________________
प्रमेयबाधिनी टीका पद १७ सू०९ लेश्याविशेषनिरूपणम् नीललेश्या, कापोतलेश्या, ते बोलेश्या, पद्मलेश्या, शुक्कलेश्या, गौतमः पृच्छति-'एगिदियाणं भंते ! कइलेस्साओ पण्णत्ताओ ?' हे भदन्त ! एकेन्द्रियाणां कतिलेश्याः प्रज्ञप्ताः ? भगवानाह-'गोयमा !' हे गौतम ! 'चत्तारिलेस्माओ पण्णत्ताओ' एकेन्द्रियाणां चतस्रो लेश्याः प्रज्ञताः, तं जहा-काइलेसा जाव ते उलेस्सा' तद्यथा-कृष्णलेश्या यावद नीललेश्या, कापोतलेश्या, तेनोलेश्या, गौतमः पृच्छति-'पुढ विकाइयाणं भंते ! कइलेस्साओ पण्णत्ताओ ?' हे भदन्त ! पृथिवीकायिकानां कतिलेश्याः प्रज्ञप्ताः ? भगवानाह-'गोयमा !' हे गौतम ! 'एवं चेन' एपञ्चा-एकेन्द्रिय समुच्च पानामिव पृथिवीकायिकानामपि एकेन्द्रियविशेषाणां चतसो लेश्याः प्रज्ञता:, तश्च कृष्णादि तेजोलेश्यान्ता ग्राह्याः, 'आउवणस्सइकाइयाण वि एवं चेव' अ वनस्पति कायिकानामपि, एकञ्चैव-एकेन्द्रिय समुच्चयानामिवैव चतस्रो लेश्याः प्रागुक्तरूपाः प्रज्ञताः, 'तेउवाउयेइंदिय तेइंदिय चउरिदियाणं जहा नेरइयाणं' तेनस्कायिक वायुकायिक द्वोन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां यथा नैरयिकाणां तिस्रो लेश्या उक्तास्तथा वक्तव्याः 'पंचिदियतिरिक्खनोणियाणं पुच्छा' पन्चेन्द्रियतिर्यग्योनिकानां कतिलेश्याः कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या शुक्ललेश्या।
गौतमस्वामी-हे भगवन् ! एकेन्द्रिय जीवों में कितनी लेश्याएं पाई जाती हैं ?
भगवान्-हे गौतम ! एकेन्द्रियों में चार लेश्याएं होती हैं, यथा-कृष्णलेश्या, नीललेश्या, कापोतलेश्या और तेजोलेश्या।
गौतमस्वामी-है भगवन् ! पृथ्वीकायिकों में कितनी लेश्याएं होती हैं ?
भगवान-हे गौतम ! इसी प्रकार, अर्थात् जैसे एकेन्द्रियों में कृष्ण यावत् तेजोलेश्या-ये चार कही हैं, वही पृथ्वीकाय में भी होती हैं। अपकायिको और वनस्पतिकायिकों में भी समुच्चय एकेन्द्रियों की भांति चार ही लेश्याएं पाई जाती हैं। तेजस्काय, वायुकाय, द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय के जीवों में समान अर्थात् प्रारंभ की तीन लेश्याएं होती हैं। નીલેશ્યા, કાપલેશ્યા, તલેશ્યા પલેશ્યા અને શુભેચ્છા.
શ્રી ગૌતમસ્વામી–હે ભગવાન ! એકેન્દ્રિય માં કેટલી વેશ્યાઓ હોય છે?
શ્રી ભગવાન-હે ગૌતમ ! એકેન્દ્રિમાં ચાર વેશ્યાઓ હોય છે જેમકે-કૃષ્ણલેશ્યા, નીલેશ્યા, કાપતલેશ્યા અને તેજલેશ્યા
શ્રી ગૌતમસ્વામી–હે ભગવન્! પૃથ્વીકાષિકેમાં કેટલી લેક્ષાઓ હોય છે? | શ્રી ભગવાન ગૌતમ ! એજ પ્રકારે અર્થાત જેવી એકેન્દ્રિમાં કૃષ્ણ યાવત્ તે જેલેશ્યા-આ ચાર કહી છે, એજ પૃથ્વીકાયમાં પણ હોય છે, અપૂકાય અને વનસ્પતિકાયિકેમાં પણ સમુચ્ચય એકેન્દ્રની જેમ ચાર જ વેશ્યાઓ મળી આવે છે, તેજસ્કાય, વાયુકાય, દ્વાદ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવોમાં પણ નારકેન સમાન અર્થાત, પ્રારંભની ત્રણ લેશ્યાઓ હોય છે.
० ११