________________
प्रबोधिनी टीका पद १७ सू० ८ सलेश्याहारादिनिरूपणम्
७३
लेस्साओ पंचिदिय तिरिक्ख जोणिय मणूस वैमाणियाणं चेव, न सेसाणंति' नवरम् - पूर्वापेक्षया विशेषस्तु पद्मलेश्या शुक्ललेश्ये पञ्चेन्द्रियतिर्यग्योनिक मनुष्य वैमानिकानाञ्चैव वक्तव्ये न शेषाणां - तदन्येपामिति भावः, 'पण्णवणाए भगवईए लेस्साए पढमो उदेसओ समतो' इतिप्रज्ञापनायां भगवत्यां लेश्याच प्रथमः उद्देशकः समाप्तः || ८ || इतिश्री विश्वविख्यात - जगवल्लभ- प्रसिद्धवाचकपञ्चदशभाषाकलित - ललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थ निर्मापक - वादिमानमर्दक- श्री - शाहू छत्रपतिकोल्हापुरराजप्रदत्त - 'जैनशास्त्राचार्य' - पदविभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर - पूज्यश्री - घासीलाल - व्रतिविरचितायां
श्री प्रज्ञापनासूत्रस्य प्रमेयवोधिन्याख्यायां व्याख्यायां सप्तदशे लेश्यापदे प्रथम उदेशकः समाप्तः ॥१॥
कहा है वैसा ही यहां कहना चाहिए। पूर्वोक्त को ही स्पष्ट करते हुए कहते हैं- पद्मलेश्या और शुक्ललेश्या पंचेन्द्रिय तिर्यचों में, मनुष्यों में और वैमानिकों कहना चाहिए, इनसे भिन्न अन्य जीवों में नहीं ।
में
श्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल व्रतिविरचित
प्रज्ञापना सूत्र की प्रमेयबोधिनी व्याख्या में
श्यापद का प्रथम उद्देशक समाप्त ||१||
કહેવા જોઈએ. પૂર્વક્તિને જ સ્પષ્ટ કરતા કહે છે-પદ્મલેશ્યા અને શુકલલેશ્યા પચેન્દ્રિય તિય ચેામાં અને વૈમાનિકમાં જ કહેવી જોઈ એ, તેમનાર્થી ભિન્ન અન્ય જીવામાં નહીં શ્રી જૈનાચાય જૈનધર્માદિવાકર પૂજય શ્રી ઘાસીલાલ તિવિરચિત પ્રજ્ઞાપના સૂત્રની પ્રમેયાધિની વ્યાખ્યાના લેશ્યાપદના પ્રથમ ઉદ્દેશક સમાપ્ત ૧૧૫
प्र० १०
卐