Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १६ दशविधताह्मचर्यसमाधिस्थाननिरूपणम् ३ सन्निसेनागयस्स वभयारिस्स वभचेरे सका वा क्खा वा वितिगिच्छा वा समुप्पजिजा, भेय वालभेजा, उम्माय वा पाउणिज्जा, दीहकालिय वा रोगायकं हवेजा, केवलिपणताओ वा वम्माओभसिज्जा, तम्हा खलु नो निग्गये इत्याहि सद्धि सन्निसिजाए विहरिजा ॥६॥
छाया--नो नोमि सार्द्ध सन्निपद्यागतो विहत्ता भपति, स निग्रन्य । तत्कथमिति चेदाचार्य आह-निर्ग्रन्यम्प ग्वल स्त्रीभि साई सन्निपद्यागतस्य ब्रह्म चारिणो ब्राह्मचर्ये गड़ा ना गड्झा गा विचिरित्सा पा समुत्पद्यत, भेद वा नभेत, उन्माद पा माप्नुयात्, नीलिक ग रोगातङ्क भवेत् । कलिम उसाद् वा धर्माद् भ्रसेत । तम्मात्त्वलु नो निग्रन्थ सीमि माई सन्निपद्या गतो पिहरेत् ।६॥
टीका-'णो इत्यादि इत्यादि ।
यः साधु' सीभि सार्ध-मह सनिपद्यागत -सनिपीदन्ति-सम्यगुपविशन्ति जना अस्यामिति सन्निपद्या=पटिकापीठफलपचतुफकाद्यासनम् , ता गतःत्रो परिष्ट सन् रिहर्ता-नवस्थाता नो भवति. म निग्रंन्यो भवति । उपलक्षणत्वात् - यत्र स्थाने स्त्री पूर्वमुपविष्टा आमीत्तर स्थाने पटिमाद्वय यावदुरवेष्टा न भगति स निर्ग्रयो भवति ॥६॥
॥ इनि ततीय समाधिस्थानम् ॥ तृतीयं ब्रह्मचर्यममापि स्थान इस प्रकार है-'णो इत्थी इत्यादि। _अन्वयार्थ---जो साधु (इत्याहिं सद्धि मन्निसिज्जागर विहरित्ता नो हवड-त्रीभिः सा सन्निपद्यागतो विहर्ता नो भति) स्त्रीयो के साथ सन्निपद्या-पटिका, पीठ, फलक-चौकी आदि आसनो पर नहीं बैठता है (रो निग्गथे-स निर्ग्रन्थ ) वही निन्य साधु है । इसी तरह जिस स्थान पर पहिले स्त्री बैठ चुकी हो उस स्थान पर जो दो घडी के बाद बैठता है इसके पहिले नहीं वह निन्य साधु है। एक आसन ત્રીજુ બ્રહ્મચર્ય સમાધિસ્થાન આ પ્રકારનું છે-- "णो इत्थीहिं" त्याला
२ साधु उत्थीहि सद्धि सन्निसिनागए विहरित्ता नो हवइ-स्त्रीभि सासन्नि पद्या गतो विही नो भवति स्त्रीयांनी साथ मनिषा-पहिरा, पी8, ३६४, योड, मा मासन। ५२ ममता नया से निग्गथे-स निग्रंय से नि4 माधु આ પ્રમાણે જે સ્થાન ઉપર પહેલા સ્ત્રી બેઠેલ હય, એ સ્થાન ઉપર બે ઘડી પછી જ તેઓ બેસે છે તે પહેલા નહી તેજ નિગ્રંથ સાધુ છે એક આસન ઉપર સ્ત્રીની