णादि तेजोलेश्यान्ताः प्रज्ञप्ताः, 'एवं भवणवासिणीणबि' एवम्-भवनवासिनामिव भवनवासिनीनामपि चतस्रोलेश्याः आद्या एवं प्रज्ञप्ताः, गौतमः पृच्छति-'चाणमंतरदेवाणं पुच्छ।' वानव्यन्तर देवानां कतिलेश्याः प्रज्ञप्ताः ? इति पृच्छा, भगवानाह-गोयमा !' . गौतमस्वामी-हे भगवन् ! मानुषियों अर्थात् मनुष्यास्त्रियो में कितनी लेश्याएं होती हैं ? __भगवान्-हे गौतम ! इसी प्रकार अर्थात् जैसे मनुष्यों में छह लेश्याएं होती हैं उसी प्रकार मनुष्यनियों में भी।
गौतमस्वामी-हे भगवान ! देवों में कितनी लेश्याएं होती हैं ?
भगवन्-हे गौतम ! यही कृष्णलेश्या से लेकर शुक्ललेश्या तक छह लेश्याएं होती हैं ?
गौतमस्वामी-हे भगवन् ! देवियों में कितनी लेश्याए होती हैं ?
भगवान्-हे गौतम ! देवियों में चार लेश्याएं होती हैं, वे इस प्रकार-कृष्णलेश्या, नीललेश्या, कापोतलेश्या और तेजोलेश्या, भवनवासी देवों के समान भवनवासिनी देवियों में भी यही चार लेश्याएं होती हैं।
શ્રી ભગવાન-હે ગૌતમ ! એજ પ્રકારે અર્થાત જેમ મનુષ્યમાં છવાઓ હોય છે, એ જ રીતે મનુષ્ય સ્ત્રિમાં પણ હોય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન ! જેમાં કેટલી લેશ્યાઓ હોય છે?
શ્રી ભગવાન-હે ગૌતમ ! એજ કૃષ્ણલેશ્યથી આર ભીને શુકલેશ્યા સુધીની છે લેશ્યાઓ હોય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન ! વિચામાં કેટલી વેશ્યાઓ હોય છે?
શ્રી ભગવાન્ હે ગૌતમ ! દેવીઓમાં ચાર લેહ્યા હોય છે, તે આ રીતે કૃષ્ણલૈશ્યા, ભાલલેશ્ય, કાતિલેશ્યા અને તેલે ભવનવાસી દેવાની જેમ ભવનવાસીની દેવીઓમાં પણ આજ ચાર લેશ્યાઓ હોય છે.