Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका १६ दशनिधनामचर्यममाधिस्थाननिरूपणम्
३ सन्निसेन्जागयस्स वभयारिस्त वभचेरे सका वा खा वा वितिगिच्छा वा समुप्पजिजा, भेय वा लभेजा, उम्माय वा पाउगिजा, दीहकालिय वा रोगायक हवेजा, केवलिपणताओ वा धम्माओभसिज्जा, तम्हा खलु नो निग्गथे इत्याहि सद्धिं सन्निसिजाए विहरिजा ॥३॥
छाया--नो बोभि माई मनिपद्यागतो वित्ता मरति स निग्रन्थ । नत्कथमिति चेदाचार्य आर-निग्रन्थम्र मलु स्वीभि साद सन्निपद्यागतस्य ब्रह्म चारिणो ब्रह्मचर्ये गा पा कासा गा विचिरित्सा पा समुत्पद्यत, भेद वा लभेत, उन्माद ना प्राप्नुयात् , दीकालिक वा रोगातङ्क भरेत । केनरिम नप्ताद् वा पर्माद् भ्रसेत । तन्मात्यलु नो निग्रन्थ लीभि. याद सन्निपद्या गतो पिहरेत् ॥६॥
टीका-'यो उत्थीहि' इत्यादि।
य सापुत्रीभि सामगह मनिपयागत -मनिपीदन्ति-सम्यगुपविशन्ति जना अस्यामिति सन्निपद्यापट्टिापीटफलपचत फसायामम् , ता गत.त्रो पविष्ट सन रिहानास्थाता नो भवति म निन्यो भाति । उपलक्षणत्वात् - यत्र म्याने ची पूर्वमुपविष्टा आनीत्तत्र स्थाने पटिकाहय यावदुरवेष्टा न भनि स निग्रंथो भवति ॥६॥
॥ नि ततीय ममापिम्यानम् ॥ तृतीय ब्रह्मचर्यममापि स्थान इस प्रकार है-'णो इत्थीति इत्यादि।
अन्वयार्थ--जो माउ (इत्याहिं सद्धि सन्निसिज्जागर विहरिता नो हवा-स्त्रीभि सा सन्निपन्यागतो विर्ता नो भवति) स्त्रीयों के साप सन्निपद्या-पहिका, पीठ, फलक-चौकी आदि आसनो पर नहीं बैठता है (रो लिग्गथे-म निर्ग्रन्थ) वनी निग्रेन्य सा है। इसी तरह जिन स्थान पर पहिले स्त्री बैठ चुकी हो उस स्थान पर जो दोपडी के बाद बैठता है इसके पहिले नहीं वह निर्गन्य साधु है। एक आमन ત્રિીજી બ્રહ્મચર્ય સમાધિસ્થાન આ પ્રકારનું છે-- "णो उत्थीहिं" त्या!
२ माधु उत्थीहि मटि सन्निसिनागए विहरित्ता नो हवट-स्त्रीभि साप सन्नि पद्या गतो रिहतीनो भवति स्त्रीयानी साथ मन्निषधा-पहिला, पी8, २४, यार. मा मानना ५२ ममता नवा से निग्गथे-स निर्ग्रा र नि4 माधु આ પ્રમાણે જે સ્થાન ઉપર પહેલા સ્ત્રી બેઠેલ હોય, એ વાન પર બે ઘડી પછી જ તેઓ બેસે છે તે પહેલા નહી તેજ નિગ્રંથ સાધુ છે એક આસન ઉપર સ્ત્રીની