Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
Catalog link: https://jainqq.org/explore/002787/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ स्मृति-सन्दः श्रीमान महाभिः प्रणीतः धर्मशास्त्र संग्रह THE SMRTI-SANDARBHA (A COLLECTION OF DHARMASASTRAS) Page #2 -------------------------------------------------------------------------- ________________ स्मृति - सन्दर्भ सप्तम् भाग विषयानुक्रमणी तथा श्लोकानुक्रमणी नाग शरण सिंह NAG PUBLISHERS मान: प्रकाशक: 11e/ यू. e. जवाहर नगर, दिल्ली- 110007 Page #3 -------------------------------------------------------------------------- ________________ This publication has been brought out with the financial assistance from Rashtriya Sanskrit Sansthan, New Delhi नाग प्रकाशक (1) 11 ए । यू. e. जवाहर नगर, दिल्ली- 7 ( 2 ) 8 ए । यू. e. 3 जवाहर नगर, दिल्ली- 110007 (3) जलालपुर माफी (चुनार - मिर्जापुर ) u0 pra0 ISBN 81-7081-263-1 प्रथम संस्करण 1663 मूल्य : ru082-00 श्री नागशरण सिंह द्वारा नाग प्रकाशक, जवाहर नगर, दिल्ली से प्रकाशित तथा अमर प्रिंटिंग प्रेस, विजय नगर, दिल्ली से मुद्रित । Page #4 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ विषयानुक्रमणी तथा श्लोकानुक्रमणी Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ मनुस्मृति 1. सृष्टियुत्पत्ति वर्णनम् विषय श्लोक 1-8 सृष्टि की रचना का वर्णन, जल से सृष्टि की रचना हुई सर्वप्रथम मरीचि, अत्रि, अङ्गिरा आदि सप्तर्षि, देवता, यक्ष, राक्षस, गन्धर्व, पिशाचादि की उत्पत्ति जरायुज, अण्डज्ज, उद्भिज, स्वेदज, वनस्पति आदि की उत्पत्ति समय का वर्णन चार वर्ण और उनके कर्म आचार-वर्णन 37-41 42-47 64-74 87-61 108-111 2. धर्मतत्त्वविचारवर्णनम् : 12 धर्म का वर्णन और धर्म का स्वरूप 1-12 अर्थ और काम में जिसकी आसक्ति न हो वही धर्म को समझ सकते हैं और धर्म के जिज्ञासुओं को वेद से प्रमाण लेना चाहिए 3-17 ब्रह्मचर्य वर्णनम् : 15 देश और परम्परा के अनुरूप आचार द्विजातियों के दस संस्कार का वर्णन, गर्भाधान मे उपनयन तक 26-77 कर्तव्याकर्तव्य वर्णनम् : 21 सन्ध्या और गायत्री का महत्त्व 101-104 स्वाध्याय की विधि 107-115 विद्या फल का अधिकारी 156-162 विद्यार्थी और ब्रह्मचारी 173-221 Page #7 -------------------------------------------------------------------------- ________________ 4-16 मनुस्मृति 3. स्नातकविवाहकर्म वर्णनम् : 35 विद्याभ्यास का काल 1-2 विवाह प्रकरण और कन्या के लक्षण विवाह के भेद, राक्षस, आसुर, पैशाच और गान्धर्व चार असत् विवाह तथा ब्राह्म, दैव, आर्ष, प्राजापत्य चार सद्विवाह 21-36 पाणिग्रहण संस्कार सवर्णों के ही साथ हो असवर्ण के साथ नहीं ऋतुकाल में सहवास से गृहस्थ को भी ब्रह्मचारी संज्ञा 45-50 संस्कृति का विकास 56-62 गृहस्थ पञ्चमहायज्ञा : 41 गृहस्थ के पञ्चयज्ञ का विधान गृहस्थाश्रम की मान्यता 78-85 बलिवेश्यवदेवः : 43 बलिवैश्वदेव विधि अतिथि वर्णनम् : 45 अतिथि सत्कार विधि 101-108 गृहस्थ के लिए अतिथि को खिलाकर भोजन करने का वर्णन 115-118 श्राद्धवर्णनम् : 46 गोलक और कुण्डकादि निन्दित सन्तान 173-174 भोजन करने का नियम 238-236 4. गृहस्थाश्रम वर्णनम् : 61 गृहस्थाश्रम का वर्णन श्राद्ध और यज्ञ में ब्राह्मण-भोजन 30-31 उपनयन संस्कार के अनन्तर स्नातक के रहन-सहन और व्यवहार के नियम 35-110 विशेष नियम तथा गृहस्थ की शिक्षा 111-135 धर्माचरण और नियम 177 दान. धर्म और श्राद्ध 5. अभक्ष्य वर्णनम् : 85 अकाल मृत्यु? 26. 1-4 Page #8 -------------------------------------------------------------------------- ________________ 5-20 मनुस्मृति अभक्ष्य (जिन चीजों का भोजन नहीं करना चाहिए उनका वर्णन) आमिष खाने का दोष भल्याभक्ष्य वर्णनम् : 86 योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राविमुच्यते ॥ हिंसा-निषध और आमिष खाने का पाप 45-50 जो मांस नहीं खाता है उसको अश्वमेध का फल 53-54 प्रेत-शुधि वर्णनम् : 60 अशोष (सूतक) 58-78 सूतक में कोई काम न करने का वर्णन जिन पर अशोच नहीं लगता है उनका वर्णन 63-65 द्रव्य-शुद्धि वर्णनम् : 65 परम शुद्धि 106-111 शरीर-शुद्धि वर्णनम् : 67 अशुद्धि 133 मार्जन से शुद्धि करने की विधि 135 जूठन से शुद्धि 140-141 स्त्री-धर्म वर्णनम् : 66 सवा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया । सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ पतिव्रता स्त्रियों का माहात्म्य 154-166 50 वर्ष की उम्र तक गृहस्थाश्रम 6. वानप्रस्थाश्रम वर्णनम् : 101 वानप्रस्थाश्रम जब पौत्र हो जाय तब वन में निवास करे बानप्रस्थाश्रमी के नियम । मुन्यन्न शाक-पात से हवन करने का निर्देश वानप्रस्थ के रहन-सहन के नियम 6-32 बायु के तृतीय भाग समाप्त कर संन्यासाश्रम का निर्देश 166 Page #9 -------------------------------------------------------------------------- ________________ संन्यासाश्रम वर्णनम : 104 संन्यास का विधान गृहस्थाश्रम में न्याय धर्म से जीवन-यापन की श्रेष्ठता ब्राह्मण को संन्यास का धर्म 7. राज्यशासनधमं वर्णनम् : 110 राज्यसत्ता तथा शासनसत्ता वर्णन शासक के आचरण का निर्देश राजदण्ड की आवश्यकता शासक का विनयाधिकार शासक के दस कामज दोष और आठ क्रोध से उत्पन्न होने वाले दोषों से बचने का निर्देश सचिवों की योग्यता और उनके साथ राज्यकार्य के परामर्श की विधि राजदूत दुर्ग निर्माण शत्रु से युद्ध का वर्णन राष्ट्रसंग्रह और राष्ट्र-निर्माण राज्य कर्मचारियों की वृत्ति का माप वाणिज्य कर, राज्यशासन नीति 8. राज्यधर्म दण्डविधानवर्णनम् : 131 सचिव वर्ग और मंत्री के साथ राजकाज देखने की विधि अट्ठारह व्यवहार का वर्णन 'ऋणादानादि' व्यवहार में धर्म की रक्षा मन की भावना के चिह्न व्यवहार की जानकारी और साक्षी के चरित्र राजधर्म दण्डविधाने साक्षिवर्णनम् : 138 साक्षी के विशेष निर्देश पृथक्-पृथक् स्थानों पर असत्य साक्षिवाद का पाप वृथा शपथ करने से पाप असत्य साक्षी के दण्ड का विधान अपराधी को बिना दण्ड दिये छोर्3अने से राजा को नरक गमन मनुस्मृति 40 86 66 18 16-20 35-44 45-47 4 66 70 60 113-117 124-126 127-226 2-3 4-8 15 26 48-75 75-66 67-101 101-118 121-124 125-131 Page #10 -------------------------------------------------------------------------- ________________ 150 मनुस्मृति द्रव्यपरिमाणनिरूपण वर्णनम् : 143 तौल (माप) बनाने की विधि 132 ऋण लेने पर ब्याज की दर 136 किसी वस्तु के रखने पर चा वृद्धि में वृद्धि का सन्तुलन राजधर्म दण्डविधानवर्णनम् : 155 जो कन्या नहीं है उसे कन्या कहकर विवाह करने वाले को दण्ड 225-226 पाणिग्रहण संस्कार कन्या का ही होता है स्त्री का नहीं 227-228 वेतन वण्ड वर्णनम् : 152-226 सीमा दण्ड वर्णनम् : 155 ग्राम सीमा का निर्णय 265 वाक्पारुष्य (अपशब्द गाली देने) का व्यवहार 266 दण्डपारुष्य (मार-पीट) के अपराध 278-300 चौरवण्ड वर्णनम् : 156 स्तेन चोरी 301-344 राजधर्म दण्ड विधान वर्णनम् : 162 परस्त्री-गमन की परिभाषा (संग्रहण) परस्त्री गमन का दण्ड 386 कर लगाना और तुला, तराजू, गज, बांटों का निरीक्षण 398-420 6. शक्तिस्वरूपास्त्रीरक्षाधर्मवर्णनम् : 166 मात जाति शक्तिरूपा है इसे दृष्टिगत रखना पुरुष का प्रधान धर्म और कर्तव्य है । किसी भी रूप में शक्ति का ह्रास अवाञ्छनीय है । स्त्री की रक्षा से धर्म और सन्तान की रक्षा होती है पुत्र प्रत्युक्तिं सभिः पूर्वजैश्च महर्षिभिः । विश्वजन्यमिमं पुण्यमपन्यासं निबोधत ॥ भः पुत्रं विजानन्ति श्रुति द्वधं तु भर्तरि । आहुचत्पावकं केचिदपरे क्षेत्रिणं विदुः । / क्षेत्र भूता स्मृता नारी बीजभूतः स्मृतः पुमान् । क्षेत्रबीजसमागात्संभवः सर्वदेहिनाम् ॥ Page #11 -------------------------------------------------------------------------- ________________ 104 मनुस्मृति स्त्रीधर्मपालन वर्णनम : 173 नियोग निर्णय 58-63 नियोग उसका ही होगा जिसका वाक्य दान करने पर भावी पति स्वर्गगत (मर जाय) हो जाय । विवाह में कन्या की अवस्था और वर की अवस्था का वर्णन और विवाह-काल 64-66 स्त्री-पुरुष धर्म का वर्णन (विवाह रति का धर्म बताता है|) 102-103 दायभाग वर्णनम् : 176 दाय विभाग की सूची और दाय विभाजन का काल सम्पत्तिश्राद्धयोरधिकारित्व वर्णनम् : 181 अपुत्रक का धन दौहित्र को कन्या को पुत्र समझकर धन देने का निश्चय होने के अनन्तर यदि औरस पुत्र हो जाय तो धन विभाग का निर्णय 134 पुत्रार्थ सम्पत्ति विभाग वर्णनम् : 183 बारह प्रकार के पुत्रों के लक्षण । 6 दायाद और 6 अदायाद हैं 158-181 ऐश्वर्याधिकारिपुत्र वर्णनम् । 186 दायधन के विभाजन के अवान्तर प्रकार संसृष्टि के धन का बंटवारा 182-215 अनेक दण्ड वर्णनम् : 160 राजा को द्यूत कर्म करने वाले को राष्ट्र से हटाने का वर्णन भ्रष्टाचारी मंत्रियों का दण्डविधान 234 महापाप चार हैं-ब्रह्म-हत्या, गुरुतल्प-गमन, सुरापान और स्वर्ण स्तेयी 235 पापों का वर्णन और प्रायश्चित्त 236 राजधर्म दण्ड वर्णनम् : 163 प्रजा-पालन से राजा को स्वर्ग प्राप्ति 256 साहसिक (मारपीट करने वाले) को दण्ड 267 राजः धर्मपालन वर्णनम् : 167 कर लेने का समय 220 302 Page #12 -------------------------------------------------------------------------- ________________ मनुस्मृति वर्णानां कर्मविधि वर्णनम् : 166 ब्राह्मण क्षत्रिय दोनों की मिली-जुली शक्ति से राष्ट्रनिर्माण शूद्र को अपने कार्य से ही मोक्ष 10. वर्णानां भेदान्तर विवेक वर्णनम् : 200 वर्ण भेदान्तरेण स्वनेकवर्ण वर्णनम : 201 स्त्री-पुरुष के वर्णभेद से सन्तान की भिन्न-भिन्न जातियों का वर्णन अर्थात् अनुलोम सन्तान और प्रतिलोम सन्तान का वर्णन । अनुलोम और प्रतिलोम की वृत्ति का भी वर्णन चतुर्वर्णानां वृत्ति वर्णनम् : 206 चातुर्वण्यं के लिए अहिंसा, सत्य, अस्तेय, शौच, इन्द्रिय-निग्रह धर्म है बृति जीविक वर्णनम् : 206 ब्राह्मणधर्म जाति विभागानुसार कार्य 11. धर्मप्रतिरूपक वर्णनम् : 213 यज्ञ होम सोम यज्ञ के सम्बन्ध में स्नातकों का सम्मान । प्रायश्चित्तों का यज्ञ के लिए धन एकत्र कर यज्ञ में न लगाने वाले की काक योनि इत्यादि में गति darfe धनं हरतोति फलम् : 215 यज्ञ का वर्णन, यज्ञ की दक्षिणा जानकर पाप करने वाले का प्रायश्चित स्तेयफल वर्णनम् : 217 चोरी करने वाले को पृथक्-पृथक् पदार्थ के चोरी करने से शरीर में चिह्न होते हैं जैसे सुवर्ण चोर का दूसरे जन्म में कुनखी होना इत्यादि प्रायश्चिस वर्णनम् - अगम्यागमन वर्णन : 218 महापाप आदि का प्रायश्चित्त बालघाती, कृतघ्न शुद्ध नहीं होता .0 322 334 1-62 63 75 76-131 1-24 30 46 48 55-160 191 Page #13 -------------------------------------------------------------------------- ________________ प्रायश्चित्त वर्णनम् : 231 सान्तपन व्रत, कृच्छ्र व्रत, चान्द्रायण आदि का वर्णन तपमहस्वफल वर्णनम् : 234 तपस्या से पाप नाश अक्षर प्रणव को जप करने से सर्वपाप क्षय 12. कर्मणा शुभाशुभफल वर्णनम् : 237 वाचिक, शारीरिक और मानसिक कर्म का वर्णन वाणी के पाप से पक्षियों का जन्म, शरीर के पाप से स्थावर योनि और मन के पाप से शारीरिक दुःख होते हैं । सत्त्व रजस् और तमस् तीन गुणों से नाना प्रकार के पाप तीनों गुणों का सामान्य जीवों में लक्षण जिन कर्मों के करने से संकोच और लज्जा होती है। तमोगुण है जिस से संसार में ख्याति होती है उसे राजस् कहते तामसी कर्म की गति राजसी कर्म की गति सात्त्विक कर्म की गति कृतकर्मफल वर्णनम् : 242 ब्राह्मणत्व हरने से ब्रह्मराक्षस की गति पृथक्-पृथक् वस्तुओं की चोरी करने से भिन्न-भिन्न गति चोरों को असि पत्र आदि नरक के दुःख प्रवृत्ति और निवृत्ति कर्मों का वर्णन धर्मनिर्णय कर्तृक पुरुष वर्णनम् : 246 स्वराज्य की यथार्थ परिभाषा राज्य शासन, राष्ट्र और सेना के लिए वेदधर्म की आवश्यकता ब्राह्मण को तपस्या और ब्रह्मविद्या से मोक्ष घर्म की व्यवस्था कौन दे सकता है दस हजार पुरुषों की तुलना में एक आत्मज्ञानी का अधिक मान्य है आत्म ज्ञान अध्यात्म जीवन का निरूपण मनुस्मृति 223-231 242 266 4-6 10-26 34 35 36 42-44 47 45-46 60 61 75 88 6 1 67-100 104 108 113 116.126 Page #14 -------------------------------------------------------------------------- ________________ नारदीय मनुस्मृति 1. व्यवहार दर्शन विधिः : 250 विषय उस समय सब मनु प्रजापति आदि जिस समय राज्य कर रहे सत्यवादी थे और जब धर्म का ह्रास हुआ तो नियन्त्रण के लिए व्यवहार की प्रतिष्ठा की गई । इसी के लिए राजा दण्ड नीति का धारण करने वाला बनाया गया व्यवहार के निर्णय में साक्षी और लेख दो बातें रक्खी गईं । जब दो पक्षों में विवाद हो तो साक्षी और लेख का विधान हुआ जितने प्रकार के व्यवहार और वाद-विवाद होते हैं उनका वर्णन विवाद का मौलिक कारण काम और क्रोध विवाद के निर्णय की विधि अर्थ शास्त्र और धर्मशास्त्र के बीच मतभेद में धर्मशास्त्र की मान्यता कोई भी सन्देह हो तो राजा द्वारा निर्णय कराये जाने का विधान विनयन का प्रकार लेख और गवाही (साक्षी) की सत्यता की जांच राजा को व्यवहार के निर्णय में सहायता के लिए संसद (जूरी) का विधान सभासद् (निर्णय सभा के ) का नियम । ठीक बात को छिपाकर या bar3हाकर बोलने का पाप सभासद को बात bar3हाने और छिपाने में पाप का संस्पर्श सभा का वर्णन 2. ऋणादानं प्रथमं विवादपदम् : 258 ऋण के सम्बन्ध में समय चले जाने पर भी पुत्र को बाप का ऋण चुका देना चाहिए श्लोक 1-2 3-6 6-20 21 25-32 33-34 40 44-50 51-64 68-72 73 74 50 1 8-6 Page #15 -------------------------------------------------------------------------- ________________ नारदीय मनुस्मृति 24 43 स्त्री पति का ऋण नहीं देवे जो जिसका धन लेने वाला होता है उसे देना चाहिए निर्धन, अपुत्री स्त्री को ले जाने वाले को उसके ऋण देना चाहिए पुत्र-पति के अभाव में राजा का अधिकार पति के प्रेम से दी हुई वस्तु को कोई नहीं ले सकता है कोन कुटुम्ब में स्वतन्त्र है और कौन परतन्त्र है छल से कमाया धन काला धन न्याय का धनागम 50-51 प्रत्येक जाति की अपनी-अपनी वृत्ति 56-64 तीन प्रकार के लिखित, साक्षी, भोग का प्रमाण 65-77 धरोहर का प्रमाण स्त्रीधन के रक्षा का विवरण मृत पुरुष का प्रमाण 80-86 रुपये का वृद्धि (व्याज का प्रकार) चक्रवृद्धि का वर्णन 87-64 धनी को RNI का लेख बतलाना चाहिए 8--100 प्रतिभू (जामिन) का वर्णन 103 लेख, लेखक के प्रकार, कितने प्रकार के होते हैं 112-122 जो साक्षी के योग्य नहीं है --अशुद्ध साक्षी 134 शुद्ध साक्षी । साक्षी विषय 135-152 असाक्षी 163-167 उभय पक्ष (जिसकी स्वीकृति को मान लेने पर) एक भी साक्षी हो सकता है 171 झूठे साक्षी के मुख के चिह्न, (आकार आदि चेष्टा से) 172-177 झूठ साक्षी का पाप 156-188 सत्य साक्षी का माहात्म्य 160-200 सत्य साक्षी की महिमा 203 तम साक्षी के सम्बन्ध में शाप ऋषि और देवताओं पर भी लगता है 218 Page #16 -------------------------------------------------------------------------- ________________ नारदीय मनुस्मृति 3. उपनिधिकं द्वितीयं विवाद पदम् : 278 औपनिधि निक्षेप का वर्णन ( धरोहर ) / 4. सभ्य समुत्थानं तृतीयं विवाद पदम् : 276 सम्भूय समुत्थान (Partnership) वाणिज्य व्यवसायी साझेदार होकर व्यापारादि करते हैं - उसे सम्भूय समुत्थान कहते हैं 5. वत्ताप्रदानिकं चतुर्थ विवाद पदम् : 281 दत्ता प्रदानिक जो नियम के विरुद्ध दिया है वह वापिस करने का निदान क्या अदेय क्या वापिस लेना । आपत्ति पर भी जो किसी को समर्पण कर दिया वह फिर नहीं दिया जाता 6. अभ्युपेत्याशुश्रूषा पञ्चमं विवाद पदम् : 282 शुश्रूषक 5 प्रकार, काम करने वाले 4 प्रकार कर्म के भेद - शुद्ध कर्म करने वाला आचार्य की शुश्रूषा आदि दास के प्रकार स्वामी के साथ उपकार करने वाला दासत्व से छुटकारा पाता है संन्यास से वापिस आने पर गृहस्थाश्रम में पुनः प्रवेश बलात् दास बनाये हुए के छुटकारे का उपाय 7. वेतनस्यानपाकर्म षष्ठं विवाद पदम् : 286 बकरी भेर्3a पालने वाले अनुचरों पर विवाद अनुचित सहवास का दण्ड 8. अस्वामिविक्रयः सप्तमं विवाद पदम् : 288 जिस धन पर अधिकार नहीं है उसके बेचने के विषय में, पृथ्वी में जो धन gar3A है उस पर अधिकार अस्वामि विक्रय धन चोरी के धन के तुल्य है चोरी का धन लेने वाला दण्ड का भागी पृथ्वी पर par3A या gar3A धन राजा का होता है 6. विक्रीयासम्प्रदानमष्टमं विवादपदम् : 286 बेचकर न देने का विवाद 11. 1-8 1-16 5 2 5 13-23 24-26 28 33 36 14-18 16-23 2 5 6 Page #17 -------------------------------------------------------------------------- ________________ 12 सौदा करके क्रेता को न देने से स्थायी सम्पत्ति में हानि देनी par3अती है । जङ्गम वस्तु न देने से उसका जो लाभ हो सो क्रेता को देना par3अता है सौदा करने के बाद मूल्य देने पर उपरोक्त नियम लागू होता है अन्यथा नहीं 10. क्रीत्वानुशयो नवमं विवादपदम् : 261 क्रेता खरीदने के पीछे ठीक न समझे तो उसी दिन वापिस देवे यदि दो दिन बाद वापिस दे तो 30 वां हिस्सा दे, अधिक दिन होने उसका दूना दे । चार दिन बाद वह सौदा खरीददार का होता है खरीददार गुण दोष भली प्रकार देखकर सौदा ले तब यह सौदा वापिस नहीं हो सकता गाय को तीन दिन परीक्षा कर देखे, मोती हीरा इत्यादि 7 दिन, द्विपद 15 दिन, स्त्री 1 माह और बीजों की 10 दिन तक परीक्षा का नियम है । पहने हुए कपर्3e वापिस नहीं हो सकते धातु लोहा सोना इत्यादि की अग्नि में परीक्षा, सोना घटता नहीं, रजत दो पल, कांसा शीशा आठ प्रतिशत, तांबा पांच प्रतिशत घटता है जितना काटकर बेचा जाता है। काषाय वस्त्र खरीदने का विषय नारदीय मनुस्मृति 11. समयस्यानपाकर्म दशमं विवादपदम् : 262 समय का अनपाकरण (पाखण्डी से राजा बचकर रहे ) प्रवृत्ति भी हो तो भी बचना चाहिए 12. क्षेत्रविवाद एकादश विवादपदम् : 263 ग्राम्य सीमा का निर्णय तथा ग्राम के गोपालों तथा वृद्ध लोगों से सीमा का निर्णय सीमा के विषय में झूठ कहने वाले को साहस का ड पुल बनाने पर विचार 4 10 1 4 5-8 10 12-13 15 1 7 1-4 7-8 14-17 Page #18 -------------------------------------------------------------------------- ________________ नारदीय मनुस्मृति कोई यदि किसी के बाहर जाने पर उसके खेत पर अधिकार kara le to लौटने पर उसे वापिस दे देवे खेत तीन पुस्त होने पर छूट नहीं सकता किसी के खेत में गाय जाय उसका निर्णय हाथी घोर्3e किसी के खेत में चले जायें तो अपराध नहीं किसी के खेत में गाय चर जाय तो उसकी क्षतिपूर्ति निर्णय 13. स्त्रीपुंसयोगो द्वादशं विवादपदम् : 267 पाणिग्रहण होने पर स्त्री मानी जाती है सगोत्र कन्या और वर का विवाह नहीं हो सकता गुण-दोष न देखकर विवाह होने पर त्याग दूसरा पति करने का नियम कन्यादान करने वाले अधिकारियों का वर्णन स्त्री संग्रहण के दण्ड व्यभिचार दण्ड पशुयोनि गमन दण्ड स्त्री गमन निषेध का वर्णन स्त्री की निर्वासन की दशा का वर्णन निर्दोष स्त्री-त्याग का दण्ड अन्य पति का विधान वर्णसंकर का वर्णन वर्णसंकरों की पृथक्-पृथक् जाति 14. दायविभागस्त्रयोदशं विवादपदम् : 308 दाय विभाजन का समय जिस धन का विभाजन नहीं हो सकता स्त्री धन का विवरण सम विभाग अविवाहिता बहिन का पिता द्वारा विभाग की मान्यता जो लोग पैतृक धन के अनधिकारी हैं सम्मिलित कुटुम्ब के भाइयों का विभाग 13 20-21 24 27-28 28-30 33-34 2-3 7 -15 16 20-22 62-68 70-75 76 83-88 61-65 67 66-100 105 106-118 1-4 6-7 5-E 13 15-16 20-21 23-25 Page #19 -------------------------------------------------------------------------- ________________ 14 स्त्रियों की रक्षा का विधान असंस्कृत कन्या का पितृधन से सत्कार एक साथ रहने वाले भाई एक दूसरे के साक्षी नहीं होते बारह प्रकार के पुत्रों का वर्णन पुत्राभाव में कन्या का अधिकार तीन प्रकार के साहस 15. साहसं चतुर्दशं विवादपदम् : 313 उत्तम साहस उत्तम साहस का वध, सर्वस्व हरण महा साहसी का दण्ड चोरी चुराई हुई वस्तु का वर्णन 16. वाग्दण्डपारुष्यं पञ्चदशं षोडशञ्च विवादपदम् : 315 वाक्पारुष्य दण्डपारुष्य (भद्दी गाली और अश्लील) तीन प्रकार का दण्ड दूसरे पर पत्थर फेंकना दण्ड पारुष्य दण्ड पारुष्य का दण्ड जाति परत्व दण्ड का तारतम्य जिस अङ्ग द्वारा पाप हुआ उसका छेदन दण्ड पारुष्य में अपराधी को दण्ड 17. द्यूतसमाह्वयंसप्तवशं विवादपदम् : .8 जूआ की परिभाषा जुआ खेलने के अभियोग में साक्षियों का वर्णन मिथ्या साक्षिकों को दण्ड नारदीय मनुस्मृति 31-32 33 36 42-45 47 प्रकीर्ण विवाद की परिभाषा शास्त्र निषिद्ध मार्गगामी को दण्ड अन्याय से व्यवस्था की हुई का राजा द्वारा भंग राजा द्वारा सर्वस्वहरण पर आजीविका त्याग 18. प्रकीर्णकमष्टादशं विवादपदम् : 316 2 5 7 & 11 12-20 1-3 4 5-13 14-17 23-24 25-27 4 5-6 1-4 6) 5-e 12 Page #20 -------------------------------------------------------------------------- ________________ नारदीय मनुस्मृति 15 16-17 18 20-30 47-48 52 53-58 60-64 70-75 76-60 62 64-65 राजा के दण्ड न देने पर क्षति दण्ड देने से राजा निर्दोष राजा की महिमा और आज्ञा पालन राजा का धर्म माङ्गलिक आठ चीजों का वर्णन उनकी प्रदक्षिणा का वर्णन प्रगट-अप्रगट चोरों का वर्णन चारों चोरों को दण्ड चोरों के सहवासियों को दण्ड भिन्न-भिन्न प्रकार की चोरी का दण्ड जिस-जिस अङ्ग द्वारा चोरी उसका छेदन आघात करने को शरीर के स्थान ब्राह्मण को फांसी नहीं लगाना और देश से बहिष्कृत करना दुष्टों को दण्ड और अङ्गों पर निशान गुप्त पापों का यमराज द्वारा दण्ड दण्डों का प्रकार अर्थदण्ड के मान की व्यवस्था 16. दिव्य प्रकरणम् : 330 पांच प्रकार के दिव्यों का वर्णन सत्य असत्य तुला वर्णन तुला निर्णय तुला का विषय जल परीक्षा विष परीक्षा विष पान का वर्णन विशेष - नारदीय-स्मृति में अध्यायक्रम नहीं रहने से प्रकरण ही लिखा गया है। 101-106 108 111 6, 21 21, 3.1 32,38 39, 45 Page #21 -------------------------------------------------------------------------- ________________ अत्रिस्मृति 1. आत्मशुद्धिवर्णनम् : 336 अत्रि के प्रति पाप मुक्त्यर्थ ऋषियों का प्रश्न प्राणायाम विधि तथा उससे लाभ 4-10 गायत्री मन्त्र प्रणव-विधान 2. सर्वपाप विमुक्तिः, गायत्रीमन्त्रवर्णनम् : 338 मन, वाणी और कर्म से किए हुए पापों की मुक्ति कुष्माण्डसूक्त आदि से पापों का शोधन अघमर्षण सूक्त से स्नान उपांशु जप माहात्म्य 10-11 गायत्री जप माहात्म्य 12-16 3. पूर्वाध्यायरूपं, सर्वपाप प्रायश्चित्तम् : 336 वेदाभ्यास का माहात्म्य पुराण, इतिहास का माहात्म्य शतरुद्री आदि सूक्तों का माहात्म्य दान माहात्म्य 16-17 सुवर्ण, तिलादि दान माहात्म्य 4. रहस्यपाप प्रायश्चित्तमगम्यागमन प्रायश्चित्तम् : 342 रहस्य पापों का प्रक्षालन 5. विविध प्रकरण वर्णनम् : 344 भोजन के समय मण्डल का विधान अन्न देने के अधिकारियों का वर्णन भोज्यान्न के भिन्न-भिन्न अधिकारियों का वर्णन भोजन और जलपान का नियम 20-23 18-23 Page #22 -------------------------------------------------------------------------- ________________ अत्रिस्मृति 26-28 32-33 भोजन के समय पाद प्रक्षालन भोजन के नियम सूतक स्नान विधि शुद्धि विधान सूतक दिन निर्णय सूतक के विषय में वर्णन कन्या ऋतुमती होने पर शुद्धि विधान जन्म के दिन ग्रहण होने पर पूजा विधि स्वर्गसुख प्राप्ति फलवर्णनम : 351 दान से स्वर्ग गति की प्राप्ति 41-42 43-46 47.70 1-5 Page #23 -------------------------------------------------------------------------- ________________ अत्रिसंहिता धर्मशास्त्रोपदेश वर्णनम् : 352 1 - 7 12 23 विषय श्लोक संहिता श्रवण माहात्म्य गुरु के सत्कार न करने से कुक्कुरयोनि प्राप्ति शास्त्र अपमान से पशुयोनि स्वकर्तव्यनिष्ठ की प्रशंसा प्रत्येक वर्ष के कर्म 13-20 विद्वानों के कार्य में मुखों की नियुक्ति करने पर क्षति विद्वत्पूजा वर्णन राजा के पञ्च यज्ञ-दुष्ट को दण्ड, सज्जन पूजा, न्याय से कोषवृद्धि , निष्पक्ष न्याय, राष्ट्र वृद्धि 28 शौच लक्षण 31-35 ब्राह्मण कर्तव्य 36-36 दान माहात्म्य 40-41 इष्टापूर्ति के लक्षण 43.44 नियम की अपेक्षा यम का सेवन 47 नियम जिनको उद्देश्यकर स्नान किया जाता है उसका फल 50-51 गया श्राद्ध तथा गया श्राद्ध का माहात्म्य 52-58 आहार शुद्धि, स्थान शुद्धि, वस्त्र शुद्धि आदि का निर्देश 56-81 सूतक आशौच आदि का प्रायश्चित 83-111 कृच्छ, सान्तपन, चान्द्रायण व्रत का विधान 111-135 स्त्री को जप व्रत का निषेध केवल पति परायणता 135-138 लोहपात्र में भोजन करने से पतित Page #24 -------------------------------------------------------------------------- ________________ अत्रिसंहिता भिक्षुक की परिभाषा महापातकियों की गणना शुद्धिप्रकरणम् : 367 विभिन्न पापों का प्रायश्चित और शुद्धि का पृथक् वर्णन शुद्धिस्पर्शादि प्रायश्चित्तम् : 371 कृच्छ्र व्रत और शौच के विभिन्न प्रकार पतित अन्न चाण्डाल अन्न, कन्या अन्न, राजान्न भक्षण दोष वर्णन श्राद्ध में भोजन शुद्धि वर्णन अंगुली से दातौन का निषेध शौच, मैथुन, स्नान, भोजन में मौन रखना 373 प्रायश्चित्तम् : 232 चाण्डालका जल पीने से पञ्चगव्य से शुद्धि जल शुद्धि का वर्णन 237 रजस्वला स्पर्श, भिन्न-भिन्न पापों का प्रायश्चित्त एवं अशौच वर्णन 238- 280 स्पर्शास्पर्श एवं उच्छिष्ट भोजन का वर्णन 282-260 उर्ध्वमुखी गोदान माहात्म्य विद्यादान माहात्म्य दानपात्र का वर्णन दान फल वर्णनम् : 382 श्राद्धफलवर्णनम् : 384 श्राद्ध में भोजन कराने योग्य ब्राह्मणों का वर्णन श्राद्ध करने का माहात्म्य, न करने से पाप श्राद्ध माहात्म्य एवं श्राद्ध का समय 1 165 166 167-206 206 - 206 निन्द्यब्राह्मण वर्जनवर्णनम् : 386 ब्राह्मण की संज्ञा देव ब्राह्मण, विप्र ब्राह्मण, शूद्र ब्राह्मण, म्लेच्छ ब्राह्मण, विप्र चाण्डाल आदि श्राद्ध में वर्ज्य ब्राह्मण 261-305 306-310 314 321 231 337-338 336-341 342-354 355-360 361-368 372-380 384 Page #25 -------------------------------------------------------------------------- ________________ अत्रिसंहिता 360 विद्वान् होने पर भी पतित ब्राह्मण की पूजा नहीं की जाती 385-386 खरीदी हुई स्त्री के पुत्र श्राद्ध करने योग्य नहीं होते हैं 387 धर्मफलवर्णनम् : 388 दीपक की छाया, बकरी की धूलि की शुद्धि स्नान के स्थानों का वर्णन 361 पिण्डदान के स्थान एवं समय का वर्णन 364 अत्रि संहिता का माहात्म्य विशेष--इस संहिता में भी नारदी-स्मृति की तरह छोटे-छोटे प्रकरण हैं। ल्ल्ह् ल्ल्ह् ल्ल्ह् प्रथम विष्णुस्मृति 1. शोनकम्प्रति राज्ञः प्रश्नोक्तिः, शौनकस्योत्तरम् : 386 शौनक के प्रति ऋषियों का प्रश्न कि अन्तकाल में ध्यान करने से मोक्ष होता है 1-3 युधिष्ठिरस्य पितामहं प्रति प्रश्नः, भीष्मस्य पुरातन वार्ताकपनमोङ्कारवर्णनं, विष्णोः प्रसादन विधि वर्णनम्, ईश्वरवर्णनम्, वरप्राप्तिवर्णनम्, नारायणवर्णनञ्च भीष्म के प्रश्न पर विष्णु भगवान् का उत्तर, नारायण नाम का माहात्म्य 4-18 द्वादशाक्षर मन्त्र का माहात्म्य 100-111 Page #26 -------------------------------------------------------------------------- ________________ विष्णुस्मृति 1. सृष्ट्युत्पत्तिवर्णनम् : 401 ब्रह्मा की उत्पत्ति से सृष्टि रचना, वराह द्वारा पृथिवी उद्धार, देव सृजन, जब विष्णु अन्तर्धान हो गये तब कश्यप से पृथिवी ने पूछा मेरी गति क्या होगी ? पृथिवी द्वारा विष्णुस्तुति । 2 सवर्णाश्रम वृत्तिधर्म वर्णनम : 407 वर्णाश्रम की रचना उनके मन्त्रों द्वारा श्मशान तक की क्रिया, वृत्ति, जाति पर विचार । 3. राजधर्म वर्णनम् : 408 राजधर्म, ब्राह्मणों से कर नहीं लेने का वर्णन । 4. राजधर्म वर्णनम् : 412 प्रजा के सुख से सुखी और दुःख से दुःखी रहने से राजा को स्वर्ग प्राप्ति । 5. राजधर्मविधाने दण्डवर्णनम् : 413 महापातक और उनके दण्ड का वर्णन, पापियों के दण्ड का वर्णन, दूसरी योनि का वर्णन, विवाद का वर्णन, कूट साक्षियों का वर्णन, तीन पुस्ततक भोगने पर जगह का वर्णन, चोर, परस्त्रीगामी, लम्पट जिसके राज्य में न हों उस राजा का इन्द्रत्व वर्णन । 6. ऋणदान वर्णनम् : 421 RNI धनी का व्यवहार और उसकी व्यवस्था का वर्णन, स्वर्ण की द्विगुण की वृद्धि, अन्न की त्रिगुण की वृद्धि इनके निर्णय शास्त्र साक्स्सी। सम्पत्ति लेने वाले को ऋणदान आवश्यक । Page #27 -------------------------------------------------------------------------- ________________ 33 7. सलेख साक्षिवर्णनम् : 423 लिखित का वर्णन, राज साक्षी, गवाही, असाक्षिक वर्णन, संदेहास्पद लेख का निर्णय । विष्णुस्मृति 8. वजितसाक्षि लक्षणवर्णनम् : 424 जो साक्षी में निषेध हैं उनका वर्णन, कूट साक्षियों का वर्णन, शुद्ध साक्षियों के कहने पर निर्णय करना । जिस विवाद में कूट साक्षी होना निश्चित हो जाय वह विवाद समाप्त कर देना । 6. समयक्रियावर्णनम् : 426 समय क्रिया राजद्रोहादि में शपथ कराने का विवरण, अभियुक्त को दिव्य कराने की प्रक्रिया, सचैल स्नान कराकर तब देवता और ब्राह्मण के आगे शपथ करावे । 10. घट (तुला) धर्म वर्णनम् : 427 घट या तुला- इसमें पुरुष को बिठावे और उससे यह कहलावे कि ब्रह्म हत्यारे को झूठी गवाही देने में जो नरक होते हैं वह इस तुला में bar3हें उसके प्रार्थना के मन्त्र बोले । यदि तुला में तौल bar3ह जावे तो उसको सच्चा समझे, यदि घट जावे to use झूठा समझे । 11. अग्नपरीक्षा वर्णनम् : 428 अग्निपरीक्षा - सोलह अङ्ग उल के सात मण्डल बनावे और उन मण्डलों को दो हाथ के सूत्रों से वेष्टित कर देवे । पचास पल लोहे को आग में गरम करके उसे हाथ में लेकर सात मण्डलों पर चले फिर लोहे को नीचे रख देवे । जिसका हाथ न जले वह अनपराधी यदि जल जावे तो अपराधी । इसके नीचे अग्नि के मन्त्र लिखे हैं । 12. उदकपरीक्षा वर्णनम् : 430 उदक (जल में परीक्षा) वहां पर एक आदमी धनुष से एक तीर पानी में DA । वह आदमी कूदकर उस तीर को लावे । जो पानी के नीचे न दिखलाई दे वह शुद्ध, जो दिखाई दे वह अशुद्ध और मन्त्र वहीं लिखे हैं । Page #28 -------------------------------------------------------------------------- ________________ विष्णुस्मृति 13. विषपरीक्षा वर्णनम् : 431 विष की परीक्षा - हिमालय के विष को सात जौं के बराबर घी में भिगोकर उसे दिखलावे । जिस पर जहर न car3हे उसे शुद्ध । इसके प्रकरण में प्रार्थना के मन्त्र लिखे हैं । 14. कोषप्रकरण वर्णनम् : 431 कोषमान - किसी उम्र देवता के स्नान का उदक तीन अञ्जुली वह पीवे । दोतीन सप्ताह तक उसके घर में कोई रोग, मरण हो जाय to use azuddha samajhe / isake प्रकरण में प्रार्थना के मन्त्र लिखे हैं । 15. द्वादश पुत्र वर्णनम् : 432 बारह प्रकार के पुत्र - सबसे पहले औरस, क्षेत्रज, पुत्रिकापुत्र, भाई और पिता के न होने पर lar3अकी, पुनर्भव, कानीन, gUr3होत्पन्न, सहोर्3ह, दत्तक, क्रीत, स्वयं उपागत, अपविद्ध, परित्यक्त ये बारह प्रकार के पुत्र बतलाये गये हैं । इस अध्याय के अन्तिम श्लोकों में बतलाया है कि पुन्नाम नरक से जो पिता को बचाता है उसे पुत्र कहते हैं । 16. जातिवशात्पुत्रभेव वर्णनम् : 4:4 समान वर्णों से जो पुत्र उत्पन्न होते हैं वही पुत्र कहे जाते हैं । अब अनुलोम जो माता के वर्ण से प्रतिलोम ये अनार्य lar3अके कहे जाते हैं । उनकी संज्ञा और संकर जाति का विवरण । 17. पुत्राभावे सम्पत्ति विभाग ( ग्राह्य) वर्णनम् : 434 विभाग - अगर पिता विभाग करे तो अपनी इच्छा से कर सकता है । सभी उपार्जित का विभाग करे और पति के विभाग में स्त्री का पूर्ण अधिकार है । 18. ब्राह्मणस्य चातुवर्णेषु जातपुत्राणां दायविभाग वर्णनम् : 436 23 ब्राह्मण का चारों वर्णों में विवाह होता है और जो बटवारे का कहा गया है वह विभाग बतलाया गया है । 16. शवस्पर्शी (दाहसंस्कारार्थ) पुत्रवर्णनम् : 438 ब्राह्मण के अग्निदाह का निर्णय किया है । Page #29 -------------------------------------------------------------------------- ________________ 4 विष्णुस्मृति 20. दिनरात्रिकालवर्षादीनां वर्णनम् : 436 देवताओं का उत्तरायण दिन, दक्षिणायन रात्रि है। सम्वत्सर अहोरात्र है इस __ प्रकार काल का विभाग बताकर कर्म विपाक बताया गया है और पितृक्रिया बताई गई है। 21. अशौचानन्तरं श्राद्धादि वर्णनम् : 443 अशौच पूरा होने पर पितृ और अग्निहोत्र वार्षिक श्राद्ध, कुम्भदान आदि का विवरण है। 22. अशौच निर्णय वर्णनम : 444 अशीच किस जाति का कितने दिन का होता है। किसी का दस दिन का किसी का बारह दिन का। 23. अन्नद्रव्यादि शुद्धिवर्णनम् : 446 वर्तन और अन्नादि की शुद्धि के सम्बन्ध तथा कूप आदि के शुद्धि के विषयैसमें गाय के सींग का जल और पञ्चगव्य से अन्न में शुद्धि बताई है । 24. विवाह वर्णनम : 453 ब्राह्मण को चार जाति से विवाह, क्षत्रिय को तीन, वैश्य को दो, शूद्र को एक जाति से विवाह बतलाया है । सगोत्र से विवाह का निषेध । माता से पंचम, पिता से सप्तम कुल में विवाहना है । स्त्री के लक्षण और आठ प्रकार के विवाह । अन्तिम में ब्राह्म विवाह का माहात्म्य । 25. स्त्रीणां सक्षिप्त धर्म वर्णनम् : 455 इसमें संक्षिप्त से स्त्रियों के धर्म बताए हैं। 26. अनेक पत्नीत्वे सति स्वधर्माधस्त्री प्राधान्य वर्णनम् : 456 जिसकी सवर्णा बहु भार्या हो तो वह धर्म काम ज्येष्ठ पत्नी से करे । हीन जाति की स्त्री से विवाह करने पर उससे उत्पन्न lar3अके से दैव कार्य और पितृकार्य नहीं हो स्क्ता। 27. निषेकादुपनयनपर्यन्तदशसंस्कार वर्णनम : 457 गर्भाधान, पुंसवन संस्कार आदि का वर्णन-उपनयन ब्राह्मण को आठवें, क्षत्रिय को ग्यारहवें और वैश्य को बारहवें वर्ष में करना चाहिए । Page #30 -------------------------------------------------------------------------- ________________ विष्णुस्मृति 28. गुरुकुले वसन् ब्रह्मचारिणां सदाचार वर्णनम् : 458 इसमें ब्रह्मचारी के नियम, गुरुकुल में रहना, गुरु की आज्ञा पर चलना, को par3हना इत्यादि वर्णन किया गया है । वेदों 26. आचार्य (गुरु) कर्तव्यता विधान वर्णनम् : 460 इसमें आचार्य, ऋत्विक के कर्तव्यों का वर्णन है । 30. वेदाध्ययनेऽनध्यायादि वर्णनम् : 461 इसमें श्रावण महीने में उपाकर्म करने का विधान और अन्त में उपाकर्म करने का और शिष्य को उत्पन्न करने वाले पिता से दीक्षा देने वाले गुरु का विशेष महत्त्व और शिष्य के लिए आमरण गुरु सेवा का निर्देश है । 31. मातापितृ गुरूणाम् शुश्रूषा विधानवर्ण नम् : 463 मनुष्य के तीन अति गुरु होते हैं - माता, पिता, आचार्य इनकी नित्य सेवा और उनकी आज्ञापालन का वर्णन है । 32. राजा - ऋत्विक्- अधर्मप्रतिषेधी- उपाध्याय पितृ-व्यादीनामाचार्यबद्व्यवहारवर्णनम्, तेषां पत्न्योऽपि मातृवत् माननीयातिः : 464 25 स्तच्छू राजा, ऋत्विक, उपाध्याय, चाचा, ताऊ, मामा, नाना, श्वशुर और ज्येष्ठ भ्राता इनका सम्मान करना चाहिए । अन्त में बतलाया है कि ये क्रम से विद्या, कर्म, अवस्था, बन्धुत्व, धन इनके मान के स्थान हैं । 33. पुंसां के ते शत्रव स्तद्विचार वर्णनम् : 466 क्रोध, लोभ ये तीन मनुष्य के शत्रु हैं और नरक केद्वार बताये गये हैं । 34. मात्रादि गमन पातक परामर्श वर्णनम् : 466 मातृ गमन, दुहिता गमन, स्वसा गमन करने वाले अति पातकी होते हैं । उन्हें आग में जलाना चाहिए । काम, 35. महापातक परामर्श वर्णनम् : 467 महापातक - ब्रह्महत्या, सुरापान, सुवर्णचोरी और गुरुदार गमन और एक वर्ष तक इनके साथ रहता है इनका वर्णन है । 36. ब्रह्महत्या समाः पातकाः : 467 इसमें झूठी गवाही देने वाला, गर्भघाती आदि के पाप बतलाये हैं । जो महापातक के समान पाप होते हैं वे बतलाए हैं । Page #31 -------------------------------------------------------------------------- ________________ विष्णुस्मृति 37. उपपातक वर्णनम् : 469 उपपातक-झूठ कहना, वेदों की और गुरु की निन्दा सुनना इत्यादि उपपात बतलाये हैं। 38. सकर्तव्यता जातिभ्रंशकरण प्रायश्चित्त वर्णनम् : 466 जातिभ्रंशकरण-जैसे पशु में मैथुन करना इत्यादि । 39. जीवहिंसाकरण (संकरीकरणे) दोषस्तत् प्रायश्चित्त वर्णनम् : 470 संकरीकरण-पशु आदि की हिंसा । 40. अपात्रीकरण (आदानपात्रं) तद्वर्णनम् : 470 अपात्रीकरण नीच आदमियों से धन, दान लेना और चक्रवृद्धि आदि से रुपया लेना। 41. मलिनीकरण तत्प्रशमनवर्णनम् : 470 मलिनीकरण के पाप-पक्षी आदि को मारना । 42. अकर्तव्या विषये (प्रकीर्णप्रायश्चित्त वर्णनम् : 471 ब्राह्मण (ब्रह्म नैष्ठिक) के आज्ञा से प्रकीर्ण पातक bar3A या छोटा जो हो सो प्रायश्चित्त क्रे। 43. नरकाणां संज्ञां तेषां वर्णनम् : 471 नरक, तामिस्र, अन्धतामिस्रादि-जो पाप करके प्रायश्चित्त नहीं करते उन्हें __ मरने के बाद इस नरक में जाना par3अता है। 44. नरकस्थानां यमयातना निर्णयः : 473 पापी आदमियों को नरक जाने के अनन्तर तिर्यग् योनि, अति पातकों को स्थावर, और महापातकी को कृमि, उपपातकी को जलज योनि और जातिभ्रंश को जलचर योनि इत्यादि । जो दूसरे के द्रव्य को हरण करता है उसे अवश्य सर्प की योनि प्राप्त होती है । 45. नरकोतीर्ण तिर्यग्योन्योर्मनष्ययोनि वर्णनम-- पापकर्मणा कर्मविपाकेन मनुष्याणां लक्षणानि (चिह्न) वर्णनम् : 474 नरक भोगने के बाद और तिर्यग् योनि भोगने के बाद जब मनुष्य योनि में आता hai to usake क्या निशान हैं। यथा-अतिपातकी कुष्ठी, ब्रह्म- . हत्यारा यक्ष्मारोगी, गुरुपत्नीगामी दुष्कर roga se grasita rahate haiN| Page #32 -------------------------------------------------------------------------- ________________ विष्णुस्मृति 46. कृच्छ्रादि व्रतविधान वर्णनम् : 476 कृच्छ्रव्रत -तीन दिन तक भोजन नहीं करना । सिरसे स्नान करना इसी तरह पर प्राजापत्य - तप्तकृच्छ्र, शीतकृच्छू, कृच्छ्रातिकृच्छ्र, उदककृच्छ्र, मूल कृच्छ्र, श्रीफलकृच्छ्र, पराक, सान्तपन, महासान्तपन, अतिसान्तपन, पर्णकृच्छ्र - इनका विधान आया है । 47. चान्द्रायण व्रतवर्णनम् ग्रासार्थान्न निर्णय वर्णनम् : 477 चान्द्रायण के विधान- इसमें यति चान्द्रायण और सामान्य चान्द्रायणादि का वर्णन आया है । 48. अन्नदोषार्थ यवेन प्रायश्चित्तम् : 478 27 अपने लिए यव भिगोकर उसकी तीन अंजुली पीवे उससे वेश्या का अन्न, शूद्र के अन्न का दोष हट जाता है । 46. मार्गशीर्ष शुक्लं कावश्युपाख्यान वर्णन, सर्वपाप निवृत्यर्थं 'वासुदेवार्चन वर्णनम् : 476 मार्गशीर्ष शुक्ला 11 में उपवास कर 12 में भगवान् वासुदेव का पूजन पुष्प, धूप आदि से करे । एकादशी व्रत करने से बहुत पाप नष्ट हो जाते हैं । श्रवण नक्षत्र युक्त एकादशी वा पूर्णिमा को एक वर्ष तक व्रत करने से पाप नष्ट हो जाते हैं । 50. ब्रह्म, गोवधादि प्रायश्चित्तार्थ वने पर्ण कुटी विधान वर्णनम् : 480 --- व्रत का वर्णन - वन में झोपर्3I बनावे और तीन बार स्नान करे और ग्रामग्राम में भीख मांगे और घास पर सोवे तथा अपने पाप को कहता जावे । रजस्वला आदि गमन स्त्री आदि पाप नष्ट हो जाते हैं । फल के वृक्षादि, गुल्मादि काटने के पाप भी इस व्रत से नष्ट हो जाते हैं । 51. सुरापः सर्वकर्मस्वनर्हः मद्यमांसादि निषेधं तच्च सर्व प्रायश्चित्तवर्णनम् : 482 सुरापान करने वाला किसी कार्य को या मातृ-पितृ श्राद्ध कर वह एक वर्ष तक कणों को खावे एवं चान्द्रायण व्रत करे । प्याज, लहसुन, वानर, खर, उष्ट्र, गोमांस के भक्षण करने पर भी वही व्रत है । द्विजातियोंको इस व्रत के पश्चात् फिर संस्कार करें । शुष्क मांस के खाने पर भी उपरोक्त Page #33 -------------------------------------------------------------------------- ________________ विष्णुस्मृति व्रत करे । अभक्ष्य भक्षण करने से जो पाप होते हैं वे सभी इस व्रत से नष्ट हो जाते हैं । 52. स्वर्णस्तेयिनां तथान्यान्य द्रव्य हतॄणां प्रायश्चित्त वर्णनम् : 487 सुवर्णचोरी तथा अन्यान्य द्रव्यचोरी के प्रायश्चित्त का वर्णन है । 53. अगम्यागमने दोषनिरूपणं प्रायश्चित्त वर्णनम् : 488 अगम्यागम्य के विषय में प्रायश्चित्त 54. यः पापात्मा येन सह युज्यते तत्प्रायश्चित्त वर्णनम् : 486 जो जिस पापी के साथ रहता है उसे भी वही प्रायश्चित्त बतलाया है। 55. रहस्य प्रायश्चित्त विधान वर्णनम् : 462 रहस्य पापों का प्रायश्चित, प्रणव का जप, हविष्यांग और प्राणायामादि बतलाया है । 56. वेदोद्धृतपवित्र मन्त्र वर्णनम् : 460 इसमें जप, होम, अघमर्षण, नारायणी सुक्त और पुरुषसूक्त इत्यादि का माहात्म्य बतलाया गया है । 57. अभोज्यप्रतिग्राह्ययोस्त्याज्य वर्णनम् : 464 इसमें त्याज्य मनुष्यों का निर्देश, त्याज्य पुरुषों से दान लेने से ब्राह्मणों का तेज नष्ट हो जाता है । 58. गृहस्थाश्रमिणस्त्रिविधोऽर्थोपार्जन वर्ण नम् : 465 28 इसमें गृहस्थी के तीन प्रकार के अर्थ बतलाये हैं । शुल्क सबल और असित, जो अपनी वृत्ति से धनोपार्जन करते हैं उन्हें शुल्क, दूसरों को ठगकर अपना व्यापार करते हैं उन्हें सबल, तीसरे रिश्वत और सट्टामादि से रोजगार करने वाले और ब्याज खाने वाले को असित कहते हैं। जिस तरह जो रुपया आता है उसकी गति वैसी ही होती है । 56. गृहस्थाश्रमिणां कर्तव्यमग्निहोत्रश्च वर्णनम् : 466 गृहस्थाश्रमी नित्य हवन करे इस तरह लिखे हुए आचार के अनुसार हवन करने वाले की प्रशंसा की गई है । 60. सर्वेषां नित्यशौच ब्राह्ममुहूर्तादि कृत्यवर्णनम् : 468 61. दन्तधावन प्रकरण वर्णनम् : 466 62. द्विजातीनां प्राजापत्यादि तीर्थ वर्णनम् 500 Page #34 -------------------------------------------------------------------------- ________________ विष्णुस्मृति 63. योगकमं विधानम् - ईश्वर प्राप्ति, यात्रा प्रकरणेवृष्टादृष्ट वर्णनम् - 64. स्नानाद्याचार कृत्य वर्णनम् 65. स्नानान्तर कर्तव्यता- देवपूजावर्णनम् 66. देवपितृकर्म विधानं, तत्कर्मणि त्याज्य वर्णनम् 67. अग्निस्थापनमतिथ्याद्यनेक विचार वर्णनम् 68 चन्द्रसूर्योपरागे कर्तव्यता त्वनेक प्रकरणे त्याज्य वर्णनम् 66. स्वस्त्रियामपि गमने निषेध तिथि: वर्णनम् 70. शयनाद्यनेक विवेक वर्णनम् - 71. केन सह निवासो न कर्तव्यः आचार विषयश्च वर्णनम् :-शयन विचार अध्याय 60 से 71 तक गृहस्थाश्रमी के प्रत्येक दैनिक और पर्व उत्सव के, जीवन यात्रा के, आचार, सदाचार, व्यवहार की गई है । 72. दम: (इन्द्रिय निग्रहः ) वर्णनम् 73. श्राद्धवर्णनम् - 74. अष्टका श्राद्ध विधि वर्णनम् - 75. श्राद्धाधिकारी कस्तन्निर्णयश्च पितरि जीवति श्राद्ध वर्णनम् 76. अमायां तथान्यदिवसेऽष्टकाश्राद्धविमर्शः श्राद्धकाल वर्ण नम् 77 काम्यश्राद्ध विषय वर्ण नम् 78. नक्षत्र विशेषेण श्राद्ध वर्णनम, सदा रविवारे श्राद्ध निषिद्ध वर्णनम् 76 जन्मकुशादि नियमः, श्राद्धे प्रशस्त वस्तूनि वर्णनम् 80. श्राद्धे पितॄणां प्रधान वस्तूनि, पितृगीता वर्णनम् 81 श्राद्धान्नं पावाभ्यां न स्पृशेत् 26 500 502 504 505 506 506 510 511 511 के घर के " शिक्षा दी 514 514 517 518 518 516 516 521 522 523 Page #35 -------------------------------------------------------------------------- ________________ 30 82. श्राद्धे ब्राह्मण परीक्षा वर्णनम, त्याज्ये ब्राह्मण वर्णनम्, होनाधिकाङ्गान् वर्जयेत् 83. श्राद्धे (पङ्क्तिपावन) प्रशस्त ब्राह्मण वर्णनम् 84. केषां सन्निधौ श्राद्धं न कर्तव्यम् तद्ववर्णनम् 85. पुष्करादि तीर्थेषु श्राद्धमहत्त्व वर्णनम् 86. श्राद्धे वृषोत्सर्ग वर्णनम् अध्याय 72 से 86 तक श्राद्ध का वर्णन है । 87. दान फलवर्णने - वैशाखे कृष्णमृगाजिनवान वर्णनम्, कृष्णाजिनाद्यासन विधान विधि वर्णनम् 88. गोदान महत्व वर्णनं अध्याय 87,88 में दान वर्णन - उध्वंमुखी गाय का दान । 86. सर्वदेवानाम्मध्येऽग्नेः प्राधान्यत्वं कार्तिके सर्व पाप विमुक्ति वर्णनम् 526 इसमें कार्तिक मास में जितेन्द्रिय व्रत करता हुआ जो स्नान करता है वह मनुष्य सब पापों से छूट जाता है । 60. मार्गशीर्षादि द्वादशमासान्निर्देशदान महत्त्व वर्णनम् 526 मागशीर्ष के चन्द्रमा के उदय में सुवर्ण दान करे उसे रूप और सौभाग्य का लाभ होता है । पौष की पूर्णमा में स्नान औरदान kara kapar3e deve to पुष्ट होता है । माघ इत्यादि मासों के पूर्णमासी का व्रत, दान करने से सब पाप नष्ट हो जाते हैं । विष्णुस्मृति 523 524 525 525 526 61. कूप tar3आग खनन तदुत्सगं विधानं, तल्लक्षणञ्च, तन्निर्देश वस्तु दान महत्त्व वर्णनम् 532 कुआं और तालाब के दान करने वाले सब योनियों में तृप्त रहता है । ब्राह्मण के घर या रार ते वृक्ष लगाने से वही फल उसके घर में पुत्र रूप से उत्पन्न होते हैं । जो उनकी छाया में बैठते हैं वे उनके मित्र और सहायक होते हैं । कूपतर्3आग और मन्दिर का जीर्णोद्धार करने वाले को नये बनाने का फल होता है । 62. सर्वदानेष्वभय दान महत्त्व वर्णनम् : 533 सब दान से bar3A अभय दान है । इसके साथ गोदान, सुवर्ण, लवण, धान्य, आदि दान का महत्व वर्णन आया है । दान के पात्र - गुरु, ब्राह्मण, दुहिता और जामाता हैं । 528 526 Page #36 -------------------------------------------------------------------------- ________________ 31 विष्णुस्मृति 63. दानाधिकारी ब्राह्मण लक्षण वर्णनम् : 535 दान के अधिकारी ब्राह्मणों के लक्षण 64. गृही कदा वनाश्रमी भवेत्तन्निणयः, आचारो पदेश वर्णनञ्च : 536 गृहस्थी बाल सफेद हो जाय तो वानप्रस्थ को चले जाय या पौत्र हो जाए तो वान प्रस्थ को चला जाय । 65. स कर्तव्यता-बानप्रस्थाश्रम वर्णनम् : 536 वानप्रस्थ में तपस्या से शरीर को सुखा देवे । ___96. सकर्तव्या संन्यासाश्रम वर्णनम् : 537 तीनों आश्रमों में यज्ञ करने का विधान और संन्यासाश्रम का वर्णन है । 67. संन्यासीनां नियमः, तत्त्वानां विमर्शः, विष्ण ध्यान वर्णनम् : 540 संन्यास के नियम-उसके शब्द रूप रस के विषय से हटने का नियम, इस शरीर को पृथिवी समझो, चेतना को आत्मा समझें, किस संन्यासी को किस विचार से ध्यान करने का प्रकार, पुरुष शब्द का विषय, ज्ञान, ज्ञेय, गम्य ज्ञान का विचार । 68. जगत्परायण नारायण वर्णनम्, अष्टाङ्ग नमस्कारावि विधानविधिः, वसुमती नारायणं प्रति प्रार्थयति : 542 भगवान वासुदेव का पृथिवी में चिन्तन करना । 66 लक्ष्मी वसुधा सम्बाद वर्णनम्, लक्ष्मी निवास स्थान वर्णनम् : 544 पृथिवी का प्रार्थना और पूजन, लक्ष्मी का निवास-आंवला के वृक्ष, शंख, पद्म में, पतिव्रता, प्रियवादिनी स्त्रियों में लक्ष्मी का निवास है। 100. वसुधा प्रति नारायणस्योक्तिः, एतद्धर्मशास्त्रस्य माहात्म्य वर्णनम् : 546 धर्म शास्त्र का माहात्म्य । Page #37 -------------------------------------------------------------------------- ________________ सम्ववर्त्तस्मृति ब्रह्मचर्यवर्णनमाचारश्च संक्षेपेण धर्म वर्णनम् : 547 वामदेवादि ऋषियों का सम्बर्त से विनम्र प्रश्न धम्य देश जहां कम संस्कार करने का विधान है ब्रह्मचर्य का विधान तथा सन्ध्योपासना वर्णन कन्याविवाहवर्णनमाशौचवर्णनम्, गोदानमाहात्म्यं 550 विवाह प्रकरण अशौच शुद्धि प्रेत-कर्म दसवें दिन शुद्धः, एकादश दिन श्राद्ध कर्म द्वादश दिन शय्या दान विविध दान माहात्म्य कन्या का विवाह काल दान का विधान और प्रत्येक दान का माहात्म्य गृहस्थ की दिनचर्या आचारव्यवहारयोश्च (दिनचर्या) वर्णनम्, वानप्रस्थ धर्म, यतिधर्म, पापानां प्रायश्चित्तं, सुरापान गोवध और जीवहत्या, प्रायश्चित्तं और अगम्यागमन, दुष्टानां निष्कृति वर्णनम्, अस्पृश्य- स्पर्श वर्णनम्, अभक्ष्य भक्ष्ये प्रायश्चितं वर्णनम् : 556 वानप्रस्थ धर्म यति के धर्म महापापों की गणना और पापों का प्रायश्चित्त, उपपाप, आदि सब पापों का प्रायश्चित्त संकीर्ण 4 5-34 35-36 37-38 36 45-46 50-65 66 67-61 67 68-101 102-107 105-200 Page #38 -------------------------------------------------------------------------- ________________ दक्षस्मृति 33 दान, उपवास ब्राह्मणभोजन गायत्री मन्त्र जप तथा प्राणायाम : 567 उपवास व्रत, ब्राह्मण भोजन कराने की तिथियां 203 गायत्री जप, प्राणायामादि 204-227 दक्षस्मृति 1. आश्रमवर्णनम् : 566 बाल्यकाल में भक्ष्याभक्ष्य का दोष नहीं होता उपनयन संस्कार नियमाचरण 2. ब्राह्ममुहूर्ताद्दिनचर्य्याकृत्य, वैदिक कर्म तथा गृहस्थाश्रमगुणवर्णनम् : 571 उषा - काल से दिन पर्यन्त कार्यक्रम का विधान दैनिक कार्य की सूची उषा काल में स्नान सन्ध्या का माहात्म्य, सन्ध्या उपस्थान वर्णन हवन ब्रह्मयज्ञ का समय दूसरों को भोजन देने से मनुष्यता होती है स्नान के प्रकार सुख का साधन : धर्म और चरित्र गृहस्थ के कर्म जिसके अनुसार चलने से गृहस्थाश्रमी उच्च कहलाने योग्य हो 37-56 3. गृहस्थीनां नवकर्मविधानं सुखासाधन धर्म वर्णनम् : 576 गृहस्थी के नव कर्म नवविकर्म 4. स्त्रीधर्मवर्णनम् : 581 सद्गृहस्थी पति पत्नी का धार्मिक प्रेम स्वर्ग सुखवत् है 5. बाह्याभ्यन्तर शौचवर्णनम् : 583 शौच की परिभाषा तथा वाह्य एवं आभ्यन्तर शौच का वर्णन हाथ पैर पर कितने बार मृत्तिका जल देवें, तथा अंग प्रक्षालन 6. जन्ममरणाशौचं समाधियोग वर्णनम् : 587 जन्म मरण का अशौच काल 1-5 6-14 1-10 11-16 20-30 30-35 36 1-6 10-16 20-32 1-21 14- 54 7. इन्द्रियनिग्रह अध्यात्मयोगसाधन तथा द्वैतानुभवाद्योग : 586 इन्द्रियों पर विजय 1 अध्यात्म योग साधन और अद्वैत अनुभव से ही योग का विकास 2-54 1-3 4-13 Page #39 -------------------------------------------------------------------------- ________________ श्रङ्गिरसस्मृति सवप्रायश्चित्तविधानं, अन्त्यजानां द्रव्यभाण्डेषु जलपानं, अज्ञानवशाज्जलपानं उच्छिष्ट भोजनं नीलवस्त्रधारणं कृत्वा दानादिकरणे प्रत्यवायः, भूमौ नीलवपनाव् द्वादशवर्ष पर्यन्त भूमेरशुद्धिः, गोवधप्रायश्चित्त स्त्री शुद्धिवर्णनं, अन्नभक्षणेन भेदान्तर पापवर्णनम् द्विविवाहितायाः कन्याया अन्नभक्षणेन प्रायश्चित्तम्, दोषयुक्त मनुष्यान्न वर्णनम् राजान्नं शूद्रान्नं च तेज वीर्यह्रास कत्वं सूतकान्नं मलतुल्यं वर्णनं मिति : 561 अन्त्यज के बरतन में पानी पीने से प्रायश्चित्त-विधान " अज्ञान से पानी पौने पर केवल एक दिन का उपवास उच्छिष्ट भोजन करने का प्रायश्चित्त नीला वस्त्र पहनकर भोजन दान करने से चान्द्रायण व्रत जिस भूमि पर नील की खेती एक बार भी की जाय वह भूमि बारह वर्ष तक शुद्ध नहीं होती गाय के मरने पर प्रायश्चित्त गोपाल या स्वामी की असावधानी से शृङ्गादि टूटने से गाय क ए मरने पर भिन्न-भिन्न प्रकार के प्रायश्चित्त रजस्वला स्त्री की शुद्धि अन्न के दोष और जो जिसका अन्न खाता है उसका पाप उन स्थानों की गणना जहां पादुका पहनकर नहीं जाना चाहिए जिसका अन्न नहीं खाना चाहिए जो कन्या दुबारा ब्याही जाय * जिन जिन का अन्न खाने में दोष हो उसका वर्णन राजा के अन्न से तेज का ह्रास, शूद्र का अन्न से ब्रह्मचर्य का ह्रास और सूतक का अन्न बिल्कुल दूषित 1-6 7 8- 14 15-22 24 25-26 26-34 35-42 43-58 56-63 64-65 66 67-72 73 Page #40 -------------------------------------------------------------------------- ________________ 21 . . 1-2 शातातपस्मृति 1. अकृत प्रायश्चित्त वर्णनम् : 568 पाप करने पर जो प्रायश्चित्त नहीं करते हैं उनके नरक भोगने के _वाद आगामी जन्म में पाप सूचक कुछ चिह्न होते हैं महापातक के चिह्न सात जन्म तक रहते हैं पूर्वजन्मात प्रायश्चित्त चिह्नम् उपपापतक के चिह्न पांच जन्म तक, सामान्य पापों का तीन जन्म तक । दुष्ट कर्मों से जो रोग उत्पन्न होते हैं उनकी जप, देवा र्चन, हवन आदि से शान्ति की जाती है पहले जन्म के किए पाप नरकभोगगति के अनन्तर बीमारी के रूप में आते हैं उनका शमन जप, दानादि से होता है महापातकादि से होनेवाले रोग कुष्ठ, यक्ष्मा, ग्रहणी, भतिसारादि 6-7 उपपातक से श्वास, अजीणं आदि रोग पापों से होने वाले कम्प, चित्रकुष्ठ, पुण्डरीकादि रोग अति पाप से उत्पन्न होने वाले रोग अर्श आदि पापजन्य रोगों का शमन करने का उपाय 11-32 2. कुष्ठ निवारण प्रयोग वर्णनम् : 601 ब्रह्म हत्या से पाण्डु कुष्ट तथा उनका प्रायश्चित्त 1-12 सामवेदेन सर्वपाप प्रायश्चित्तम् : 603 गोवध प्रायश्चित्त का विधान, सामवेद पारायण, 13-16 हन्तुक-फलानाशायोपापवर्णनम् : 605 पितृ-हत्या मात्र हत्या से रोग और उसका विधान 20-25 बहिन हत्या के पाप 26-35 स्त्रीघाती एवं राज घाती 36-42 भिन्न भिन्न पशुओं के वध का भिन्न भिन्न प्रायश्चित्त 43-57 Page #41 -------------------------------------------------------------------------- ________________ 36 3. प्रकीर्णरोगाणां प्रायश्चित्तम् : 607 प्रकीर्ण रोगों का प्रायश्चित्त सुरापान आदि अभक्ष्यभक्षण का प्रायश्चित्त विष दाता, sar3अक tor3अने वाले को रोग और प्रायश्चित्त । गर्भपात करने से यकृत प्लीहा आदि रोग होते हैं उनके प्रायश्चित्त, जल धेनु और अश्वत्थ का पूजन और दान दुष्टवादी का अंग खण्डित हो जाता है। सभा में पक्षपात करनेवाले को पक्षाघात रोग, उसका प्रायश्चित्त 4. कुलध्वंसकस्य, स्तेयस्य च प्रायश्चित्तम् : 606 कुल को नाश करने वाले को प्रमेह की बीमारी और उसका निदान ताम्बा, कांसा, मोती आदि चोरी करने से जो रोग होते हैं उसका वर्णन और प्रायश्चित्त शातातपस्मृति दूध दही आदि चोरानेवाले को रोग तथा उसका निदान मधु चोरी करने वाले को बीमारी और उसका प्रायश्चित्त लोहा की चोरी से रोग की उत्पत्ति और उसका प्रायश्चित्त तेल की चोरी से रोग की उत्पत्ति और उसका प्रायश्चित्त धातुओं की चोरी से रोग और उसका प्रायश्चित्त तथा वस्त्र, फल, पुस्तक, शाक, शय्या छोटी वस्तु चोराने से जो जो बीमारी होती है उनका विस्तार, उनके शमनार्थं प्रायश्चित्त, व्रत, दान 5. अगम्यागमन प्रायश्चित्तम् : 613 मातृ गमन से मूत्र कुष्ठ (लिंग नाश) रोग lar3अकी के साथ व्यभिचार करने से रत्तकुष्ठ भगिनी के साथ व्यभिचार करने से पीतकुष्ठ ऊपर के पापों का प्रायश्वित्त विधान और दान 1-6 7- 15 16-1e 20-21 22 2-7 8-10 11-12 14 15 26 27 28 26-35 भ्रातृ भार्या गमन करने से गलित कुष्ठ 36 वधू गमन करने से कृष्ण कुष्ठ 37 करने से भिन्न-भिन्न रोग ) / ( चतुर्थ अध्याय में भी मातृगमन भगिनी गमन, तपस्विनी के साथ गमन राज और राजपुत्र को चोरी से मारना, मित्र में भेद करानेवाले का वर्णन, गुरु को मारने से रोग और प्रायश्चित्त । छोटे 16-16 Page #42 -------------------------------------------------------------------------- ________________ 4-6 शातातपस्मृति छोटे पापों का वर्णन और प्रायश्चित्त तथा व्रत शान्ति का व्र्न्न्न्। पांचवें अध्यायमें मातगमन से लेकर भगिनी आदि अगम्या गमन से जो असाध्य रोग होते हैं उनकी शान्ति तथा प्रायश्चित्त । ) 6. अनुचित व्यवहारफलम् : 616 पञ्चत्रिंशत् (पइंतीस प्रकार से मरा हुआ पितृगति क्रिया को नहीं पाता है । आकस्मिक मृत्यु बिजलीपात इनको श्राद्ध में लेप भुज कहा है अनायास मृतक की गति न होने से ये प्रेतादि योनियों में जाते हैं और बालकों का हरण होता है अपमृत्यु से जो मरते हैं उनके कारण कौन पाप है, जैसे जो कुमारी गमन करे उसे व्यान मारता है, जो किसी को विष देता है उसे सर्प काटता है, राजा को मारनेवाले को हाथी से मृत्यु होती है, मित्र द्रोही, बक वृत्ति वाले की मृत्यु भेर्3इया से होती है अगति प्रायश्चित्त वर्णनम् : 618 उन उन पापों का प्रायश्चित्त दिखाया है 17 अपघात करने वालों की नारायणवली का विधान 26 इन पापों की शुद्धि के भिन्न भिन्न प्रकार के दान 30-51 ॥ स्मृतिसन्दर्भ प्रथम भाग की विषय-सूची समाप्त ॥ Page #43 -------------------------------------------------------------------------- ________________ स्मति सन्दर्भ द्वितीय भाग पराशरस्मृति पराशर संहिता दो उपलब्ध हैं पराशरस्मृति और बृहत्पराशर । पराशर स्मृति में और बृहत्पराशर दोनों में 12 अध्याय हैं। प्रथम अध्याय में दोनों स्मृतियों में एक जैसा वर्णन "कलौपाराशरीस्मृता" है दूसरे अध्याय से वृहत् पराशर में कुछ विशेष बातें और विचार वर्णन किया गया है। पराशरस्मृति किसी देश विशेष, संप्रदाय विशेष, जाति विशेष को लेकर धर्माख्या नहीं करती है, अपि तु मनुष्यमात्र का पथप्रदर्शित यह स्मृति करती है। 1. धर्मोपदेश तथा उनके लक्षण : 625 "मानुषाणां हितं धर्म वर्तमाने कलीयुगे शौचाचारं यथावच्च वद सत्यवतीसुत !" [वर्तमान समय में मनुष्यमात्र का जिससे हित हो वह धर्म कहिए और ठीक-ठीक रीति से आचारादि की रीति भी बतला दीजिए-ऋषियों के प्रश्न करने पर व्यासजी ने उत्तर दिया कि कलियुग के सार्वभौम धर्म के विकास करने में अपने पिता पराशरजी की प्रतिभा शक्ति की सामर्थ्य कही । पराशरजी निरन्तर एकान्त बदरिकाश्रम की तपोभूमि में आसीन हैं । तपोमय भूमि में तपस्यारूपी साधन के बिना कलियुग के धर्म, व्यवहार, मर्यादा पद्धति का पर्षदीकरण अबैध सूचित किया ऋषियों ने इस बात पर विचार किया कि कलियुग के मनुष्य किसी धर्म मर्यादा की पर्षद बुलाने की क्षमता नहीं रख सकते हैं यावत् तपोमय जीवन से इन्द्रियों की उपरामता न हो जाए अतः इन्द्रिय भोग विलासिता के जीवन वाले वेद शास्त्रपारंगता प्राप्त करने पर भी धर्म, न्याय विधि को नहीं बना सकते हैं। अतः विधि, नियम रूपी धर्म व्यवहार के लिए तपस्या तथा वनस्थली में राग, द्वेष, आदि का विकास परमावश्यक है। पराशर जी के आश्रम पर व्यास प्रमुख सब ऋषि गए Page #44 -------------------------------------------------------------------------- ________________ पाराशरस्मृति 36 पराशर जी ने मानवीय सदाचार द्वारा आश्रम में आए हुए सब का स्वागत किया। व्यासजी ने पितृभक्ति से पराशरजी को प्रणाम कर निवेदन किया 1-15 'यवि जानासि मे भक्ति स्नेहाद्वा भक्तवत्सल ? धर्म कथय मे तात ! अनुग्राह्योह्ययं तव" ॥ (पुत्र पिता से सर्वोच्च वस्तु क्या चाहता है यह समुदाचार इस प्रश्न से सरलता से ज्ञात हो रहा है) व्यासजी कहते हैं कि भगवन् ! यदि मेरी भक्ति को आप जानते हैं या मेरे स्नेह को तो मुझे धर्म का उपदेश कीजिए जिससे मैं आपका अनुगृहीत हउउण्गा। पुत्र पिता से सबसे bar3A धन धर्म मांगता है यह भारत की संस्कृति है (एक ओर व्यासजी की पिता की धर्म जिज्ञासा, दूसरी ओर संसार में देखो पैतृक धन संपत्ति पर न्यायालयों में पुत्र पिता पर अभियोग चलाते हैं) इससे सांस्कृतिक जीवन, असांस्कृतिक जीवन का सरलता से ज्ञान हो जाएगा। संस्कृति उसे कहते हैं जिससे धर्म का ज्ञान माता, पिता, गुरु, बन्धुजनों को पूज्य मर्यादामय व्यवहार से कृति हो। व्यासजी ने विनम्र जिज्ञासा की-मनु, वसिष्ठ, कश्यप, गर्ग, गौतम, उशना, हारीत, याज्ञवल्क्य, कात्यायन, प्रचेता, आपस्तम्ब, शंख, लिखित आदि धर्मशास्त्र प्रणेताओं के धर्म निबन्ध सुनने पर भी वर्तमान कलियुग की धर्ममर्यादा बनाने में अपने को समर्थ समझकर आपके पास इन ऋषियों के साथ आया हूं कलियुग में धर्म को नष्टप्राय देख रहा हूं। अतः आपका तपोमय जीवन ही इस युग धर्म की व्यवस्था दे सकता है। 16-26 युग चतुष्टय की व्यवस्था धर्म मर्यादा का तारतम्य । 29 दान के प्रकरण में सेवा दान नहीं है वह सेवा का मूल्य है। सत्ययुग में अस्थि में प्राण रहते थे, त्रेता में मांस में, द्वापर से रुधिर में और कलियुग में अन्न में प्राण rahate haiN। Page #45 -------------------------------------------------------------------------- ________________ 40 पाराशरस्मति दीर्घ समय तक तपस्या की क्षमता कलियुग के जीवन में नहीं है और अन्न की सावधानी पर ध्यान दिलाया जैसा अन्न खाएगा, उसी प्रकार उसके जीवन की सम्पूर्ण घटना होगी। कलियुग के जीवन की प्रवृत्ति बनाकर ध्यान दिलाया है। 31-37 आचार धर्मवर्णनम् : 629 "आचार भ्रष्टदेहानां भवेद्धर्मः पराङ्मुख" / मनुष्य आचार se cyuta hai to use धर्मपराङ्मुख समझना चाहिए। सदाचार विहित धर्म मर्यादा को नहीं जान स्क्ता। "सन्ध्यास्नानं जपो होम स्वाध्यायो देवतार्चनम् । वैश्वदेवातिथेयञ्च षट्कर्माणि दिने दिने ॥ (36) षट्कर्माभिरतो नित्यं देवताऽतिपिपूजकः । हुतशेषन्तु भुजानो ब्राह्मणो नावसीदति" / / (38) षट् कर्म का निरूपण, अतिथि सत्कार वैश्वदेव कर्मादि का निरूपण और अतिथि का लक्षण 38-58 राजा को प्रजा से सर्वस्व शोषण का निषेध 58-65 2. गृहस्थाश्रमधर्मवर्णनम् : 631 गृहस्थी के धर्माचार का निर्देश "षट्कर्म निरतो विप्रः कृषिकर्माणि कारयेत् । हलमष्टगवं धयं षड्गवं मध्यमं स्मृतम् ॥ चतुर्गवं नशंसानां द्विगवं वृषघातिनाम् । क्षधितं तषितं धान्तं बलीवदं न योजयेत् ॥ होनाङ्ग व्याधितं क्लीव वृषं विप्रो न वाहयेत् । स्थिराङ्ग नीरुजं दृप्तं वृषभं षण्डवजितम् । / बाहयेद्दिवसस्या पश्चात् स्मानं समाचरेत्" / षट्कर्म सम्पन्न विप्र को कृषि कर्म में जुट जाने का आदेश है, किस प्रकार भूमि में हल से जुताई करे, कितने बैलों से हल जोते तथा बैलों को हृष्टपुष्ट बनाना उसका धर्मकार्य और कितने समय तक बैलों को खेती पर जोते जाए इसका Page #46 -------------------------------------------------------------------------- ________________ पाराशरस्मृति नियम । कृषि कर्म को मनुष्य मात्र के लिए प्रधान कर्म बताया है और कृषिकार सब पापों से छूट जाते हैं चतुर्वर्ण का कृषि कर्म धर्म बतलाया है 3. अशौच व्यवस्था वर्णनम् : 633 अशौच का प्रकरण -- ब्राह्मण मृतसूतक में 3 दिन में, क्षत्रिय 12 दिन में, वैश्य 15 दिन में और शूद्र 1 मास में शुद्ध हो जाता है । तृतीय अध्याय में जन्म और मरण के अशौच का विवरण दिया गया है । किन्तु जातक अशौच में ब्राह्मण 10 दिन में शेष पूर्व लिखित है । बालक और संन्यासी के मरने पर तत्काल शुद्धि बताई है । 10 दिन के बाद खबर पावे तो 3 दिन का सूतक, और सम्वत्सर के बाद खबर पावे बो स्नान करके शुद्धि हो जाती है गर्भ में मरने की और सद्यः मरने की तत्काल शुद्धि होती है शिल्पी, राजमजदूर, नाई, वैद्य, नौकर, वेदपाठी और राजा इनको सद्यः शौच गर्भस्राव का सूतक विवाहोत्सव में मृतक सूतक संग्राम में मरने वाले की मृत्यु का अशौच संग्राम में क्षत्रिय के देहपात शूद्र के शव ले जाने वाले पर सूतक की अवधि 4. अनेकविधप्रकरण प्रायश्चित्तम् : 636 किसी को फांसी लगाना उसका पाप बिना इच्छा के पतितों से सम्पर्क रखना ऋतुकाल में पति पत्नी का वर्णन औरस, क्षेत्रज, दत्तक, कृत्रिम पुत्रों की परिभाषा 5. प्रायश्चित्त वर्णनम् : 642 कुत्ता, भेर्3इया किसी को काटे उसको गायत्री जपादि प्रायश्चित्त चाण्डाल, आदि से जो ब्राह्मण मर जाए उसका प्रायश्चित्त 41 6-12 13-17 1-16 26 27-28 33 34-35 36-43 44-47 45-54 1-6 7-11 12-16 17-28 1-7 8-12 Page #47 -------------------------------------------------------------------------- ________________ 4र पाराशरस्मृति श्रौताग्निहोत्र संस्कार वर्णनम् : 643 आहिताग्नि के शरीर छूटने पर उसके श्रीताग्नि से संस्कार 13-35 . 6. प्राणिहत्या प्रायश्चित्त वर्णनम् : 644 प्राणिहत्या का प्रायश्चित्त-हंस, सारस, क्रौंच, टिड्डी आदि पक्षियों को मारने से जो पाप होता है और शुद्धि नकुल, मार्जार, सर्प आदि को मारने का पाप, और शुद्धि 9-10 भेर्3इया, गीदर्3a और सूकर मारने का पाप तथा शुद्धि घोर्3e, हाथी मारने का पाप, उसका प्रायश्चित्त और शुद्धि 12 मृग, वराह के मारने का पाप, उसका प्रायश्चित्त और शुद्धि 13-14 शिल्पी, कारु और स्त्री आदि के घात का पाप, प्रायश्चित्त एवं शुद्धि 15-16 चाण्डाल से व्यवहार का पाप उसका प्रायश्चित्त एवं शुद्धि 20-25 प्रायश्चित्त वर्णनम् : 647 / / चाण्डाल के अन्न खाने का प्रायश्चित्त 26-30 अविज्ञात में चाण्डाल आदि के यहां ठहर कर जूठे एवं कृमि दूषित अन्न भोजन करने का दोष और उसका प्रायश्चित्त 31-38 घर की शुद्धि जिस घर में चाण्डाल रह गए उस घर की शुद्धि । इन स्थानों पर रस, दूध दही आदि अशुद्ध नहीं होते हैं । 39-43 ब्राह्मण महत्ववर्णनम् : 648 ब्राह्मण के किसी व्रण पर kIr3e par3a जायें तो उसका वर्णन और उसकी शुद्धि बताई है "उपवासो व्रतं चैव स्नानं तीर्थं जपस्सपः । विप्रः सम्पादितं यस्य सम्पन्नं तस्य तद्भवेत्" / / ब्राह्मण जो व्यवस्था देते हैं उसके अनुसार चलने का माहात्म्य 43-58 : ब्राह्मण के वाक्य तथा उनका माहात्म्य 56-61 अभोज्य अन्न, भोजन करते समय बैठने का विधान 62-63 bar3I संख्या में जो अन्न अशुद्ध हो जाय to use त्याज्य नहीं बत. लाया है बल्कि उसे शुद्ध करने का विधान 7. द्रव्यशुद्धि वर्णनम् : 651 लकर्3I के पात्र और यज्ञ पात्र तथा इनकी शुद्धि Page #48 -------------------------------------------------------------------------- ________________ पाराशरस्मृति स्त्री, नदी, वापी, कूप और tar3आग की शुद्धि रजस्वला होने से पूर्व कन्या का दान स्त्रीशुद्धिवर्णनम् : 653 रंजस्वला स्त्री के शुद्धि 10-18 कांस्य, मिट्टी आदि के पात्र एवं वस्त्रों की शुद्धि 16-35 sar3अक में पानी, नाव और पक्के मकान अशुद्ध नहीं होते वृद्ध स्त्री और छोटे बालक ये अशुद्ध नहीं होते हैं । पापियों के साथ बातचीत करने पर शुद्धि 37-42 8. धर्माचरणवर्णनम् : 655 गाय को बांधने से जो मृत्यु हो जाय उसका प्रायश्चित्त 2-21 निन्द्य ब्राह्मणवर्णनम् : 657 जो ब्राह्मण न लिखे par3हे तो पतित और उनका प्रायश्चित्त 22-27 पञ्च यज्ञ करने वाले और वेद par3हे लिखे ब्राह्मण 28-31 राजा को बिना विद्वान ब्राह्मणों के पूछे स्वयं व्यवस्था नहीं देनी चाहिए 32-36 प्रायश्चित्त स्थान 37-38 गोब्राह्मणहेतोरुपदेशः : 656 गाय किसी स्थान पर कीचर्3a में फंस जाय to usake रक्षा का पुण्य 36-43 गो-घाती को प्राजापत्य कृच्छ्र के विधान का वर्णन 44-46 6. गोसेवोपवेशवर्णनम् : 660 गो सेवा का उपदेश । गोवध करने में कौन-कौन दण्डनीय होते हैं। गाय को बांधना, लाठी मारना या काम क्रोध से मारना, पर वा सींग tor3अने का पाप तथा प्रायश्चित्त .1-25 गवि विपन्नानां प्रायश्चित्तम् : 663 गाय के बांधने एवं नदी और पर्वत पर गाय के चराने का व्र्न्न्न्। गाय को किन रस्सियों से बांधना और किनसे नहीं बांधना, बिजली गिरने से, अति वृष्टि से यदि गाय मर जाय, इन सम्बन्धों में और गाय के सम्बन्ध में कोई बात न बतावे Page #49 -------------------------------------------------------------------------- ________________ 44 to isase पाप आदि का वर्णन आया है । बाल, भूत्य, "गो विप्रेष्वति कोपं विवर्जयेत" इन पर अति कोप नहीं करना 10. अगम्यागमन प्रायश्चित्तवर्णनम् : 666 अगम्यागम्य में चान्द्रायण व्रत तथा ग्रास का प्रमाण चाण्डालनी के साथ गमन हवन - विधान ब्रह्मकूर्च का माहात्म्य पाराशर स्मृति माता, माता की बहिन और lar3अकी के साथ गमन पिता की बहु स्त्रियां और मां की सम्बन्धी, भ्रातृ भार्या, मामी, सगोत्रा, पशु और वेश्या गमन मनुष्य का कर्त्तव्य - बीमारी, संग्राम, दुर्भिक्ष, में भी औरतकी रक्षा व्यभिचार से दुःखित स्त्री के शुद्धि शराब पीने वाली स्त्री का पति पतित हो जाता है। जार से जो स्त्री संतान पैदा करे उसका त्याग पतित स्त्री तथा उसके पति का प्रायश्चित्त जो स्त्री जार के घर चली जाय फिर वहां से भाग कर यदि पिता के घर आ जाय तो वह जार का घर समझा जायगा । काम और मोह से जो स्त्री अपने बच्चों को छोर्3अकर जार के घर चली जाय तो उसका परलोक नष्ट हो जाता है 11. अभक्ष्यभक्षणप्रायश्चित्त वर्णनम् : 670 गोमांस एवं चाण्डाल के अन्नादि का भक्षण एक पंक्ति पर बैठे हुए में से एक भी भोजन करने वाला उठ जाय तो वह अन्न दूषित हो जाता है पलाण्डु (प्याज) वृक्ष का निर्यास, देवता का धन और ऊंट, भेर्3a का दूध खानेवाले को प्रायश्चित्त 11-14 अज्ञान से जो किसी के घर सूतक का अन्न खा ले उसका प्रायश्चित्त 15-20 ब्राह्मण से शूद्र कन्या से उत्पन्न संतान 21-24 ब्रह्मकूर्च उपवास की विधि 25-33 शुद्धि-वर्णनम् : 673 26.62 1-3 4-6 10-14 15-16 17 18 27 28-32 33-34 35-42 1-7 8-10 34-35 36 Page #50 -------------------------------------------------------------------------- ________________ पाराशरस्मृति "ब्रह्मकूर्बो वहेत्सवं यथैवाग्निरिवेन्धनम् " पीते-पीते पानी यदि पात्र में रह जाय तो फिर पीने का दोष तालाब, कुएं में जहां जहां जानवर मर गया हो उस जल के पीने में प्रायश्चित्त पंच यज्ञ का विधान । 12 शुद्धिवर्णनम् 675 10 पुनः संस्कारावि प्रायश्चित्त वर्णनम् । खराब स्वप्न देखने पर स्नान से शुद्धि अज्ञानवश सुरापान तीनों वर्णों का प्रायश्चित्त, स्नान का विधान, अजिन (मृगचर्म ), मेखला छोर्3अने पर ब्रह्मचारी के पुनः संस्कार आग्नेय, वारुणेय, सातपवर्ष (दिव्य ) और भस्म स्नानादि आचमन करने का समय और विधान सूर्य-स्नान चन्द्रग्रहण पर दान माहात्म्य रात्रि के मध्य के दो प्रहर को महानिशा कहते हैं । रात्रि के उत्तराधे के दो प्रहर को प्रदोष कहते हैं । उसमें दिनवत् स्नान करना चाहिए ग्रहण के स्नान का विधान जो यज्ञ न कर सकते हों उनको वेदाध्ययन की आवश्यकता है। शूद्रान्न का भक्षण अन्याय के धन से जीवन-यापन गोचर्म भूमि की संज्ञा तथा उस के दान का माहात्म्य छोटे-छोटे पाप जैसे - मुंह लगाकर जल पीने से पाप गृहस्थी व्यर्थं (ऋतु कालाभिगमन के अतिरिक्त) वीर्य नष्ट करे उसका प्रायश्चित्त प्रायश्चित्त वर्णनम् : 680 छोटे-छोटे प्रायश्चित्त - ऐसी-ऐसी शुद्धियों का वर्णन तथा इनसे पाप दूर करने का विधान 45 37 38-42 43-53 2-4 5-8 6-14 15-18 20-22 23 24 25-28 26 30-38 36-42 43 44-54 57 58-74 Page #51 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति इसमें 12 अध्याय हैं । प्रथम अध्याय में पराशर संहिता के क्रमानुसार ही विभिन्न अध्यायों में वर्णित आचार प्रायश्चित्त आदि विषयों का वर्णन किया गया है । 1. वर्णाश्रमधर्मं वर्णनम् : 682 वर्णाश्रम धर्म कलियुग में किस प्रकार से होता है, इस प्रश्न को लेकर व्यास आदि ऋषियों का पराशरजी के पास जाना पराशरजी ने कहा कि वेद और धर्मशास्त्र इन दोनों का कर्ता कोई नहीं है । ब्रह्माजी को जिस प्रकार वेदों का स्मरण हुआ था उसी प्रकार युग-प्रति-युग में मनुजी को धर्मस्मृतियों का स्मरण हुआ । पराशरजी ने कलियुग की विप्लव दशा में खेद प्रगट किया कि धर्म दम्भ के लिए, तपस्या पाखण्ड के लिए एवं bar3e-bar3e प्रवचन लोगों की प्रवंचना ( ठगी) के लिए किए जाते हैं। गायों का दूध कम हो जाता है, कृषि में उर्वरा शक्ति कम हो जाती है, स्त्रियों के साथ केवलमात्र रति की कामना से सहवास करते हैं न कि पुत्रोत्पत्ति के लिए । पुरुष स्त्रियों के वशीभूत होते हैं । राजाओं को वंचक अपने वश में कर लेते हैं । धर्म का स्थान पाप ले लेता है । शूद्र ब्राह्मणों का तथा ब्राह्मण शूद्रवत् आचरण करने लगते हैं । धनी लोग अन्याय मार्ग पर चलते हैं । इस प्रकार कलियुग की विषमता पर अत्यन्त खेद प्रगट किया है 1-20 धर्मविषयवर्णनम् : 786 इसमें आचार वर्णन दिखया और युगों का नाम बताया है। सतयुग को ब्राह्मण युग, त्रेता को क्षत्रिय युग, द्वापर को वैश्य युग तथा कलियुग को शूद्र युग बताया है । वर्णाश्रम धर्म की क्षमता उस भूमि में बताई है जिसमें 21-35 Page #52 -------------------------------------------------------------------------- ________________ अमावा ....... वृहद् पाराशर स्मृति 47 कृष्णसार मुग स्वभावतः स्वतंत्रता पूर्वक विचरण करते हैं। हिमालय और विन्ध्याचल के मध्य देश को पावन देश बताया है और अन्य देश जहां से नदियां साक्षात् समुद्रगामिनी हैं उन्हें भी तीर्थस्थान बताया है। इसमें पराशरजी ने अपने पुत्र व्यास को द्विज कर्भ और षट्कर्म वर्ण धर्म की प्रशंसा और गो बृषभ का पालन पशुपालन विधि षट्कर्म वर्णधर्माश्च प्रशंसा गोवृषस्य च । अबोह-बाझो यो तत्र क्षीरं क्षीरप्रयोवित्रणा ॥ अमावस्या निषिद्धानि ततश्च पशुपालनम् ॥ विवाह संस्कार, वतचर्यादि, पुत्रजन्म, अखिल गृहस्थधर्म का उप देश, भक्ष्याभक्ष्य की व्यवस्था, द्रव्य शुद्धि, अध्ययन अध्यापन का समय, श्राद्ध कर्म, नारायणवली, सूतक तथा अशौच, प्रायश्चित्त विधान, दानविधि तथा फल, भूमिदान की प्रशंसा, इष्टापूर्त कर्म, ग्रहों की शान्ति, वानप्रस्थ धर्म, चारों आश्रम, दो मागं-अचि तथा धूम मार्ग इन सबका वर्णन यथानुपूर्व बृहत् पराशर के द्वादश अध्याय में वताया है 36-64 2. आचारधर्मवर्णनम् : 688 चारों वर्गों का धर्मपालन 1-3 कौन-कौन कर्म कलियुग में करने चाहिए तथा उनकी विधि नित्यषट्कर्म, सन्ध्याकृत्य तथा सवाचार कृत्यवर्णनम् 689 "कर्मषटकं प्रवक्ष्यामि, यत्कर्वन्तो द्विजातयः । ..... गृहस्था अपि मुख्यन्ते संसार बन्धहेतुभिः" ॥ संध्या, स्नान, जप, देवताओं का पूजन, वैश्वदेव कर्म, आतिथ्य इन षट्कर्म आदि 5-85 5-85 आचारवर्णनम् : 686 सात प्रकार के स्नान का वर्णन-मंत्रस्नान, पार्थिव स्नान, वायव्य स्नान, दिव्यस्नान, वारुणस्नान, मानसस्नान तथा आग्नेयस्नान इनके मन्त्र फल सहित बताकर प्रातःस्नान का माहात्म्य 86-63 उपाकाल स्नान 64-66 गङ्गा और कुयें के स्नान तथा स्नान का समय 67-208 Page #53 -------------------------------------------------------------------------- ________________ 46 भाद्रपद के महीने में नदी के स्नान का निषेध बताया है क्योंकि नदियां रजस्वला रहती हैं किन्तु जो नदियां सीधी समुद्र में जाती हैं उसमें स्नान हो सकता है रवि संक्रान्ति, ग्रहण अमावस्या में, व्रत के दिन, षष्ठी तिथि पर गर्म जल से स्नान नहीं करना चाहिए सदाचार नित्यकर्म वर्णनम् : 666 स्नान प्रकार अर्थात् स्नान करने की विधि वृहद पाराशर स्मृति स्नान का मन्त्र, पञ्चगव्य स्नान के मंत्र, मिट्टी लगाने के मंत्र स्नान का फल और स्नान करने का विधान, मन्त्र के उच्चारण का विधान, उदात्त अनुदात्त, स्वरित, प्लुत के उच्चारण का क्रम किस अङ्ग में कितनी बार मिट्टी लगानी चाहिए उसका विधान और शरीर पर OM का कहां कहां पर और कितनी बार लिखना इसका विधान, स्नान के समय गायत्री का जप और स्नानान्तर गायत्री के मन्त्र का जप करने का निर्देश श्राद्धे तर्पण वर्णनम् 704 : देवताओं पितरों मनुष्यों और अपने वंशजों का तर्पण तथा यज्ञों के तर्पण विधि कर्तव्यवर्णनम् : 706 मनुष्य के हाथ पर ब्रह्मतीर्थ, पितृतीर्थ, प्राजापत्य तीर्थ, सौमिक तीर्थ तथा दैव्य तीर्थं ये पंचतीर्थ बताए गए हैं स्नान करके इन पांच तीर्थों से जल car3हाना बिना स्नान किए जो भोजन करता है उसकी निन्दा और स्नान करने से दुःस्वप्न का नाश बताया गया है। स्नान करने के फल बताए हैं चित्तप्रसाद बलरूप तपांसि मेधा, मामुष्यशीच सुभगत्व मरोगिता च । ओजस्वितां त्विषमवात् पुरुषस्यत्तीर्ण, स्नानं यशो - विभव-सौख्यमलोलुपत्वम् ॥ 106-110 111-112 113-123 124-148 14-150 151-155 156-168 166-220 221-224 225-226 Page #54 -------------------------------------------------------------------------- ________________ 46 1-6 वृहद पाराशर स्मृति 3. ओंकार मन्त्र वर्णनम् : 710 ओंकार मंत्र के जप की विधि जपने के मन्त्रात्मक सूक्त -- ब्रह्म सूक्त, शिव सूक्त, वैष्णव सूक्त, सौरि सूक्त, सरस्वती सूक्त, दुर्गा सूक्त, वरुण सूक्त और पुराण तथा शास्त्रों में आये जपों का वर्णन, ऋग्वेद, यजुर्वेद, सामवेद में जो सूक्त आए हैं उनकी प्रिग्न्न्ना। गायत्री मन्त्र का जप और ओंकार का जप, जिस मन्त्र का जप तथा उसका ऋषि देवता ओंकार और गायत्री मन्त्र के जप की महिमा और उसका स्वरूप, उसमें यह दर्शाया गया है कि पहले ओंकार शब्द हुआ और वह अकेला रहा, उसने अपने आमोद-प्रमोद के लिए गायत्री को स्मरण कर उसको प्रत्यक्ष किया, तो गायत्री उसकी पत्नी हो गई और प्रणव (ओंकार) उसका पति हुआ। इनके संयोग से तीन वेद, तीन गुण, तीन देवता, तीन मात्रा, तीन ताल तीन लिङ्ग उत्पन्न हुए। वेद शास्त्र में सब जगह ये तीन मात्रा आती हैं। 4. गायत्रीमन्त्र पुरश्चरण वर्णनम् : 714 इसमें गायत्री मन्त्र का पुरश्चरण, गायत्री का उच्चारण, गायत्री प्रकृति और ओंकार को पुरुष और इनके संयोग से जगत् की उत्पत्ति, गायत्री के 24 अक्षरों को 24 तत्त्व बताया है वेदों से गायत्री की उच्चता एक एक अक्षर में एक एक देवता एक एक अक्षर को किस किस अङ्ग में रखना बताया गया है गायत्री जप करने का स्थान और जपने की माला का विशदीकरण प्राणायाम का माहात्म्य उपांशु जप और मानस जप सब यज्ञों से जप यज्ञ की श्रष्ठता अप कैसा और किस मुद्रा और किस रीति से करना चाहिए 7-33 1-12 13-17 18-25 26-36 37-52 53-55 56-58 56-63 64-70 Page #55 -------------------------------------------------------------------------- ________________ 50 वृहद पाराशर स्मृति गायत्री मन्त्र वर्णनम् : 720 गायत्री मन्त्र के एक एक अक्षर का एक-एक देवता और उसके स्वरूप का वर्णन 71-67 गायत्री मन्त्र जप वर्णनम् : 723 / न्यास और गायत्री की उपासना और स्थूल, सूक्ष्म और कारण इन तीनों शरीरों को गायत्री से बन्धन करने का विधान 18-110 देवाचंन विधिवर्णनम् : 724 देवताओं का पूजन और उसके मन्त्र, जैसे विष्णु का गायत्री और ___ ओंकार से पूजन इत्यादि 111-123 देवता के देह में न्यास 124-134 पुरुष सूक्त के पहले मन्त्र से आवाहन, दूसरे से आसन, तीसरे से पाद्य, चतुर्थ से अर्ध्य इत्यादि का वर्णन 135-141 विष्णु-पूजन 142 देवताओं का पूजन और उसकी विधि 143-154 वैश्वदेवविधिवर्णनम् : 728 वैश्वदेव विधि का वर्णन, बिना अग्नि को car3हाये अथवा बिना बलि वैश्वदेव किये जो अन्न परोसा जाता है वह अभोज्य अन्न है । जिस अग्नि में अन्न पकाये उसी में अन्न का हवन करना चाहिये और हवन करने के मन्त्र तथा उसका विधान 155-163 आतिथ्य विधिवर्णनम् : 732 अतिथि की विधि और अतिथि को भोजन देने का माहात्म्य अतिथि का लक्षण, जैसे भूखा, प्यासा, थका हुआ प्राणरक्षा मात्र चाहता है यदि ऐसा atithi apane ghara Ave to use विष्णुरूप समझना चाहिये । गृहस्थी के लिये अतिथि सत्कार परम धर्म बतलाया है 194-211 वर्णाश्रम धर्म वर्णनम् : 734 वर्णाश्रम धर्म ब्राह्मण क्षत्रिय वैश्य और शूद्र के कर्म का विधान 212-225 5. गोमहिमा वर्णनम् : 735 षट् कर्म सहित विप्र कृषि वृत्ति का आश्रय करे Page #56 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति 51 7-43 बैलों के पालन और किस प्रकार के बैलों से खेती जोतनी चाहिये उसका वर्णन गोमाहात्म्य और गो के पालन करने का माहात्म्य तथा गोमूत्र पान करने का माहात्म्य और दुर्बल, बीमार गाय को दुहने का पाप और गोदान का माहात्म्य, गौ के अङ्ग प्रत्यङ्ग में देवताओं का निवास है। यस्याः शिरसि ब्रह्माऽऽस्ते स्कन्धवेशे शिवः स्थितः । पृष्ठे नारायणस्तस्यौ श्रुतयश्चरणेषु च ॥ या अन्या देवताः काश्चित्तस्या लोमसुताः स्थिताः । सर्वदेवमया गावस्तुष्येत्त्वभक्तितो हरिः । / स्पृष्टाश्च गावः शमयन्ति पापं, संसेविताश्चोपनयन्ति वित्तम् । ता एव वत्तास्त्रिविवं नयन्ति, गोभिनंतुल्यं धनमस्ति किञ्चित् । / समहत्त्व वृषभ पूजन वर्णनम् : 740 बैल पालने का माहात्म्य । गाय के पालने से बैल का पालन करने में दस गुणा माहात्म्य अधिक है। वष का पूजन और वष को धर्म का अवतार बताया गया है वृष अपने कंधे पर भार ले जाता है, अपने जीवन से दूसरे के जीवन की रक्षा और दूसरे के जीवन को bar3हाता है। उन गायों की महती वन्दना की गई है जो वृषभ को उत्पन्न करती है इत्यादि 43-56 हल (वेध) करण वर्णनम् : 741 हल बनाने का विधान 60-76 हल लगाने का दिन तथा विधि 77-100 बैल का पूजन और बैल की रक्षा का विधान 101-111 बाकाश से जो जल गिरता है उसका माहात्म्य, जल से अन्न की उत्पत्ति 112-115 कृषि महत्त्व धर्म वर्णनम् : 747 कषि करने की विधि 116-155 Page #57 -------------------------------------------------------------------------- ________________ 52 वृहद पाराशर स्मृति कृषिकृच्छुद्धिकरण तथा कृषिकर्मकरण स सीतायज्ञ वर्णनम् : 750 "कृषेरन्यतमोऽधर्मो न लभेत्कृषितोऽन्यतः । न सुखं कृषितोऽन्यत्र यदि धर्मेण कर्षति" ॥ कृषि के तुल्य दूसरा कोई धर्म नहीं कोई व्यवहार इतना लाभदायक न्हीं। यदि धर्मानुकूल कृषि की जाए तो bar3A सुख है । 156-165 6. कन्या विवाह वर्णनम : 755 कन्याओं के आठ प्रकार के विवाह होते हैं। अपनी जाति में वर के लक्षण देखकर वस्त्राभूषण से सुसज्जित कर जो कन्या दी जाती है उसको ब्राह्म विवाह कहते हैं। lar3अके का लक्षण, तथा नपुंसक का पहचान । यज्ञ करते हुए यज्ञ करने वाले को वस्त्राभूषण से सुसज्जित जो कन्या दी जाती है इसे दैव विवाह कहते हैं। वर कन्या के समान हो और गुणवान, विद्वान हो ऐसे पुरुष को दो गाय के साथ जो कन्या दी जाती है वह आर्ष विवाह होता है। कन्या और वर स्वेच्छा से धर्मचारी हो वह मनुष्य विवाह होता है। जिस जगह पर वर से रुपए की संख्या लेकर कन्या दी जाती है उसे दैत्य विवाह कहते हैं। जहां वर कन्या दोनों अपनी इच्छा पूर्वक विवाह kara le use गान्धर्व विवाह कहते हैं। जहां हरण करके कन्या ले जाई जावे उसे राक्षस विवाह कहते हैं। सोई हुई कन्या को जो मद्य इत्यादि के नशे में जबरदस्ती ले जाया जाए उसे पैशाच विवाह कहते हैं 1-17 विवाह के पहले जिन बातों का विचार करना चाहिए उनका निर्देश किया गया है । 1 वर, 2 कन्या की जाति, 3 वयस, 4 शक्ति, 5 आरोग्यता, 6 वित्त सम्पत्ति, 7 सम्बन्ध बहुपक्षता तथा अथित्व विवाहे वरगुण वर्णनम् वर के लक्षण 16-21 सगोत्र की कन्या से विवाह 22 जहां कन्या नहीं देनी चाहिए 23-27 उन lar3अकियों के लक्षण लिखे हैं जिनके साथ विवाह नहीं करना है और कन्यादान करने का जिनका अधिकार है उनका वर्णन 28-32 18 Page #58 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति 33-37 उन कन्यायों का वर्णन है जिनके साथ विवाह हो सकता है कन्यादान और कन्या के लक्षण जिनको दायविभाग मिल सकता है 38-40 लक्ष्मीस्वरूपा स्त्री वर्णनम् : 758 गृहस्थी को स्त्रियों की इच्छा का अनुमोदन करना तथा उनको प्रसन्न रखना यह गृहस्थ की सम्पत्ति और श्रेय का साधन बताया है स्त्री पुरुष में जहां विवाद होता है वहां धर्म, अर्थ, काम सभी नष्ट 41-45 हो जाते हैं स्त्रियों को पतिव्रत पर रहना और इसका अनुशासन और पतिव्रता न रहने से नारकीय दारुण दुःखों का होना बताया है गृहस्थधर्म वर्णनम् स्त्री शक्तिरूपा है एवं शक्ति का स्त्रोत है । सारे संसार की उत्पादिका शक्ति भी स्त्री जाति ही है । उसका संरक्षण कुमार्यावस्था में पिता द्वारा तथा युवावस्था में पति द्वारा वाञ्छनीय है । वृद्धावस्था में पुत्र का कर्तव्य है कि उनकी शक्ति की देखरेख और सेवा करे । इस प्रकार मातृशक्ति की सदुपयोगिता का ध्यान रखा जाए स्त्रियों की स्वाभाविक पवित्रता और स्त्रियों को इन्द्र के वरदान सहवास के नियम गृहस्थधर्म का आधार स्त्री ही है और गृह के यज्ञ कर्म स्त्री के ही साथ हो सकते हैं अतः उसी का सत्कार और मान करना चाहिए पितृ यज्ञ, अतिथि यज्ञ, स्वाहाकार व षट्कार और हन्तकार प्राणाग्निहोत्र विधि से भोजन करना वेदविद्विप्रस्य कलाज्ञस्य वर्णनम् : 763 जीव की कला प्राणाग्नि यज्ञ की विधि जिसमें इस बात का विषदीकरण किया गया कि नासिका के पन्द्रह अगुली तक संचरण करती जाती है इसी को षोडसी इसी को ब्रह्मविद्या कहते हैं जो इसे जाने ज्ञाता कहते हैं । इसी को तुरीय पद और इसी में सारा कला कहते हैं । उसी को वेद का 53 46.47 48-55 56-61 62-65 66-76 77-86 Page #59 -------------------------------------------------------------------------- ________________ 54 वृहद पाराशर स्मृति संसार लीन हो जाता है। इस बात को जानने से और कुछ जानना बाकी नहीं रह जाता है 87-66 प्राणायाम के विधान, प्राणवायु के चलने के तीन मार्ग - इडा, पिङ्गला, सुषुम्ना, नासिका के दो पुट होते हैं दाहिने को उत्तर और बायें को दक्षिण बीच भाग को विषुवृत्त कहते हैं । जो योगी प्रातः, सायं मध्याह्न और अर्धरात्रि में विषुवृत्त को जानता है उसको नित्यमुक्त कहा है। इस प्रकार प्राणायाम की विधि बताई है। पांच वायु (प्राण, उदान, व्यान, अपान, समान) का नाम लेकर स्वाहा शब्द लगावे, पांच आहुति ग्रास रूप में देवे और दांत नहीं लगावे to ise पंचाग्नि होत्र कहते हैं 67-107 शरीर के जिस प्रदेश में जो अग्नि रहती है उसका वर्णन 108-111 प्राणाग्नि होम का विधान और मुद्रा का वर्णन 112-121 प्राणाग्निहोत्र विधि का माहात्म्य 622-124 प्राणाग्निहोत्र के बाद जल पीने का नियम 125-127 प्राणायाम की विधि जानने का माहात्म्य और गृहपत्नी के लिए भोजन विधि 128-138 षोडश संस्कार माह्निकवर्णनम सायं सन्ध्या विधि और कुछ स्वा पाय करके शयन विधि 136-140 स्त्री के साथ संगम, योनि शुद्धि और गर्भाधान विवरण 141-143 ब्राह्म मुहूर्त में उठकर सूर्योदय से पूर्व सन्ध्या विधिका वर्णन 144-145 प्रात:काल सन्ध्या करने से मद्यपान तथा द्यूत का दोष दूर 146 सूर्योदय के पहले सन्ध्या का विधान । सीमन्त, अन्नप्राशन, जातकर्म, निष्क्रमण चूडाकर्म आदि संस्कारों का विधान 148-151 ब्रह्मचर्य वर्णनम् : -68 / उपनयन का समय, विधान और ब्रह्मचारी को भिक्षाधन तथा किससे भिक्षा लेवे उसका सविस्तार वर्णन 152-183 147 Page #60 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति 184 गृहस्थाश्रमे पत्र वर्णनम् : 771 पुत्र की परिभाषा, पुत्र पुन्नाम नरक से पिता को बचाता है अतः वह पुत्र कहा गया है। इसलिए पुत्र का संस्कार करना उस का कर्तव्य माना गया है पुत्र यदि धर्मज्ञ हो तो पिता को स्वर्ग गति होती है, 185-162 पुत्र का गया में पिता का श्राद्ध 163 पुत्र का कर्तव्य और उसका लक्षण यथा जीवतो वाक्यकरणात् क्षयाहे भूरि भोजनात् । गयायां पिण्डवानाच्च त्रिभिः पुत्रस्य पुत्रता ॥ अर्थात् ये तीन लक्षण जिसमें हैं उसी में पुत्रत्व है । जीते जी पिता की आज्ञा पालन, श्राद्ध के दिन ब्राह्मण भोजन कराने वाला और गया में पिण्ड देने वाला 194-196 पिता के लिए वृषोत्सर्ग 167-198 साध्वी स्त्री का लक्षण तथा सास श्वसुर की सेवा करे 164 सन्तानोत्पत्ति-पुत्र और पुत्री समान 200 ___ आचार वर्णनम् : 773 40 संस्कार, सदाचार की प्रशंसा हीनाचार की निन्दा 201-207 मनुष्य को विद्या par3हना, शास्त्र par3हना, सदाचार पर निर्भर है। आचारहीन मनुष्य कोई कम में सफल नहीं होता है 208-211 शौच वर्णनम् : 774 / शौचाचार भावशुद्धि के सम्बन्ध 212-216 स्त्रियों में रमण करने वाले वित्तपरायण, मिथ्यावादी, हिंसक की शुद्धि कभी नहीं होती है 217 प्रतिमह (दान) वर्णनम् : 775 मूर्ख को दान देने से दान का फल नहीं होता है 218-221 दाने लेने वाला मूर्ख और दाता भी नरक में जाता है 222-226 दान-पात्र 227-228 हाथी, घोर्3e और नवश्राद का दान लेने वाला हजार वर्ष तक नर्क में रहता है 226-231 Page #61 -------------------------------------------------------------------------- ________________ 56 विष्णु की प्रतिमा, पृथिवी, सूर्य की प्रतिमा तथा गाय यह सत्पात्र को देने से दाता को तीन लोक का फल होता है भोजन दान के समय पर चरित्रवान का सत्कार करना तथा अनाचारी पुरुषों को बिलकुल वर्जित का विधान दही, दूध, घी, गंध, पुष्पादि जो अपने को देवे ( प्रत्याख्येयं न कर्हिचित् ) उसे वापस नहीं करना जो ब्राह्मण सदाचारी दान लेने योग्य है और वह दान leve to use svarga kA phala होता है दान देने के सम्बन्ध की बातों का विवरण त्याज्य वर्णनम् : 778 वृहद पाराशर स्मृति 232 233-237 238 आचार का वर्णन, गृहस्थ के कर्तव्य और भोज्य अभोज्य की विधि 246-276 भोजन में निषेध वस्तु 277-282 जिनका अन्न खाना निषेध है उनका वर्णन 283-262 इष्टका यज्ञ जो कि द्विजातियों को करने चाहिए दर्श, पौर्णमास्य और चातुर्मास्य यज्ञों का विधान स्नातक की परिभाषा 236-240 241-248 सोम याग और इष्टका पशु यज्ञ का माहात्म्य श्रद्धा से दान का माहात्म्य जो जिसका अन्न खाता है वैसा ही उसका मन होता है । ब्राह्मण, क्षत्रिय, वैश्य और शूद्रादि वर्ण के अन्न की शुद्ध अशुद्ध की सूची बताई है । जिनसे भिक्षा नहीं लेनी है उनका भी निर्देश है रजस्वला स्त्री छुआ हुआ अन्न, कुत्ते और कौवे के जूठे अन्न तथा जो अन्न अग्राह्य हैं जो अन्न अभोज्य होने पर भी ग्राह्य है उसको विशेष रूप से वर्णन अभक्ष्य वर्णनम् : 785 जिन शाकों को नहीं खाना चाहिये उनके नाम बताये हैं 320-322 अति संकट पर अर्थात् प्राण जाने पर जो अभक्ष्य है उनका वर्णन 323-324 263-266 267 268-303 304-305 306-312 313-316 317 Page #62 -------------------------------------------------------------------------- ________________ 57 वृहद पाराशर स्मृति जो गृहस्थी मांस नहीं खाता है उसको स्वर्गलोक की प्राप्ति बताई गई है । जहां पर मांस खाने का नियम बताया भी है उसकी निवृत्ति-उसको न खाने से महाफल बताया है 325-331 शुद्धि वर्णनम् : 786 शुद्धि का विधान और कौन कौन वस्तु शुद्ध होती है इसका वर्णन 332-340 बछर्3e के मुख से जो दूध गिर जाता है उसको शुद्ध बताया है तथा अन्यान्य शुद्धियां बताई हैं 341-344 जो चीज शुद्ध हैं उनका वर्णन, स्त्री के शुद्ध होने का वर्णन 345 अनध्याय वर्णनम् : 788 अनध्याय अर्थात् जिस समय वेद नहीं par3हना चाहिए 354-366 अनध्याय में वेदाध्ययन निष्फल होता है 367-370 स्वर हीन वेद par3हने का पाप और वज्ररूप फल बताया है 371-372 "ये स्वाध्यायमधीयोरन्ननध्यायेषु लोभतः । बज रूपेण ते मन्त्रास्तेषां देहे व्यवस्थिता:" ॥ मनुष्यों को किससे साथ कैसा व्यवहार, करना, 373-376 मनुष्यों को आचार का पालन करने से यश और धन की प्राप्ति है। आयु, प्रजा, लक्ष्मी और संसार में सम्मान का मूल आचार ही है 377-380 7. श्राद्ध वर्णनम् : 761 श्राद्ध के समय कौन-कौन हैं उनका निर्देश 1-4 श्राद्ध में जिनको निमन्त्रण देना निषिद्ध हैं 5-14 श्राद्ध में जिनको निमन्त्रण देना चाहिए 15-26 श्राद्ध में जो ब्राह्मण भोजन करते हैं उनके यम नियम बताए गए हैं 27-32 श्राद्ध में पत्रावली 33.34 निर्धन पुरुष जिनके पास श्राद्ध करने की सामग्री नहीं है उनका पितॄण से क्षमा याचना 34-37 जो इतना भी न कर सके वह पितृ-हत्यारा कहा जाता है 38-39 Page #63 -------------------------------------------------------------------------- ________________ 58 कौन किसका श्राद्ध कर सकता है इसका निर्णय है, जैसे; अपुत्र की स्त्री भी पति का, इष्ट परिजन अपने मित्रों का, lar3अकी का lar3अका अर्थात् दोहित्र भी श्राद्ध कर सकता है । एकोद्दिष्ट श्राद्ध पुत्र ही अपने पिता और पितामह का कर सकता है वृहद पाराशर स्मृति श्राद्ध में शूद्रान्न का निषेध और स्त्री को भोजन करना निषेध एकोद्दिष्ट श्राद्ध का विधान तथा किस किस काल में श्राद्ध करना चाहिए उन कालों का वर्णन - कुतुप, ( मध्याह्न) रोहिणी, संक्रान्ति, अमावस्या, व्यतीपात आदि मलमास में भी श्राद्ध और नित्य श्राद्ध का वर्णन श्राद्ध की तिथि का निर्णय, सगोत्र ब्राह्मण को श्राद्ध में भोजन कराने का निषेध वृद्धि श्राद्ध ( नान्दीमुख) शुभ कार्य में जो पितरों का श्राद्ध होता है उनके उपयुक्त जो पात्र है उनका निर्णय, वट वृक्ष की लकर्3I और बिल्वपत्र के पत्ते पर भोजन करने का निषेध नान्दीमुख श्राद्ध में कौन देवता पूजे जाते हैं और उसमें दीप दानादि कैसे होता है । नान्दीमुख श्राद्ध का विशेष वर्णन किया है श्राद्ध के भेद और श्राद्ध की विधियां, स्त्री का पति के साथ तथा किस स्त्री का पृथक् श्राद्ध होता है उसका वर्णन किया है । चतुर्दशी में जो एकोद्दिष्ट श्राद्ध होता है उसका वर्णन और प्रतिलोम के lar3अकों को श्राद्ध का अधिकार नहीं उसका 40-61 62-83 117-120 श्राद्ध में कौन पुष्प किसको car3हाने अथवा नहीं car3हाने चाहिए 123-127 गुग्गुल की धूप को श्राद्ध में निषेध बताया है श्राद्ध में तिलक कैसे लगाना चाहिए 128-126 130-131 श्राद्ध में कैसा वस्त्र देने का निर्णय है श्राद्ध में देश रीति तथा कुल रीति का पालन सपिण्डी श्राद्ध का विवरण और अग्नि में जले हुए, सांप से कटे हुए की श्राद्ध क्रिया बताई है 84-101 102-105 106-116 132 133-134 135-146 146-172 Page #64 -------------------------------------------------------------------------- ________________ वहद पाराशर स्मृति 56 वर्णन तथा नारायणबली, जो अपमृत्यु से मरते हैं जैसे per3a से गिरकरे; नदी में डूबकर इत्यादि इनकी नारायणबली का विधान कहा है। अपने पति के साथ जो स्त्री मरती है उस के श्राद्ध का वर्णन, श्राद्ध में जो जो विधान करने हैं उनका पूरा वर्णन, श्राद्ध के सम्बन्ध में जितनी बातों की जानकारी चाहिए उन सबका वर्णन इस अध्याय में सविस्तर दिखाया गया है 173-366 8. शुद्धि वर्णनम् 826 सूतक और अशोच का निर्णय सूतक बच्चे के जन्म होने से जो छूत ____ होती है उसे कहते हैं । अशौच मृत्यु को छूत को कहते हैं 1-2 किसको कितने दिन का सूतक पातक लगता है उसका विचार 3-25 अनाथ मनुष्य की क्रिया करने से अनन्त फल 26-27 गर्भपात का सूतक जितने महीने का गर्भ हो उतने दिन के सूतक का निर्णय, अग्नि, अङ्गार, विदेश आदि में जो मर जाते हैं उनका सद्यः शौच अर्थात् तत्काल स्नान करने से शुद्धि कही गई है। जिन बच्चों को दांत नहीं निकले हैं और जो जन्मते ही मर गए हैं उनका सद्यः शौव कहा है। इनका अग्नि संस्कार आदि कुछ नहीं होता। किती के घर में विवाह उत्सव आदि हो और यदि वहां अशीच हो जाए तो उसका जो पहले किए हुए दानादि सत्कर्म अशुद्ध नहीं होते हैं . 28-50 जिन-जिन पर सूतक नहीं लगता तथा जिस दशा पर सूतक पातक नहीं लगता उनका वर्णन किया गया है 51-60 प्रायश्चित्त वर्णनम् : 835 पापों का क्षालन करने के लिये प्रायश्चित्तों का माहात्म्य और कर्तव्य बताया है। 61-70 प्रायश्चित्त विधान करने वाली सभा का संगठन 71-77 महापापी के प्रायश्चित 78-107 शराब पीने का प्रायश्चित 108-110 Page #65 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति स्वर्ण की चोरी का प्रायश्चित 111-113 मातृगामी का प्रायश्चित 114-115 जिन पापों में चान्द्रायण व्रत किया जाता है उनका वर्णन आया है तथा महापातकियों का प्रायश्चित्त बताया है 116-140 गोवध के प्रायश्चित्तों का निर्णय और गौ के मरने के अलग-अलग कारणों पर भिन्न-भिन्न प्रकार के प्रायश्चित्त 141-171 हाथी, घोर्3A, बैल, गधा इनकी हत्या पर शुद्धि का वर्णन आया है 172-174 हंस, कौआ, गीध; बन्दर आदि के वध का प्रायश्चित्त 175-178 तोता, मैना, cir3I इनके वध करने का प्रायश्चित्त 179-100 बाज, चील के मारने का प्रायश्चित्त 181 मंडूक, गीदर्3a, शाखामृग (बंदर) महिष, ऊंट आदि जंगली जानवरों के मारने का प्रायश्चित्त 182-187 अभक्ष्य के खाने का प्रायश्चित्त और रजस्वला स्त्री के छ्ये हुए खाने का प्रायश्चित्त 188-191 दांतों के अन्दर गया हुआ उच्छिष्ठावशेष को खाने का तथा अपना ही जूठा जल पीने का प्रायश्चित्त 192 जिस जल में कपर्3e धोये जाते हैं उसे पीने का प्रायश्चित्त 193-164 वेश्या, नट की स्त्री, धोबी की स्त्री आदि के सहवास के पापों का प्रायश्चित्त 165-200 कसाई के हाथ का मांस खाने का प्रायश्चित्त 201-202 जिनके घर का अन्न नहीं खाना चाहिए जैसे वेश्या आदि के घर खाने का प्रायश्चित्त कहा है 203.208 बाएं हाथ से भोजन करने का दोष 206-211 बाएं हाथ से भोजन करना सुरा तुल्य बताया है 212-213 चान्द्रायण और पादकृच्छ् व्रत का विधान 214-215 वेश्याओं के साथ रहने वाला जो अज्ञात कुलशील हो और चाण्डाल नौकर रखने वाले को पुन: संस्कार का निर्णय दिया है 216-221 Page #66 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति अभक्ष्य भक्षण अपेय पान (जिसका छूआ पानी नहीं पीना उसके पीने) करने पर प्रायश्चित्त 222-230 रजस्वला के सम्पर्क से शुद्धि का विधान 231-242 धोबी के स्पर्श से शुद्धि का विधान 243 वर्णक्रम से (ब्राह्मण, क्षत्रिय, वैश्य, शूद्रादि) रजस्वला स्त्रियों के गमन करने पर प्रायश्चित्त 244-253 अन्त्यज स्त्री के गमन से प्रायश्चित्त 254 गुरुपत्नी आदि के गमन का पाप और उसके प्रायश्चित्त 255-63 रजस्वला के छुये हुए अन्न खाने का प्रायश्चित्त 264-266 पापों के प्रायश्चित्तों का विस्तार पूर्वक वर्णन किया गया है। 267-275 दुःस्वप्न देखने और हजामत (क्षौर) करने पर स्नान की विधि 276 सूअरः कुत्ता आदि के छूने पर शुद्धि 277-276 कन्या कुमारी को कोई कुत्ता यदि चाट le to उसकी शुद्धि जिधर __ सूर्य जा रहा हो उधर देखने से हो जाती है 280-281 कोई कुत्ता किसी को काट leve to उसकी शुद्धि की विधि 282-284 गुरु को 'तू' बोलना और अपने से bar3ओं को 'हूं-हूं' बोलना इस पाप .. ___kI शुद्धि बताई है 285 विवाद में स्त्री से जीतकर और स्त्री को मारना उसका प्रायश्चित्त 286-287 प्रेत को देखकर स्नान से शुद्धि 288-263 108 बार गायत्री मंत्र जपने से शुद्धि वर्णन 264-265 मुंह से गिरे हुए को फिर खा le to उसकी शुद्धि 266-268 कहीं जल पर पेशाब आदि के छींटे par3a जायें तो उसकी शुद्धि 266-300 नीच पापी पतित के साथ बात करने के पाप से शुद्धि 301-304 घर में मक्खियों के आने से, बच्चों, स्त्रियों और वृद्धों के बोलने से यदि थूक के छींटे par3a जाये तो कोई दोष नहीं होता है 305-310 जो पलास वृक्ष और शीशम के वृक्ष की दन्तधावन करता है और नाई के देखे हुए खाने का दोष गाय के दर्शन से मिट जाता है 311 जिनके छूने से सिर में जल स्पर्श करने से शुद्धि और जिनके स्पर्श करने सेस्नान करना उनका अलग-अलग विवरण आया है 312-322 Page #67 -------------------------------------------------------------------------- ________________ होती वृहद पाराशर स्मृति जिनका अन्न नहीं खाना चाहिए उनका वर्णन 323-326 नाई जो अपने यहां नौकर हो उसका अन्न लेने में दोष नहीं और तेल या घृत से बनी हुई चीज बासी होने पर भी दूषित नहीं 327 आपत्तिकाल में छूत का दोष नहीं होता है 328-330 जो वस्तु म्लेच्छ के वर्तन में रहने पर भी अपवित्र नहीं होती, जैसे घी, तेल, कच्चा मांस, शहद, फल-फूल इत्यादि उनका वर्णन 331-335 किस धातु के बर्तन की किससे शुद्धि होती है उसका वर्णन आया है। आत्मा की शुद्धि सत्य व्यवहार और सत्य भाषण से ही होगी प्रायश्चित्त आदि से न्हीं। sar3अक का कीचर्3a, नाव और रास्ते में घास इत्यादि ये वायु और नक्षत्रों से ही शुद्ध हो जाते हैं । 336-342 ____. व्रतोपवासविधि वर्णनम् : 862 चान्द्रायण व्रत, जैसे शुक्लपक्ष में एक ग्रास की वृद्धि और कृष्णपक्ष में एक-एक ग्रास का ह्रास इसको ऐन्दव व्रत कहते हैं । इस प्रकार विभिन्न चान्द्रायण व्रत कहे गये हैं । जैसे शिशु चान्द्रा यण और यति चान्द्रायण आदि कृच्छ्र व्रत, तप्त कृच्छ्र, सांतपन, महासांतपन, प्राजापत्यकृच्छ्र, पशुकृच्छ्, पर्णकृच्छ, दिव्य सांतपन, पादकृच्छ , अतिकृच्छ,, कृच्छातिकृच्छ और परातिवृत सौम्य कृच्छ 6-21 ब्रह्मकूर्च का विधान, पंचगव्य बनाने का मंत्र और उनकी विधि 22-32 ब्रह्मकूर्च के महात्म्य 33-35 उपवास से पापों की शुद्धि और जितने चान्द्रायण व्रत वर्णन किये .. गये हैं इनके मनुष्य स्वेच्छा से भी करे तो जन्म-जन्मान्तर के पाप दूर होकर आत्मशुद्धि होती है 36-43 10. सर्वदान विधि वर्णनम् : 866 व्यास तथा वशिष्ठजी ने जो दान विधि बताई है उसका फल 1-2 दान का माहात्म्य, पृथक्-पृथक् दान करने का विवरण जैसे अन्नदान, जलदान, गृहदान, बैलदान, गोदान, तिलधेनु, घृतधेनु, जलधेनु, 1-8 Page #68 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति मधेनु, गजदान, अश्वदान, कृष्णाजिन दान, सुखासन (पालकी) दान आदि भूमिदान, तुलादान, धातुदान, विद्यादान, प्राणदान, अभयदान और अन्नदान अपूप ( मालपुए) के दान का उल्लेख है पृथक्-पृथक् दान के प्रकार और उनकी महिमा गोदान का माहात्म्य, गोदान की विधि और बैल के दान की विधि उभयमुखी (जो गाय बच्चे को उत्पन्न कर रही है) उस दशा में गोदान की विधि और उसका माहात्म्य तिलधेनु दान विधि और माहात्म्य तथा विशेष सामग्री का वर्णन घृतधेनु की विधि एवं उसकी सामग्री और उसके फल का वर्णन जलधेनु विधि और उसके फल हेमधेनु, स्वर्ण की धेनु बनाने का प्रकार पूजाविधि और दानविधि तथा दान के माहात्म्य का उल्लेख है । स्वर्णधेनु की रचना किस प्रकार करनी और क्या-क्या रत्न उसके किस-किस अंगप्रत्यंग में लगाने चाहिए उसका वर्णन कृष्णमृगचर्म के दान का विधान वैसाखी पूर्णिमा और कार्तिक की पूर्णिमा को जो दान किया जाय उसका माहात्म्य मार्ग दान को विधि हयगज दान विधि वर्णनम् : 881 सुखासन दान, रथदान, हस्तीदान अश्वदान एवं उसका अलंकार और उसकी दान विधि कल्यावान का माहात्म्य पुत्रदान का माहात्म्य भूमिदान वर्णनम् 883 : भूमिदान का माहात्म्य, सब दानों से श्रेष्ठ भूमिदान बताया है । भूमिदान करने वाला सब पापों से मुक्त हो अनन्त काल तक स्वर्ग में रहता है 63 3-6 10-17 18-24 25-40 41-45 46-70 71-86 87-103 104 - 121 122-142 143-146 150-166 170-171 172-173 174-200 Page #69 -------------------------------------------------------------------------- ________________ 64 स्वर्ण और चांदी की तुला दान, gur3a की तुला, लवण की तुला दान जो स्त्री करे तो पार्वती के समान सौभाग्यवती रहेगी तथा पुरुष करे तो प्रद्युम्न के समान तेजस्वी होगा । वृहद पाराशर स्मृति दान विधि वर्णनम् 887 bar3e-bar3e रत्नों के दान ब्राह्मण को वस्त्राभूषण दान का माहात्म्य, का माहात्म्य, स्वर्ण तुला दान करने में भगवान विष्णु की पूजन का विधान, चांदी दान का माहात्म्य, माणिक्य के तुला दान का माहात्म्य, घृत, भोजन की चीज, तेल, पान आदि वस्तुओं का पृथक्-पृथक् दान माहात्म्य । फल, gur3a, अन्न, मकान पलंग दान आदि का माहात्म्य विद्यादान वर्णनम् 888 विद्यादान का माहात्म्य और विद्यार्थियों को भोजन, वस्त्र देने का माहात्म्य । सब दानों से अधिक विद्यादान बताया है। औषधि दान और अस्पताल ( औषधालय ) खोलने का माहात्म्य और दया दान दान स्थाज्यकाल वर्णनम् : 863 अशीच सूतक में दान देना लेना निषेध, रात्रि में दान निषेध, और रात्रि में विद्यादान, अभय दान, अतिथि सत्कार हो सकता है अभय दान हर समय हो सकता है, दूसरे का दान अशौच सूतक में लेना निषेध 201-233 तिथिदान विधि वर्णनम् : 860 भगवान विष्णु का पूजन पौर्णमासी में करने का माहात्म्य चैत्र शुक्ला द्वादशी को वस्त्रदान का माहात्म्य और छाता, जूता दान करने का माहात्म्य । आषार्3ह में दीप दान; श्रावण में वस्त्र दान; भाद्रपद गोदान; आश्विन में घोर्3A दान, कार्तिक में वस्त्र दान, मार्गशीर्ष में लवण दान, पौष में धान का दान, फाल्गुन में इत्र दान, मास विशेष में अलग-अलग दान बताए हैं 234-241 242-248 246-260 261-278 278-282 Page #70 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति 8 65 दान लेने और देने की शास्त्रोक्त विधि का वर्णन सत्पात्र को दान देना चाहिए परोक्ष दान के महान् पुण्य दानार्थ गौलक्षण वर्णनम् : गोदान का वर्णन, कैसी गौ दान के लिए होनी चाहिए दान में तौल वर्णन, और गौ का दान अक्षय फल 16 प्रकार के वृथा दान दानग्राह्य पुरुषलक्षण वर्णनम् : 867 दातव्य वस्तु के दान का माहात्म्य, किसको कैसा दान देना व लेना, उसकी विधि, अन्य दान की विधि, प्रतिग्रह लेने पर विशेष विधि, अश्व दान का विशेष विधान, अश्व दान लेने की विधि माहात्म्य अक्षय दान का माहात्म्य सूर्य, ब्रह्मा आदि देवों के मन्दिरों का निर्माण तथा जीर्णोद्धार विधि कूप tar3आगावि कोति महत्त्ववर्णनम् : 601 कूप बावर्3I तालाब आदि बनाने का माहात्म्य पीपल, उदुम्बर, वट, आम, जामुन, निम्ब, खजूर, नारियल आदि भिन्न-भिन्न जाति के वृक्ष लगाने का माहात्म्य मास, पक्ष, तिथि विशेषण दान महत्त्व वर्णनम् : 868 श्रावण शुक्ला द्वादशी को गोदान का माहात्म्य पौष शुक्ला द्वादशी को घृतधेनु का विधान माघ शुक्ला द्वादशी को तिलधेनु का विधान ज्येष्ठ शुक्ला द्वादशी को जलधेनु का विधान काल, पात्र, देश में दान का माहात्म्य ग्रहण काल में दिया हुआ दान अक्षय होता है 347-346 350-352 वैशाख, आषार्3ह, कार्तिक, फाल्गुन की पूर्णिमा को दान का माहात्म्य 353-354 तुला संक्रान्ति, मेष संक्रान्ति में प्रयाग में दान का माहात्म्य 355 मिथुन कन्या, धनु, मीन संक्रान्ति में भास्कर तीर्थ में दान का 65 283-286 260.300 301-306 307-313 314-323 324-341 343 344 345 346 356-358 356 360-368 366-374 375-378 Page #71 -------------------------------------------------------------------------- ________________ 66 "अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं वश विचिणोश्च । षट् चम्पर्क तालशतत्रयं च पञ्चाम्रवृक्षं नरकं न पश्येत्" ॥ इतने वृक्षों को लगाने से नरक में नहीं जाते हैं । लगाये हुए वृक्षों 383 के फल पक्षी जितने दिन खाते हैं उतने दिन स्वर्ग में रहते हैं 376-382 जितने फूल के वृक्ष लगाता है उतने दिन तक स्वर्ग में रहता है। विभिन्न प्रकार के वृक्ष और पुष्पवाटिकायें अपने हाथ से लगाने से स्वर्ग गति का माहात्म्य है। 11. विनायकशान्तिविधि वर्णनम् : 603 शान्ति प्रकरण यथा - विनायक शान्ति का प्रकरण है जब तक विनायक शान्ति नहीं होती तब तक ये लिखित दुःस्वप्न दर्शन होते हैं यथा रात्रि में निशाचर, जलावगाहन इत्यादि इसके बाद उसके स्नान का वर्णन हवन का विधान भगवती पार्वती का स्तवन मन्त्र आचार्य दक्षिणा इत्यादि वृहद पाराशर स्मृति, ग्रहशान्तिविधि वर्णनम् : 106 ग्रहशान्ति - ग्रहमण्डप, ग्रहों के जप मन्त्र, ग्रहों का पूजोपचार, ग्रहदान आदि नवग्रह का पूजन एवं माहात्म्य अद्भुत शान्ति वर्णनम् : 611 घर के उपद्रव, एवं खेती में अपाय यथा सरसों के वृक्ष में तिल, एवं जल में अग्नि, ईंधन इत्यादि, गाय, बल के शब्द से बोले; कौवे गृह में जाने लगे, दिन में तारे दिखना, मकान पर गुद्ध इत्यादि का बैठना, ऐसे ऐसे उपद्रवों की शान्ति एवं उपचार रुद्रपूजाविधि वर्णनम् : 614 रुद्र की पूजा का विधान और उसके मंत्र शान्ति वर्णनम् : 616 रुद्र शान्ति का सम्पूर्ण विधान बताया है । तथा कीर्ति bar3हती है उपद्रवों की शान्ति होती है । मृत्युञ्जय का हवन बिल्वपत्रों से रुद्र शान्ति से आयु 386 1-8 6-21 22-25 26-30 31-33 34-65 86-106 107-158 156-202 Page #72 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति tar3आगादि विधि वर्णनम् : 623 tar3आग, कूप, वापी, इनकी प्रतिष्ठा का विधान । उपर्युक्त दूषित होने पर इनकी शुद्धि का विधान और माहात्म्य होमविधि वर्णनम् : 627 लक्ष होम, कोटि होम की विधि इन दोनों में कितने ब्राह्मण और कैसा कुण्ड इनका वर्णन तथा लक्ष और कोटि होम का आहवनीयद्रव्य, अभिषेक मन्त्र, अभिषेक विधान, आचार्य ऋत्विक् इनकी दक्षिणा का विधान और इसका माहात्म्य । सब प्रकार की आपत्तियों को दूर करने वाला और राष्ट्र के सब उपद्रवों को दूर करने वाला होता है पुत्रार्थ पुरुषसूक्त विधान वर्णनम् : 632 जिस स्त्री के सन्तान न हो अथवा मृतवत्सा हो उसको सन्तति के लिए त्रैमासिक यज्ञ जो कि शुक्ल पक्ष में अच्छे दिन पर दम्पति द्वारा उपवास कर पुत्र कामना के लिए किया जाता है उसकी विधि एवं मन्त्र शान्ति विधि वर्णनम् : 934 प्रत्येक ग्रह के मंत्र एवं ऋषि पूजन विधान, वैदिक सूक्तों का वर्णन 314-347 12. राजधमं वर्णनम् : 638 राजा को देवता के समान बताया गया है राजा को प्रजा की रक्षा का विधान तथा राजा को राज्य संचालन के लिए षडगुण, सन्धि, विग्रह, यान, आसन, संश्रय, द्वेधीकरण तथा रहस्यों की रक्षा तथा अपने समीप कैसे पुरुषों को रखना इसका वर्णन 67 203-240 राजा को जहां तक हो lar3AI नहीं करनी चाहिए क्योंकि युद्ध से सर्वनाश होता है जब युद्ध से न बचे उस समय व्यूह रचना आदि का वर्णन पुरुषार्थ और भाग्य दोनों को समान दृष्टिकोण रखकर कार्य करना चाहिए 241-266 267-313 15-22 24-36 37-43 44-66 67-71 Page #73 -------------------------------------------------------------------------- ________________ 68 वृहद पाराशर स्मृति सांसारिक ऐश्वर्य को विनाशवान समझकर उसमें आस्था न क्रें। भाग्य और पुरुषार्थ के सम्बन्ध में विवेचना की गई है । दुष्टों को दण्ड से दमन करना, राजा को प्रसन्नमूर्ति रहना चाहिए क्योंकि राजा सब देवताओं के अंश से बना हुआ है 72-65 __ वानप्रस्थ भिक्षा धर्म वर्णनम् : 947 वानप्रस्थी के नियम तथा उसके कर्तव्यों का वर्णन आया है । वान प्रस्थ को अपने यज्ञ की रक्षा के लिए राजा को कहना चाहिए वानप्रस्थी को यज्ञ आदि कर्म करने का विधान और उसको भिक्षा लाकर आठ ग्रास खाने का नियम 66-120 वेदान्त शास्त्र को par3हकर यज्ञविधि को समाप्त कर संन्यास में जाने का नियम एवं संन्यासी के धर्म, दिनचर्या आदि का वर्णन तथा उसको निर्भयता, निर्मोह, निरहंकार, निरीह होकर ब्रह्म में अपनी आत्मा को लीन करना 121-144 ___ चतुर्णामाश्रमाणां भेववर्णनम् : 651 ब्रह्मचारी, गृहस्थी, वानप्रस्थी और संन्यासी के भेद बताए हैं । ब्रह्म चारी के भेद प्राजापत्य, नैष्ठिक इत्यादि गृहस्थ के चार भेदशालीन यायावर इत्यादि, वानप्रस्थ के भेद-वैखानस, उदुम्बर इत्यादि, संन्यासी के भेद-हंस, परमहंस, दण्डी इत्यादि तथा उनके धर्मों का निर्देश 145-174 योग वर्णनम् : 954 गर्भ में देहरचना और उससे वैराग्य, यह बताया है कि आत्मा देह से भिन्न है । अनेक प्रकार के कर्मों का वर्णन दिखलाया है कि कर्म के अनुसार देह बनती है । शब्द ब्रह्म का वर्णन और प्राण, योग सिद्धि , दीर्घायु का वर्णन । प्राणायाम का वर्णन, पूरक, रेचक, कुम्भक और प्रत्याहार के अभ्यास का वर्णन, अग्नि, वायु जल के संयोग से शुद्धि 175-242 प्रणवध्यान, ध्यानयोग, योगाभ्यास वर्णमम : 661 ज्ञान योग और परम मुक्ति का वर्णन, भगवान का ध्यान एवं प्रणव का ध्यान जानना और उसमें भक्ति का वर्णन, ध्यान के Page #74 -------------------------------------------------------------------------- ________________ वृहद पाराशर स्मृति 66 प्रकार-किस स्वरूप में तथा किस जन्म में किस देवता का ध्यान करना इत्यादि का वर्णन । मृत्यु के अनन्तर जीव की दो मार्ग की गति का वर्णन, एक धूम मार्ग दूसरा प्रकाश (अचि) मार्ग । एक से ब्रह्म की प्राप्ति और एक से स्वर्ग की प्राप्ति । ब्रह्मयोग की प्राप्ति के साधन का वर्णन ब्रह्म का अभ्यास, ध्यान और प्रत्याहार का वर्णन तथा यह बताया है कि "मृत्युकाले मतिर्यास्यात्तां गतियाति मान्व्ः"| इसलिए मुमुक्ष को नित्य ऐसा अभ्यास करना चाहिए जिससे अन्त समय ब्रह्म ज्ञान का अभ्यास बना रहे । 243-378 Page #75 -------------------------------------------------------------------------- ________________ 1-23 लघुहारीत स्मृति 1. वर्णाश्रमधर्मवर्णनम् : 974 ऋषिगणों का हारीत ऋषि से सम्वाद-ऋषियों ने वर्णाश्रम धर्म तथा योगशास्त्र हारीत से पूछा जिसके जानने से मनुष्य जन्ममरण रूप बन्धन को tor3अकर संसार से मुक्त हो जाय । इस अध्याय के नवम् श्लोक से हारीत ने सृष्टि का वर्णन किया, भगवान शेषशायी समुद्र में शयन कर रहे थे उस समय ब्रह्मा की उत्पत्ति से प्रारम्भ कर जगत की उत्पत्ति तक वर्णन किया। श्लोक तेईस में लिखा है जो धर्मशास्त्र न जाने उसको दान न देना । संक्षेप में ब्राह्मण का धर्म इस अध्याय में कहा गया है 2. चतुर्वर्णानां धर्मवर्णनम् : 977 क्षत्रिय तथा वैश्य का धर्म बताया गया है। क्षत्रिय का धर्म प्रजा पालन, दान देना, अपनी मार्ग में ही रति रखना, नीतिशास्त्र में कुशलता और मेल करना तथा lar3अना इसके तत्त्व को जाने । वैश्य का धर्म है गोरक्षा, कृषि और वाणिज्य । मनुष्य को स्वदार निरत रहना चाहिये 3. ब्रह्मचर्याश्रम धर्मवर्णनम् : 976 उपनयन संस्कार के बाद विधिपूर्वक अध्ययन करना और अध्ययन विधि के विरुद्ध करना निष्फल बताया गया है ब्रह्मचारी के नियम एवं नैष्ठिक ब्रह्मचारी को विवाह करना और संन्यास करने का निषेध बताया गया है । इस प्रकार ब्रह्मचारी के धर्म का वर्णन बताया गया है 1-15 5-14 Page #76 -------------------------------------------------------------------------- ________________ 4-16 17-33 34-38 लघुहारीत स्मृति 4. गृहस्थाश्रम धर्मवर्णनम् : 681 वेदाध्ययन के अनन्तर ब्राह्मविवाह विधि से विवाह प्रातःकाल उठकर दन्तधावन का विधान और दन्तधावन की लकर्3I तथा मन्त्रों से स्नान, प्रातःकाल जब सूर्य लाल-लाल दिखाई par3अता है उस समय मन्देह नामक राक्षसों के साथ सूर्य का युद्ध होता है अतः प्रातःकाल गायत्री मंत्र से सूर्य को अर्घ्यदान देना लिखा है। मरीचि आदि ऋषि और सनकादि योगियों ने भी प्रातःकाल सूर्य को अर्घ्यदान देना बताया है । जो मनुष्य अर्घ्यदान नहीं करता है वह नरक में जाता है स्नान करने की विधि और स्नान करने के मन्त्र पानी तीन चुल्लू पीना और पानी को अञ्जली भर सिर पर डालना । कुशा को हाथ में लेकर पूर्व की ओर मुख करके प्रोक्षण करे प्राणायाम और गायत्री के मन्त्र जपने की विधि । जप के मन्त्र का उच्चारण करने का विधान । जप के तीन मुख्यभेद वाचिक, उपांशु और मानस । जप करने से देवता प्रसन्न होते हैं यह बताया गया है । जो नित्य गायत्री का जप करता है वह पापों से छूट जाता है । गायत्री जप करने के बाद सूर्य को पुष्पांजलि दे और सूर्य की प्रदक्षिणा कर नमस्कार करे पश्चात् तीर्थ के जल से तर्पण करे ब्रह्मयज्ञ के मंत्रों का वर्णन अतिथि पूजन और वैश्वदेव की विधि पहले सुवासिनी स्त्री और कुमारी को भोजन करावे फिर बालक और वृद्धों को भोजन करावे तब गृहस्थी भोजन क्रे। भोजन से पूर्व अन्न को हाथ jor3e और पूर्व या उत्तर की ओर मुख करके पहले "प्राणाय स्वाहा" इत्यादि मन्त्रों से पांच आहुति देवे तब आचमन कर लेवे इसके बाद मौन पूर्वक स्वादिष्ट भोजन करे 39-50 51-54 55-62 63-64 Page #77 -------------------------------------------------------------------------- ________________ 72 भोजन करने के अनन्तर दिन में कोई इतिहास, पुराण आदि की पुस्तकें par3हनी चाहिये प्रातःकाल एवं सायंकाल केवल दो समय ही गृहस्थी को भोजन करना चाहिये और बीच में कुछ नहीं खाना चाहिये अध्याय काल ( वह दिन जिनमें पुस्तकों को नहीं par3हना) का वर्णन गृहस्थी को सुवर्ण गौ एवं पृथिवी का दान करना चाहिये 5. वानप्रस्थाश्रम धर्मवर्णनम : 688 वानप्रस्थ आश्रम के नियम बताये हैं जोकि अन्य धर्मशास्त्रों में समान रूप से बताए गए हैं 6. संन्याश्रम धर्मवर्णनम् : 686 वानप्रस्थ के बाद संन्यास में जाना चाहिए और संन्यास में जाने के बाद lar3अकों के साथ भी स्नेह की बातें न करे संन्यासी को दंड, कौपीन तथा खर्3AU आदि धारण करने का नियम संन्यासी को भिक्षा के नियम और धातु के पात्र में खाने का दोष संन्यासी को संन्ध्या जप का विधान, भगवान का ध्यान जीव मात्र पर समदृष्टि रखने का आदेश 7. योगवर्णनम् : 662 वर्णाश्रम धर्म कहकर जिससे मोक्ष हो और पाप नाश हो ऐसे योगाभ्यास की क्रिया रोज करनी चाहिए लघुहारीत स्मृति प्राणायाम, प्रत्याहार, धारणा और ध्यान बतला कर सम्पूर्ण प्राणियों के हृदय में जो भगवान हैं उनका ध्यान करना लिखा है । जिस प्रकार बिना घोर्3e के रथ नहीं चल सकता उसी प्रकार बिना तपस्या के केवल विद्या से शान्ति नहीं होती है । विद्या और तपस्या से योग में तत्पर होकर सूक्ष्म और स्थूल दोनों देह को छोर्3अकर मुक्ति को प्राप्त हो जाता है। हारीत ऋषि कहते हैं कि मैंने संक्ष एप से 4 वर्ण एवं 4 आश्रमों के धर्म इस उद्देश्य से बताए हैं कि मनुष्य अपने वर्ण और आश्रम के धर्म पालन से भगवान मधुसूदन का पूजन कर वैष्णव पद को पहुंच जाता है 66 67-68 66-73 74-77 1-10 1-5 6-10 11-16 20-23 1-3 4-11 12-21 Page #78 -------------------------------------------------------------------------- ________________ वृद्ध हारीत स्मृति 1. पञ्चसंस्कार प्रतिपादनवर्णनम् : 664 राजा अम्बरीष हारीत ऋषि के आश्रम में गे। वहां जाकर हारीत से परम धर्म, वर्णाश्रम धर्म, स्त्रियों का धर्म तथा राजाओं के लिए मोक्ष मार्ग पूछा। उपर्युक्त प्रश्न के उत्तर में हारीत ने कहा कि मुझे जो ब्रह्माजी ने बताया है वह मैं आपको कहता हूं । नारायण वासुदेव विष्णुभगवान सृष्टि के विधाता हैं अतः उन भगवान का दास होना ही सबसे bar3A धर्म है 7-16 मैं विष्णु का दास हूं यही भावना चित्त में रखना । नारायण के जो दास नहीं होते हैं वे जीते जी चाण्डाल हो जाते हैं । इसलिए अपने को भगवान का दास समझकर जप पूजादि करे, नारायण का मन से ध्यान कर उनका संकीर्तन करे और शंख, चक्र, ऊर्धपुंड धारण करे यह दास के चिह्न हैं। जो वैष्णव शंख, चक्र धारण करता है वही पूज्य है और वही धन्य है 2. वैष्णवानाम् पुण्ड नाम, मंत्र तथा पञ्जासंस्कारवर्णनम् : 997 पंच संस्कार शंखचक्र चिह्न धारण ऊर्धपुण्डादि की विधि, वैष्णव सम्प्रदाय की दीक्षा, उसका माहात्म्य, वैष्णव सम्प्रदाय की बालक की पंच संस्कार विधि बताई गई है 3. भगवन् मंत्रविधान वर्णनम् : 1012 अम्बरीष राजा ने हारीत ऋषि से वैष्णव मन्त्रों का माहात्म्य तथा विधि पूछी ; इसके उत्तर में हारीत ने bar3e विचार के साप पंचविंशति अक्षर का मन्त्र, अष्टाक्षर मंत्र, द्वादशाक्षर 1-15 Page #79 -------------------------------------------------------------------------- ________________ 74 मंत्र, हयग्रीव मंत्र तथा Sor3अशाक्षर मंत्र आदि अनेक वैष्णव मंत्रों का उद्धरण, उनके विनियोग, न्यास ध्यान, जप विधि, शंख, चक्र पूजन और भगवान विष्ण उ के पूजन आदि का सुन्दर वर्णन किया है 4. प्राप्तकाल भगवत् समाराधन विधिवर्णनम् : 1050 प्रातःकाल उठने का विधान, शौच से निवृत्त हो वैष्णव धर्म के अनुसार तुलसी और आंवले की मिट्टी को अपने बदन पर लगाकर मार्जन करने और स्नान करने का विधान तथा मंत्रों का विधान बताया है वृद्धहारीत स्मृति विष्णु का पूजन और विष्णु को कौन-कौन पुष्प car3हाने चाहिए एवं षडक्षर मंत्र का विधान प्राप्तकाल भगवत् समाराधन विधौ कृषिवर्णनम् 1065 पुराणों का पाठ, वैष्णव पूजा का विधान, तामस देवताओं का वर्णन और द्रव्य शुद्धि का वर्णन आया है। खेती करना, पशु का पालन करना सबके लिए समान धर्म बताया है । चोरी करना, परस्त्री हरण, हिंसा सबके लिए पाप है प्राप्तकाल भगवत समाराधनविधौ राजधर्मवर्णनम् : 1067 राजधर्म का वर्णन, दण्डनीति विधान - प्रायः वही है जो याज्ञवक्य में हैं । इसमें विशेषता यह है कि धर्मच्युत को सहस्र दण्ड विधान बताया है । स्त्री के साथ व्यभिचार करने वाले का अंगच्छेदन, सर्वस्वहरण और देश निष्कासन बताया है युद्ध का वर्णन और युद्ध में राज्य जीतकर उसे अपने आधीन कर राज्य समर्पित कर देना इसकी bar3I प्रशंसा की गई है एवं विजय की हुई भूमि सत्पात्र को देनी चाहिए । सत्पात्र के लक्षण - तपस्या और विद्या को सम्पन्नता है राज्यशासन का विधान कर लगाना, याचित, अनाहित और ऋणदान देने का विधान, पुत्र को पिता का ऋण देना, स्त्री धन की रक्षा, पतिव्रता स्त्री का पालन, व्यभिचारिणी को पति के धन का भाग न मिलने का वर्णन और बारह प्रकार के 1-362 1-46 47-140 141-174 175-213 214-223 Page #80 -------------------------------------------------------------------------- ________________ वृद्धहारीत स्मृति पुत्रों का वर्णन इस तरह संक्षेप में राजधर्म और भागवत धर्म की जिज्ञासा लिखी है 224-265 5. भगवन्नित्यनैमित्तिक समाराधन विधिवर्णनम् : 1075 राजा अम्बरीष ने मनु, भगु, वशिष्ठ, मारीचि, दक्ष, अङ्गिरा, पुलः, पुलस्त्य, अत्रि इनको जगत् गुरु कहकर प्रणाम किया और वह परमधर्म पूछा जिससे संसार के बन्धन से छुटकारा हो 1-6 उत्तर में परमधर्म इस प्रकार बतायाः-भगवान वासुदेव में भक्ति और उनके नाम का जप, भगवान को उद्देश्य कर व्रतादि, स्वदार में प्रीति दूसरी स्त्री में लगन न हो. अहिंसा और भगवान का दास होकर रहना आदि । मेरा स्वामी भगवान है और मैं उनका दास हूं यह धारणा र्खे। यही भगवत् प्राप्ति का मार्ग है और इसके अतिरिक्त सब नरक का मार्ग बताया है वैष्णव धर्म का माहात्म्य और अपने को भगवान का दास समझना 17-40 तप्त शंख चक्र का चिह्न जिन पर लगाया गया उन ब्रह्मचारी, गृहस्थी, वानप्रस्थी और यतियों का नित्य कर्म और वर्णाचार, पूजन, जप, उपासना का विधान 41-246 यति एवं वानप्रस्थ का रहन-सहन तथा मन से अष्टोत्तर षट् मंत्र का जप, उनका धर्म, सन्ध्या का विधान, वैश्वदेव और भूत बलि का विधान, दिनचर्या संस्कार तथा पुत्रोत्पत्ति का विधान 247-302 वैष्णवों को प्रातःकाल में स्नान कर लक्ष्मीनारायण के पूजन की विधि बताई है । भगवान को पायस car3हाकर पुष्पाञ्जलि देकर द्वादशाक्षर जप करने का विधान आया है 303-313 मन्दिर में जाकर पूजन और द्वादशाक्षर मन्त्र से पुष्पाञ्जली देना 314-327 वैशाख, श्रावण, कार्तिक, माघ, इन मासों में जिस प्रकार भगवान विष्ण, का पूजन तथा विष्णु के उत्सवों का वर्णन आया है और पुराण पाठ आदि भगवान के पूजन कीर्तन के अनेक प्रकार के विधान बताये हैं 328-562 Page #81 -------------------------------------------------------------------------- ________________ वृद्धहारीत स्मृति 6. भगवतः यात्रोत्सवर्णनम् : 1127 भगवान के महोत्सव की विधियां जो कि अपने आचार के अनु सार की जाती हैं जिनसे अनावृष्टि आदि उत्पात तथा महारोग दूर होते हैं । संवत्सर प्रति संवत्सर या प्रति ऋतु में महोत्सव करने का विधान, इन महोत्सवों में मण्डप के सजाने की विधि और नगर कीर्तन यज्ञ आदि की विधि, किस दशा में किस सूक्त का पाठ करना बताया गया है । भगवान को नीराजन कर शय्या में सुलाना उसके मंत्र, विस्तार से बृहत्पूजन की विधि, श्राद्ध का वर्णन और श्राद्ध करने पर नारायणबलि का विधान सात्विक, राजसिक, तामसिक प्रकृति का वर्णन और पाप के अनुसार नरक की गति और उन नरकों के नाम 156-171 महापातकादि प्रायश्चित्त वर्णनम् 1143 पापों का वर्णन 172 महापाप जिनका कि अग्नि में जलने के अतिरिक्त और कोई प्राय श्चित्त न्हीं। द्वादशाक्षर मंत्र के जप से पापों का नाश और शुद्धि 173-245 रहस्य प्रायश्चित्तवर्णनम् 1153 सम्पूर्ण प्रकार के पापों की गणना बतला कर उनका प्रायश्चित, व्रत, जप, दान आदि बताया है। इसी प्रकार गुप्त पापों से छुटकारा जिस तरह हो सके उनका प्रायश्चित्त और दान तथा भगवान का मन्त्र जप आदि 246-350 महापापादि प्रायश्चित्त प्रकरण वर्णनम् 1160 रजस्वला के स्पर्श से लेकर bar3e-bar3e पापों की निवृत्ति के लिए वापी कूप, tar3आग, वृक्ष लगाने का माहात्म्य और वैकुण्ठनाथ विष्णु भगवान के पूजन का माहात्म्य 351-446 Page #82 -------------------------------------------------------------------------- ________________ 77 1-66 वृद्ध हारीत स्मृति 7. नानाविधोत्सव विधानवर्णनम् : 1166 नारायण इष्टी, वासुदेव इष्टी, गारुर्3a इष्टी, वैष्णवी इष्टी, वैयुही इष्टी. वैभवी इष्टी पाद्मी इष्टी, पवमानिका इष्टी और इनके मन्त्र तथा यज्ञ पुरुष, द्रव्य यज्ञ, तपोयज्ञ, योगयज्ञ, स्वाध्याय, ज्ञान यज्ञ, यज्ञ की वेदी बनाना उनके मन्त्र आदि के वर्णन कृष्ण पक्ष की एकादशी में उपवास, व्रत, रात्रि जागरण और द्वादशी को द्वादशाक्षर मंत्र का जप, भगवान् का पूजन, देवषियों के तर्पण का विधान बताया है। 70-60 वैष्णवी इष्टी (यज्ञ) का विधान, उनके मन्त्र, उनकी सामग्री और वैष्णव गायत्री का जप बताया है 61-105 शुक्लपक्ष की द्वादशी, संक्रान्ति और ग्रहण के समय संकर्षणादि की मूर्ति, वासुदेव की मूर्ति का पूजन और किस प्रकार किस देवता की मूर्ति बनाना तथा पूजन यह वैष्णवी यज्ञ जो विष्णु भक्त न करे उसको पाप । इसमें कहां पर किस देवता की स्थापना करनी चाहिए । शुक्लपक्ष की शुक्रवारीय द्वादशी को पाद्मी इष्टी, इसमें भगवान का उत्सव और उसका माहात्म्य, जलशायी भगवान् का पूजन और इनके मन्त्र हैं । दोलयात्रा उत्सव का वर्णन है। भगवान का विशेष प्रकार से पूजन, भोग और कीर्तन, रथयात्रा का वर्णन आया है 106-326 8. विष्णु पूजा विधिवर्णनम् : 1201 विष्णु की पूजा की विधि वेद के मन्त्रों से बताई गई है। 1-60 पौराणिक तथा स्मृति के मन्त्रों से भगवान् विष्णु का पूजन और नवधा भक्ति का वर्णन, ध्यान जप. मन्त्र जप का वर्णन तप्तचक्रांक धारण का माहात्म्य और वैष्णव धर्म वालों की प्रशस्ति बताई है। "दानं बमः तपः शौचं आजवं शान्तिरेव च आनुशंसं सतां संग पारमकान्त्य हेतवः । वैष्णवः परमेकान्तो नेतरो वैष्णवःस्मतः ॥ Page #83 -------------------------------------------------------------------------- ________________ 78 वृद्धहारीत स्मृति पूजा का माहात्म्य और भिन्न-भिन्न प्रकार से जो भगवान् विष्णु की पूजा उत्सव यज्ञ दान बताये हैं, इन सबका तात्पर्य यह है कि भक्त पर विष्णु भगवान् की कृपा हो जाय जिस पर वैष्णव संस्कारों से विष्णु भगवान् की कृपा या आशीर्वाद हो जाता है उनका जीवन-चरित्र ऐसा होता है-दान करना, दम इन्द्रिओं का दमन, तप तपस्या, शौच पतिव्रता, आर्जव सरलता, शान्ति क्षमा, आनृशंसं सत्य वचन सज्जनों का संग परमेकान्त में रहना से वैष्णव के चिह्न हैं बृहत् हारीत स्मृति में स्मृति-प्रतिपाद्य AcAra;vyavahAra प्रायश्चित्त के समुचित निर्णय के अतिरिक्त वैष्णवाचार, वैष्णवोपासना विष्णु इष्टी, विष्णु पूजन सांग सावरण; वैष्णव पूजा उत्सव; रथयात्रा एकादश्यादि व्रतोद्यापन; मण्डप-रचना आदि का सुचारु विधान निरूपण किया है । Page #84 -------------------------------------------------------------------------- ________________ 1-2 स्मृति संदर्भ वतीय भाग याज्ञवल्क्य स्मृति याज्ञवल्क्य स्मृति में तीन अध्याय हैं। प्रथमाध्याय में संस्कार आश्रम, ग्रह शान्ति आदि, द्वितीयाध्याय में राजधर्म, व्रतधर्म राजसभा, वादिप्रतिवादि का निर्णय, व्यवहार के भेद, गृहस्थ धर्म, दण्दनीति, दायभाग आदि, तृतीयाध्याय में सूतक, अशौच, पाप, पापों का प्रायश्चित्त, वानप्रस्थ और संन्यास के धर्मों का वर्णन है। 1. आचाराध्यायः-उपोद्घात प्रकरण वर्णनम् : 1235 उस देश का वर्णन जहां वर्णाश्रम धर्म का विधान है। धर्म का लक्षण, धर्मशास्त्र प्रणेता मनु आदि बीस धर्मशास्त्र प्रणेताओं के नाम और धर्म की परिभाषा ब्रह्मचारिप्रकरण वर्णनम् : 1236 चार वर्ण जिनके संस्कार गर्भाधान से अन्तिम दाह संस्कार तक होते हैं 10 संस्कारों के नाम तथा किस समय में कौन-कौन संस्कार करने चाहिए 11-15 शौचाचार, ब्रह्मचारी के नियम, गुरु आचार्य की पूजा, वेदाध्ययन काल, गायत्री मन्त्र जप, नित्यकर्म, उपनयन काल की पराकाष्ठा, काल निकलने से ब्रात्यता आ जाती है अर्थात् संस्कार हीन हो जाता है ब्रह्मचारी को यज्ञ, हवन, पितरों का तर्पण और नैष्ठिक ब्रह्मचारी को आजीवन गुरु के पास रहने का विधान 40-51 विवाह प्रकरण वर्णनम् : 1240 / ब्रह्मचर्य के बाद विवाह करने की आज्ञा और कन्या तथा वर के लक्षण 52-56 3-6 Page #85 -------------------------------------------------------------------------- ________________ याज्ञवल्क्य स्मृति 57-61 62-64 ब्राह्म, आर्ष देव, धर्म, राक्षस, पैशाच, आसुर और गान्धर्व आठ प्रकार के विवाहों का वर्णन । कन्या के देने वाले पिता पितामह भ्राता और माता न हो तो कन्या का स्वयंवर करने का अधिकार है । जो मनुष्य कन्या के दोषों को छिपाकर विवाह करे उसको दंड का विधान कन्या देने का जिनको अधिकार है ऋतुकाल के पहले यदि कन्या को न दे तो माता पिता को भ्रूणहत्या का पाप बिना दोष के कन्या के त्यागने में दंड और पति को छोर्3अकर अपनी कामना के लिए दूसरे के पास जाती है उसे पुंश्चली कहते हैं । क्षेत्रज पुत्र किस विधि से उत्पन्न कराया जाता है इसका वर्णन व्यभिचार करने वाली स्त्री को दंड का विधान स्त्री को चन्द्रमा गन्धर्वादिकों ने पवित्र बताया है पति और पत्मी का परस्पर व्यवहार और जिन आचरणों से स्त्री की कीर्ति होती है उनका वर्णन ऋतुकाल के अनन्तर पुत्रोत्पत्ति का समय और पुरुष को अपने चरित्र की रक्षा एवं स्त्रियों का सम्मान करने का धर्म स्त्री को सास श्वसुर का अभिवादन तथा पति के परदेश गमन पर रहन सहन के नियम स्त्री की रक्षा कुमारी काल में पिता, विवाह होने पर पति और - वृद्धावस्था में पुत्र करे स्वतन्त्र न छोर्3a दे स्त्री को पति प्रिय रहने का माहात्म्य और सवर्णा स्त्री के होने पर उसके साथ ही धर्मकाम करने का निर्देश किया गया है । सवर्णा स्त्री से जो पुत्र उत्पन्न होता है उसी को पुत्र कहते हैं __ वर्णजातिविवेकवर्णनम् :1243 / / अनुलोम और प्रतिलोम जो सन्तान होती है उनकी संज्ञा गृहस्थधर्मप्रकरण वर्णनम् : 1244 स्नान, तर्पण, सन्ध्या, अतिथि सत्कार का वर्णन 72-78 76-82 83-84 86-60 61-66 67-107 Page #86 -------------------------------------------------------------------------- ________________ याज्ञवल्क्य स्मृति गृहस्थी को अतिथि सत्कार सबसे bar3A यज्ञ बताया है आचरण, सभ्यता और ब्राह्मण क्षत्रिय आदि जातियों के कर्म अहिंसा सत्यमस्तेयं शौचमिन्द्रिय निग्रहः । दानं वया दमः शान्ति सर्वेषां धर्मसाधनम् ॥ किसी की हिंसा न करना, सत्य कहना, किसी का द्रव्य न चुराना, पवित्र रहना, अपनी इन्द्रियों पर नियन्त्रण रखना, दान देना, सब जीवों पर दया करना, मन को दमन करना, क्षमा करना ये मनुष्य मात्र के धर्म हैं यज्ञ करने का विधान स्नातकधर्मप्रकरणवर्णनम् : 1247 ब्रह्मचारी और गृहस्थी के विशेष धर्म गृहस्थियों को जिन मनुष्यों से मिलजुल कर रहना चाहिये सदाचार और जिनका अन्न नहीं खाना चाहिए उनका निर्देश भक्ष्याभक्ष्य प्रकरणवर्णनम् : 1250 निषिद्ध भोजन की गणना मांस के सम्बन्ध में विचार और मांस न खाने का माहात्म्य द्रव्यशुद्धिप्रकरणवर्णनम् : 1252 यज्ञ पात्रादि की शुद्धि किस चीज से किसकी शुद्धि होती है शुद्धि का वर्णन, जल स्थान पक्के मकान की शुद्धि आदि दानप्रकरणवर्णनम् : 1253 ब्रह्मचारी के नित्य नैमित्तिक कर्मों का वर्णन 131-142 उपाकर्क और उत्सर्ग का समय विधान तथा 37 अनध्याय के काल 143-151 152-155 156-168 156-165 " 81 108-114 115.121 122 123-130 ब्राह्मण की प्रशंसा और पात्र का लक्षण गौ, पृथिवी, हिरण्य आदि का दान । अपात्र को देने में दोष गोदान का फल, गोदान की विधि और गोदान का माहात्म्य पृथिवी, दीपक, सवारी धान्य, पादुका, छत्र और धूप आदि दान का माहात्म्य । जो ब्राह्मण दान लेने में samartha hai vaha na leve to use bar3A पुण्य होता है कुशा, शाक, दूध, दही और पुष्प यह कोई अपने को अर्पण करे तो वापस नहीं करना चाहिए 166-176 177-181 182-186 187-168 166-200 201-202 203 208 206-212 213-214 Page #87 -------------------------------------------------------------------------- ________________ 82 याज्ञवल्क्य स्मृति श्राद्धप्रकरणवर्णनम् : 1255 पुण्यकाल का वर्णन, जैसे --अमावस्या व्यतिपात तथा चन्द्र सूर्य ग्रहण, इनमें श्राद्ध करने का माहात्म्य तथा कौन ब्राह्मण श्राद्ध में पूजा योग्य हैं और कौन निन्दित हैं इसका विवरण 215-227 श्राद्ध की विधि तथा श्राद्ध की सामग्री श्राद्ध के पहले दिन ब्राह्मणों को निमंत्रण देना, किन-किन मन्त्रों से पितरों का पूजन तथा किन मन्त्रों से वैश्वदेव का पूजन करना 228-250 एकोदिष्ट श्राद्ध, तीर्थ श्राद्ध और काम्य श्राद्ध का विधान 251-270 विनायकादिकल्पप्रकरणवर्णनम् : 1260 गणनायक की शान्ति और जिस पर उनका दोष हो उसके लक्षण । गणनायक के रुष्ट होने पर मनुष्य विक्षिप्त हो जाता है। यदि कन्या पर रुष्ट होता है तो उसका विवाह नहीं होता और यदि होता है तो सन्तान नहीं होती है 271-276 विनायक की शान्ति तथा अभिषेक और हवन एवं शान्ति के ava__ सान में गौरी का पूजन 277-262 ग्रहशान्तिप्रकरणवर्णनम् : 1262 नवग्रह की शान्ति, ग्रहों के मन्त्र, उनका दान और जप ग्रहाधीना नरेन्द्राणामुच्छ्याः पतनानि च । भवभावौ च जगतस्तस्मात् पूज्यतमाः स्मताः । / अर्थात् राजाओं की उन्नति तथा अवनति, संसार की भावना और अभावना सब ग्रहचक्रों पर निर्भर रहता है । अत: ग्रह शान्ति करनी चाहिए ग्रह किस धातु का बनाना चाहिए यह भी बताया गया है 263-308 राजधर्म प्रकरण वर्णनम : 1263 शासक राजा के लक्षण और उसकी योग्यता 306-311 राजा के कैसे मंत्री और पुरोहितों, ज्योतिषियों को रखना, उनके लक्षण । दुर्ग रचना किस प्रकार करनी चाहिए । अन्त में प्रजा को अभय देना यह राजा का परम धर्म बतलाया गया है 306-323 राजा की दिनचर्या का वर्णन अन्यायेन नपो राष्ट्रात स्वकोशं योऽभिवद्धयेत् । सोऽचिराद्विगतश्रीको नाशमति सबान्धवः । / Page #88 -------------------------------------------------------------------------- ________________ याज्ञवल्क्य स्मृति अर्थात् जो राजा अन्याय से राष्ट्र का रुपया अपने खजाने में जमा करता है वह राजा बहुत जल्दी सपरिवार नष्ट हो जाता है । 324-343 साम, दाम, दण्ड, भेद कहां पर प्रयोग करने चाहिये उनका वर्णन । दूसरे के राष्ट्र में कब घुसना उसकी परिस्थिति का वर्णन 344-348. राजधर्म में यह बताया है कि पुरुषार्थ और भाग्य दोनों को तराजू में तौलकर रखे एक से काम नहीं चलता 349-351 राजा को मित्र बनाना सबसे bar3A लाभ है 352-353 दण्ड का विधान-वाग् दण्ड, धन दण्ड, वधदण्ड और धिकदण्ड ये चार प्रकार के दण्ड हैं। अपराध देशकाल को देखकर इन दण्डों की व्यवस्था करे 354-368 2. व्यवहाराध्यायः सामान्यन्याय प्रकरणम् "1266 राजा को व्यवहार देखने की योग्यता और अपने साथ सभासदों का नियोग तथा उनकी योग्यता । व्यवहार की परिभाषा स्मत्याचार व्यपेतेन मार्गेणाषितः परैः । आवेदयति चेद्राज्ञ व्यवहारपदं हि तत् । / अर्थात् आचार और नियम विरुद्ध जो किसी को तंग करे उस पर राजा के पास जो आवेदन किया जाता है उसको व्यवहार कहते हैं व्यवहार के चार वाद हैं । जैसे-आवेदन (दरखास्त), प्रत्यर्थी के सामने लेख, सम्पूर्ण कार्य का वर्णन, प्रत्यर्थी के उत्तर, इकरार लिखना (झूठा होने पर दण्ड होगा) जिस पर एक अभियोग हुआ है उसका फैसला नहीं होने तक दूसरा अभियोग नहीं लगाया जाता है। चोरी मारपीट का अभियोग उसी समय लगाया जाता है। दोनों से जमानत लेनी चाहिए । झूठे मुकदमे में दुगुना दण्ड लगाना चाहिए 6-12 झूठे बनावटी गवाह की पहचान 13-15 दोनों पक्ष के साक्षी होने पर पहले वादी के साक्षी लेने चाहिये। जब वादी का पक्ष गिर जाय तब प्रतिवादी अपने पक्ष को साक्षी से पुष्ट करे इत्यादि । यदि झठा मुकदमा ho to use 1-4 Page #89 -------------------------------------------------------------------------- ________________ 84 प्रत्यक्ष प्रमाणों से शुद्ध कर लेवे। जहां दो स्मृतियों में विरोध हो वहां व्यवहार से निर्णय करना । अर्थशास्त्र और धर्मशास्त्र के मिलने में विरोध आ जाय वहां धर्मशास्त्र को ऊंचा स्थान देना चाहिए प्रमाण तीन प्रकार के होते हैं- लेख (लिखित), भोग ( कब्जा ), साक्षी ( गवाह ), इन तीन प्रमाणों के न होने पर दिव्य ( ईश्वर को पुकार कर ) शपथ करते हैं। बीस वर्ष तक भूमि किसी के पास रह जाय या दस वर्ष तक धन किसी के पास रह जाय और उसका मालिक कुछ न कहे तो व्यवहार का समय चला जाता है, किन्तु यह नियम धरोहर, सीमा, jar3a और बालक के धन पर लागू नहीं होगा आगम (भुक्ति) भोग ( कब्जा ) के सम्बन्ध में निर्णय राजा इनके निर्णय के लिए एक सभा बनावे और बल से एवं किसी उपाधि से जो व्यवहार किया गया है उसको वापस कर देवे निधि (gar3A हुआ धन ) का निर्णय ऋणादान प्रकरणम् 156 ऋण (कर्जा) की वृद्धि का दर और किसको किसका और नहीं देना इसका निर्णय --स्त्री केवल पति के ऋण किया है उसको देगी और बाकी को नहीं । तक हो सकता है, पशु की संतति तथा दान दि का वर्णन है । जब चुकाने पर धनी न वृद्धि नहीं होगी निक्षेप ( धरोहर ) वर्णन याज्ञवल्क्य स्मृति उपनिधि प्रकरण वर्णनम : 1275 देना जो युव परकीय रा साक्षोप्रकरणविधिवर्णनम् : 1276 साक्षी का प्रकरण - साक्षी कौन होना चाहिए और साक्षी के लक्षण, कूट ( जाली ) साक्षियों का वर्णन लिखित प्रकरणम् : 1278 लेख में गवाह होना चाहिए तथा सम्वत्, महीना और दिन भी होना चाहिए, लेख की समाप्ति में ऋण लेने वाला अपना 16-20 21-22 23-25 26-30 31-32 33-37 38-65 66-68 66-85 Page #90 -------------------------------------------------------------------------- ________________ याज्ञवल्क्य स्मृति हस्ताक्षर कर दे एवं अपना तथा अपने पिता का नाम लिख दे । लेख बिना साक्षी के भी हो सकता है जो अपने हाथ से लिखा हुआ हो किन्तु वह बलपूर्वक लिखाया हुआ न हो । रुपया जितना देता जाए उस कागज के पीछे लिखता जाय । धन चुक जाने पर उस कागज को फार्3a देवे या साक्षी के सामने RNI को वापस दे दें 86-66 दिव्य प्रकरणम्"1276 जब कोई साक्षी आदि प्रमाण न मिले तब दिव्य कराया जाता है। दिव्य कितने प्रकार के होते हैं ---- 1-तुला, 2-अग्नि, 3- जल, 4-विष, 5-kosh। ये दिव्य bar3e मामलों में किये जाते हैं छोटे व्यवहार में नहीं । 1 तुला-तराजू बनाकर तोला जाता है जो तोलने पर ऊपर या नीचे जाता है उसकी विधि पुस्तक में लिखी है । 2 अग्नि--लोहे के गोले को गरम कर दोनों हाथों में लेकर चलना होता है जो शुद्ध हो उसके हाथ नहीं जलते हैं । 3 जल-नाभी मात्र गहरे जल में तीर डालकर धुलाना par3अता है। 4 विष - * शुद्ध को खिलाने पर उसे जहर नहीं लगता । 5 कोश-किसी देवता का जल पिलाने से उसको अगर चौदह दिनों तक अनिष्ट नहीं हुआ तो शुद्ध समझा जाता है। 97-115 वायविभाग प्रकरणम् 1281 / पिता को अपनी इच्छा से विभाजन करने का अधिकार है पिता के बाद भाई अपने आप विभाग किस प्रकार से करे और जो धन अविभाज्य है उसका वर्णन 116-121 भाईयों का बटवारा और भाईयों के lar3अकों का विभाग उसके पिता के नाम से होगा । जिन-जिन भाईयों का संस्कार नहीं हुआ उनका पैतृक धन से संस्कार और निर्वाह-बहनों को अपने हिस्से से चौथाई देकर विवाह करे 122-127 जाति विभाग से बटवारा 128-130 बारह प्रकार के पुत्रों का वर्णन 131-135 Page #91 -------------------------------------------------------------------------- ________________ 86 दासी पुत्र का हक और अपुत्र के धन विभाग का नियम वानप्रस्थ, संन्यासी और आचार्य के धन का विभाग समष्टि ( मिले हुए) भाईयों का विभाग और उन lar3अकों का वर्णन जिनको पिता की जायदाद में भाग नहीं मिलता है । जिनको भाग न मिला उनके lar3अकों और स्त्री को मिल सकता है स्त्री धन की परिभाषा जो पैतृक धन को छिपा दे उनका निर्णय याज्ञवल्क्य स्मृति 136-136 140 सीमाविवादप्रकरणवर्णनम् -- 1285 सीमा विभाग - गांव की, खेत की सीमा के विभाग में वन में रहने वाले ग्वाले, खेती करने वाले इनसे सीमा के सम्बन्ध में पूछना चाहिये । पुल, खाई या खम्भे से सीमा का चिह्न बतलाना चाहिए । सीमा के सम्बन्ध झूठ बोलनेवाले को kar3e दण्ड का विधान कहा है । दूसरे की जमीन पर कुंआ तालाब बनाना उसमें में जिसकी भूमि है उसी का या राजा का अधिकार रहेगा 153-161 स्वामिपालविवादप्रकरणवर्णनम्1286 दूसरे के खेत में भइंस, गाय, बकरी चराने में जितना वे हानि करे उसका दूना दिलाना चाहिये बंजर भूमि पर भी गधा, ऊंट आदि को चराने पर वहां जितना घास पैदा हो सकता है उतना उनके स्वामियों से हानि रूप में लिया जाना चाहिये । ग्वालों को फटकारना और उनके स्वामियों को प्रायः दण्ड देना । sar3अक गांव की बंजर जगहों में चराने में कोई दोष नहीं है । सांड वगैरह को छोर्3a देना चाहिए । गायों को चराने वाला ग्वाला जिसके घर से जित्तनी गाय ले जाय उसकी उतनी ही सायंकाल लौटा देवे । जिस ग्वाले को वेतन दिया जाता है अगर अपनी गलती से किसी पशु को नष्ट करवा दे तो मूल्य उससे लिया जाय । प्रत्येक गांव में गोचर भूमि रक्खी जाय अस्वामिविक्रयप्रकरणवर्णनम् - 1287 खरीद और अस्वामी विक्रय -- लेने वाले को चीज का दोष न बतला कर जो बेचा जाय उसे चोरी की सजा होगी । किसी 141-143 146-151 152 162-170 Page #92 -------------------------------------------------------------------------- ________________ याज्ञवल्क्य स्मृति 87 के धन को दूसरा आदमी beca lebe to धनवाले को मिल जाय और खरीददार अपना मूल्य ले जावे । खोया हुआ या गिरा हुआ द्रव्य किसी को मिल जाय तो उस वस्तु को पुलिस में जमा न करने पर पाने वाला दोष का भागी होता है । एक मास तक कोई na leve to vaha dhana राजा का हो जाता है 171-177 दत्ताप्रदानिकप्रकरणवर्णनम् .. 1288 अपने घर में जिस वस्तु को देने से विरोध न हो तथा स्त्री और बच्चों को छोर्3अकर गृहपति सब दान में दे सकता है । सन्तान होने पर सब दान नहीं कर सकता है तथा दी हुई वस्तु फिर दान नहीं हो स्क्ती। 178-176 क्रीतानशयप्रकरणवर्णनम् : 1288 क्रीतानुशय अर्थात् मूल्य लेने पर वापस किया जा सकता है । दस दिन तक बीज (अन्न) लौटाया जा सकता है । लोहे की चीजें एक दिन, बैल लेने पर पांच दिन, रत्न की परीक्षा आठ दिन तक, गाय तथा अन्य जीव जन्तु तीन दिन तक, सोना आग में तपाने पर घटता नहीं है और चांदी दो पल कम हो जाएगी इस प्रकार खरीदी हुई वस्तु तीन दिन तक वापस की जा सकती है 180-184 संवित् व्यतिक्रम (अपने निश्चय को tor3अना) जैसे बल पूर्वक किसी को पकर्3अकर गुलाम बना लिया हो। निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च य्ः॥ अपने धर्म से मिला हुआ जो समय का धर्म और राजा के धर्म को भी पालन करना चाहिए। जो समुदाय का धन ले और जो अपनी प्रतिज्ञा को tor3a दे उसका सब कुछ छीनकर देश से निकाल देवे 185-165 वेतनदानप्रकरणवर्णनम् : 1260 jo pahale vetana le le aura samaya para usa काम को छोर्3a दे उस से दूना धन लेना चाहिए 166-201 Page #93 -------------------------------------------------------------------------- ________________ याज्ञवल्क्य स्मृति धूतसमाह्वयप्रकरणवर्णनम् 1261 चोरों को पहचानने के लिए जूआ किसी स्थान पर करवाया जाता है और उसमें जीतने वाले से राजा के लिए दस रुपया ले लेना चाहिए 202-206 वाक्पारुष्यप्रकरणवर्णनम् : 1261 वाक् पारुष्य (अपशब्द कहने का दण्ड) इसी प्रकार पातक तथा उपपातक को दण्ड के उपयोग हैं 207-214 किसी पर लाठी चलाना या किसी चीज से pIr3A पहुंचाना पशुओं के अंगच्छेदन करना, पशु की इन्द्रिय काटना, और per3ओं की टहनियों को काटना 215-232 साहस प्रकरण वर्णनम् : 1264 बलपूर्वक किसी की वस्तु को छीनना इसको साहस कहते हैं । जो जितने मूल्य की वस्तु छीन कर ले जावे उसको उससे दूना दण्ड दिलवाना चाहिए तथा छिपाने पर चार गुना दण्ड । स्वच्छन्दता से किसी विधवा स्त्री के साथ गमन करने वाला या बिना किसी कारण किसी को गाली देने वाला और झूठी शपथ करने वाला तथा जिस काम के योग्य न हो उसको करने को तैयार हो जाना एवं दासी के गर्भ को नष्ट कर देना, पशु के लिङ्ग को काट देना, पिता पुत्र गुरु और स्त्री को छोर्3अने वाले को सौ पल दण्ड का विधान बताया है। धोबी दूसरे के कपर्3ओं को अपने पास रखे तो उसको तीन पल दण्ड । पिता और पुत्र की lar3AI में जो गवाही देवे उसे तीन पल दण्ड । तराजू और बाटों को जो छल कपट से बना कर व्यवहार kare to use पूरा दण्ड । जो कपट को सत्य कहे और सत्य को कपट कहे उसे भी साहस प्रकरण का दण्ड । जो वैद्य झूठी दवा बनावे उसको भी दण्ड । जो कर्मचारी अपराधी को छोर्3a देवे उसको दण्ड । जो मूल्य लेकर वस्तु को नहीं देता है उसको भी दण्ड 233-261 सम्भूयसमुत्थानप्रकरणम् : 1297 कई आदमी मिलकर जो व्यापार करते हैं उनको उस व्यापार में Page #94 -------------------------------------------------------------------------- ________________ 86 याज्ञवल्क्य स्मृति लाभ और हानि बराबर उठानी pdd'egii। या उन लोगों ने पहले जो प्रतिज्ञा कर ली हो 262-268 __ स्तेयप्रकरणवर्णनम् : 1268 चोर को पकर्3अने वाले को पहले उसके पैरों के चिह्न से या पहले जो चोरी में पकर्3e गए हों, जुआरी, वेश्यागामी तथा शराबी और बात में अटपट करे तो उनको पकर्3a लेना चाहिए । चोरी में पूछने पर जो सफाई नहीं दे उसे चोरी का दण्ड दिया जाता है । चोर को भिन्न भिन्न प्रकार से tAr3अना देकर चोरी पूछ लेनी चाहिए। विषाग्निआ पतिगुरुनिजापत्यप्रमापिणीम् । विकर्णकरनासोष्ठी कृत्वा गोभिः प्रमापयेत् ॥ विष देनेवाली, अग्नि लगानेवाली, पति, गुरु और अपने बच्चों को मारनेवाली स्त्री के नाक कान काटकर जल में बहा देना चाहिए। क्षेत्रवेश्मवनग्रामविवीतखलदाहका: / राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ॥ खेत, मकान और ग्राम इनको जलाने वाले को और राजा की स्त्री के साथ गमन करने वाले को आग में जला देना चाहिए 266-285 स्त्रीसंग्रहणप्रकरणवर्णनम् : 1300 किसी स्त्री के केशों को पकर्3अने या करधनी या स्तन मरदन करना या अनुचित हंसी करना ये चिह्न व्यभिचार के समझे जायेंगे । स्त्री के ना करने पर जबरदस्ती हाथ लगावे तो सौ पल और पुरुष के ना करने पर दुगुना दण्ड । किसी अलंकृत कन्या को हरण करे उसको kar3A दण्ड यदि lar3अकी की इच्छा हो तो दण्ड नहीं होता है । पशु के साथ व्यभिचार करने वाले को सौ पल द्न्न्द्द्। नौकरानी के साथ व्यभिचार करने वाले को दण्ड । जो वेश्या पैसा लेकर बाद में roke to use दूना दण्ड । किसी lar3अके से या किसी साधुनी के साथ अप्राकृतिक मैथुन करने वाले को चौबीस पल दण्ड । राजा की आज्ञा में रहकर जो कम या विशेष लिखे उसको दण्ड । छल से खोटे sikke Page #95 -------------------------------------------------------------------------- ________________ 60 sone ko becane वाले तथा मांस के बेचने वाले को अङ्ग हीन करना चाहिए जो स्त्री अपने जार को चोर कहकर भगा देवे उसे पांच सौ पल दण्ड देना चाहिए । राजा के अनिष्ट कहने वाले को या राजा के भेद को खोलने वाले की जिह्वा काट लेनी चाहिए याज्ञवल्क्य स्मृति 3. आशौचप्रकरणवर्णनम् : 1303 दो वर्ष से कम उम्र के बच्चे को भूमि में gAr3a देना चाहिए । बच्चे के मरने पर सातवें या दसवें दिन दूध देना चाहिए किसी के मरने पर यदि उसी दिन घर में दूसरे का जन्म हो जाए तो पहले के सूतक से वह शुद्ध हो जाएगा । राजाओं को और यज्ञ में बैठे हुए ऋषियों को सूतक नहीं लगता है । आपद्धर्मप्रकरणवर्णनम् : 1307 आपत्ति में ब्राह्मण, क्षत्रिय और वैश्य कर्म से निर्वाह कर सकता है । परन्तु मांस तिल आदि आपत्ति में भी na bece । लाक्षालवणमांसानि पतनीयानि विक्रये । पयोदधि च मद्यञ्च हीनवर्णकराणि च ॥ अर्थात् लाख, लवण और मांस बेचने से पतित हो जाता है । कृषि, शिल्प, नौकरी, चक्रवृद्धि, इक्का हांकना और भीख मांगना इनसे आपत्ति काल में जीवन निर्वाह कर सकता है वानप्रस्थधर्मप्रकरणवर्णनम् : 1308 वानप्रस्थ स्त्री को अपने साथ ले जाए या अपनी सन्तान के पास छोर्3a दे । वानप्रस्थ इन्द्रियों को दमन करने वाला, प्रतिग्रह न लेने वाला, स्वाध्याय करने वाला होना चाहिए । चान्द्रायण आदि से समय व्यतीत करे, वर्षा में ठण्डी जगह रहे, हेमन्त में गीले कपर्3ओं से रहे अर्थात् जितनी शक्ति हो उसी हिसाब से वन में तपस्या करता रहे यतिधर्मप्रकरणवर्णनम् 1306 यति सम्पूर्ण प्राणीमात्र का हित करनेवाला, शान्त और दण्ड धारण करनेवाला हो । यति के सब पात्र बांस और मिट्टी के होते हैं इनकी शुद्धि जल से हो जाती है । यति को राग 286-310 1-6 7-34 35-44 45-55 Page #96 -------------------------------------------------------------------------- ________________ याज्ञवल्क्य स्मृति द्वेष का त्याग कर अपने आप की शुद्धि जिससे आत्मज्ञान का विकास हो ऐसा करना चाहिये । सत्यमस्तेयमक्रोधो ह्रीः शौचं धी तिर्द्म्ः। संयतेन्द्रियता विद्या धर्मः सावं उदाहृतः । / सत्य, अस्तेय, अक्रोध, पवित्रादि में सब धर्म बतलाये हैं। अध्यात्म ज्ञान का प्रकरण आया है। जैसे तप्त लौह पिण्ड से चिनगारी निकलती है उसी प्रकार उस प्रकाश पुंज आत्मा से यह समष्टि व्यष्टि संसार रूपी चिनगारी निकलती है । आत्मा अजर अमर है शरीर में आने से इसे जन्म लेना कहते हैं । सूर्घ की तपन से वृष्टि फिर औषघि तथा अन्न होकर शुक्र हो जाता है । स्त्री पुरुष के संयोग से यह पञ्चधातुमय शरीर पैदा होता है। एक एक तत्त्व से शरीर की एक एक चीज का बनना लिखा है । चौथे महीने में पिण्डाकार बनता है तथा पाचवें में अंग बनने लग जाते हैं। छठे महीने में बाल, नख, रोम और सातवें आठवें में चमर्3A, मांस बनकर स्मृति पैदा हो जाती है । इस प्रकार जन्म मरण के दु:ख को दिखाया गया है। मनुष्य शरीर में कितनी नस कितनी धमनी तथा मर्मस्थान हैं इन सबका वर्णन कर शरीर को अस्थिर अनित्य नाशवान बतला कर मोक्ष मार्ग में लगने का उपदेश किया गया है । योगशास्त्र, उपनिषदों के पठन एवं वीणा वादन से मन की एकाग्रता बताई है। वीणवादनतत्वज्ञः श्र तिजातिविशारदः । तत्वज्ञश्चाप्रयासेन मोक्षमार्ग नियच्छति ॥ वीणा वादन के तत्त्व को जाननेवाला और ताल के ज्ञानवाला मोक्ष मार्ग पा लेता है । इस प्रकार मोक्ष मार्ग के साधन और संसार के अनित्य सुखों के वैराग्य का वर्णन तथा कुण्डलिनी योग, ध्यान, धारणा और सत्य की उपासना एवं वेद का अभ्यास वताकर जीवन यात्रा का श्रेय नीचे लिखे श्लोक में स्पष्ट किया है न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्रायकृत् सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ Page #97 -------------------------------------------------------------------------- ________________ 62 याज्ञवल्क्य स्मृति न्याय से आये हुए धन से जीवन बितानेवाला, तत्त्व ज्ञान में जिसकी निष्ठा हो, अतिथि सत्कार तथा श्राद्ध करनेवाला, सत्यवादी गृहस्थी भी इस जन्ममरण से छूट जाता है 67-205 प्रायश्चितप्रकरणवर्णनम् 1323 पापी महापापी कर्म के अनुसार नरक भोगने के अनन्तर जब मनुष्य योनि में आते हैं तब ब्रह्महत्यारा जन्म से ही क्षय रोगी होता है। परस्त्री को हरने वाला, ब्राह्मण के धन को हरने वाला ब्रह्मराक्षस होता है। जो पाप को समझने पर भी प्रायश्चित्त नहीं करते है वे रौरव नरक में जाते हैं। इस प्रकार महानरकों का वर्णन आया है। महापापी चार हैंब्रह्म हत्यारा, सोने को चुराने वाला, गुरु की स्त्री से गमन करने वाला और मद्य पीनेवाला तथा जो इनके साथ रहता है वह भी महापातकी होता है । इसके बाद आगे के श्लोकों में उपपातकों की गणना की है । महापातकी को आमरणान्त प्रायश्चित्त बतलाया है अन्य पापों की शुद्धि के लिये चान्द्रायण आदि व्रत बतलाये हैं। गर्भपात और भर्तृ हिंसा स्त्री के लिए महापाप है। शरणागत को मारने वाले, बच्चों को मारनेवाले, स्त्री के हिंसक और कृतघ्न की कभी शुद्धि नहीं होती है । सान्तपन कृच्छ्र, पर्णकृच्छ, पादकृच्छ, तप्तकृच्छ्र, अतिकृच्छ्र, कृच्छ्रातिकृच्छ्र, तुला पुरुष, चान्द्रायण व्रत और कृच्छचान्द्रायणादि व्रत बतलाये गये हैं । ऋषिणों ने याज्ञवल्क्य से धर्मों को सुनकर यह कहा कि जो इसको धारण करेगा वह इस लोक में यश को प्राप्त कर अन्त में स्वर्गलोक को प्राप्त होगा। जो जिस कामना से धारण करेगा उसकी कामनायें पूर्ण सफल होण्गी। ब्राह्मण इसको जानने से सत्पात्र, क्षत्रिय विजयी, वैश्य धनधान्य सम्पन्न, विद्यार्थी विद्यावान् होता है । इसको जानने और मनन करने से अश्वमेध यश के फल को प्राप्त होता है 206-334 Page #98 -------------------------------------------------------------------------- ________________ 1-4 5-18 1-14 1-14 1-12 कात्यायन स्मृति 1. यज्ञोपवीतकर्मप्रकरणवर्णनम् 1335 यज्ञोपवीत बनाने का माप और धारण विधि मातृका, वसुधारा और नान्दी श्राद्ध का विधान 2. नित्यनैमित्तिक (श्राव) कर्मवर्णनम् 1337 नित्य नैमित्तिक श्राद्ध विधि। 3. त्रिविधक्रियावर्णनम 1336 श्राद्धादि सम्पूर्ण कार्य अपनी अपनी शाखा के अनुसार करने का विधान 4. धावप्रकरणवर्णनम् 1340 सम्पूर्ण अध्याय में श्राद्ध की विधि बताई गई है 5. श्राद्धप्रकरणवर्णनम् 1341 वृद्धि श्राद्ध आदि अन्य पर्यों पर श्राद्ध का वर्णन 6. अनेककर्मवर्णनम् 1343 आधान काल और तत्सम्बन्धी अग्निहोत्र तथा परिवेत्ति का वर्णन 7. शमीगर्भाधनेकप्रकरणवर्णनम् 1344 / शमी गर्भ काष्ठ पीपल आदि का वर्णन । अग्नि मन्थन की प्रक्रिया, अरणी निर्माण, किस प्रकार काष्ठ की अरणी बनानी अरणी मन्थन से निकाली हुई अग्नि ही यज्ञ में प्रशस्त होगी 8. सयज्ञस्त्र वसमिधलक्षणवर्णनम् 1346 अरणी मन्थन विधान । दर्श पौर्णमास्य यज्ञ में समिधा का मान तथा समिधा हरण विधि 6. सन्ध्याकालाद्दिश्यकर्मवर्णनम् 1348 / सायंकाल का निर्णय एबं सार्वकालीन अग्निहोत्र का समय तथा विधि । प्रज्वलित अग्नि में ही आहुति देना, यदि प्रज्वलित नहीं हो तो पंखे (व्यजन) से हवा देना मुख से नहीं 1-11 1-15 1-14 1-24 1-15 Page #99 -------------------------------------------------------------------------- ________________ 1-17 1-14 कात्यायन स्मृति 10. प्रातःकालिकस्नानादिक्रियावर्णनम् : 1450 प्रातःकाल का स्नान, नदी की परिभाषा, नदी कितनी वेगवती धारा को कहते हैं। दन्तधावन, मुख और नेत्र प्रक्षालन की विधि । कप स्नान भी गंगा स्नान के समान ग्रहण आदि पर्व में होता है 1-14 11. सन्ध्योपासनाविधिवर्णनम् : 1351 सन्ध्योपासन का निर्देश-जब तक सन्ध्या न करे तब तक अन्य किसी देव एवं पितृ कार्य को करने का अधिकार नहीं है । सन्ध्या विधि एवं सूर्योपस्थान कर्म 12. तर्पणविधिवर्णनम् : 1353 देव, ऋषि तथा पितृ तर्पण विधि 13. पञ्चमहायज्ञविधिवर्णनम् : 1354 पञ्च महायज्ञ - देवयज्ञ, भूतयज्ञ, ब्रह्मयज्ञ, पितृयज्ञ और मनुष्य____यज्ञ इनको महायज्ञ कहा है तथा इन्हें करने की विधि 14. ब्रह्मयज्ञविधिवर्णनम् : 1355 ब्रह्मयज्ञ का वर्णन 15. यज्ञविधिवर्णनम् : 1357 उपर्युक्त पञ्च महायज्ञों की विस्तार से विधि 1-21 16. श्राद्ध तिथिविशेषणविधिवर्णनम् : 1356 श्राद्ध की तिथियों का निर्देश, तिथि परत्व श्राद्ध विधान 1-23 17. श्राद्धवर्णनम् : 1362 श्राद्ध की विधि का निदर्शन 1-25 18. विवाहाग्निहोमविधानवर्णनम् : 1364 / वैवाहिक अग्नि से प्रातः सायं हवन का विधान, चरु का वर्णन और कुशा विष्टर का मान 1-23 16. सकर्तव्यतास्त्रीधर्मवर्णनम् : 1367 गृहस्थाश्रमी को स्त्री के साथ अग्निहोत्र का विधान । स्त्रियों में श्रेष्ठ स्त्री वही है जो सौभाग्यवती हो, ब्राह्मणों में ज्येष्ठ श्रेष्ठ वही है जो विद्या एवं तप में श्रेष्ठ है । स्त्री को पति का आदेश मानकर अग्निहोत्र करने से सौभाग्य bar3हता है तथा 1-15 Page #100 -------------------------------------------------------------------------- ________________ कात्यायन स्मृति 65 पति की आज्ञानुसार चलने से इहलोक और परलोक दोनों में परम सुख प्राप्त होता है॥ 1-23 20. द्वितीयादिस्त्रीकृतेसति वैदिकाग्निवर्णनम् : 1366 स्त्री के साथ ही यज्ञ की विधि । स्त्री के मृत होने पर भी गृहस्था श्रम में रहता हुआ अग्निहोत्र करता रहे । श्लोक दर में श्रीरामचन्द्रजी का उदाहरण दिया है कि उन्होंने सीताजी की प्रतिमा बनाकर उसके साथ यज्ञ किया 1-16 21. मृतदाहसंस्कार : 1371 मृतक का संस्कार 1-16 22. दाहसंस्कार : 1372 मृतक का दाह संस्कार 1-10 23. विदेशस्थमतपुरषाणांदाहसंस्कार ! 1373 विदेश में मृत हुए पुरुष के दाह संस्कार 24. सूतकेकर्मत्यागःषोडशश्राद्धविधान : 1375 सूतक में सब प्रकार के स्मार्त कर्मों का त्याग किन्तु वैदिक कर्म हवन आदि शुष्क फलों से करता रहे । सपिण्डीकरण तक सोलह श्राद्ध करने से शुद्धि होती है 25 नवयज्ञेनविनानवान्नभोजनेप्रायश्चित्तवर्णनम : 1376 नवान्न भक्षण करने से पहले नवान्न यज्ञ करना चाहिए । बिना यज्ञ में दिये अन्न भक्षण का प्रायश्चित्त 1-10 26. नवयज्ञकालाभिधान : 1378 नवयज्ञ का समय-श्रावणी, कृष्णाष्टमी, शरद् एवं वसन्त में नव 1-14 यज्ञ 1-21 27. प्रायश्चित्तवर्णनम : 1380 अन्वाहार्य तथा कर्म के आदि में शुद्धि के लिये प्रायश्चित्त का विधान 28. प्रायश्चित्त-उपाकर्मणा फलनिरूपण : 1382 प्रायश्चित्त उपाकर्म उत्सर्ग की विधि और काल 26. श्राद्धवर्णनम्, पश्वाङ्गानांनिरूपण : 1384 पिण्ड श्राद्ध, आम श्राद्ध और गया श्राद्ध का वर्णन तथा श्राद्ध में कुशा आदि का वर्णन 1-16 1-16 Page #101 -------------------------------------------------------------------------- ________________ प्रापस्तम्बस्मृति के प्रधान विषय 1. गोरोधनादिविषये गोहत्यायाञ्च प्रायश्चित्तवर्णनम् : 1387 आपस्तम्ब ऋषि से जब मुनियों ने गृहस्थाश्रम में कृषि कर्म गो पालन में अनुचित व्यवहार से जो दोष हो जाय उसका प्रायश्चित पूछा । आपस्तम्ब ने bar3e सत्कार के साथ ऋषियों को बताया---औषधि देने में, बालक को दूध पिलाने में सावधानी करने पर भी विपत्ति आ जाय तो उसका दोष नहीं होता है। किन्तु औषधि तथा भोजन भी मात्रा से अधिक देना पाप है । दौमासौ पाययेद्वत्सं द्वौमासो द्वौ स्तनौ दुहेत, द्वौमासावेकवेलायां शेषकाले यथाचि । वशरात्रा मासेन गौस्तु यत्र विपद्यते, स शिखं वपनं कृत्वा प्रजापत्यं समाचरेत् । / गाय के बन्धन कैसी रस्सियों से कैसे कीले पर बांधना चाहिए 2. शद्ध्यशद्धिविवेकवर्णनम : 1390 शुद्धि और अशुद्धि का वर्णन, जैसे - काम करने वाले मनुष्यों को जल पानी की छूतपात नहीं होती है । वापी, कूप, tar3आग जहां खारिया जल निकलता हो वह अशुद्ध नहीं होता है । पेशाब मल तथा थूकने से जल अशुद्ध हो जाता है 1-14 3. गहेऽविज्ञातस्यान्त्यजातेनिवेशने-बालादि विषये च प्रायश्चित्तम् : 1362 अन्य जाति का परिचय न होने से अज्ञात दशा में घर में रह जाय तो उस द्विजाति को चान्द्रायण या पराक प्राजापत्य व्रत करने का विधान 1-12 4. चाण्डालकूपजलपानादौ संस्पर्श च प्रायश्चित्तम् : 1363 चाण्डाल के कूप से जल पान पर प्रायश्चित्त 1-34 Page #102 -------------------------------------------------------------------------- ________________ आपस्तम्बस्मृति स्मृति 5. वैश्यान्त्यजश्वका कोच्छिष्टभोजने प्रायश्चित्त : 1365 उच्छिष्ट भोजन ( जूठा खाने पर ) प्रायश्चित्त 6. नीलीवस्त्रधारणे नीलोभक्षणे च प्रायश्चित्तम् 1367 नीले रंग के वस्त्र धारण करने का प्रायश्चित्त 7. अन्त्यजादि स्पर्शे रजस्वलाया विवाहाविषु कन्याया रजोदर्शने प्रायश्चित्तम् : 1367 रजस्वला स्त्री को अशुद्धि बतायी है किन्तु रोग के कारण जिस स्त्री का रज गिरता हो उसके स्पर्श करने से अशुद्ध नहीं होता है 8. सुराविदूषितकरस्यशुद्धिविधान : 1400 बर्तनों को शुद्ध करने का वर्णन, जैसे कांसा भस्म से शुद्ध होता है शूद्रान्न भक्षण शूद्र के साथ भोजन का निषेध । जिसके अन्न को मनुष्य खाता है उस अन्न से जो सन्तान पैदा होती है वह उसी प्रकृति की होती है 6. अपेयपानेऽभक्ष्यभक्षण का प्रायश्चित्त : 1402 अपेय पान अभक्ष्य भक्षण में प्रायश्चित्त । स्वाध्याय तथा भोजन करते समय पैर में पादुका नहीं हो 10. मोक्षाधिकारिणामभिधानवर्णनम् : 1406 भोजन करने का नियम । यम नियम की परिभाषा । अग्निहोत्र त्याग करने वाले को वीरहा कहते हैं । गृहस्थी को नित्य अग्निहोत्र करना चाहिये 67 1-14 1-10 1-21 1-21 1-43 1-16 Page #103 -------------------------------------------------------------------------- ________________ 68 लघुशङ्खस्मृति लघुशङ्खस्मृति 1. इण्टापूर्तकर्मणोःफलाभिधानवर्णनम् : 1408 इष्टापूर्त का माहात्म्य । गङ्गा में अस्थि प्रवाह का माहात्म्य । पितृ कर्म गया श्राद्ध का माहात्म्य । एकोद्दिष्ट श्राद्ध न कर पार्वण श्राद्ध करना व्यर्थ है । प्रति सम्वत्सर क्षयाह पर श्राद्ध करने का निर्णय सपिण्डी करने को विधि । पिता जीवित हो तो माता की सपिण्डी दादी के साथ, पिता हो तो पिता के साथ माता का सपिण्डीकरण श्राद्ध न क्रे। अपुत्र स्त्री पुरुष का पावण श्राद्ध न करे केवल एकोद्दिष्ट करे । संक्षिप्त प्रायश्चित्त का विधान वर्णन किया है 1-71 1-8 शङ्खस्मृति 1. ब्राह्मणादिनां कर्म : 1415 चातुर्वर्ण्य के पृथक्-पृथक् कर्म, यथा ब्राह्मण का यजन-याजन, अध्ययन-अध्यापनादि, इस प्रकार चार वर्ण के पृथक्-पृथक् कर्मों का वर्णन 2. ब्राह्मणादिनां संस्कार : 1416 गर्भाधान से उपनयन पर्यन्त संस्कारों का विधान 3. ब्रह्मचर्याद्याचार : 1418 ब्रह्मचर्य, विद्याध्ययन काल का आचरण तथा आचार्य, गुरु, उपाध्याय की व्याख्या। माता-पिता गुरु के पूजन का महत्त्व । ब्रह्मचारी के नियम व्रत तथा आचरण 4. विवाहसंस्कार : 1420 आठ प्रकार के विवाहों की विधि का वर्णन 1-12 1-12 1-15 Page #104 -------------------------------------------------------------------------- ________________ 1 - 7 1-34 शङ्खस्मृति 69 5. पञ्चमहायज्ञाः गृहामिणां प्रशंसा-अतिथि वर्णनम् : 1421 पञ्च महायज्ञ गृहस्थी के नित्य कर्म बताये हैं 1-18 6. वानप्रस्थधर्मनिरूपणं संन्यासधर्मप्रकरण : 1422 वानप्रस्थाश्रम की आवश्यकता और उसके धर्म का निरूपण 7. प्राणायामलक्षणं धारणा-ध्यानयोगनिरूपण : 1425 ब्रह्माश्रमी के संन्यास की विधि । आत्मज्ञान, प्राणायाम, ध्यान, धारणादि योग का निरूपण 8. नित्यनैमित्तिकादिस्नानानां लक्षण : 1428 षट् प्रकार के स्नान-नित्य स्नान, नैमित्तिक स्नान, क्रिया स्नान; मलापकर्षण स्नान, क्रियाङ्ग स्नान का समय तथा विधि 1-16 6.क्रियास्नानविधि : 1426 क्रिया स्नान के मंत्र तथा विधान 1-15 10. आचमनविधि : 1431 प्राजापत्य दैवतीर्थादि बताकर आचमन करने की विधि, अंग-स्पर्श तथा सन्ध्या करने से दीर्घायु का होना बताया है 1-21. 11. अघमर्षणविधि : 1433 अघमर्षण कुष्माण्डी ऋचा तथा पवित्र करने वाले मन्त्रों का विधान 12. गायत्रीजपविधि : 1434 / गायत्री मन्त्र जपने की विधि और माहात्म्य 1-31 13. तर्पणविधि : 1437 देवऋषिपितृ तर्पण के मन्त्र एवं विधि 1-17 14. श्राद्धे ब्राह्मणपरीक्षा : 1438 पित कार्य में ब्राह्मण की परीक्षा करके निमन्त्रण करना तथा उनका किन-किन मन्त्रों से पूजन करना चाहिये इसका वर्णन किया है 1-33 15. जननमरणाशीचवर्णन : 1442 जन्म मरण में अशौच कितने दिन का और किस वर्ण को होता है 1-25 16. द्रव्यशुद्धिः, मृन्मयादिपात्रशुद्धि : 1444 पात्रों के शुद्ध करने की विधि तथा अपने अंगों को शुद्ध करने का विधान बताया है 1-24 Page #105 -------------------------------------------------------------------------- ________________ 100 शङ्खस्मृति 17. क्षत्रियाविवधेयवाद्यपहारे-व्रतवर्णनम् : 1447 पापों के प्रायश्चित्त । जिस पाप में जो प्रायश्चित्त कहा है उनकी विधि । पराक व्रत, कृच्छ व्रत तथा चान्द्रायणादि गोश्चक्षीरं विवत्सायाः संधिम्याश्च सपा पयः । संधिन्यमेध्यं भक्षित्वा पक्षन्तु व्रतमाचरेत् ॥ 26 ॥ क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्तरात्रं व्रतं कुर्याद्यवेतच्चपरिकीर्तितम् ॥ 10 ॥ 18. अघमर्षण, पराक, वारणकृच्छ, अतिकृच्छ, सान्तपनादिवतः1453 अघमर्षण, पराक शान्तपन तथा कृच्छ व्रत की विधि 1-16 लिखितस्मृति 1. इष्टापूर्तकर्मवृषीत्सर्गगयापिण्डदानषोडश श्राद्धानांवर्णनम् : 1455 इष्ट के करने से स्वर्ग प्राप्ति और पूर्त से मोक्ष प्राप्ति का वर्णन किया है । वापी, कूप, tar3आग, देव मन्दिर तथा पतितों का जो उद्धार करें उसे पूर्त तथा अग्निहोत्र वैश्वदेवादि कार्य करें उसे इष्ट कहते हैं । इष्टापूत कर्म का विधान तथा लक्षण बताया है। गङ्गा में अस्थि प्रवाह का माहात्म्य तथा एकोद्दिष्ट श्राद्ध का वर्णन, श्राद्ध में भोजन करने वालों के नियम तथा नवश्राद्धों का वर्णन एवं अशीच वर्णन तथा चाण्डाल के जल पान का निषेध शङ्खलिखित स्मृति 1. वैश्वदेवमकृत्ववमुञानस्यकाकयोनिवर्णनम् : 1464 बलि वैश्वदेव, अतिथि पूजन का महत्व बताया है । परान्नं परवस्त्रं च परयानं परास्त्रियः । परवेश्मनि वासश्च शक्रस्यापि श्रियं हरेत् । / सांस्कृतिक जीवन का वर्णन किया गया है 1-32 1-66 Page #106 -------------------------------------------------------------------------- ________________ वसिष्ठ स्मृति वशिष्ठ स्मृति 1. धर्मजिज्ञासाधर्माचरणस्यफलधर्म लक्षणं : 1468 धर्म का लक्षण, आर्यावर्त की सीमा, देश धर्म, कुल धर्म का वर्णन । महापाप पाप तथा उपपातकों का वर्णन । ब्राह्म, दैव, आर्ष और प्राजापत्य विवाह का वर्णन । सब वर्णों को ब्राह्मण से उपदेश ग्रहण करने की विधि 2. ब्राह्मणादीनां प्रधानकर्माणि कृषिधर्म निरूपण: 1471 द्विजत्व की परिभाषा तथा आचार्य की श्रेष्ठता बताई है । ब्राह्मण के षट् कर्म का निरूपण, गुरु की आज्ञा पालन, प्रत्येक वर्ष की अपनी-अपनी वृत्ति का वर्णन । धन अन्नादि की वृद्धि की सीमा और धन वृद्धि पर ब्राह्मण, क्षत्रिय को निषेध बताया है 3. अश्रोत्रियादीनां शूद्रसधर्मस्वमाततायिवध वर्णन : 1475 ब्राह्मण को वेद par3हना आवश्यक । बिना वेद विद्या के अन्य शास्त्रों का par3हनेवाला ब्राह्मण शूद्र कहलाता है । धर्माधर्म निर्णेता वेदज्ञ हो । वेदज्ञ को ही दान देना । आततायी के लक्षण । आचमन कब-कब करना चाहिए। भूमि में gar3e हुए धन के सम्बन्ध में भूमि शोधन एवं पात्र शोधन का वर्णन 4. मधुपर्कादिषु - पशुहिंसनवर्णनम् : 1480 ब्राह्मणादि वर्ण जिस प्रकार वेदों में बताये हैं उनका विशदीकरण । मधुपर्क का विधान, अशौच क्रिया के नियम, अशौच काल का वर्णन 5. आत्रेयी धर्म वणनम् : 1482 प्रथम स्त्री का कर्तव्य वह अपनी शक्ति का ह्रास न होने दे एवं स्वतन्त्र न रहे, पिता, पति तथा पुत्रों की देख-रेख में रहे । रजस्वला काल में रहन-सहन तथा इन्द्र ने पाप देने के अनन्तर स्त्रियों को जो वरदान दिया उसका दिग्दर्शन । 101 1-45 1-55 1-64 1-31 1-16 Page #107 -------------------------------------------------------------------------- ________________ 1-17 वसिष्ठ स्मृति 6. आचारप्रशंसा, होनाचारस्यनिन्दावर्णनम् 1484 सांस्कृतिक जीवनीवाले मनुष्य के आचार तथा रहन-सहन की विधि 1-40 7. ब्रह्मचारिधर्म 1487 ब्रह्मचारी के धर्म का वर्णन 1-12 8. गृहस्थधर्म 1488 गृहस्थी के आचार एवं रहन-सहन का वर्णन 6. वानप्रस्थधर्म 1460 वानप्रस्थी के धर्म का वर्णन 10. यतिधर्म 1460 यति धर्म संन्यासाश्रम सबका त्याग करे किन्तु वेदों का त्याग न करे । यथा सन्यसेत्सर्वकर्माणि वेवमेकं न संन्यसेत् । एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः । / भिक्षा लेने में हर्ष विषाद त्याग दे 11. वैश्वदेवातिथिश्राद्धादीनांवर्णनम् 1462 प्रथम अर्घ्य अर्थात् पूजा के योग्य ऋत्विग, कन्या का दान लेने वाला वर, राजा, स्नातक, गुरु आदि तथा श्राद्ध विधि का वर्णन और ब्रह्मचारी के नियम बताये हैं 1-56 12. स्नातकवतं, वस्त्रादिधारणविधि 1467 स्नातक के व्रत एवं आचार का वर्णन किया है 1-45 13. उपाकर्मविधिवेदाध्ययनस्यानध्याय निरूपणम 1500 उपाकर्म की आवश्यकता तथा विधान । ऋत्विम् आचार्य के आतिथ्य करने के लिये घर पर पधारने पर सत्कार करने की आवश्यकता बताई है। 14. चिकित्सकादीनामन्नभोजने निषेध 1503 अभोज्य अन्न विवाहादि यज्ञ में यदि काक आदि से अन्न दूषित भी हो जाय वहां पर वह अभक्ष्य नहीं है 1-24 1-37 Page #108 -------------------------------------------------------------------------- ________________ वसिष्ठ स्मृति 15. दत्तकप्रकरण 1506 दत्तक पुत्र के सम्बन्ध में वर्णन किया गया है। 16. व्यवहारविधि 1508 राजा मन्त्री की संसद् का वर्णन, साक्षी के लक्षण, का दण्ड तथा असत्य कहने पर पाप बताया है । 17. पुत्रिणां प्रशंसावर्णनम् 1510 पुत्र के होने से पिता पितॄण से छुटकारा पा जाता है । पुत्रवान् को स्वर्गादि लोक प्राप्ति, क्षेत्रज पुत्र गर्भाधान किया है उसका पुत्र है जिसने असत्य साक्षी एक पिता के कई पुत्र हों उनमें यदि एक भाई के भी पुत्र हैं तो सब भाई पुत्रवाले माने जाते हैं इसी प्रकार किसी के तीन चार स्त्री हो उनमें यदि एक स्त्री के भी सन्तान हो जाय तो सब पुत्रवती मानी जाती है । दायाद अदायाद सन्तति का वर्णन । स्वयमुपागत पुत्र के सम्बन्ध में हरिश्चन्द्र अजीगर्त का इतिहास तथा शुनशेप के यूपबन्धन का इतिहास जैसे वह विश्वामित्र का पुत्र हुआ । दाय विभाग का वर्णन, दायाद 6 पुत्र एवं अदायाद 6 पुत्रों का वर्णन 18. चाण्डालादिजात्यन्तरनिरूपणम् । 1516 चाण्डालादि जाति प्रतिलोम से बताई है, जैसे- ब्राह्मणी माता शूद्र पिता से जो सन्तान हो वह चाण्डाल होती है । इसका तात्पर्य यह है कि प्रत्येक मनुष्य अपनी जाति में विवाह करे उससे जो सन्तान होगी वह धार्मिक तथा मनुष्यता के व्यवहारवाली होगी यह बताया गया है 16. राजधर्माभिधान वर्णनम् 1517 राजा को सब वर्ग के धर्म की रक्षा करनी चाहिए अपराधियों को बिना दण्ड दिये छोर्3अने से राजा को पापी कहा है 20. प्रायश्चित्तप्रकरणवर्णनम् 1420 विभिन्न प्रकार के प्रायश्चित्त भ्रूणहत्या और ब्रह्मघ्न के प्रायश्चित्त का वर्णन dw' 1-16 1-32 1-38 36-76 1-16 1-34 1-52 Page #109 -------------------------------------------------------------------------- ________________ d`Awr 1-10 वसिष्ठ स्मृति 21. ब्राह्मणोगमने शूद्रवश्यक्षत्रियाणां प्रायश्चित्त 1524 प्रतिलोम विवाह में उग्र प्रायश्चित्त, यथा शूद्र पुरुष ब्राह्मणी के साथ सहवास करे उस शूद्र को अग्नि में जला देना । इस प्रायश्चित्त के देखने से विचार होता है शिष्ट शान्ति प्रधान धर्म प्रवक्ता होने पर भी प्रतिलोम विवाह पर अपने उम्र विचार को प्रकट करते हैं । इसका तात्पर्य यह है कि प्रतिलोम सन्तान से संस्कृति का नाश हो जाता है। संस्कृति के नाश से राष्ट्र का नाश अवश्यम्भावी है 1-36 22. अयाज्ययाजनादि प्रायश्चित्त 1527 यज्ञ करने में जिन असंस्कृत पुरुषों का अधिकार नहीं है और लोभवश जो ब्राह्मण उनसे यज्ञ करावें उस यज्ञ से सृष्टि में उत्पात होने के कारण उन ब्राह्मणों को प्रायश्चित्त करने को लिखा है 23. ब्रह्मचारिणः स्त्रीगमने प्रायश्चित्त 1528 ब्रह्मचारी को स्त्री समागम होने से पातित्य का प्रायश्चित । भ्रूण हत्या, कुत्ता के काटने पर, पतित चाण्डाल से सम्बन्ध करने पर कृच्छ्र व्रत, चान्द्रायणादि व्रतों की व्यवस्था बताई है 24. कृच्छातिकृविधिवर्णनम् : 1532 कृच्छातिकृच्छ चान्द्रायण की परिभाषा 25. रहस्यप्रायश्चित्तवर्णनम् : 1532 अविख्यापितदोषाणां पापानां महता त्पा। सर्वेषां चोपपापानां शुद्धि वक्ष्याम्यशेषतः । / गुप्त रखे हुए जो अपने पाप हैं उन रहस्य पापों का पृथक् पृथक् प्रायश्चित्त बताए हैं 1-12 26. साधारणपापक्षयोपायविधान :1534 / प्राणायाम, सन्ध्या, जप, सावित्री जप, पुरुष सूक्त आदि से पापों के क्षय होने का वर्णन किया है । धर्मशास्त्र के par3हने में पापक्षय होता है ऐसा बताया है 1-43 1-8 1-20 Page #110 -------------------------------------------------------------------------- ________________ वशिष्ठ स्मृति 27. वेदाध्ययनप्रशंसा तथा आहारशुद्धिनिरूपण : 1536 वेदरूपी अग्नि से पाप राशि नष्ट होती है इत्यादि का वर्णन तथा वेद par3हने की प्रशंसा एवं आहार शुद्धि का वर्णन बताया है 1-21 28. स्वयंविप्रतिपन्नादीनां दूषितस्त्रीणांत्यागाभावकथनम् : 1538 बलात्कार से उपभुक्त स्त्री त्याज्य नहीं होती है यथा स्वयं विप्रतिपन्ना वा यदिवा विप्रवासिता । बलात्कारोपभुक्ता वा चोरहस्तगताऽपिवा ॥ न स्याज्या दूषितानारो नास्यास्त्यागो विधीयते । पुष्पकालमुपासीत ऋतुकालेन शुध्यति ॥ स्त्री का त्याग ( तलाक) करना स्मृति विरुद्ध है । शतरुद्रिय, अथर्वशिर, त्रिसुपर्ण, गोसूक्त और अश्वसूक्त के पाठ करने से पापों से मुक्त हो जाता है । 26. दामादीनां फलनिरूपणवर्णनम् गोदान, छत्रदान, भूमिदान, पादुका दान, विविध प्रकार के दान तथा मौन व्रत का माहात्म्य 30. प्राणाग्निहोत्रविधि : 1542 ब्राह्मण भोजन कराने का माहात्म्य तथा प्राणाग्निहोत्र विधि का वर्णन किया है। श्रौशनस संहिता अनुलोमप्रतिलोमजात्यन्तराणांनिरूपणवर्णनम् : 1544 अनुलोम विवाह की सन्तान तथा प्रतिलोम सन्तान की जातियों का वर्णन । सूत, वेणुक, मगध, चाण्डाल आदि जाति और इन के लोम विलोम जाति का विस्तार तथा उनकी वृत्ति एवं कार्य का वर्णन आया है 105 1-22 1-22 1-11 1-51 Page #111 -------------------------------------------------------------------------- ________________ औशनस स्मृति प्रौशनस स्मृति 1. ब्रह्मचारिणांक्रमागतकर्तव्यवर्णनम् : 1549 इस अध्याय में शौनकादि ऋषियों ने भार्गव को विनम्र भाव से प्रणाम कर धर्मशास्त्र का निर्णय पूछा। उत्तर में औशनस ने सांस्कृतिक जीवन का स्तर विधिवत् उपनयन वेदाध्ययन से प्रारम्भ कर मनुष्य के आचरण का चित्रण वैज्ञानिक भित्ति पर किया जिस प्रकार के संस्कृत जीवन से मनुष्यता का सच्चा विकास हो जाए 1-64 2. ब्रह्मचारिप्रकरण शौचाचारवर्णनम् : 1556 किस किस समय आचमन कर शुद्ध होना चाहिए यहां से प्रारम्भ कर ब्रह्मचारी के सम्पूर्ण कर्म शौचाचार ब्रह्मचारी की शिक्षा पद्धति का सुचारु निरूपण किया है। 3. ब्रह्मचारिप्रकरणे शौचाचारवर्णनम् विद्या par3हने की विधि, गुरु के प्रति व्यवहार, ब्रह्मचारी के धर्म, वेदाध्ययन की आवश्यकता स्वाध्यायी ब्रह्मगति को प्राप्त करता है। भोजन की विधि, पञ्च प्राणाहुति की विधि, प्रातः कृत्य का विधान, पिण्ड दान का माहात्म्य बताया है। अमावास्या अष्टका आदि श्राद्धकाल, पात्र ब्राह्मणश्राद्ध काल, अस्थि संचयन, गया श्राद्ध माहात्म्य किस अन्न से पितरों की कितने काल तक तृप्ति होती है । श्राद्ध में किस किस अन्न को वजित किया है। पिण्डोदक नवश्राद्ध आदि का विस्तृत वर्णन किया है 1-147 4. श्राद्धप्रकरणवर्णनम् : 1574 श्राद्ध में कैसे ब्राह्मणों को आमन्त्रण करना तथा उनके लक्षण । मूर्ख ब्राह्मणों को भोजन कराने पर पितरों का पतन आदि का विस्तार पूर्वक वर्णन किया है 5. श्राद्धप्रकरणवर्णनम् : 1578 पिण्डदान विधि और उसके मन्त्र विस्तार से बताए गए हैं 1-66 Page #112 -------------------------------------------------------------------------- ________________ 1-61 औशनस स्मृति 6. अशौचप्रकरणवर्णनम् : 1587 सूतक पातक अशीच कितने दिन का किसको होता है । सपिण्डता, सगोत्रता, समानोदक कितनी pIr3ही तक है तथा सद्यः शौच कब होता है एवं पातक सूतक का वर्णन है 7. गृहस्थानांप्रेतकर्मविधि : 1561 प्रेत क्रिया प्रथम दिन से द्वादश दिवस तक का वर्णन किया है 8.प्रायश्चित्तप्रकरणवर्णनम् : 1566 महापापों का प्रायश्चित्त अनेक प्रकार के पाप कामज क्रोधज अभक्ष्यादि पापों के पृथक् पृथक् प्रायश्चित्त विधान 1-23 1-24 -- - बृहस्पति स्मृति दानफलमहत्ववर्णनम् : 1610 इन्द्र ने शत यज्ञ समाप्त कर गुरु बृहस्पति से दान माहात्म्य एवं उत्कृष्ट दान पूछा । उत्तर में गुरु बृहस्पति ने सुवर्ण दान और भूमिदान का माहात्म्य बताया किन्तु भूमिदान सुपात्र विद्यावान् तपस्वी ब्राह्मण को ही देना बताया, अपात्र (मूर्ख अतपस्वी) को देने से पाप भी बताया है - - 1-81 लघुव्यास स्मृति 1. स्नान तथा सन्ध्याविधि : 1618 प्रात:काल ब्राह्म मुहूर्त में स्नान करना चाहिए । स्नान के पूर्व जिन वृक्षों के दातौन करने हैं उनका नाम तथा सूर्योपस्थान सन्ध्या प्रतिदिन करने का आदेश, बिना सन्ध्या किए जो कुछ पूजा दान करे वह निष्फल होता है Page #113 -------------------------------------------------------------------------- ________________ 108 वेदव्यास स्मति 2. कर्तव्यकर्म, शरीरशुद्धि, नित्यकर्म, पञ्चमहायज्ञ तथा भोजन आदि अनेक प्रकरणवर्णनम् : 1626 नित्यकम का विधान, देव यज्ञ, पितृ यज्ञादि, पञ्च यज्ञ, जप करने की विधि तथा जपमाला कैसी और किस वस्तु की होनी चाहिए यह बताया गया है। तीर्थस्नान एवं अघमर्षण सूक्त का माहात्म्य । शिवपूजन मन्त्र, वैश्वदेव कर्म भूतबलि, अतिथि का पूजन, भोजन करने का नियम,काल, ग्रहण काल में भोजन करने का निषेध, शयन का नियम, कैसी शय्या होनी चाहिए तथा किस ओर सिर करना इत्यादि मानवाचार का विशदीकरण किया गया है 1-92 वेदव्यास स्मृति 1. धर्माचरणदेशप्रयुक्त-वर्ण-षोडशसंस्कारवर्णनम् : 1631 वण विभाग अनुलोम प्रतिलोमों की भिन्न-भिन्न जाति की संज्ञा उनके कर्म गर्भाधानादि संस्कार यज्ञोपवीत धारण काल जाति परत्व एवं ब्रह्मचारी के व्रत 2. विवाहविधि, गृहस्थधर्म, स्त्रीधर्माभिधान आदि यदि स्नातक द्वितीयाश्रम (गृहस्थाश्रम) में जाना चाहे तो विधिवत् ___ सवर्ण कन्या के साथ विवाह करे अन्य से नहीं । पुरुष विवाह करने पर ही पूर्ण शरीरधारी होता है स्त्री के कर्तव्य का वर्णन आया है, यथा___ पत्यः पूर्व समुत्थाय देहदि विधाय c। उत्थाप्य शयनाद्यानि कृत्वा वेश्मविशोधनम् ॥ पति के जागने से प्रथम शयन से उठकर घर की शुद्धि, वस्त्रादिकों को यथास्थान में रखे 16-41 1-18 Page #114 -------------------------------------------------------------------------- ________________ 106 42-57 1-20 वेदव्यास स्मृति पुरुष का कर्तव्य स्त्री के प्रति "गच्छेद्युग्मासुरात्रिषु" इत्यादि । यह __ भारतीय संस्कृति का नियम प्रत्येक गृहस्थी को आदरणीय एवं माचरणीय है 3. सस्नानावि, तर्पण, पाकयज्ञादिविधि गृहस्थी के नित्य नैमित्तिक काम्य कर्मों का निर्देश तथा उषाकाल में जागकर कर्म में प्रवृत्त होने की विधि । सन्ध्या कर्म, पितृ तर्पण, वेदाध्ययन, धर्मशास्त्र इतिहास को प्रातःकाल par3हने का विधान पाकयज्ञ विधान, दान का माहात्म्य, गुणवान् को श्राद्ध में भोजन कराना, वेदादि शास्त्र के ज्ञाता को ही ब्राह्मणत्व में हेतु बताया है। एक पंक्ति में सबको समान भोजन देना, शूद्रान्न भक्षण का दोष 4. गृहस्थाश्रमप्रशंसापूर्वकतीर्थधर्मवर्णनम् 1648 सांस्कृतिक जीवनी का वर्णन, माता पिता ही परम तीर्थ है। दान के विषय में यथा - ययाति यवश्नाति तदेव धनिना धनम् । अन्य मतस्य क्रीडन्ति वारैरपि धनैरपि ॥ दान देना तथा धन का भोग करना यही अपना धन समझो । धन होने पर दाता भोक्ता बनो यह धार्मिक नैतिक अनुशासन बताया है। par3हे हुए पुरुष का जीवन सफल और अनपर्3ह का जीवन निरर्थक है। आचार्य आदि की परिभाषा, सुपात्र को दान देने से ही वह सफल होता है 21-71 1-72 Page #115 -------------------------------------------------------------------------- ________________ 110 देवल स्मृति . देवल स्मृति प्रायश्चित्तवर्णनम् 1655 समुद्र तट पर ध्यानावस्थित देवल से ऋषियों ने पूछा कि महाराज ! म्लेच्छों के साथ जिनका सम्पर्क हो गया है अर्थात् जो पुरुष बलात् या स्वेच्छा से धर्म परिवर्तन कर चुका है उसको क्या करना चाहिये जिससे वह पुनः अपनी जाति में पावन हो जाय । इसके उत्तर में ऋषि देवल ने उन सबका प्रायश्चित्त विभिन्न प्रकार से बताया प्रारम्भ में अपेय पान अभक्ष्य भक्षण से सब प्रकार के सांसर्गादि पातित्य कर्मों में पृथक्-पृथक् प्रायश्चित्त कर सबकी शुद्धि बताई है । प्रायश्चित्तों के करने पर अन्त में गङ्गा स्नान से शुद्धि बताई है । इस स्मृति में जाति शुद्धि, देह शुद्धि और समाज शुद्धि पर विस्तार से प्रकाश डाला गया है प्रजापति स्मृति इस स्मृति में एक ही श्राद्ध कर्म का पूर्णाङ्ग पूर्ण विधि से वर्णन किया गया है । शुक्राचार्य के कथन से श्राद्धकल्प में उथल पुथल हो गई थी । श्राद्ध कर्म के न करने से द्विजाति बलहीन और राक्षस बल हरण करने वाले हो गये थे । अतः श्राद्ध कल्प पर प्रजापति श्राद्ध के सम्बन्ध में श्राद्ध के भेद, श्राद्ध विधि, श्राद्ध के मन्त्र सम्पूर्ण कहे हैं । इस स्मृति के अध्ययन से श्राद्ध कर्म की आवश्यकता तथा सम्पूर्ण विधि मालूम हो जाय्गी। श्राद्ध के नियम, श्राद्ध काल, आभ्युदयिक श्राद्ध का माहात्म्य, श्राद्ध की सामग्री, श्राद्ध में पुण्य पाठ, श्राद्ध करने से पितरों की तृप्ति एवं श्राद्धकर्ता दीर्घायु, पुत्रवान्, धनवान, ऐश्वर्यवान् होता है । 1-168 Page #116 -------------------------------------------------------------------------- ________________ लाघ्वाश्वलायन स्मृति लाघ्वाश्वलायन स्मृति 1. आचारप्रकरणवर्णनम् 1683 आश्वलायन गृह्यसूत्र के निर्माता भी हैं । इस स्मृति में शंख, औशनस, व्यास और प्राजापत्यादि स्मृतियों की रीति पर व्यवहार प्रकरण का स्थान नहीं है केवल धार्मिक और सांस्कृतिक आचार का ही विस्तृत वर्णन है । इससे इन स्मृतियों की प्राचीनता का अनुमान होता है । yathA"dharmekatAnA पुरुषा यदासन् सत्यवादिनः " जब जनता धर्म परायण रही उस समय सब सत्यवादी होते थे । इस कारण व्यवहार अर्थात् दण्डदापन राजशासन विधि की आवश्यकता न होने से व्यवहार प्रकरण का विस्तार नहीं रखा गया है । इस अध्याय में मुनियों ने आश्वलायन आचार्य से द्विजातियों के धर्म कहकर मनुष्यों के सांस्कृतिक जीवन के आचार पर प्रश्न किया, साथ ही यह बताया कि इस प्रकार के आचरण करनेवाले मनुष्य स्वर्गगामी होते है । द्विज शब्द यहां पर मनुष्य शब्द का वाचक 1 प्रातःकाल ब्राह्ममुहूर्त में उठना, शौचाचार एवं स्नान के मन्त्रों का वर्णन किया है ( 1-36) सूर्यार्ध्य, सायं प्रातः और मध्याह्न संध्या तथा सूर्योपस्थान की विधि अग्निहोत्र की विधि तथा स्त्री के साथ ही अग्निहोत्र कर्म हो सकता है वेदाध्ययन की विधि र्पण विधि द्ध कर्म, बलि वैश्वदेव, हन्तकार एवं श्राद्धकाल का वर्णन ञ्च महायज्ञ, मधुपर्कं विधान, वैश्वदेव तथा काशी में शरीर त्याग से मुक्ति का होना बताया है 111 40-68 66-72 73-60 61-113 114-142 143-186 Page #117 -------------------------------------------------------------------------- ________________ 112 लाध्वाश्वला 2. स्थालीपाकप्रकरणम् : 1703 इस सम्पूर्ण अध्याय में स्थालीपाक यज्ञ का सांगोपांग विधान है। जो सामयिक गृहस्थी होते हैं उनको स्थालीपाक यज्ञ के पूर्व दिन पूर्णमासी को प्रायश्चित्त कर संकल्प करना चाहिए कि मैं कल स्थालीपाक यज्ञ क्रूण्गा। अन्वाधान कर स्थालीपाक यज्ञ की एक हाथ चौरस वेदी बनाकर गोबर से लेपन कर रेखोल्लेखन, प्रोक्षण कम, अग्निस्थापन, अग्निपूजन, ध्यान, परिस्तरण, प्रोक्षणी पात्र, उक् चमस, आज्य पात्र, स्रक स्र व स्थापन, समिधाहरण आदि सम्पूर्ण विधि लिखी है। 1-80 3. गर्भाधानप्रकरणम् : 1708 गर्भाधान की विधि का वर्णन किया है 1-16 4. पंसवनानवलोभनसीमन्तोन्नयनप्रकरण : 1710 पुंसवन सीमन्त कर्म की विधि तथा समय का वर्णन है 1-16 5. जातकर्मप्रकरण : 1712 जातकर्मसंस्कार की विधि 6. नामकरणप्रकरण 1713 नामकरण की विधि और नाम किस अक्षर से किस बालक का करना इसका निर्णय लिखा है। कुमार के कान में मन्त्र जप कर पिता उसके नाम को कहे 7. निष्क्रमणप्रकरण : 1714 चतुर्थ मास में निष्क्रमण कर्म लिखा है 8. अन्नप्राशनप्रकरण : 1715 छठे महीने में अन्नप्राशन की ब्यवस्था बताई है 6. चौल (cUr3आकरण) कर्मप्रकरण 1715 चूडाकर्म संस्कार तृतीय वर्ष में करने का विधान । चूडाकर्म से विवाह पर्यन्त लौकिकाग्नि में हवन करने का विधान बताया है 1-22 10. उपनयनप्रकरण : 1718 उपनयन संस्कार की विधि । ब्राह्मण कुमार का अष्टम वर्ष में । उपनयन संस्कार, मौजी कर्म, मेखला धारण, गायत्री उप 1-5 1-5 Page #118 -------------------------------------------------------------------------- ________________ लाश्वाश्वलायन स्मृति 113 1-17 1-7 देश की विधि, स्विष्ट कृत, होमादि, उपनयन संस्कार की पूर्ण विधि बताई है 11. महानाम्न्यादिवतत्रयप्रकरण : 1724 उपनयन संस्कार के अनन्तर एक वर्ष होने पर उत्तरायण में महा नाम्नी व्रत का विधान । द्वितीय वर्ष में महाव्रत, तृतीय वर्ष में उपनिषद् व्रत ये तीन व्रत ब्रह्मचारी को उपनयन संस्कार के अनन्तर तीन वर्ष के भीतर करने चाहिए 12. उपाकर्मप्रकरण : 1725 उपाकर्म का विधान श्रावण के महीने में हस्त नक्षत्र में करने का निर्देश किया है 13. उत्सर्जनप्रकरण : 1727 उत्सर्ग-षण्मास (छ मास) में उत्सर्ग कर्म वेद जो par3हे हैं उनकी पुष्टि के लिए उत्सर्ग कर्म करे 14. गोदानादित्रयप्रकरण : 1728 गोदान कर्म में जो सोलहवें वर्ष की अवस्था में उपनयन के अनन्तर होता है चोल कर्म की रीति पर हवन कर ब्रह्मचारी को वस्त्रभूषण धारण करने की विधि बताई है 15. विवाहप्रकरण : 1726 विवाह का विधान (गृहस्थाश्रम) कन्या के विवाह की रीति पद्धति का वर्णन । ब्रह्मचर्याश्रम से गृहस्थाश्रम में प्रवेश करने की विधि । विवाह संस्कार कर बधू को वर अपने घर में लावे उस समय के आचार यज्ञादि का विधान 16. पत्नीकुमारोपवेशनप्रकरण : 1737 धर्म कार्यों में पत्नी को वाम भाग में, आशीर्वाद के समय दक्षिण भाग में बैठाने का विधान है। पुत्रोत्पत्ति में मौजीबन्धन कर्म तक कर्ता उत्तर में एवं पुत्री पुत्र के दक्षिण में बैठे 17. अधिकारिनियमप्रकरण : 1737 इस अध्याय में पुत्र के संस्कार करने में किस किस का अधिकार कब कब है इसकी विवेचना की गई है .1-80 1-3 Page #119 -------------------------------------------------------------------------- ________________ 114 18. नान्दीश्राद्धे पितृप्रकरण : 1738 बाधान काल, सीमन्त, जातकर्म, नामकरण, निष्क्रमण, अन्नप्राशन, चूडाकर्म, उपनयन, महाव्रत, गोदान, संस्कार समावर्तन और विवाहादि सम्पूर्ण मंगल कार्यों में नान्दी श्राद्ध करने का नियम बताया है लावाश्वलायन स्मृति 16. विवाहहोमेपरिवर्ज्यप्रकरण : 1736 किसी शुभ कार्य में नान्दी श्राद्ध होने के अनम्बर जब तक मण्डप का विसर्जन न हो तब तक सपिण्डता होने पर भी कोई अशुभ कर्म प्रेत कृत्य मुण्डनादि करने का निषेध बताया है 20. प्रेतकर्मविधि : 1740 पुत्र को पिता आदि का प्रेत कर्म, शव दाह आदि प्रेत कर्म करने का विचार । अशौच का निरूपण दिखाकर अन्त में आत्मनिष्ठ को किसी प्रकार का अशौच नहीं लगता है 21. लोकनिन्दाप्रकरण : 174e सदाचार भ्रष्ट क्रियाहीन की निन्दा तथा निन्दित कर्म से उत्पन्न सन्तान असंस्कृत है जिनके यहां यजन करने वाले ब्राह्मणों को निन्दित बताया है 22. वर्णधर्मप्रकरण : 1751 वर्णधर्म - ब्राह्मण की श्रेष्ठता यदि वह वेदज्ञ हो, वेदों का उपदेश कर्ता हो । ब्राह्मण का अपमान करना एवं उससे सेवा कराने में पाप बताया है 23. श्राद्धप्रकरण : 1753 श्राद्ध कर्म की विधि एवं उसका माहात्म्य । इसे विधि पूर्वक - करने वाले की सब कामना सफल होकर सायुज्य मुक्ति होती है तथा पितरों की प्रसन्नता से वह सम्पूर्ण कामनाओं को प्राप्त कर ज्ञाननिष्ठ होता है 24. श्राद्धोपयोगी प्रकरण 1764 श्राद्ध करने का माहात्म्य । जो व्यक्ति क्षयाह में भालस्य या प्रमाद से माता पिता का श्राद्ध विधिवत् नहीं करता hai usake 1-6 1-6 1-62 1-16 1-24 1-113 Page #120 -------------------------------------------------------------------------- ________________ बौधायन स्मृति पितर उस सन्तान से जैसे निराश होते हैं वैसे ही वह सन्तान भी अधोगति को प्राप्त होती है । जो माता पिता का विधिवत् अर्थात् श्राद्ध करने की विधि बताई है जैसे योग्य ब्राह्मण श्राद्ध में निमन्त्रित किए जाते हैं उस पूर्ण विधि से जो श्राद्ध करता है उसके पितर तृप्त होते हैं । वह पुरुष आत्मनिष्ठ होकर स्वयं इस संसार से तर जाता है एवं दूसरों को भी तार देता है बौधायन स्मृति 1. सशिष्ट धर्म वर्णन बौधायन स्मृति में धर्म की प्रधानता अर्थ की गौणता प्राचीन वैदिकाचार का वर्णन है । इसमें मुख्य तीन प्रश्नों का निर्णय है । प्रथम प्रश्न " उपदिष्टो धर्मः प्रति वेदम्" "तस्यानुव्याक्यास्यामः" "स्मार्तो द्वितीयः" "तृतीयः शिष्टागमः" / "उपदिष्टो धर्मः प्रतिवेदम्" इसकी व्याख्या 12 अध्यायों में क्रमश: वर्णन की गई है । "शिष्टायम" की परिभाषा स्वयं बौधायन ने की है । "विगतमत्सरनिरहंकार कुम्भीधान्या अलोलुपदम्भदर्प लोभमोहक्रोधविवर्जिताः" धर्म का ज्ञान वेदों से होता है । वेद के अभाव में स्मृति ग्रन्थों से शिष्ट पुरुषों द्वारा परिषद् का निर्णय । परिषद् का निर्णय इस प्रकार बताया है चातुर्ये बिकल्पी च अङ्गविद् धर्मपाठकः । आश्रमस्यास्त्रयो विप्राः पर्षदेवा दशावरा ॥ वस्मृत्यादिज्ञान से रहित परिषद् को प्रमाणित नहीं बताया है । यथा- यथा वाममोहस्ती यथा चर्ममयोमृगः । ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः । / - 115 1-31 Page #121 -------------------------------------------------------------------------- ________________ बौधायन स्मृति उत्तर तथा दक्षिण में जो आचार है उन पर विप्रतिपत्ति और आर्यावर्त की सीमा का वर्णन । यह धर्मशास्त्र यज्ञ संस्कारादि आर्यावर्त ब्रह्मावर्त के लिए ही है 2. ब्रह्मचारी धर्म ब्रह्मचारी के नियम अष्टम वर्ष में ब्राह्मण का उपनयन तथा ऋतु परत्व उपनयन काल, वसन्त में ब्राह्मण, ग्रीष्म में क्षत्रिय एवं शरद् में वैश्य का उपनयन समय, मौजी बन्धन, भक्ष्यचर्या एवं ब्रह्मचारी को शिक्षा, अवकीर्णी का दोष, ब्रह्मचर्य का माहात्म्य । धर्म क्या है ? 1-55 3. स्नातकधर्म धर्म के निर्णय तथा स्नातक के नियम एवं व्रत 4. कमण्डलुचर्याभिधान : 1775 स्नातक के शौचाचार, कमण्डलु से जल के प्रयोग का विधान एवं रीति बताई गई है 1-28 5. शद्धिप्रकरण : 1777 प्रथम प्रश्न के ही प्रसंग में इस अध्याय का वर्णन किया है । शुद्धि का विधान है । यथा अद्भिः शुध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुध्यति । अहिंसया च भूतात्मा मनः सत्येन शुध्यति, इति । / यहां से शरीर , बुद्धि, देह और मनकी शुद्धि बताकर यज्ञोपवीत धारण की रीति तथा उसकी शुद्धि पादप्रक्षालनादि, नदी में स्नान की रीति, वस्तु भाण्डादि की शुद्धि, अविज्ञात भौतिक जीवों की षट् प्रकार की शुद्धि, आसन, शय्या और वस्त्र की शुद्धि के सम्बन्ध में, शाक, फल, पुष्पों की प्रक्षालन से ही शुद्धि बताई है। अशौच में सपिण्डता को लेकर दस दिन में शुद्धि होती है । कुत्ते के काटने पर प्राणायामादि से शुद्ध एवं अभक्ष्य का वर्णन । गाय का दूध गाय से सूतने पर दस दिन के अनन्तर शुद्ध होता है । इस प्रकार सब बातों की शुद्धि करनी धर्म का अङ्ग बताया है 1-163 Page #122 -------------------------------------------------------------------------- ________________ बौधायन स्मृति 6. यज्ञाङ्गविधिनिरूणम् तथा मूत्रपुरोषाधु पहतद्रव्याणांशुद्धि वर्णनम् : 1787 यज्ञ में जिन-जिन द्रव्यों की आवश्यकता होती है उनका निरूपण तथा यज्ञपात्र एवं वस्त्रादिकों की शुद्धि । / 7. पुनः यज्ञाङ्गविधिवर्णनम् : 1760 आभ्यान्तर तथा बाह्य दो प्रकार के यज्ञ के अङ्ग बताये हैं। आभ्यन्तर अङ्ग, बाह्य ऋत्विगादि इस प्रकार यज्ञाङ्ग का संक्षिप्त निदर्शन और शुद्धि बताई है। 1-30 8. ब्राह्मणादिवर्णनिरूपणम् : 1762 चातुर्वण्यं निरूपण, अनुलोमज की पृथक्-पृथक् जाति अनुलोमज, प्रतिलोमज की व्रात्य संज्ञा कही गई है। इस कारण व्रात्यता होने से उनको सावित्री उपदेश का अनधिकार कहा गया है 1-16 8. शङ्करजातिनिरूपणम् : 1763 रथक रादि वर्णशङ्कर जाति की परिगणना कर इनको ब्रात्य कहा है 1-16 10. राजधर्म : 1764 वर्णानुकुल मनुष्यों को वृत्ति देना, कर लगाना, ब्रह्महत्यादि महा पापों का प्रायश्चित्त, पाप के निर्णय में साक्षिता देखे, मिथ्या साक्षी को पाप तथा दण्ड एवं प्रायश्चित्त व्रत 1-40 11. अष्टविवाहप्रकरण : 1767 आठ प्रकार के विवाहों की परिभाषा । उन विवाहों में चार शुद्ध और चार अशुद्ध । जैसा विवाह वैसी ही सन्तान । आसुरादि से अशुद्ध सन्तान । द्रव्य देकर ग्रहण की हई स्त्री पत्नी संज्ञा नहीं पाती है उसके साथ यज्ञादि कर्म नहीं हो सकते हैं 1-22 अनध्यायकाल : 1768 अनध्याय काल अष्टमी, चतुर्दशी आदि बताई है 23-43 12. पूर्वोक्तानेकविधिप्रकरण : 1766 संक्षिप्त से धर्म का निर्णय । 1-22 Page #123 -------------------------------------------------------------------------- ________________ 115 प्रायश्चित्तप्रकरण : 1800 (स्मार्तो धर्मः) इसके निर्णय में प्रथम अध्याय में प्रायश्चित्त विधान बताया है । भ्रूण हत्या करने वाले को 12 वर्ष तक प्रायश्चित्त इसी प्रकार ब्रह्म हत्या करने वाले को भी द्वादश वर्ष का प्रायश्वित्त और मातृगामी को तप्त लोह में लेटाना तथा लिङ्गच्छेद प्रायश्चित्त इत्यादि पञ्च महापातकियों का पृथक्-पृथक् प्रायश्चित्त । ब्रह्मचारी स्त्री प्रसंग करे उसे अवकीर्णी कहकर उससे गर्दभ यज्ञ करावे इस प्रकार महापातकियों के प्रायश्चित्त का निरूपण किया गया है बौधायन स्मृति वायविभागवर्णनम् दाय विभाग, स्त्रियों की शक्ति को किसी प्रकार क्षीण न होने देना इसके लिए पति, पुत्र एवं पिता का उत्तरदायित्व, अगम्या जो स्त्री जिस पुरुष को है उसका निरूपण । स्नातक के व्रत तथा आचार, पूज्यजनों से कैसा व्यवहार करना चाहिए सन्ध्योपासनाविधि : 1817 सन्ध्या कर्म की विधि और कर्तव्यता 1-66 1-66 मध्याह्नस्नानविधि तथा ब्रह्मयज्ञाङ्गतर्पण : 1820 मध्याह्न क्रम से प्रारम्भ कर ब्रह्मयज्ञाङ्ग, अग्नि, प्रजापति, साम, रुद्राणि, दैवत तर्पण विस्तार से निरूपण किया है पञ्चमहायज्ञविधि तथा आश्रमधर्मनिरूपण : 1827 पांच महायज्ञों की विधि शालीनयायावराणामात्मयाजिनां प्राणहुति व्याख्यानं : 1830 शालीन ययावरों को प्राणाहुति की विधि तथा मन्त्रों का निरूपण श्राद्धाङ्गाग्नौकरणाविविधिनिरूपणम् : 1833 त्रिमधु, त्रिणाचिकेत, त्रिसुपर्ण, पञ्चाग्नि, षडङ्गवित् ज्येष्ठ सामक स्नातक ये पङ्क्ति पावन बताये हैं । इनके द्वारा श्राद्ध में अग्नि कार्य के विधान का निरूपण किया है 1-30 1-212 1-44 1.30 1-31 Page #124 -------------------------------------------------------------------------- ________________ 1-16 बोधायन स्मृति सत्पुत्रप्रसंशा : 1836 सत्पुत्र का वर्णन किया है "पुत्रेण लोकाञ्जयति" अच्छी सन्तान से पिता स्वर्गादि लोक में विजयी होता है "सत्पुत्रमुत्पाद्याऽऽत्मनं तारयति" सत्पुत्र की महिमा कही है संन्यासविधिवर्णनम् : 1837 संन्यास की विधि-संन्यास का धर्म विस्तार से निरूपण कर इसी के परिशिष्ट 17 सूत्रों में उसका विधान, "शालीन यायावरी" का आचार, संन्यासी के त्रिदण्ड का माहात्म्य बताया है शालीनयायावरादीनांधर्मनिरूपणम् : 1844 शालीन और यायावरों की वृत्ति तथा धर्म का निरूपण किया है । शाला में आश्रय करने से शालीन एवं श्रेष्ठ वृत्ति के धारण करने से यायावर । इनकी नौ प्रकार की वृत्ति बताई है। जैसे---1. षनिवर्तनी, 2. कौद्दाली, 3. कुल्या, 4. संप्रक्षालनी 5. समूहा, 6. पालिनी, 7. शिलोञ्छा, 8. कापोता, 6. सिद्धा इनके अतिरिक्त दशम वृत्ति भी बताई है। आहिताग्नि तथा यायावर की वृत्ति का वर्णन है पग्निवर्तन्यादिवृत्तीनांस्वरूपकथनम् : 1846 पनिवर्तन्यादि वृत्तियों का स्पष्टीकरण है, षनिवर्तनी, कोदाली आदि का विशदीकरण है तथा शिलोञ्छ वृत्ति की परिभाषा पचमानकापचमानकभेदेनवानप्रस्थस्यद्वैविध्य वर्णनम् : 1846 दो प्रकार के वानप्रस्थ-पचमानक और अपचमानक के लक्षण तथा उनके धर्म, वन में रहने का माहात्म्य मुगः सहपरिस्पन्दः संवासस्ते(स्त्वे)भिरेव च । तेरेव सदशीवृत्तिः प्रत्यक्ष स्वर्गलक्षणम् । / ब्रह्मचारिणाभक्ष्यभक्षणेप्रायश्चित्त: 1851 ब्रह्मचारी को स्त्री के सहवास तथा निषेध पदार्थों के भक्षण से प्रायश्चित्त का निरूपण 1-20 1-25 1-11 Page #125 -------------------------------------------------------------------------- ________________ 1-40 120 बौधायन स्मृति अघमर्षणकल्पव्याख्यान : 1852 तीर्थ में जाकर सूर्याभिमुख होकर अघमर्षण सूक्त प्रातः, माध्याह्न और सायं तीन काल में एक सौ बार पाठ करने से ज्ञाताज्ञात उपपातकों से शुद्ध हो जाता है आत्मकृतदुरितोपशमायप्रसृतयावकस्यहवन विधिवर्णनम् : 1853 दुरित क्षयार्थ एक प्रस्थ यव के हवन का विधान 1-21 कूष्माण्डहोमविधि : 1855 कूष्माण्डी ऋचा "यद्देवा देव हेऽनं" इत्यादि तीन मन्त्रों से हवन करने से ब्रह्मचारी के स्वप्नदोष आदि प्रायश्चित का विधान है 1-22 चान्द्रायणकल्पभिधान : 1856 चान्द्रायण कल्प का विधान बताया है अनश्नत्परायणविधिव्याख्यानम् : 1856 निराहार व्रत या फलहार ब्रत कर जो मन्त्र इसमें लिखे हैं उनसे हवन करने से चक्षु का प्रकाश bar3हेगा 1-21 याप्यकर्मणोपेतस्थनिष्क्रयार्थ जपाविनिरूपणं : 1861 अयाज्य याजन जिसका दान नहीं लेना उसका दान लेना इत्यादि कर्मों का प्रायश्चित्त, जप आदि का निरूपण चक्षःश्रोत्रत्वग्वाणमनोव्यतिक्रमादिषप्रायश्चित्त तथा विवाहात्प्राककन्यायारजोदर्शनेदोषविरूपणम : 1863 प्रकीर्ण प्रायश्चित्तों का वर्णन है, यथा जिस अंग से जो पाप किया गया उनका पृथक् पृथक् प्रायश्चित्त तथा संकीर्ण पापों का - प्रायश्चित्त 1-32 प्रायश्चित्तविधि : 1867 प्रायश्चित्त की विधि बताई है प्रायश्चित्तविधि : 1866 छोटे-छोटे पापों का प्रायश्चित्त एवं विधि । अघमर्षण सूक्त तथा - कूष्माण्डी मन्त्रों का प्रायश्चित्त 1-20 Page #126 -------------------------------------------------------------------------- ________________ गौतम स्मृति प्रायश्चित्तविधि : 1870 कृच्छ्रशान्तपनादिव्रतविधि 1871 स्वल्पापराध के प्रायश्चित्त कृच्छ्र, सांतपनादि व्रत की विधि बताई है मृगारेष्टि, पवित्रष्टिश्चवर्णन : 1875 मृगारेष्टि पवित्ररेष्टि का विधान । अपातक कर्म छोटे व्यवहार वर्जित कर्मों का शोधनार्थ वेदपवित्राणामभिधान : 1876 पाप कर्म से निवृत होकर पुण्य कर्म में प्रवृत्त होने पर वैदिक मन्त्रों के पाठ से प्रोक्षण गणहोम फलमेतदध्यापनादउफल निरूपण : 1877 गण होम, अग्नि वायु आदि देवताओं का पूजन तथा स्मृति के पाठ और ज्ञान का माहात्म्य । स्मृति शास्त्र के परिशीलन तत् प्रदर्शित संस्कार सम्पन्नता से ब्रह्मलोक की प्राप्ति होती है गौतम स्मृति 1. आचारवर्णनम् : 1876 उपनयन संस्कार का समय तथा उसका विधान और आचारवर्णन 2. ब्रह्मचारिधर्मवर्णनम् : 1881 121 1-10 1-33 1-10 1-10 ब्रह्मचारी के नित्य नैमित्तिक कर्मों का वर्णन और ब्रह्मचारी के नियम । 3. ब्रह्मचारिप्रकरणवर्णनम् 1883 1-17 नैष्ठिक ब्रह्मचारी के नियम, व्रत और दिनचर्या । 4. विवाहप्रकरणवर्णनम् : 1884 विवाह प्रकरण में आठ प्रकार के विवाह और उनके लक्षण । उनमें 4 ब्राह्म, आर्ष, प्राजपत्य और देव ये धार्मिक विवाह हैं इन धार्मिक विवाहों से उत्पन्न सन्तान अपने पूर्वजों का उपकार करती है । Page #127 -------------------------------------------------------------------------- ________________ 122 गौतम स्मृति 5-6 गृहस्थाश्रमवर्णनम् : 1887 महस्थाश्रम में गृहस्थ के कर्तव्य और गृहस्थाश्रम का वर्णन । 7. आपद्धर्मवर्णनम् : 1886 आपतकाल में वर्णाश्रमी दूसरे वर्ण के कर्म को भी कर सकता है। 8. संस्कारवर्णनम् : 1886 संस्कृत जीवन की गरिमा-- बोलोके धृतवतो राजा ब्राह्मणश्च बहुश्रुतस्तयो प्रचतुर्विधस्य मनुष्य जातस्यान्तः सज्ञानाञ्चलन पतनसर्पणामायत्तंजीवनं प्रसूतिरक्षणम स्ण्क्रोध्र्म्ः। जिसका संस्कार होता है उसमें सभी उदात्तगुणों का आधान होने से ब्राह्मी तनु की प्राप्ति का अधिकार आ जाता है। 6. कर्तव्याकर्तव्यवर्णनम् : 1890 स्नातक गृहस्थ जीवन का प्रवेशार्थी है वह विधि विहित विद्या का साङ्गोपांग अध्ययन कर भविष्य के गुरुतर उत्तरदायित्व को वहन कर आदर्श रूप से कर्तव्य पालन करता हुआ अपना, समाज का राष्ट्र का हित सम्पादन करता है-स्नातक की आदर्श दिनचर्या उसके नियम और आचार का वर्णन । सत्यधर्मा आर्यवत शिष्टाध्यापक शौशिष्टः अतिनिरतः स्यान्नित्यमहिस्रो वुवर्3हकारी बमवान शोल एवमाचारो मातापितरौ पूर्वापरान्सम्बन्धान दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वब्रह्मलोकान्न आयते । 10. वर्णानांवृत्तिवर्णनम् : 1863 ब्राह्मणक्षत्रियादि वर्गों की पृथक्-पृथक् आजीविका वृत्ति । 11. राजधर्मवर्णनम् : 1864 राजधर्म का निर्देशन्यायपूर्वक प्रजापालन राजा का परम धर्म है। 12. विविध पापकरणे दण्डविधानवर्णनम् : 1866 भिन्न-भिन्न पापकर्म के दण्ड विधि का निरूपण । Page #128 -------------------------------------------------------------------------- ________________ गौतम स्मृति 123 13. साक्षीणां विधावर्णनम् : 1897 साक्षियों का वर्णन । 14. आशौचवर्णनम् : 1868 आशौच का प्रकरण । 15. श्रावविवेकवर्णनम् : 1866 श्राद्ध का निर्णय तथा श्राद्ध कर्म में कौन ब्राह्मण पूज्य और कौन अपूज्य है। 16. अनध्यायवर्णनम् : 1601 वेदादि शास्त्रों के अनध्याय काल का वर्णन । 17. भक्ष्याभक्ष्यप्रकरणम् : 1602 भक्ष्य एवं अभक्ष्य पदार्थों का निरूपण । नित्यंमभोज्य केशकीटावपन्न रजस्वला कृष्ण शकुनिपदोपहतं भ्रूणध्न प्रेक्षितं गवोपनातं भावदुष्टं शक्तं केवलमवधि पुनः सिद्धं पर्युषितमशाक भक्ष्य स्नेह मांस मधून्यत्सृष्ट-तथाह मनुः गोश्चक्षीरमनिर्दशायाः सतके चा जामहिष्योश्च मेधातिथि भाष्यम् नित्यमाविकमपेयमोष्ट्रमंकशफञ्चस्यन्दिनीयमसू सन्धिनीनांचयाश्चव्यपेतवरसा.. आदि। नोट-पाराशर आदि प्रायः सभी शास्त्रों में इसका वर्णन है। 18. स्त्रीषु ऋतुकाले सहवास प्रकरणम् : 1603 ऋतुकाल में भार्या के साथ सहगमन की विधि । 16. प्रतिषिद्धसेवनेप्रायश्चित्तमीमांसावर्णनम् 1904 निषिद्ध वस्तुओं के व्यवहार करने में प्रायश्चित्त का वर्णन । 20. विविधपापानांकर्मविपाकवर्णनम् : 1906 पृथक्-पृथक् पापों के कर्मफल का विपाक । 21. सर्वपातकेषुशान्तिवर्णनम् : 1907 सब प्रकार के पातकों में शान्ति कर्म की आवश्यकता । 22. निषिद्धकर्मणाजन्मान्तरेविपाकवर्णनम् : 1608 निषिद्ध काम करने वाले का जन्मान्तर में कर्म का विपाक दुःख भोग आदि का वर्णन है। Page #129 -------------------------------------------------------------------------- ________________ 124 वृद्धगौतम स्मृति 23. प्रायश्चित्तवनर्णम् : 1606 पाप कर्मों का दूसरे जन्म में फल और उनका प्रायश्चित्त । 24. महापातकप्रायश्चित्तवर्णनम् : 1611 महापातकियों के प्रायश्चित्त का विधान । 25. रहस्यप्रायश्चित्तवर्णनम् 1912 गुप्त पापों के प्रायश्चित्त : 26. प्रायश्चित्तवर्णनम् : 1913 अवकीर्णी और दुराचारी के प्रायश्चित का वर्णन । 27. कृच्छ्व तविधिवर्णनम् : 1614 कृच्छ और अतिकृच्छ व्रत की विधि का वर्णन । 28. चान्द्रायणव्रतविधिवर्णनम् : 1916 चान्द्रायण व्रत की विधि । / 26. पुत्राणांसम्पत्तिविभागवर्णनम् : 1617 lar3अकों को अपने पिता की सम्पत्ति में ब्ण्त्त्वारा। --0 11-12 13-27 वृद्धगौतम स्मृति 1. धर्मोपदेश तथा भगवत स्वरूप वर्णनम् : युधिष्ठर का वैशम्पायन के प्रति वैष्णव धर्म के जिज्ञासार्थ प्रश्न जिसके श्रवण करने से पाप दूर हो जाय वैशम्पायन का उत्तर युधिष्ठिर का भगवान् से वैष्णव धर्म की जानकारी के लिए प्रश्न भगवान द्वारा वैष्णव धर्म का माहात्म्य बतलाना और उसका सविस्तार वर्णन 2. धर्मप्रशंसावर्णनम् : 1926 वैशम्पायन का प्रश्न भगवान् ने धर्म का मार्ग बतलाया युधिष्ठर का प्रश्न कि ब्राह्मण, क्षत्रिय वैश्यादि किस गति से यम लोक जाते हैं ? 28-71 2-10 11-13 Page #130 -------------------------------------------------------------------------- ________________ वृद्धगौतम स्मृति ब्राह्मण, क्षत्रिय और वैश्य किन-किन कर्मों से स्वर्ग जाते हैं उसका वर्णन युधिष्ठिर का प्रश्न- - शुभ कर्म और अशुभ की वृद्धि और नाश किस प्रकार होता है ? भगवान का शुभ कर्म और अशुभ कर्म के वृद्धि नाश का सविवरण प्रतिपादन 3. दानप्रकरणवर्णनम् : 1631 युधिष्टिर के प्रश्न -- उत्तम, मध्यम और अधम दान क्या है ? किस दान से उत्तम, मध्यम और अधम की वृद्धि होती है भगवान् ने उत्तम, मध्यम और अधम प्रकार से दान देने का सविस्तार वर्णन किया ज्ञानी को दान देने की बहुत प्रशस्ति गाई है पापकर्म समाक्षिप्तं पतन्तं नरके नरम् । त्रायते दानमप्येकं पात्रभूतेकृते द्विजे ॥ 76 ॥ बीजयोनि विशुद्धा ये श्रोत्रियाः संयतेन्द्रियाः । श्रुत्वान्नविरला नित्यन्ते पुनन्तीह दर्शनात् ॥ 84 ॥ स्वयं नीत्वा विशेषेण दानन्तेषां गृहेष्वथ । निधापयेत्तुमभक्ता तद्दानं कोटिसम्मितम् ॥ 85 ॥ 4. विप्राणां गुणदोषवर्णनम् : 1640 ब्राह्मणों के लक्षण और चारों वर्णों में ब्राह्मण किस प्रकार दूसरों के तारने वाले होते हैं । एतद्विषयक युधिष्ठिर का प्रश्न भगवान ने उत्तम मध्यम और अधम ब्राह्मणों के लक्षण बताये शीलमध्ययनं दानं शौच मार्दवमार्जवम् । तस्माद्वैवान् विशिष्टान्वं मनुराह प्रजापतिः ॥ 24 ॥ भूर्भुवः स्वरिति ब्रह्म यों वेद परमद्विजः । स्ववारनिरतो दान्तः स च विद्वान्सभूसुरः । सन्ध्यामुपासते विप्रा नित्यमेव द्विजोत्तमाः ॥ 25 ॥ 125 15-23 33 34-40 1-8 10-88 1-5 7-57 Page #131 -------------------------------------------------------------------------- ________________ 126 ते यान्तिनरशार्दूल ब्रह्मलोकमसंशयम् । सावित्रीमात्रसारोऽपि वरोविप्रः सुयन्त्रितः ॥ 26 ॥ नायन्त्रितश्चतुर्वेदी सर्वाशीसर्वविक्रयी । विप्र प्रशंसा विप्रप्रसादाद्धरणीधरोऽहं विप्रप्रसादादसुराञ्जयामि । विप्रप्रसादाच्च सदक्षिणोऽहं विप्रप्रसादादजितोऽहमस्मि ॥ 57 ॥ वृद्धगौतम स्मृति 5. जीवस्य शुभाशुभकर्मवर्णनम् : 1646 युधिष्ठिर का प्रश्न - मनुष्य लोक और यमलोक का क्या प्रमाण है ? और मनुष्य किस प्रकार यमलोक से तर जाते हैं ? प्रेतलोक और यमलोक की गति किस प्रकार है ? यमलोक आदि का वर्णन और जीव की गति तथा कौन यमलोक और स्वर्गलोक को जाते हैं । सब प्राणी यमलोक में किस प्रकार दुःख भोगते हुए जाते हैं युधिष्ठिर का प्रश्न - - किस दान के करने से जीव यमलोक के मार्ग से छुटकारा पाकर सुख प्राप्त करते हैं 1-6 56 - 61 अनेक प्रकार के दान और वृक्षादि लगाने और जिन श्रेष्ठ कर्मों से मनुष्य स्वर्ग को जाता है उनका विस्तार पूर्वक वर्णन । 62-121 10- 58 6. सर्वदानफलवर्णनम् : 1658 सम्पूर्ण प्रकार के दानों का फल और कैसे ब्राह्मण को दान देना चाहिए । दानपात्र ब्राह्मण के लक्षण तथा तपस्या का फल 1-4 ऐसे ब्राह्मणों के लक्षण जिन्हें दान देने से मनुष्य दुःखों से छूट जात है । यथा ये क्षान्तदान्ताश्च तथाभिपूण जितेन्द्रियाः प्राणिवधेनिवृत्ताः । प्रतिग्रहे सङ्क चिता गृहस्थास्ते ब्राह्मणस्तारयितुं समर्थाः ॥ Page #132 -------------------------------------------------------------------------- ________________ 127 खगौतम स्मृति सत्पात्र और पूज्य ब्राह्मण के शुभलक्षण ब्राह्मणो यस्तु मभक्तौ मद्याजीमत्परायणः । मयि सन्न्यस्त कर्मा च स विप्रस्तारयिष्यति । / 7. वृषदानमहत्त्ववर्णनम् : 1975 वैशम्पायन से पूछा कि दान धर्म को सुनने पर मुझे जिज्ञासा हुई है कि आप और-और धर्मों को भी बतलाइये दश गो के दान के समान एक बैल का दान पुष्ट बैल का दान हजार गोदान के समान कहा गया है। बराबेन समोऽनवानेकोऽपि कुरुपुंगव । मेरोमांस विपुष्टांगो नोरोगः पाप्जित्ः॥ इसके दान करने से ब्राह्मण खेत को जोत सकते हैं और ज्ञानपूर्वक अन्नोत्पादन कर सुन्दर स्वथ्य दीर्घजीवी सन्तान उत्पन्न कर सृष्टि की उत्तरोत्तर उन्नति करते हैं। अनेक प्रकार के दान जैसे मन्दिरों में भजन कीर्तन, प्याऊ लगाना, वृक्षारोपणवर्णन 5-133 8. पच्चमहायज्ञवर्णनम् : 1987 पुधिष्ठिर के प्रश्न पञ्चयज्ञ विधान पर .. 1-7 पञ्चमहायज्ञ करने की आवश्यकता 8-18 धिष्ठिर का स्नानविधि पर प्रश्न 16 नान करने की विधि और स्नान के साथ क्या-क्या करना चाहिए । सन्ध्या देवर्षि पितृतर्पण करके ही जल से निकलना चाहिए। बिना तर्पण किए वस्त्र निष्पीर्3अन करने से देवता, ऋषि और पितर शाप देते हुए निराश होकर लौट जाते हैं। 20-72 अतपयित्वा तान्पूर्ण स्नानवस्त्रन्नपीडयेत् । पीडयेदितन्मोहाद्देवाः सषिगणास्तथा ॥ पितरश्च निराशास्तं शप्त्वा यान्तियपागमम् । / भिन्न प्रकार के पुष्पों द्वारा पूजा करने के माहात्म्य पर प्रश्न ? 73 हाने योग्य पुष्पों का वर्णन और वजित पुष्पों का निषेध 74-83 Page #133 -------------------------------------------------------------------------- ________________ 128 वृद्धगौतम स्मृति युधिष्ठिर का देवताओं की पूजन की विधि का प्रश्न 84-85 मोतियी के पूजन का विधान 86-61 विष्णु के भक्तों के लक्षण पर युधिष्ठिर का प्रश्न 62 भगवान् के भक्तों के लक्षण 63-118 6. कपिलादानप्रशंसावर्णनम : 1966 कपिलाह्यग्निहोत्रार्थे विप्रार्थे च स्वयम्भवा । सर्वतेजः समदत्यः निर्मिता ब्रह्मणापुरा । / 23 ॥ गो सहस्रञ्चयोवद्यादेकाञ्चकपिलानरः । समन्तस्यफलम्प्राह ब्रह्मा लोकपितामहः ॥ 10. कपिलागोप्रशंसावर्णनम् : 2007 कपिला गाय का लक्षण और उसका दान किस प्रकार करना चाहिए 1-66 यस्यैता: कपिलाः सन्ति गहे पापप्रणाशना । तत्रश्रीविजयः कोतिः स्थिता: नित्यं युधिस्स्त्थिर्॥ युधिष्ठर का प्रश्न-दान करने का समय और श्राद्ध का समय और पूजा करने के योग्य ब्राह्मण और कौन व्यक्ति हैं जिनकी पूजा नहीं करनी चाहिए दान का समय दान के पात्र व दान की विधि देवं पूर्वाहिक फर्म पत्रिकं चापराहिकम् । कालहीनं च यद्दानं तदान राक्षसं बिदुः॥ 11. ब्रह्मघातकलक्षणवर्णनम् : 2016 युधिष्ठिर का प्रश्न ब्रह्मघाती के लक्षण युधिष्ठिर का प्रश्न-सब दानों में श्रेष्ठदान और अभोज्य के लिए भगवान से प्रश्न अन्न की प्रशंसा, अन्न, विद्यादान की महिमा, झूठ बोलने से यज्ञ क्षीण होता है, विस्मय से तप, निन्दास्तुति से आयु, ढिंढोरा पीटने से दान क्षीण होता है 11-36 Page #134 -------------------------------------------------------------------------- ________________ वृद्धगौतम स्मृति 12. धर्मशौच विधिवर्णनम् : 2023 युधिष्ठिर का प्रश्न - " धर्म का वर्णन बहुत प्रकार से हुआ है सो अब धर्म का लक्षण समझाइये । " भगवान् का उत्तर - धर्म का लक्षण "अहिंसा सत्यमस्तेयमानृशंस्य वमः शमः । आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ युधिष्ठिर का प्रश्न - साधु ब्राह्मण कौन होते हैं जिन्हें दान देने से फल होता है भगवान् का उत्तर - अक्रोधी, सत्यवादी, धर्मपरायण, अमानी, सहिष्णु, जितेन्द्रिय, सर्वभूत हितेरत इनको देने का महान् फल होता है - आदि-आदि अक्रोधनाः सत्यपराः धर्मनित्याः दमेरताः । तादृशाः साधकोलोके तेभ्योदत्तं महाफलम् । / युधिष्ठिर का प्रश्न - भीष्मपितामह ने धर्माधर्म की व्याख्या विस्तार से की उनमें से कृपया सार मुझे बतलाइये । धर्म सार में अन्नदान का महत्त्व - " अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत् । तस्मादन्नं प्रयत्नेन दातव्यं भूतिमिच्छता । " इत्यादि 13. भोजनविधिवर्णनम् : 2028 भोजन की विधि पर प्रश्न भोजन विधि का वर्णन "नैकवासास्तु भुञ्जीयान्नैवान्तर्धाय वै द्विजः । नभिन्नपाले भुञ्जीत पर्णपृष्ठे तथैव च ॥ " अन्नं पूर्वं नमस्कुर्यात्प्रहृष्येनान्तरात्मना । नान्यदालोकयेदन्नान्नजुगुप्सेत व पुनः गाय को घास देने व तिल देने का माहात्म्य । 14. आपद्धर्मवर्णनम् युधिष्ठिर का आपद्धर्म के लिए प्रश्न आपधर्म का काल व निर्णय युधिष्ठर का प्रश्न - प्रशंसनीय ब्राह्मण कौन हैं प्रशंसनीय ब्राह्मणों के लक्षण 4:0 126 2-16 20 21-27 26-53 1 2-20 5-6 1 2-e 10 11-34 Page #135 -------------------------------------------------------------------------- ________________ 1-68 2-48 130 वृद्ध गौतम स्मृति युधिष्ठिर का धर्मसार के लिए प्रश्न 35 धर्म का सार 36-65 15. धर्ममहत्त्व : 2036 धर्म का माहात्म्य 16. चान्द्रायणविधि : 2048 युधिष्ठिर का चान्द्रायणविधि पर प्रश्न 1-11 चान्द्रायणविधि का वर्णन 17. द्वादशमासेषु धर्मकृत्य : 2053 कार्तिक से लेकर आश्विन तक प्रति मास का दान व पूजा का वर्णन 1-58 18. एकभक्तपुण्यफल : 2056 जो दिन में एक बार भोजन करता है उसका माहात्म्य । उपवास को लेकर युधिष्ठिर का प्रश्न उपवास का माहात्म्य 12-14 प्रत्येक मास में भिन्न-भिन्न उपवास करने का माहात्म्य 16-35 कृष्णद्वादशी में भगवत्पूजन का माहात्म्य 36-46 16. दानफल : 2064 वैशम्यायन द्वारा दानकालविधि का प्रतिपादन । विषुवत् संक्रान्ति व ग्रहण काल में दान कैसे करे, इसका माहात्म्य 1-23 गायत्री जप और पीपल पूजन का माहात्म्य 24-32 ब्राह्मण शद्र कैसे हो जाता है ? युधिष्ठिर का प्रश्न भगवान का उत्तर - ब्राह्मण शूद्र संज्ञा निन्दनीय कर्म करने से प्राप्त करता है 34-43 20. तीर्थलक्षण : 2066 तीर्थ का माहात्म्य 1-24 युधिष्ठिर का प्रश्न-सम्पूर्ण पापों के नाश करनेवाला प्रायश्चित्त ___ कौन-सा है ? रहस्य प्रायश्चित का वर्णन 26-46 21. भक्त्यार्चन विधि : 2074 युधिष्ठिर का प्रश्न--कौन से ब्राह्मण पवित्र हैं ? ब्राह्मणों के गुण व कर्म का वर्णन 2-32 25 Page #136 -------------------------------------------------------------------------- ________________ 131 बृहदयम स्मृति 22. शूद्रधर्म : 2077 शद्रों के वर्ण व धर्म का वर्णन भगवद्भक्तवर्णन विष्णुपूजन तथा विष्णुलोक जाने का वर्णन 1-11 12-35 36-47 यमस्मृतिः 1. प्रायश्चित्त : 2083 इसमें चारों वर्गों के प्रायश्चित्त और उनकी शुद्धि का विधान बताया गया है 1-78 लघुयम स्मृतिः 1. नानाविधप्रायश्चित्त : 2061 बिभिन्न प्रकार के प्रायश्चित्तों का वर्णन साथ ही यज्ञ, तालाब व कूप आदिनिर्माण का विधान यथा इष्टापूतन्तु कर्तव्यं ब्राह्मणन प्रयत्नतः । इष्टेन लभते स्वर्ग पूर्वे मोक्षं समश्नुते । / 1-66 -- -- 1-15 वृहद्यम स्मृतिः 1. नानाविधप्रायश्चित्त : 2101 नानाविध प्रायश्चित्तों का वर्णन 2. चान्द्रायणविधि : 2103 चान्द्रायण विधि का वर्णन 3. प्रायश्चित्तवर्णन : 2104 प्रायश्चित्त की विधि-दश वर्ष तक के बालकों से प्रायश्चित्त न कराया जाए। उसने यदि पाप किया हो तो पिता, माता या भाई से प्रायश्चित्त कराया जाए 1-16 Page #137 -------------------------------------------------------------------------- ________________ 132 पुलस्त्यस्मृति कन्या के रजोदर्शन से माता-पिता को नरक की प्राप्ति 20-22 श्राद्ध में वर्जनीय ब्राह्मण और सत्पात्र के लक्षण 23-70 4. गोवधप्रायश्चित्त : 2110 गोवध के प्रायश्चित्त का वर्णन 1-15 धर्मशास्त्र को जाने बिना प्रायश्चित्त के लिए निर्णय देने का पाप 26 सत्पात्र ब्राह्मण लक्षण वर्णन 30-62 5. श्राद्धकालेपन्यांरजस्वलायांनिर्णय : 2116 श्राद्धकाल में श्राद्ध करने वाले की स्त्री रजस्वला हो जाए तो उस का निर्णय तथा जिसकी सन्तान हो उसके विभाग का दिग्दर्शन अरुणस्मृतिः 1. प्रतिग्रह : 2116 प्रतिग्रह के विषय में अरुण का प्रश्न आदित्य का उत्तर "जपोहोमस्तथा वानं स्वाध्यायाविकृतं शुभम् । वातुर्नप्रयते विप्र अतो न स्वर्गमाप्नुयात् ॥ " ब्राह्मण को अनुचित दान लेने के प्रायश्चित्त करने का वर्णन प्रतिग्रहेण विप्राणां ब्राह्म तेजः प्रशाम्यति । प्रतिग्रह प्रायश्चित्त वर्णन -0 3-148 पुलस्त्यस्मृतिः 1. वर्णाश्रमधर्म : 2134 पुलस्त्य ऋषि ने कुरुक्षेत्र में जो वर्णाश्रमधर्म बतलाया उसका वर्णन । यथा "अहिंसा सत्यवादश्च सत्यं शौचं दया क्स्स्मा। वणिनां लिगिताञ्चैव सामान्यो धर्म उच्य्ते|" इत्यादि प्रकार से धर्म का वर्णन किया है 1-28 Page #138 -------------------------------------------------------------------------- ________________ वशिष्ठ स्मृति बुधस्मृतिः 1. चातुर्वर्ण्यधर्म: 2137 इसमें चारों वर्णों का संक्षेप से धर्म वर्णन है । वशिष्ठस्मृति: ( 2 ) 1. वर्णामाणांनित्यमित्तिककर्म : 2136 मुनियों का वशिष्ठ से प्रश्न वर्णाश्रमधर्म, वैष्णवों के आचार और शंख चक्र धारण करने की विधि 2. वैष्णवानां नामकरणसंस्कार : 2143 वैष्णव सम्प्रदायों के अनुसार नामकरण की विधि का वर्णन 3. वैष्णवानां निष्क्रमणान्नप्राशन संस्कारवर्णनम् : 2147 वैष्णव धर्म के अनुसार बालक को घर से बाहर लाने एवं अन्नप्राशन, cUr3आकर्म उपनयनादि संस्कारों का वर्णन 4. गृहस्थधर्म : 2165 वद्याध्ययन से स्नातक होकर वैष्णव के अनुसार नैष्ठिक ब्रह्मचारी का वर्णन और आठ प्रकार के विवाहों का व विधि का वर्णन तथा गर्भाधान, सीमन्तोन्नयन एवं पुंसवन आदि का कथन 5. स्त्रीधर्म : 2178 तिव्रता स्त्री का आचरण व दिनचर्या तथा पातिव्रत का माहात्म्य 6. नित्यनैमित्तिकविधि : 2186 व धर्म के अनुसार नित्यनैमित्तिकविधि का वर्णन और भगवान के पूजन का विधान, साथ ही उत्सव मनाने का माहात्म्य और उत्सवों की विधि व धर्म के अनुसार पितृयज्ञ श्राद्ध तथा अशौच व प्रायश्चित्त का वर्णन 133 1-3 4-42 1-32 1- 166 1-131 1-83 1-280 281-542 Page #139 -------------------------------------------------------------------------- ________________ 134 वृहद्योगीयाज्ञवल्क्य स्मृति 7. विष्णुस्थापनविधि ऋषियों ने वशिष्ठ से विष्णु की मूर्ति के संस्थापन की विधि के ___ विषय में प्रश्न किया विष्णु की प्रतिष्ठा की विधि व समय का वर्णन 2-110 - . बृहद्योगीयाज्ञवल्क्यस्मृतिः 1. मन्त्रयोगनिर्णय : 2248 सब मुनियों ने याज्ञवल्क्य से गायत्री, ओंकार, प्राणायाम, ध्यान और सन्ध्या के मन्त्रों को पूछ कर आत्मज्ञान की जिज्ञासा की 1-44 1-45 46-158 1-32 2. ओंकारनिर्णय : 2251 ओंकार का माहात्म्य और ज्ञान का वर्णन साकार-निराकार दो प्रकार के ब्रह्म का वर्णन और ओंकार की उपासना ब्रह्मज्ञान को विकाश करने वाली बताई गई है 3. व्याहृतिनिर्णय : 2267 सप्तव्याहृतियों का निर्णय और भू आदि व्याहृतियों से सात लोकों, सात छन्द और सप्त देवताओं सहित उनका माहात्म्य वर्णन 4. गायत्रीनिर्णय : 2270 गायत्री मन्त्र का निर्णय 5. ओंकारगायत्रीन्यास : 2278 गायत्री न्यास करने की विधि बताई गई है 6. सन्ध्योपासननिर्णय : 2276 सन्ध्या करने का माहात्म्य और सन्ध्या न करने से पाप का निर्णय किया गया है। यावन्तोऽस्या पृथिव्यान्तु विकर्मस्थाः द्विजातयः । तेषां तु पावनार्थाय संध्या सृष्टा स्वयम्भवा ॥ 6 ॥ 1-31 1-82 1-12 Page #140 -------------------------------------------------------------------------- ________________ बाज्ञवल्क्य स्मृति 7. स्नानविधि : 2283 स्नान करने के मन्त्र और स्नान करने की विधि, तर्पणविधि, जयविधि वर्णन 8. प्राणायाम : 2301 प्राणायाम और प्रत्याहार करने की विधि का वर्णन 6. ध्यानविधि : 2307 अध्यात्मनिर्णय वर्णन अन्नमहत्त्ववर्णन अध्यात्मवर्णन सूर्योपस्थान की विधि भगवान के ध्यान लगाने का नियम और कुण्डलिनी का ज्ञान ज्ञानं प्रधानं न तु कर्महीनं कर्मप्रधानं न तु बुद्धिहीनम् । तस्माद्वयोरेव भवेतसिद्धिनं कपक्षो विहगः प्रयाति ॥ 26 ॥ गर्वा सर्पिः शनीरस्थं न करोत्यगपोषणम् । निःसृतं कर्मचरितं पुनस्तस्यैवभेषजम् ॥ 30 ॥ एवं सति शरीरस्यः सपिर्वत् परमेश्वरः । बिना चोपासनादेव न करोति हितं नृषुः ॥ 31 ॥ गायत्री मन्त्र की व्याख्या 10. सूर्योपस्थान : 2326 11. योगधर्म : 2328 आत्मयोग का वर्णन और उसका महत्त्व 12 विद्याविद्यानिर्णय : 2334 विद्या और अविद्या अर्थात् ज्ञानकाण्ड और कर्मकाण्ड का निदर्शन ब्रह्मोक्तयाज्ञवल्क्यसंहिता 1 चतुर्वेदानां शाखा : 2336 चार वेदों का वर्णन और उनकी शाखाओं का सविस्तार वर्णन 135 1- 128 126-160 1-56 1-31 32-61 62-134 135-151 152-168 1-20 1-56 1-46 1-47 Page #141 -------------------------------------------------------------------------- ________________ ब्रह्मोक्तयाज्ञवल्क्य स्मृति 2 नित्यनैमित्तिककर्म : 2344 नित्यकर्म और पञ्चयज्ञों का विधान पञ्चसना गृहस्थस्य वर्ततेऽहरहः सदा । कंडनी पेषणी चुल्ली जलकम्भी च माज्ञी॥ एतांश्च वाहयन्विप्रो बाधते व महर्मुहः । एतेषां पावनाय पञ्चयज्ञाः प्रकीर्तिताः ॥ अध्ययनं ब्रह्मयज्ञः पितृयज्ञस्तुतर्पणम् । होमोदेवोलिभूतन्यशोऽतिथिपूजकः ॥ तिलक के भेद । यथा 5 वोमण्डलमध्यस्थं तिलकं करते द्विजः । तत्केवलं धनं कृत्वा लिंगभेवाः स उच्यते । / वेणुपत्रदलाकारं वैष्णवं तिलकं स्मृतम् । अर्द्धचन्द्र तथा शैवं शाक्तेयन्तिर्यगच्यते ॥ 31 ॥ चतुः कोणमितिस्पष्टं विकरालमुदाहृतम् । पंशाचं बिन्दुसंयुक्तं तिलक धर्मनाशनम् ॥ 32 ॥ नैमित्तिक कर्म करने का प्रकार, प्राणायाम, कालिक सन्ध्याविधि वर्णन, तर्पण, देवपूजाविधान, बलिवैश्वदेव, भोजनविधि, श्वकाकोच्छिष्ट भक्षण प्रायश्चित्त 1-211 3 नैमित्तिकवाद्धविधि : 2375 नैमित्तिक श्राद्ध यथा पिता की मृत्यु की तिथि पर जो श्राद्ध किया __ जाय उसे एकोद्दिष्ट श्राद्ध कहते हैं । उनका वर्णन 1.76 4 श्राद्धवर्णन : 2366 अमावस्या, संक्रान्ति, व्यतीपात, गजच्छाया, सूर्य और चन्द्रग्रहण में स्नान करने का विधान और महत्त्व बताया गया है 1-164 5. श्राद्ध वर्णन आमश्राद्ध अर्थात सत्तू, gur3a, पिण्याक, दूध इन द्रव्यों से जो श्राद्ध किये जाते हैं उनका विधान 1-26 6. श्राद्ध वर्णन नान्दीमुख श्राद्ध जो विवाहादि शुभकर्मों पर किया जाता है उसका विधान और वर्णन 1-125 Page #142 -------------------------------------------------------------------------- ________________ ब्रह्मोक्तयाज्ञवल्क्य स्मृति 7. श्राद्ध वर्णन प्रेतश्राद्ध और सपिण्डीकरण की विधि 1-60 8. ब्रह्मचारिधर्म : 2411 ब्रह्मचारी के धर्म का वर्णन 1-144 स्नातक होने पर विवाह का वर्णन 145-296 नव-संस्कारों का वर्णन 300-361 6. तिथिनिर्णय : 2447 प्रतिपदा से पूर्णिमा तक तिथियिओं पर विचार, तथा कोन तिथि उदयव्यापिनी और कोन तिथि काल-व्यापिनी ली जाती है तथा किस तिथि में किस देवता का पूजन किया जाता है उसका वर्णन 10. विनायकाविशान्तिवर्णन : 2452 दुष्ट स्वप्न के होने पर विनायक की शान्ति तथा ग्रहशान्ति का विधान बताया गया है 1-160 11. दानविधि : 2467 दान का महत्त्व और गोदान की विधि 1-21 गोदान का महत्त्व 22-26 महिषी के दान का महत्त्व 17-31 वृषभ के दान का महत्त्व 32-36 भूमिदान 37-38 तिल दान 36-40 अन्न दान 41-43 सोने का दान चान्दी के दान का महत्त्व 45-66 12. प्रायश्चित्तवर्णन : 2474 दी हुई चीज को वापस लेने में न्याय अदेय वस्तुओं का वर्णन विवाद न होने वाली वस्तुओं का वर्णन 7-16 इष्ट कर्मों का वर्णन 20-34 Page #143 -------------------------------------------------------------------------- ________________ 135 व्याघ्रपादस्मृति 35 36-63 विकर्मों का वर्णन प्रायश्चित्त और शुद्धि का वर्णन 13. आशौच : 2481 सूतक पातक का वर्णन जिन पर सूतक पातक नहीं लगता उन का वर्णन कितने दिन किसका सुतक लगता हैं उसका वर्णन 1-13 14-16 20-32 काश्यपस्मृतिः प्रायश्चित्त : 2485 आहिताग्नि के लक्षण, गाय, बैल, मृग, महिषी, कोआ, हंस, सारस, बिल्ली, गीदर्3a, sA~pa और नेवला की हिंसा करने का प्रायश्चित्त, pA~ca प्रकार के महापातक बतलाये गये हैं, अकाल में भूमिकम्प का, घर में उल्लू बोलने का प्रायश्चित्त बताया गया है। मथनी और हल टूटने का प्रायश्चित्त बर्तनों के साफ करने का विधान, पहले जिन्होंने पाप किया हो उनके चिह्नों का वर्णन तथा पापों से नरक गति का वर्णन व्याघ्रपादस्मृतिः स्मतिमहत्त्व : 2461 युगधर्म का वर्णन और द्विजातियों को वेदाध्ययन का उपदेश पिण्डदाम और पितृतर्पण का महत्त्व तीर्थ और गया श्राद्ध श्राद्ध काल और विधि श्राद्ध करने व पूजा करने वालों का आचरण पौर्णमासी का निर्णय पुत्रहीन स्त्री के श्राद्ध का विधान पिताहीन को परपितामह के उपस्थित रहने पर श्राद्ध का विधान 1-15 16-18 16 20-46 47-57 58 56-61 Page #144 -------------------------------------------------------------------------- ________________ व्याघ्रपादस्मृति 136 श्राद्ध करने की सामग्री और उसका निर्णय 63-80 पितरों की पूजा 81-82 सब धर्म कार्यों में धर्मपत्नी को दाहिने ओर बिठाने का विधान । 83-85 पूजा में स्त्री को बिठाना और सिर में त्रिपुण्ड लगाने का विधान 86-62 तिल का निर्णय 63-67 पूजा, यज्ञ तथा श्राद्ध में मौन रखने का विधान श्राद्ध का नियम 101-114 पिण्ड दान और पिण्डपूजन का विधान 115-135 जो पितरों का श्राद्ध नहीं करते उनके पितर जूठा अन्न खाकर दुःख में विचरते हैं 136-142 जो पितरों का तर्पण नहीं करता वह नरक जाता है 143-152 मूर्ख को दान देने की निन्दा 153-154 श्राद्ध करने वालों का नियम, श्राद्ध के दिन जो मट्ठा होता है वह गोमांस और शराब के बराबर होता है । श्राद्ध में बहिनों और उनके परिवार को निमन्त्रण का महत्त्व 155-160 श्राद्ध के नियम और उनके विरुद्ध चलने पर चान्द्रायण व्रत का विधान 161-166 श्राद्ध का भोजन, अन्न और ब्राह्मण का विस्तार से वर्णन 167-207 पैर धोने से पिण्ड विसर्जन तक श्राद्ध का विषय माना जाता है 208-210 श्राद्ध में निषिद्ध पदार्थों का उल्लेख 211-212 वानप्रस्थ यतियों के श्राद्ध के नियम 213-217 सन्ध्या के नियम 218-223 श्राद्ध में भोजन बनाने के अधिकारी 224-253 श्राद्ध के अन्न का निर्णय 244-266 जिनका एकोदिष्ट श्राद्ध ही होता है उनका वर्णन 267-285 श्राद्ध में किन-किन अंगों का निषेध और विधान है 286-317 वर्ष-वर्ष में श्राद्ध करने का महत्त्व 318-327 श्राद्ध करने के स्थान का वर्णन 328-337 श्राद्ध करने के नियम, सामान्य व्यवहार, यज्ञ, दान, जप, तप, स्वाध्याय, पितृतर्पण की विशेष विधियां 337-366 Page #145 -------------------------------------------------------------------------- ________________ 140 कपिलस्मृति कपिलस्मति कपिल-शौनक-सम्वाद 2536 कपिल एवं शौनक में परस्पर वेद विषयक चर्चा । यहीं वेदनिन्दकों का प्रकरण भी आया है । 1-20 वैदिककर्मणामभावकथनम वैदिक कर्मों का अभाव कथन 21-40 वेदमन्त्राणां व्यत्यासेनोच्चारणेदोषकपनम् 2534 वेदमन्त्रों के व्यत्यास से उच्चारण करने में दोष होना 41-50 श्राद्धप्रकरण 2535 श्राद्ध प्रकरण का वर्णन, नान्दीमुख श्राद्ध की प्रधानता, विभिन्न श्राद्धों का सुन्दर वर्णन 51-300 उपनयनसंस्कार 2557 उपनयन संस्कार वर्णन 301-333 ब्राह्मणादिवों का एक पक्ति में भोजननिर्णय वर्णन 334-350 विप्रमहत्व 3561 वित्रों के महत्त्व का वर्णन 351-358 नान्दी श्राद्ध करने वाले की योग्यता व अधिकार का वर्णन 356-374 इतकपुत्रप्रकरण 2565 दत्तकपुत्र का वर्णन और उसकी योग्यता 375-426 दानप्रकरण 2566 दशविधदानों का निरूपण 427-476 दान के अधिकारी जनों का वर्णन 477-487 धान्य 2575 दौहित्र की सर्वत्र प्रधानता का निरूपण 488-500 भूमिवानप्रकरण 2577 भूमिदान प्रकरण 501-518 वजितस्त्रीणां श्रावपाकप्रकरणे दोषवर्णन 2579 वजित स्त्रियों को श्राद्ध का पाक करने में दोष बतलाया है 416-540 विधवास्त्रीणां कृत्यवर्णन 2581 विधवा स्त्रियों के कार्यों का वर्णन 541-562 सधवा एवं विधवा स्त्रियों का विवेचन 563-632 Page #146 -------------------------------------------------------------------------- ________________ बाधूलस्मृति अतिरण्डा, महारण्डा और पुत्ररण्डा आदि का वर्णन पुत्रमहवस्वर्णनम् 2561 पुत्र के बिना एक क्षण भी न रहे । पुत्र के महत्त्व का विस्तार से निरूपण ज्येष्ठपुत्रस्य त्रये योग्यता 2563 ज्येष्ठ पुत्र की पिता के सभी उत्तराधिकारियों से अधिक योग्यता ओरसपुत्रे ज्येष्ठत्वनिर्णयः 2565 औरस पुत्रों में ज्येष्ठ कौन हो इसका निर्णय पत्र्ये कर्मणि वौहित्रस्यौरसत्वम् 2567 पैत्र्ये कर्म में दौहित्र का पुत्र के अभाव में औरस होना धर्मसेवन का लाभ विप्र का महत्त्व निरूपण विविध दानों का वर्णन दुष्कर्मों का प्रायश्चित्त वर्णन 701-744 745-766 पुत्र का कुलतारक होना 767-786 निर्दुष्ट पुत्र की योग्यता 760-806 दण्डनीय और न दण्ड देने योग्य जनों का धर्म से व्यवहार करना 810-830 दण्डविधान वर्णन 831-871 विप्रमवत्वर्णनम् 2611 नानाविधवानप्रकरणम् 2613 दुष्कर्मणां प्रायश्चित्त 2621 वाधूलस्मृति नित्यकर्म विधिवर्णनम् 2623 महर्षियों ने वाधूल मुनि से ब्राह्मणादि के आचार पूछे इस पर नित्यकर्मविधि का वर्णन उन्होंने किया ब्राह्ममुहूर्त में शय्या त्याग कर प्रसन्न मन से हाथ-पैर धोकर भगवत्स्मरण करे ब्राह्ममुहूर्त में सोने वाला सभी कर्मों में अनाधिकारी रहता hai 141 633-656 656-678 666-700 676-668 872-863 864-680 681-665 1-3 4 5 Page #147 -------------------------------------------------------------------------- ________________ or " 142 वाधूलस्मृति प्रातः सन्ध्या तारागण के प्रकाश से लेकर सूर्योदय तक है । अतः तारागण के रहते प्रात: सन्ध्या करे सायंकाल में आधे सूर्य के अस्त होने के समय सन्ध्या करे शौचादि विधि 8-20 आचमन प्रकार 22-30 स्नानविधि 2627 निषिद्ध तिथियों में दन्तधावन नहीं करना चाहिए। पतित मनुष्य की छाया par3अने से स्नान करना चाहिए अस्पृश्य के छ जाने से 13 बार जल में नहाने से शुद्धि हो । रजस्वला स्त्री को यदि ज्वर car3ह जाए तो वह कैसे णुद्ध हो 31-48 भूमि पर गिरा हुआ जल गंगा के समान पवित्र है। चन्द्र और सूर्य ग्रहण के समय कुंआ, वापी, tar3आग के जल शुद्ध हैं । जलाञ्जलि विधि 46-56 पूर्व की ओर मुख करके देवतागण को, उत्तराभिमुख होकर ऋषियों को और दक्षिण को ओर मुंह करके जल में पितरों को तर्पण करे । स्नान के लिए जाते हुए मनुष्य के पीछे पितरों के साथ देवगण प्यास से ब्याकुल जल के लिए लालायित हो कर जाते हैं अतः देवर्षिपितृतर्पण किए बिना वस्त्र को न निचोर्3e यदि वस्त्र निचोर्3A जाता है तो वे निराश होकर चले जाते हैं । सम्पूर्ण कर्मों की सिद्धि के लिए नदी, तालाब पहार्3I झरनों में प्रतिदिन स्नान करे दूसरे के बनाए हुए सरोवर में स्नान करने से उस बनाने वाले के दुष्कृत (पाप) स्नानार्थी को लगते हैं अतः उसमें न नहावे सूर्योदय के पूर्व प्रातःकाल का स्नान प्राजापत्य यज्ञ के समान है और आलस्यादि को नष्ट कर मनुष्य को उन्नत विचार और कार्यशील बना देता है । 65-68 स्नान मलाः क्रियाः सर्वाः सन्ध्योपासनमेव च । स्नानाचारविहीनस्य सर्वाः स्यः निष्फलाः क्रिया: / / 67 ॥ सम्पूर्ण क्रियायें स्नान के अन्तर्गत ही हैं। रविवार को उषा काल में स्नान करने से हजार माघ स्नान का फल और जन्म दिन Page #148 -------------------------------------------------------------------------- ________________ वाधूलस्मृति 143 78-86 के नक्षत्र में वैधृत पुण्यकाल, ब्यतीपात और संक्रान्ति पर्यों में, अमावस्या को नदी में स्नान कोटि कुलों का उद्धार कर देता है । प्रातः स्नान करने वाले को नरक के दुःख कभी नहीं देखने par3अते । स्नान किए बिना भोजन करने वाला मल का भोजन करता है 69-75 शिव सङ्कल्प सूक्त का पाठ, मार्जन, अघमर्षण, देवर्षि पितृ तर्पण ये स्नान के पांच अङ्ग हैं 76-77 जल के अवगाहन, जल में अपने शरीर का अभिषेक, जल को प्रणाम और जल में तीर्थों गङ्गादि नदियों का आवाहन फिर मज्जन, अघमर्षण, देवर्षि पितृतर्पण का विधान बतलाया गया है प्रातः स्नान का महत्त्व । अपने शरीर को पोछने पर सूखे कपर्3e पहनकर उत्तरीय धारण क्रे। वन्दन और तर्पण के समय इसे कटि प्रदेश में ही बांधे रखे । फिर तिलक करे । पर्वत की चोटी से, नदी के किनारे से, विशेष रूप से विष्णु क्षेत्र में मिली सिन्धु के तट पर तुलसी के मूल की मिट्टी से तिलक प्रशस्त बताया गया है 60-108 श्यामतिलक शान्तिकर, लाल वश में करनेवाला, पीला लक्ष्मी देने वाला और सफेद मोक्षदाता बतलाया है 106-110 भगवान् पर car3हाए गए हरिद्रा के चूर्ण के तिलक का माहात्म्य 111 प्रातःकाल गायत्री का ध्यान, मध्याह्न में सावित्री और सायं काल सरस्वती का ध्यान करना चाहिए । प्रतिग्रह, अन्नदोष, पातक और उपपातकों से गायत्री मन्त्र के जपने वाले की गायत्री रक्षा करती है इसलिए इसका नाम गायत्री है । प्रतिग्रहावन्नदोषापातकादुपपातकात । गायत्री प्रोच्यते यस्माद् गायन्तं त्रायते यतः ॥ 115 / / सविता को प्रकाशित करने से इसका नाम सावित्री और संसार की प्रसवित्री वाणी रूप से होने से इसका नाम सरस्वती अन्वर्थ है (जैसा नाम वैसा गुण) Page #149 -------------------------------------------------------------------------- ________________ 144 वाधूलस्मृति आपोहिष्ठेत्यादि मार्जन मन्त्रों में नौ ओखार के साथ जो मार्जन किया जाता है उससे वाणी, मन और शरीर के नवों दोषों का क्षय हो जाता है 117-120 सायंकाल में अर्घ्य जल में न देवे जहां सन्ध्या की जाए वहीं जप भी हो । वेदोदित नित्यकर्मों का किसी कारण अतिक्रमण हो जाए तो एक दिन बिना अन्न खाए रहना चाहिए और 108 गायत्री मन्त्र के जप दोनों सन्ध्या में विशेष रूप से करे 121-126 सूतक और मृतक के आशौच में भी सन्ध्या कर्म न छोर्3e प्राणायाम को छोर्3a कर सारे मन्त्रों को मन से उच्चारण करे 130-132 देवार्चन, जप, होम, स्वाध्याय, स्नान, दान तथा ध्यान में तीनतीन प्राणायाम करे 133-134 जप का विधान प्रातःकाल हाथ U~ce रखकर, सायंकाल नीचे हाथ कर एवं मध्याह्न में हाथ और कन्धे के बीच में रखकर जप करे नीचे हाथ कर जप करना पैशाच, हाथ बीच में रखकर करने से राक्षस, हाथ बांधकर करने से गान्धर्व और ऊपर हाथ करने से दैवत जप होता है 135-136 प्रदक्षिणा, प्रणाम, पूजा, हवन, जप और गुरु तथा देवता के दर्शन में गले में वस्त्र न लगावे दर्भा के बिना सन्ध्या, जप के बिना दान और बिना संध्या किया हुआ जप सब निष्फल होता है। जप में तुलसी काष्ठ की माला पद्माक्ष तथा रुद्राक्ष की माला प्रशस्त है 141-143 गृहस्थ एवं ब्रह्मचारी 108 बार बार मन्त्र का जाप करे । वानप्रस्थ तथा यति 1008 बार क्रें। आहुति के लिए सामग्री का विधान 144-45 गृहस्थधर्म 2637 गृहस्थ को सम्पूर्ण कार्य पत्नी सहित इष्ट है । जिस मनुष्य की स्त्री दूर हो, पतित हो गई हो, रजस्वला हो, अनिष्ट व प्रतिकूल हो उसकी अनुपस्थिति में कोई ऋषि कुशमयी धर्मपत्नी, कोई ऋषि काश की बनी पत्नी को प्रतिनिधि रूप में रखकर नित्यकर्म क्रिया करने की सद्गृहस्थ को आज्ञा देते हैं 147-48 140 Page #150 -------------------------------------------------------------------------- ________________ वाधूलस्मृति होम के लिए गो घृत श्रेष्ठ वह न न मिलने पर बकरी का घृत साक्षात् तैल का व्यवहार करे समय पर आहुति देने का माहात्म्य वेदाक्षरों को स्वार्थ में लाने वाले मनुष्य की निन्दा । छे प्रकार के वेदों को बेचनेवाले का वर्णन mile to माहिष घृत उसके और उन सब के न मिलने पर रविवार, शुक्रवार, मन्वाद्वि चारों युगों में और मध्याह्न के बाद तुलसी न लावे । संक्रान्ति, दोनों पक्षों के अन्त में द्वादशी में और रात्रि तथा दिन की सन्ध्या में तुलसी-चयन निषेध है तीर्थ में मन, वाणी और कर्म से कैसा भी पाप न करे और दान न ले क्योंकि वह सब दुर्जर है अतः अक्षम्य है । ऋत ( व्यवहार) अमृत सत्य कर्तव्य पालन ऋत या प्रमृत से और सत्यान्त से जीविका कमावे किसी वस्तु को बिना पूछे लेने से पाप मनु जो ने वनस्पति, कन्द, मूल फल, अग्निहोत्र के लिए काठ, तृण और गौओं के लिए घास ये अस्तेय बताए हैं। किन-किन लोगों से किसी भी रूप में कोई वस्तु न लेवें इसका वर्णन दूसरे के लिए तिल का हवन करने वाले दूसरे के लिए मन्त्र जप करने वाले और अपने माता पिता की सेवा न करने वाले को देखते ही आंख बन्द कर ले जो लोग निन्द्य कर्म करते हैं उनके सङ्ग से सत्पुरुष भी हीन हो जाते हैं और उनकी शुद्धि आवश्यक है 1 जो आदेश तीन या चार वेद के महा विद्वान् दें वही धर्म है और कोई हजारों व्यक्ति चाहे, कहें वह धर्म सम्मत नहीं । वेदपाठी सदा पञ्चमहायज्ञ करने वाले और अपनी इन्द्रियों को वश में करने वाले मनुष्य तीन लोकों को तार देते हैं पतित लोगों से सम्पर्क करने से मनुष्य एक वर्ष में पतित हो जाता है कलियुग में सभी ब्रह्म का प्रतिपादन करेंगे परन्तु कोई भी वेद विहित कर्मों का अनुष्ठान नहीं करेगा 146 150-152 145 153 - 158 160 161-63 164 165-168 166 170-174 175-176 180 181 Page #151 -------------------------------------------------------------------------- ________________ वाधूलस्मृति मैथुन में त्याज्य दिनों की गणना-षष्ठी, अष्टमी, एकादशी, द्वादशी, चतुर्दशी, दोनों पर्व अमावस्या, पूर्णिमा, संक्रान्ति कोई भी श्राद्ध दिन, जन्म नक्षत्र का दिन, श्रवण व्रत का समय और जो भी विशेष महत्त्वपूर्ण दिन हैं उनमें मैथुन (स्त्री गमन) निषिद्ध है 182-183 शुभ समय में अर्थार्थी मनुष्य जिन कामों को अपने स्वार्थ के लिए करता है उन्हें ही यदि धर्म के लिए करे तो संसार में कोई दुःखी नहीं रह सकता अर्थार्थी यानि कर्माणि करोति कृपणो जनः । तान्येव यदि धर्मार्थ कुर्वन् को दुःखभाग्भवेत् ॥ 186 ॥ भिन्न-भिन्न वस्तुओं एवं पतितों के छू जाने से स्नान का विधान किसी वस्तु को बेचने पर स्नान का विधान आवश्यक है 184-188 श्रुति स्मृति के आदेश प्रभु की आज्ञा है इनको न मानने वाले को ___भगवद्भक्त बनने का अधिकार नहीं 184 सच्चे अन्धे का लक्षण-जो श्रुति स्मति का अध्ययन मनन और अनुशीलन कर उनके मार्ग का अनुष्ठान नहीं करता वह अन्धा 160-161 पापी को धर्मशास्त्र अच्छे नहीं लगते 162 सच्चा ब्राह्मण वही है जो ऋण करने से ऐसे डरता है जैसे सर्प को देखकर । सम्मान से ऐसे दूर रहता है जैसे लोग मरने से और स्त्रियों के सम्पर्क से जैसे मृतक से घणा होती है वैसे दूर रहता है । ब्राह्मण वह है जो शान्त हो, दान्त हो, क्रोध को जीतने वाला हो, आत्मा पर पूरा अधिकार करने वाला हो, इन्द्रियों का निग्रह कर चुका हो । ब्राह्मण का यह शरीर उपभोग के लिए नहीं बल्कि क्लेश के साथ तपस्या करते हुए ऊर्ध्व लोक में अनन्त सुख की प्राप्ति के लिए है 163-164 दर्श में सूखे कपर्3e पहनकर तिलोदक जल के बाहर दे, गीले वस्त्रों से पितर निराश होकर चले जाते हैं । 165-201 श्राद्ध के बाद ब्राह्मण भोजन का विधान 202 विवाह में, श्राद्धादि में नान्दी श्राद्ध 203 Page #152 -------------------------------------------------------------------------- ________________ विश्वामित्रस्मति 147 पितृ श्राद में वजित लोगों को देवता कार्य में बुलाने की छूट 205-206 पित श्राद्ध में वस्त्रों के देने का माहात्म्य 207 अलग-अलग कमाने वाले पुत्रों द्वारा पृथक्-पृथक् पितृ श्राद्ध 208-210 सन्यासी बहुत खाने वाला, वैद्य, नामधारी साधु, गर्भवाला (जिस की स्त्री गर्भवती हो) वेदों के आचरण से हीन व्यक्ति को दान और श्राद में न बुलावे गभं करने वाले द्विज के लिए वर्ण्य कर्म 211-217 स्नान, सन्ध्या, जप, होम, स्वाध्याय, पितृ तर्पण, देवताराधन और वैश्वदेव को न करने वाला पतित होता है अतः इन्हें नियम से करना प्रत्येक द्विजाति का कर्तव्य है 218-224 211 विश्वामित्रस्मृति 1. नित्यनैमित्तिककर्मणां वर्णनम् : 2645 ब्राह्ममुहूर्त, उषःकाल, अरुणोदय और प्रातः काल के मान का वर्णन नित्य औन नैमित्तिक तथा काम्य कर्म समय पर करने से सत्फल देते हैं ब्राह्ममुहूर्त में शौच से निवृत्त होकर अरुणोदय के पहले आत्मा के _लिए स्नान करे प्रात: जप करे और सूर्य को देखकर उप स्थान करे काल बीतने पर कोई कर्म करने से फल नहीं मिलता यदि किसी कारण से काल का लोप हो गया तो तीन हजार जप करने से उसका प्रायश्चित्त विधान है। जो व्यक्ति समय पर नित्यकर्मादि को करता है वह सम्पूर्ण लोगों पर जय पाकर अन्त में विष्णुपुर में जाता है प्रातः स्नान सन्ध्या और जप आवश्यक कर्म है । उत्तम, मध्यम और अधम सन्ध्या के भेद । शुचि या अशुचि हो, नित्यकर्म को कभी न छोर्3e तीनों सन्ध्या काल में या तो पूर्व की ओर या उत्तर की ओर मुंह कर नित्यकर्म करे । दक्षिण पश्चिम की ओर मुंह करके नहीं 8-14 17-21 22-25 Page #153 -------------------------------------------------------------------------- ________________ 148 सन्ध्या स्नान किए बिना विद्या par3हना हानिकारक है, सन्ध्या काल Ane para use chor3ane वाले को पाप लगता है सोपाधि एवं अनुपाधि भेद से आचार के दो भेद - सोपाधि गुणवान् और अनुपाधि मुख्य है गायत्री मन्त्र की विशेषता शौच का प्रकार दन्तधावन और दतुवन के लिए वनस्पतियों का परिगणन आचमन कर स्नान करने का प्रकार सन्ध्यादि, तर्पण का विधान जलस्नान का विधान तर्पण की विशेषता विश्वामित्रस्मृति वस्त्रधारण में वस्त्रों के महत्त्व का वर्णन, प्राणायाम का प्रकार पूरक, कुम्भक और रेचक से सम्पूर्ण प्रकार के मलदोषों का नाश होकर शरीर की शुद्धि होती है और अध्यात्मबल bar3हता है । तिलक धारण की विधि, पुण्ड्र धारण इसके बिना सब कर्म निष्फल 2. आचमनविधि : 2657 मुख्य तीन प्रकार के आचमनों का वर्णन, पौराण, स्मार्त और आगम, इनके साथ श्रोत एवं मानस आचमनों का वर्णन मन्त्र जपने एवं नित्यकर्मों के आदि और अन्त में आचमन करे । भगवान् के 21 नामों के साथ न्यास विधान विधिवदाचमनस्यैवफल : 2656 गोकर्ण की आकृति बनाकर अंगूठे और सबसे छोटी अङ्ग उलि को छोर्3अकर अञ्जलि में जलग्रहण कर आचमन का विधान है इसी का फल है थूकने, सोने, or3हने, अश्रुपात आदि से विघ्न होने पर आचमन करे या दक्षिण कान को तीन बार स्पर्श करे । भोजन के आदि में और अन्त में नित्य आचमन करे । मानसिक आचमन में भी केशवाय नमः माधवाय नमः और गोविन्दाय नमः मन में बोलकर चित्त शुद्धि करे -1 30 31-36 37-52 53-56 63 68 73 78 87 104 1-20 21-23 24-32 Page #154 -------------------------------------------------------------------------- ________________ विश्वामित्रस्मृति मार्जनम् : 2660 "आपोहिष्ठा मयो भुवः " से मार्जन करे फिर न्यास करे, ऐसा करने से द्विजमात्र शुद्ध होकर ध्यान, जप, पूजा में सब सिद्धियां प्राप्त करते हैं । पञ्चाचमनविधि : 2661 ब्रह्मयज्ञ में तीन बार आचमन का विधान है । श्रीत, स्मार्त, आचमन को किन-किन स्थलों पर करना इसकी विधि 3. प्राणायाम विधि : 2663 प्राण और अपान का समयुक्त होना ही प्राणायाम कहलाता है, इसे सन्ध्याकाल और प्रत्येक कर्म के आरम्भ में मन को एकात्र करने के लिए अवश्य करे । नौ बार उत्तम प्राणायाम, न्य् बार मध्यम और तीन बार अधम कहा गया है। गायत्री मन्त्र और व्याहृतियों के साथ प्राणायाम करना चाहिए पहले कुम्भक फिर पूरक और फिर रेचक, इस क्रम से प्राणायाम करना इष्ट है । सन्ध्या होम काल और ब्रह्मयज्ञ में कुम्भक से आरम्भ कर प्राणायाम करे । प्राणायाम में करने योगाध्यान का वर्णन दश प्रणव एवं गायत्री मन्त्र के साथ इडा और पिङ्गला को छोर्3a सुषुम्ना nAr3I से कुम्भक करे साथ में मन्त्र का स्मरण बराबर होता रहे रेचक और पूरक बिना प्रयास के होते हैं । कुम्भक में प्रयास करना होता है यह अभ्यास से पाक्य है । अनभ्यास से शास्त्र विष का काम करते हैं, अभ्यास से वही अमृत बन जाते हैं । प्राणायाम में चारों अङ्ग उली और अंगूठा काम में लेना चाहिए । लं. हं, यं, रं, वं इन बीज से पृथिव्यात्मा को गन्ध, आकाशात्मा को पुष्प, वाय्वात्मा को धूप, अग्न्यात्मा को दीप और अमृतात्मा को नैबेद्य प्रदान करे । इस पञ्चभूतात्मक मानसी पूजा से ही प्राणायाम की सिद्धि मिलती है प्राणायाम का अभ्यास सिद्धासन, कुम्भक के साथ और मन्द दृष्टि के रूप में आंखें बन्द करने से शीघ्र सिद्धि प्राप्त होती है । 42 23-36. 40-57 1-3 4-5 6-10 11 12-26 30-36 Page #155 -------------------------------------------------------------------------- ________________ 15.0 विलोम गायत्री मन्त्र का वर्णन प्राणायाम न करने वाला अवकीर्णी होता है विशेष जिन-जिन मन्त्रों का विधान आता है उनके साथ भी पूरक, कुम्भक और रेचक क्रम से प्राणायाम करने का विकल्प है । चार्वाक, शैव, गणेश, सौर, वैष्णव और शाक्त जो भी मन्त्र हैं उन उन से प्राणायाम की विधि फल देने वाली है । भिन्नभिन्न विधियों में प्राणायाम की 10, 15, 20, 24, 13, 14 और 16 बार आवृत्ति करने की विधि हैं । वैश्वदेव में 10 बार आदि में 10 बार अन्त मे प्राणायाम करने का विधान । जहां सङ्कल्प है वहां 2 बार और सभी काम्य आदि कर्मों में 10-10 बार आवृत्ति का विधान है । विलो - माक्षरों से गायत्री का प्राणायाम अनन्त कोटि गुणित फल देता है विश्वामित्रस्मृति 4. मार्जनम् . 2671 शिर से पैर तक "आपोहिष्ठादि" मन्त्र से मार्जन का फल । अर्ध मन्त्र और पूर्ण मन्त्र मार्जन दो प्रकार का है ऋग्यजुः साम वेद की शाखावालों का मार्जन क्रम आपोहिष्ठादि के मन्त्र में प्रणव का उच्चारण करते हुए शिर पर मार्जन करे और " यस्यक्षयाय जिन्वथ से नीचे की ओर जल प्रक्षेप करे शिर से भूमि तथा पादान्त मार्जन से अश्वमेध यज्ञ का फल मिलता है । मार्जन की फलश्रुति 5. सार्घ्यदान गायत्रीमाहात्म्यवर्णनम् : 2674 सन्ध्यावन्दन के समय प्रात: और सायं तीन-तीन अर्ध्य सूर्य को दे, मध्याह्न काल की सन्ध्या में केवल एक ही । तीन अर्घ्य में एक दैत्यों के शस्त्रास्त्र नाश के लिए, दूसरा वाहन नाश के लिए और तीसरा असुरों के नाश के लिए और अन्तिम प्रायश्तिआ देकर पृथ्वी की प्रदक्षिणा से सब पापों से छुटकारा हो जाता है । गायत्री के पञ्चाङ्ग का वर्णन प्रायश्चित्ताध्यं की विधि का वर्णन - नाना मन्त्रों के विनियोग एवं ध्यान का वर्णन 37-46 50-52 53-76 1-5 6-18 16-27 1-24 25-44 Page #156 -------------------------------------------------------------------------- ________________ विश्वामित्रस्मृति 6. द्विविधजपलक्षणम् : 2681 नैमित्तिक एवं काम्य दो प्रकार के जपों के लक्षण यह सन्ध्याङ्ग के रूप में नदीतीर, सरिकोष्ठ और पर्वत की चोटी पर एकान्त वास से ही अधिक फल देने वाला है 1-2 मूलमन्त्र से भूशुद्धि, फिर भूतशुद्धि, फिर रक्षा के लिए दिग्बन्धन करना और गायत्री के न्यास का वर्णन 3-30 कराङ्गन्यासवर्णनम् : 2685 दश बार मन्त्र का जप कर हृदय को हाथ से स्पर्श कर प्राणसूक्त जपे फिर प्राणायाम करे मुद्राविधिवर्णनम् : 2687 आवाहन आदि के भेद से 10 प्रकार की मुद्राओं का वर्णन, गायत्री जप क आरम्भ की 24 मुद्रा 33-71 उपस्थानविधि : 2690 सन्ध्याकाल में सूर्योपस्थान का महत्त्व 1-20 8. देवयज्ञादिविधान, वैश्वदेवकालनिर्णय, पञ्चसूनापनुत्त्यर्थ वैश्वदेव, वैश्वदेवमाहात्म्य : 2662 वश्वदेव में कोद्रव (कोदो), मसूर, ur3अद, लवण और kar3अवे द्रव्यों को काम में न लेवे 1-2 नाना प्रकार की बलि करने से नाना प्रकार के काम्य कर्मों की सिद्धियां होती हैं। द्विजों के लिए पांच ही क्रम से बलि का विधान है। पहले उपवीत, दूसरे निवीत, तीसरे पितृमेध के लिए बलि दी जाती है 3-12 वैश्वदेव में ताजा अन्न ही काम में लिया जाए वैश्वदेव मन्त्र के साथ हो या बिना मन्त्र के इसे किसी भी रूप में करना चाहिए; क्योंकि इसको करने वाला अन्नदोष से लिपायमान नहीं होता 17-24 पञ्चशूनाजनित पापों को जैसे, चूल्हा, चक्की, जल भरने का स्थान, माड आदि के दोषों को दूर करने के लिए इसकी bar3I आवश्यकता है 25-36 Page #157 -------------------------------------------------------------------------- ________________ 152 लोहितस्मृति वैश्वदेव को करने से सफल दोषों का निवारण होता है। नित्य होम का वजन सतक एवं मृतक में बताया गया है । वैश्वदेव के काल का वर्णन । वैश्वदेव माहात्म्य वर्णन 40-83 1-11 12-26 20-26 लोहितस्मृति विवाहाग्नी स्मातकर्मविधानवर्णनम् 2701 विवाहाग्नि में स्मार्त्त कर्मों का वर्णन । जिस स्त्री के साथ सर्वप्रथम गार्हस्थ्य सम्बन्ध jur3अता है वह धर्मपत्नी है । उसके विवाह के समय की अन्नि का ही सभी कार्यों में उपयोग इष्ट है अन्य भार्याओं की अग्नि गौण है उनमें वेदोक्त एवं तन्त्रोक्त प्रयोग नहीं होना चाहिये : यदि उन्हें काम में भी लें तो अमन्त्रक ही प्रयोग होना चाहिए सभी स्मार्त कर्म, स्थालीपाक, श्राद्ध, या जो भी नैमित्तिक हो वह सारा प्रथम धर्मपत्नी की अग्नि में ही हो। अनेकाग्निसंसर्ग: 2704 सम्पूर्ण अग्नियों का एकत्र संसर्ग का विधिपूर्वक विधान यदि मोह से दूसरी पत्नियों की अग्नि में यागादि का विधान किया जाय तो वह निष्फल होता है। इसके लिये फिर से मुख्य अग्नि की स्थापना कर फिर विधान __ करना लिखा है यदि धर्मपत्नी कहीं बाहर चली जाय तो वह अग्नि लौकिक हो जातो है । अत: प्रातः सायंकाल के नित्य हवन में धर्मपत्नी का उपस्थित रहना आवश्यक है सीमान्तर जाने पर उस अग्नि का फिर सन्धान (स्थापना) करना चाहिये। ___ ज्येष्ठाविपत्नीनांतरसुतानांजष्ठयकानिष्ठयविचारः 2705 सभी कार्यों में धर्मपत्नी की ज्तेष्ठता मानी गई है भले ही दूसरी पत्नियां अवस्था में कितनी ही bar3I क्यों न हों 38-42 43-45 Page #158 -------------------------------------------------------------------------- ________________ लोहितस्मृति इसी प्रकार धर्मपत्नी से उत्पन्न पुत्र ही कर्मादि करने में ज्येष्ठता प्राप्त करेंगे क्योंकि दूसरी, तीसरी आदि से उत्पन्न पुत्र तो कामज है अपुत्राया दत्तकविधानवर्णन 2707 दत्तपुत्र की जातपुत्र के समान स्नेहभाजनता एवं सम्पत्ति अधिकार जिनके पुत्र न हों उन्हें अपने पुत्र के लिये प्रस्ताव करने वाले की प्रशंसा जिसका पुत्र दत्तक लिया जाय उसे समाज के प्रमुख व्यक्तियों के सामने इष्ट, भाई-बन्धुओं को बुलाकर बिना पुत्र के माता को विधि-विधान से देना चाहिये। जो पुत्र समाज के गोत्र कुल में से दत्तकरूप में लिया जाय वास्तव में वह अपने पुत्र तुल्य है और अपुत्रक माता-पिता के लिये सर्वथा देवपंत्र्य कार्य के लिये ग्राह्य है । उस पुत्र का औरस पुत्रों के समान ही सारा अधिकार होता है ज्येष्ठ पत्नी का ही सम्पूर्ण गृह्य अग्नि एवं पाक यज्ञादि में अधिकार एवं नित्य, नैमित्तिक तथा काम्य सभी कर्मों में उसी की प्रधानता है 153 46-52 53-54 यदि दत्तक पुत्र लेने के बाद उन माता-पिता के सन्तान हो जाय तो वह चतुर्थं भाग का स्वामी होने का अधिकार रखता है जब आदि धर्मपत्नी के न रहने व पुत्र न होने पर दूसरी पत्नी से जो पुत्र होगा वही ज्येष्ठत्व का अधिकारी होगा और अब - शिष्ट स्त्रियों की सन्तान कामज रहेगी आत्मज सन्तान की ही औरसत्ता कही गई है यदि कोई धर्मपत्नी के सन्तान न हुई उसने पति की इच्छा से दत्तक पुत्र लिया और संयोगवश फिर सन्तान हो गई तो दत्तक पुत्र को ज्येष्ठ पुत्र के रूप में बराबर भाग मिलेगा । यदि दत्तकपुत्र और औरस पुत्र उपस्थित हो तो औरस पुत्र को ही पिता-माता के और्ध्वदेहिक कर्म करने का अधिकार है 86-68 धर्मपत्न्याः गृह्याग्निकृत्येप्राबल्यम् 2710 55-56 60-71 72-74 75-85 86-87 66-104 Page #159 -------------------------------------------------------------------------- ________________ 154 लोहितस्मृति मुख्य गृह्याग्नि के कार्य धर्मपत्नी के अधीन हैं। अत: वह कार्य विशेष उपस्थित हुए बिना कोई भी रूप में सीमोल्लंघन न करे अन्यथा गृह्य अग्नि लौकिक अग्नि हो जायगी और अग्नि की स्थापना फिर से करनी होगी। 105-106 किसी छोटी नदी को भी यदि मोह से पार कर लिया तो फिर नई प्रतिष्ठा अग्नि सन्धान के लिये करनी होगी। 110-114 यदि ज्येष्ठ पत्नी कारण-विशेष से उपस्थित न हो सके बाहर गई हो तो द्वितीयादि अग्नि से श्राद्धादि विधि सम्पादित हो सकती है, परन्तु उसमें कोई भी विधि अमन्त्रक नहीं हो सकती सभी अमन्त्रक करनी चाहिए 115-126 पूर्व पत्नी के न रहने से गृह्याग्नि की स्थापना के लिए जब दूसरा विवाह किया जाय तो पहले के घर्3e से नूतन विवाहित स्त्री के घट में अग्नि की स्थापना की जाय 130-135 अग्नि उसी समय भ्रष्ट हो जाती है, जब पत्नी चरित्र से दूषित हो 136-140 यदि द्वितीयाग्नि से वेद प्रतिपादित कर्म किए जाय तो ये फलदायक नहीं होते 141-152 अतः पूर्व पत्नी के गृह्याग्नि को दूसरे विवाह के वर्तन में स्थापित कर धर्मपत्नीवत् सारे काम किए जाय 153-155 यदि किसी दुश्चरित्र माता के दूषित होने से पूर्व पति से सन्तान हुई हो तो वह सारे वैदिक कार्यों के करने का अधिकार रखती है परन्तु दुश्चरित्र होने के बादवाली सन्तान किसी भी रूप में ग्राह्य नहीं 156-157 कलियुग में पांच कर्मों का निषेध-अश्वालम्भ, गवालम्भ, एक के रहते हुए दूसरी भार्या का पाणिग्रहण, देवर से पुत्रोत्पत्ति एवं विधवा का गर्भ धारण 158-166 ___द्वादशविधपुत्राः : 2717 क्षेत्रज, gUr3हज, व्यभिचारज, बन्धु, अबन्धु और कानीनज आदि 12 प्रकार के पुत्रों के भेद । 170-186 दत्तक पुत्र लेने और देने में माता-पिता ही एक मात्र अधिकार रखते हैं दूसरे नहीं 187-208 Page #160 -------------------------------------------------------------------------- ________________ लोहितस्मृति पुत्र संग्रहण की आवश्यकता दोहित्र होने पर पुत्रग्रतिग्रह नहीं करना, क्योंकि दौहित्र होने से अजात पुत्र भी पुत्र ही है किसी सम्मिलित परिवार में अविभक्त धन के भागीदार को मृत्यु हुई यदि उसके पुत्री है और पुत्र नहीं है तो दौहित्र ही पुत्र के समान सभी कार्यों को करने व कराने का अधिकारी है 225-226 जो कुछ धन अपुत्रक का है उसका सारा दायित्व उस मृतक की lar3अकी के पुत्र का है परधनापहारकाणां दण्डविधानवर्णनम् : 2723 जो व्यक्ति किसी भी प्रकार से दूसरे के द्रव्य को अपहरण करने की अनधिकार चेष्टा करे उसे kar3A दण्ड दे और उसे अपने देश से बाहर निकलने का आदेश दे जो व्यक्ति धर्म सङ्गत राज्य की प्रतिष्ठा में पूर्ण सहयोग दें उन्हें रक्षापूर्वक रखना चाहिए पुत्रत्वस्याधिकारितावर्णनम् : 2725 दौहित्र को पुत्रग्रहण की योग्यता अपने इष्ट परिवार माता-पिता, श्रेष्ठ पुरुष आदि की आज्ञा से अपुत्रा विधवा स्त्री दत्तक ले जो निकट सम्बन्धी दो या दो से अधिक सन्तान वाला हो उसका कोई सा भी पुत्र अपने लिए दत्तक लिया जा सकता है यदि कोइ सा भी लूला, लङ्गर्3A, गूंगा, बहरा, अन्धा, काना, नपुंसक या कुष्ठ का दागी ho to use लेना न लेना बराबर है यदि ऐसे विकलाङ्ग दत्तक लिये गए तो मन्त्र क्रिया आदि का लोप हो जाता है यदि समाज के सभी प्रतिष्ठित व्यक्ति एवं परिवार के भाई-बन्धु जिसके लिये आज्ञा दें तो वह दत्तक सफल होता है अपुत्रक का दत्तक लेना दौहित्र न उत्पन्न हो तब तक प्रामाणिक है बाद में यदि दौहित्र पैदा हो जाय तो वह अप्रामाणिक है । मनु ने दौहित्रों में bar3e छोटे में किसी एक को लेने का विधान बताया है 155 220 221-224 226-230 231-235 236-241 242 243-244 246 247 248-252 253-257 258-263 Page #161 -------------------------------------------------------------------------- ________________ लोहितस्मृति हां, 3 या 5, 6 पुत्रों में सबसे ज्येष्ठ और सबसे कनिष्ठ को छोर्3a किसी एक को लिया जा सकता है 246-266 यदि मोह से ज्येष्ठ को दत्तक ले लिया गया तो मौजी विवाह विधि के बाद वह अपने सगे पिता का ही पुत्र होने का अधि. कारी है दूसरे का नहीं 267 ऐसा दत्तक पुत्र लेने वाले के किसी काम का नहीं 270 कई स्त्रियों के एक पति से पुत्र हो तो ज्येष्ठ और कनिष्ठ को छोर्3a अन्य लिए जा सकते हैं 273 एकपत्रस्य स्वीकरणनिषेध: 2727 एक पुत्र यदि बिना स्त्री वाले के हो और विधवा स्त्री use dattaka le उसका निषेध 274-285 विधवास्वीकृतपुत्रदण्डम् 2728 जो कोई सुता और दौहित्र को तिरस्कार कर अन्य को दत्तक ले ___ उस पर राजा विशेष विधान से दण्ड लागू करे 260-266 दौहित्रप्रशंसा 2726 दौहित्र की प्रशंसा 267-323 एक तन्मातामह गोत्री, दूसरा दौहित्र और तीसरा निर्दोष विवाह में कन्या प्रदान के समय मातामह एवं पिता की प्रतिज्ञा के अनुसार होने वाले सम्बन्ध से उत्पन्न सन्तान क्रमशः तन्मातामह गोत्री और दौहित्र हैं तीसरा निर्दोष तातगोत्री है। दौहित्र की श्राद्धादि कर्म में श्रोत्रिय ब्राह्मण से ज्येष्ठता 336-348 प्रत्याब्दिकाकरणे प्रत्यवायः 2734 प्रतिवर्ष के श्राद्ध न करने से प्रत्यवाय होता है, अत: जल, तण्डुल, ur3अद, मंग, दो शाक, पत्र, दक्षिणा, पात्र और ब्राह्मण ये दश श्राद्ध में उपयोग करने की वस्तुएं हैं, एक का लोप भी वाञ्छनीय न्हीं। यदि आपत्काल ho to usake lie anukalpa kA विधान है 346-363 श्राद्धद्रव्याभावेऽनकल्प: 2735 घृत के दुर्लभ होने से तैल उसका प्रतिनिधि आज्य उसके अभाव __ में दूध और उसके न मिलने पर दही यदि ये भी na mile to Page #162 -------------------------------------------------------------------------- ________________ लोहितस्मृति पिष्ट के जल से मिला कर होम कर्मादिक करे । या फिर प्राप्त मधु से सब काम सिद्ध करे, किसी भी रूप में फल, पत्र और द्रव्य आदि से श्राद्ध कार्य किया जाय । इनके अभाव में आपोशानादिक क्रियायें जल से और अन्न से सम्पादन कर पिण्ड प्रदान करे और जल में विसर्जित करे अविशिष्ट को काम में लें फिर दूसरे दिन तर्पण करे । आपत्कल्प के इस विधान को शान्ति के समय काम में न ले । शुद्ध अन्न का प्रयोग जो अपनी अच्छी कमाई से लाया गया ही विहित है; सद्रव्य के द्वारा ही श्राद्ध करने का विधान उसका पाक भी श्राद्धकर्ता की स्त्री द्वारा शुद्धता से किया हुआ होना चाहिए । भावशुद्ध, विधिशुद्ध, और द्रव्यशुद्ध पाक ही श्राद्ध में ग्राह्य है 364-406 श्राद्धे पाककर्तारः 2736 धर्मपत्नी, कुलपत्नी जो वंश में विवाहित हो, पुत्रवती हो, मातायें सम्बन्धियों की स्त्रिया~, बूआ, बहिन, भार्या, सासु, मामी, भाई की स्त्रिया~ गुरुपत्निया~ और इनके न मिलने पर स्वयं श्राद्ध में पाक करने वाले को प्रशस्त कहा है रण्डापाक और बन्ध्यापाक गर्हित बतलाया है हां कुल को कोई ऐसी स्त्रियां करने वाली न हो तो उपर्युक्त सभी माताओं से पाकक्रिया सम्पन्न हो सकती है मृतकार्ये कर्तुरनुकल्पनिषेधः 2741 स्वयं के लिए ही मृतकार्य के और्ध्वदेहिक कार्य का विधान कर्त्तावृतस्याधिकारः 2742 अद्भुत ( अनाधिकार) कर्म अकृत कर्म के समान है विधवानां निन्दा 2743 विधवाओं को स्वतन्त्र रहने से निन्दित कहा है अतः पतिगृह या पितृगृह में ही रहना आवश्यक है रण्डाया अस्वातन्त्र्यम् 2746 रण्डा की सम्पत्ति का अधिकार, वह उसके बेचने आदि की अधिकारिणी नहीं कई रण्डाओं के भेद 157 407-420 421 422-426 427-430 431-444 445-472 473-482 483-463 Page #163 -------------------------------------------------------------------------- ________________ 158 विवाहात्परतः स्त्रीणामस्वातन्त्र्यवर्णनम् 2746 विवाह के बाद स्त्रियों की अस्वतन्त्रता का वर्णन शास्त्रदृष्टि से धर्मपालन का महत्त्व पुत्र के अभाव में दत्तक का विधान वर्णन समीचीन रण्डा का वर्णन उत्तमदण्डव्यवस्थावर्णनम् 2756 उत्तम दण्ड व्यवस्था का वर्णन सुवासिनीनां शिरःस्नान निषेधः हरिद्वास्नानविधिः 2761 सुवासिनी स्त्रियों को ग्रहण, रजोदर्शन, मङ्गल कार्य, चण्डालस्पर्श एवं यज्ञ के आदि व अन्त इत्यादि कार्यों में शीर्षस्नान तथा हरिद्रा के चूर्ण को जल में प्रक्षेप कर स्नानविधि कही है। पतिव्रताधर्माः 2762 पति की सेवा bar3e से bar3A धर्म दुराचाररता रण्डां वृष्ट्वा प्रायश्चित्तवर्णनम् 2765 दुष्टचरित्र युक्त रण्डाओं के देखने से प्रायश्चित का विधान नानादण्ड्यकर्मसु दण्ड विधानवर्णनम् 2767 नानादण्ड्य कर्मों में दण्डविधान का वर्णन नयप्राप्तराज्ये सर्वेषां सुखित्ववर्णनम् 2768 नयप्राप्त राज्य में सभी के सुखी रहने का वर्णन नारायणस्मृति 466-505 506-526 527-576 577-608 606-640 641-647 653-670 671-656 687-706 नारायणस्मृति 1. नारायणदुर्वाससोः सम्वादः : 2770 नारायण दुर्वासा का सम्वाद महापातक और उपपातकों का वर्णन प्रतिग्रहजनित पाप के प्रायश्चित्त का वर्णन 2. बुद्धिकृताभ्यासकृतपापानां प्रायश्चित्तवर्णनम् : 2774 बुद्धिकृत और अभ्यासकृत पापों के प्रायश्चित्त का वर्णन 3. नानाविधदुष्कृति निस्तारोपायवर्णनम् 2775 नाना प्रकार के पापों के निस्तार का उपाय 710-721 1-6 7- 15 16-41 1-7 1-16 Page #164 -------------------------------------------------------------------------- ________________ 156 1-26 30-55 शाण्डिल्यस्मृति 4. प्रायश्चित्तवर्णनम् : 2777 प्रायश्चित्तों का वर्णन 5. दुष्प्रतिग्रहादिप्रायश्चित्तवर्णनम् : 2776 पाप समाचार की गति का वर्णन पापादि को दूर करने के लिए सहस्र कलशस्थापन का विधान 6. सहस्रकलशाभिषेकः : 2784 सहस्र कलशों से अभिषेक का वर्णन 7. कलौ नौयात्राद्यष्टकर्मणां निषेधः 2785 कलियुग में विधवा का पुनः उद्वाह, नाव से यात्रा, मधुपर्क में पशु का वध, शूद्रान्नभोजिता, सब वर्गों में भिक्षा मांगना, ब्राह्मणों के घरों में शूद्र की पाचनक्रिया, भृग्वग्निपतन वर्जित है वेन के पास ऋषियों का अनुरोधपूर्ण आवेदन 8. अष्टनिषिद्धकर्मणां प्रायश्चित्तवर्णनम् : 2786 धनाढ्य व्यक्तियों को आठ निषिद्ध कर्मों के करने से सहस्र कलश स्नान, पञ्चवारुण होम, गायत्री पुरुश्चरण, महादान और सहस्र ब्राह्मण भोजन इत्यादि प्रायश्चित बतलाये हैं धनहीनाय प्रायश्चित्तवर्णनम् : 2761 धनहीन के लिए प्रायश्चित का विधान -वह शिखा सहित मुण्डिक हो पुण्यतीर्थ में, या तालाब में, आकण्ठ जल में मग्न हो अघमर्षण जाप करे 1-14 1-13 1-12 शाण्डिल्पस्मृति .1 आचारवर्णनम् : 2763 आचार के विषय में मुनियों का शाण्डिल्य से प्रश्नोत्तर द्विविधादेहशद्धिवर्णनम् : 2765 दो प्रकार की देह शुद्धि का वर्णन । दूसरे की निन्दा पारुष्य, विवाद झूठ, निजपूजा का वर्णन, अतिबन्ध प्रलय, असह्य एवं मर्म वचन, आक्षेप वचन, असत् शास्त्र एवं दुष्टों के साथ संभाषण इत्यादि दुर्गुणों को त्याग कर स्वाध्याय, जप में रत, मोक्ष एवं Page #165 -------------------------------------------------------------------------- ________________ 160 धर्म के कार्य में निरन्तर लगना प्रिय बोलना, सत्य एवं परहितकारी वचनों का उच्चारण करना ऐसी बहुत-सी शुद्धियों का वर्णन । शिर, कण्ठ आंख और नासिका के मल को दूर करना यही सर्वाङ्गीण शुद्धि बतलाई है ज्ञानकर्मभ्यां हरिरेवोपास्य इतिवर्णनम् : 2717 धर्म की हानि नहीं करनी चाहिये, संग्रह हो करे । धर्म एवं अधर्म का सुख व दुःख के कारण हैं । यही सनातन धर्म शास्त्र है अन्य सब भ्रामक हैं। तथा तामस व राजम हैं, यही सात्त्विक है । वेद, पुराण एवं उपनिषदों में "इदं हेयमिदं हेयमुपादेयमिदं परम्" यही बतलाया है । साक्षात्परब्रह्म देवकी पुत्र श्री कृष्ण की आराधना सर्वोत्तम है । देब, और पशु आदि का विस्तार उन्हीं से है । मनुष्य साक्षाद्ब्रह्म परं धाम सर्वकारणमव्ययम् । देवकीपुत्र एवान्ये सर्वे तत्कार्यकारिणः । / देवा मनुष्याः पशवो मृगपक्षिसरीसृपाः । सर्वमेतज्जगद्धातुर्वासुदेवस्य विस्तृतिः ॥ ज्ञान एवं कर्म से भगवान की ही आराधना सर्वोत्तम है । वही ज्ञान है, वही सत्कर्म है एवं वही सच्छास्त्र है । जो भगवान् के चरणारविन्दों की सेवा नहीं करते हैं वे शोचनीय हैं। सात्विक राजसतामसगुणानां वर्णनम् : 2766 प्रकृति त्रिगुणात्मिका है एवं जगत् की कारणभूता है । सम्पूर्ण संसार देव, असुर और मनुष्य इसी के विकार हैं । इस प्रकार सात्त्विक राजस और तामस गुणों का संक्षेप से वर्णन देश शुद्धि का वर्णन जहां म्लेच्छ पाषण्डी न हो धार्मिक तथा भगवद्भक्तिपरायण मनुष्य रहते हों और हिंसक जन्तुओं से शून्य हो वह स्थान शुद्ध है शाण्डिल्यस्मृति भगवत्पूजनविधिवर्णनम् : 2801 सात प्रकार की शुद्धि कर भगवत्पूजापरायण होना चाहिए । प्रथम शरीर को तपस्यादि से शुद्ध करे अशक्त हो तो दान करे और दोनों में ही असमर्थ हो तो नामसंकीर्तन करना चाहिए । उपवास, दान, भगवद्भक्तों के सेवन, संकीर्तन, जप, तप और श्रद्धा द्वारा शुद्धि होती है 18-36 40-56 60-70 71-82 83-15 66-101 Page #166 -------------------------------------------------------------------------- ________________ शाण्डिल्य स्मृति पराविद्याप्राप्त्यर्थमधिकारिगुरुशिष्यवर्णनम् : 2803 विद्या की प्राप्ति के लिए आचार्य का वरण और अधिकारी शिष्य का वर्णन 102-112 मन, वाणी भोर कर्म से भी शिष्य अपने गुरु का अहित न विचारे कभी उनके सामने प्रमाद न करे किसी भी प्रकार की उद्विग्नता उत्पन्न करने वाले भाव, विचार, इच्छा व कर्मों को न करे । शिष्य mUr3ह पापरत, ऋ र, वेदशास्त्र के विरोधी लोगों की सङ्गति न करे इससे भक्ति में विघ्न होता है 113-122 2. प्रातःकृत्यवर्णनम् : 2805 ऋषियों का प्रातः कृत्य के विषय में प्रश्न और महर्षि शाण्डिल्य द्वारा स्नान सन्ध्या आदि को लेकर विस्तार से प्रातःकाल के कर्तव्यों का वर्णन । शय्या को छोर्3अने के बाद सर्व प्रथम भगवान् गोविन्द के दिव्य नामों का संकीर्तन करते हुए वस्त्र और दण्डादि कमण्डलु लेकर अपने मस्तक पर कपर्3A बांधकर मलमूत्र त्याग करने के लिए गांव के बाहर जावे । पेशाब, मैथुन स्नान, भोजन, दन्तधावन, यज्ञ और सामूहिक हवन में मौन धारण करने की विधि है। यज्ञोपवीत को दाहिने कान पर रख कर मल-मूत्र का त्याग करना चाहिए। मल-मूत्र करने में जो स्थान वजित हैं उनका परिगणन 10-12 मल-मूत्र त्याग के समय, देवता, शत्रु, शिष्य, अग्नि, गुरु, वृद्ध पुरुष और स्त्री को न देखे । अधिक समय तक मल-मूत्र न करे केवल भाकाश, दिशा, तारा, गृह और अभेध्य वस्तुओं को देखे 13-14 मिट्टी से गुदा और लिङ्ग को जल से धोवे। फिर हाथ होकर दन्तधावन करे । स्नान के लिए तीर्थ, समुद्रादि, तालाब, कूप और झरने का जल विशेष प्रयोजनीय है 15-20 जल को अङ्गों से अधिक न पीटे न जल में कुल्ला किया जाय और देह का मल भी जल में न छोर्3A जाय फिर बाहर आकर सन्ध्या कर्म के लिए स्थान को धोवे और कपर्3e बदले 21-28 Page #167 -------------------------------------------------------------------------- ________________ 162 शाण्डिल्य स्मृति स्नान प्रकरण के साथ नित्य कृत्यों का वर्णन 28-61 3. उपादानविधिवर्णनम् : 2813 द्वितीयकाल में करने योग्य भगवत्पूजन आदि का वर्णन । भक्ति का लाभ जो श्रद्धालु एवं अपवर्ग के सुख को जानने वाले हैं उन्हें ही मिलता है 1-46 बाह्य और आभ्यन्तर शुद्धियों का वर्णन । भोजन को अग्निदेव के समर्पण करने का वर्णन 50-60 पाक में निषद्ध वृक्षों का इन्धन जलाने के लिए परिगणन 11-108 निषिद्ध और ग्रहण योग्य वस्तुओं का वर्णन 106-120 ग्राह्य और निषिद्ध पेय का वर्णन 121-135 भोजन बनाने में कुशल सती स्त्री एवं निषिद्ध स्त्रियों के लक्षण 136-150 स्त्री के साथ सद्व्यवहार का वर्णन 151-158 इस प्रकार भगवत्प्रीत्यर्थ उपादानो का उपयोग कर गृहस्थ सुखी होता है 158-163 4. इज्याचारवर्णनम् : 2826 एक देव की पूजा ही इष्ट है, भगवद्भक्ति विषयक नियमों का विस्तार से वर्णन । भागवतों की सदा पूजा करनी चाहिए। विष्णुभक्त गृहस्थों के कर्मों का वर्णन भगवत्पूजा प्रकार, शास्त्रों के श्रवण पठन का महत्त्व वर्णन, योगविधि का वर्णन, उपवास की प्रशंसा 1-242 5. रात्रावन्त्ययामे योगकृत्यवर्णनम् : 2851 भगवत्पूजा करने का विधान । योगधर्म वर्णन । भगवद्भक्त के शीलाचार का निरूपण सभी कर्मों को भगवदर्पण बुद्धि से करने वाले मनुष्य का जन्म सफल होता है। शास्त्र की प्रशंसा 1.81 Page #168 -------------------------------------------------------------------------- ________________ कण्व स्मृति कण्वस्मृति धर्मसार धर्मकर्तव्य नित्यनैमित्तिककर्म : 2860 युगभेद से ब्रह्मवेत्ता आदि ऋषियों ने कण्व ऋषि से सनातन धर्मों के विषय में पूछा धर्मकत्तंग्यवर्णन - जिस व्यक्ति की बुद्धि ऐसी है कि क्रिया, कर्त्ता, कारयिता, कारण और उसका फल सब कुछ हरि है वही स्थिर बुद्धि का है, उसका जीवन सफल है परमेश्वरप्रीत्यर्थं किया हुआ कर्म ही सफल है । सत्सङ्कल्प एवं उसका फल नित्यनैमित्तिक कर्मों का फल निर्णय नित्यकृत्य का वर्णन प्रातः काल में स्मरण करने योग्य कीर्त्य महानुभावों का वर्णन प्रातः शौचस्नानादि क्रियाओं का वर्णन गण्डूष के समय शब्द का निषेध और उसका प्रायश्चित का वर्णन भक्षण एवं खाने के समय भी शब्द करने का निषेध मूत्रपुरीषोत्सर्ग में गण्डूष के बाद आचमन का विधान गृहस्थों का मृत्तिका शौच का विधान शुभकर्मों में सर्वत्र आचमन का विधान नित्यकर्मों में उलट-फेर करने से फल नहीं होता है स्नान के समय आवश्यक कृत्य जैसे सन्ध्या, अर्घ्य, गायत्री मन्त्र वायव्य स्नान का अन्य स्नानों से श्रेष्ठत्व वर्णन सन्ध्याओं का विधान साथ ही गायत्री जप का माहात्म्य सन्ध्या ही सबका मूल है 163 का जप देवर्षिपितृतर्पण, स्नानाङ्गतर्पण अवश्य करने चाहिए 151-158 कण्ठस्नान, कटिस्नान, पादस्नान, कापिल स्नान, प्रोक्षणस्नान स्नात स्नान एवं शुद्ध वस्त्र धारण करने का विधान, जैसा शरीर माने वैसा करे 1-5 6-10 11-61 4-50 51-74 75-80 81-64 65-67 68-104 105-116 117-126 127-140 141-150 156-166 161-167 168-170 171-168 166 - 206 Page #169 -------------------------------------------------------------------------- ________________ 164 गायत्री मन्त्र का वैशिष्ट्य वर्णन वेद पठन का अधिकार गायत्री से ही शक्य है सम्यक्प्रकार गायत्री जप का फल वर्णन सन्ध्या गायत्री और वेदाध्ययन का फल कब नहीं मिलता कलि में गायत्री मन्त्र का प्राधान्य मूक ब्राह्मण का वेदादि व वैदिक कर्मों के करने में योग्यता का वर्णन वैदिक कृत्य की सब में प्रधानता ब्रह्मार्पण बुद्धि से ही सब कर्मों का अनुष्ठान इष्ट है एक कार्य के अनुष्ठान में कार्यान्तर (दूसरा काम ) वर्जित है उपासना का महत्त्व गार्हपत्य अग्नि की स्थापना और उसके उपयोग का वर्णन नित्य होम एवं अग्नि के उपस्थान का विधान पञ्चपाक न करने की अवस्था में विकल्प का विधान पञ्चमहायज्ञों का निरूपण ब्रह्मवेदाध्ययन में अधिकारी होने का वर्णन ब्रह्मज्ञान की एक साधना का उपासनाक्रम प्रयोग अग्निहोत्र, दर्शादि एवं आग्रयण, सोत्रामणि और पितृयज्ञों का निरूपण वेदों के अनभ्यास से मानव चरित्र का सांस्कृतिक विकास सदा के लिए रुक जाने से राष्ट्र की अवनति होती है चित्तशुद्धि के लिए वेदोक्त मार्ग ही श्रेयस्कर है चार पितृ कर्मों का वर्णन, उन्हें यथाशक्ति करने का आदेश विविध ऋणों से छुटकारा पाने का प्रकार वैदिक कर्मों की तुलना में अन्य कार्यों का गौणत्व वर्णन एवं दिव्य भाषा की योग्यता नित्यनैमित्तिक कर्मों में विष्णु का आराधन वर्णन दौर्ब्राह्मण्य से मनुष्य सदा दूर रहे कण्व स्मृति 207-223 223-228 226-241 242-256 260-266 270-280 281-300 301-325 326-327 326-334 340-346 350-360 361-371 372-383 384-364 365-414 415-426 427-433 434-437 438-443 444-468 466-477 478-481 483-488 Page #170 -------------------------------------------------------------------------- ________________ कण्व स्मृति अग्निष्टोम और अतिरात्रों का अनुष्ठान श्रेयस्कर है, सप्तसोम ___ संस्था के पाकयज्ञों का विधान 488-464 इन अनुष्ठानों को न करने से प्रत्यवायिक दोषों का निरूपण 465-467 ब्रह्मचारी के नित्यकृत्यों का वर्णन 468-502 जातकर्म, चौल, प्राजापत्य, उपाकर्म आदि का विधान 503-513 भिन्न-भिन्न अनुवाकों का वर्णन 514-526 नाना काण्डों का वर्णन 527-537 ब्रह्मचारी वेदव्रतों का सम्पादन कर विधिपूर्वक स्नातकधर्म में दीक्षित हो 538-549 गृहस्थ में प्रवेश लिए लक्षणवती स्त्री से विवाह और उसके साथ वैदिक विधि से गृहप्रवेश व अग्निहोत्र का विधान 540-545 गृहस्थ के लिये नित्य कर्तव्य विधि का वर्णन 546-553 फिर इष्ट कर्तव्य एवं अनिष्ट कर्तव्यों का परिगणन 554-562 प्रातःकाल से सायंकाल तक के कर्तव्यों का निर्देश 563-573 गृहस्थ भगवान् लक्ष्मीनारायण का ध्यान सदैव करे । गृहस्थ को आने वाले सभी सम्मान्य गुरुजन अतिथि एवं विशिष्ट जनों की पूजा का विधान 574-560 उपयुक्त पाकों का विधान और उनके करने वाले स्त्री पुरुषों का वर्णन 561-601 पंक्ति वज्यं भोजन में दोष वर्णन 602-605 गृहस्थ के लिए पठनीय एवं करणीय विधान 606-613 कन्दमूल फल जो भक्ष हैं उनका विधान 614-616 यज्ञों का ब्रह्मज्ञाम के समान फल वर्णन 620-636 शेषहोम के विधान का वर्णन 637-656 ब्राह्मणादि का पूजन 657-677 पुत्र विवाह से पुत्री विवाह की विशेषता । सुपात्र में कन्यादान पुत्र से सौ गुणा अधिक बताया है 678-700 गोत्रपरिवर्तन के सम्बन्ध में नाना मत 701-722 Page #171 -------------------------------------------------------------------------- ________________ 166 दाल्भ्यस्मृति वंश के उद्धार के लिए दत्तक पुत्र का विधान दत्तक में दौहित्र की योग्यता श्राद्धकृत्य में निर्दिष्ट का अन्य कृत्य नियोजन में निषेध एक काल में बहुत से श्राद्ध आने पर कृत्यों का सम्पादन प्रकार ब्रह्मवेदी ब्राह्मण का माहात्म्य 723-743 744-755 756-786 786-788 786-762 1-16 20-41 42-54 55-56 दाल्भ्यस्मृति षोडशश्राद्धवर्णनम् : 2633 दाल्भ्य से ऋषियों का धर्माधर्म विवेक, मतशुद्धि, मासशुद्धि, श्राद्ध कालादि के सम्बन्ध में प्रश्न, इष्टापूर्त को लेकर दाल्भ्य द्वारा विशेष प्रशंसा, पितरों के तर्पण का विधान 16 श्राद्धों का वर्णन श्राद्ध में निषिद्ध कर्मों का परिगणन श्राद्ध में भोजन करने वाले के लिए आठ वस्तुओं का त्याग श्राद्धकरण में पुत्र का अधिकार शस्त्रहतकानां श्राद्धवर्णनम् : 2641 नाना सम्बन्धियों के भिन्न-भिन्न दिनों में श्राद्ध का विधान । शस्त्र हतक के श्राद्ध दिन का वर्णन मृतक का श्राद्ध दिन अविदित हो तो एकादशी को श्राद्ध किया जाय आम श्राद्ध के करने का विधान पहले माता का श्राद्ध फिर पितरों का फिर मातामहों का ब्रह्मघातक का लक्षण, इनके स्पर्श करने से स्नान और भोजन करने से कृच्छ्सान्तपन का विधान । जो चाण्डाली में अकाम 68-70 71-80 81 82-85 Page #172 -------------------------------------------------------------------------- ________________ दाल्भ्यस्मति 167 से गमन करे उसके लिए मान्तपन एवं दो प्राजापत्य का विधान । सकाम चाण्डाली गमन करने वाले को चान्द्रायण और दो तप्तकृच्छ का प्रायश्चित करने का विधान 86-66 गोहत्या के लिए प्रायश्चित का विधान 67-102 रोध, बन्धन, अतिवाह और अतिदोह का प्रायश्चित विधान 103-108 वृषभ की हत्या का प्रायश्चित 106-110 गोदोहन का नियम दो महीने बछर्3e को पिलावे व दो मास दो स्तनों का दोहन करे तथा दो मास एक वक्त शेष समय में अपनी इच्छा हो वैसे क्रे। द्वौमासौ पाययेद्वत्स द्वौ मासौ हौस्तनौ दुहेत् । द्वौमासौ चकवेलायां शेषं कालं यथेच्छया ॥ 11 ॥ किन-किन स्थानों में प्रायश्चित्त नहीं लगता इसका वर्णन 112-113 किन-किन को प्रायश्चित्त न करने का पाप लगता है 114 अशौच का निर्णय वर्णन 115-121 किसी हीन से सम्पर्क करने में दोष कहा है 122-123 सूतक और मृतक के आशौच का विधान 124-126 आशौचनिर्णयवर्णनम् : 2643 बाल, शिशु एवं कुमार की परिभाषा 130 विवाह, चौल और उपनयन में यदि गाता रजस्वला हो जाय तो शुद्धि के बाद मङ्गल कार्य करे 131-132 कोई कार्य प्रारम्भ हो और सूतक का आशौच हो जावे तो कार्य के सम्पादन का विधान 134 श्राद्ध कर्म उपस्थित होने पर निमन्त्रित ब्राह्मण आवें तो सूतक का आशौच नहीं लगता व उस कार्य में सम्पादन का विधान देशान्तरपरिभाषावर्णनम् : 2645 ब्राह्मणों के भोजन करते हुए यदि सूतक हो जाय तो दूसरे के घर से जल लाकर आचमन करा देने से शुद्धि हो जाती है 137 देशान्तर में यदि कोई सपिण्ड मर जाय तो सद्यः स्नान से शुद्धि कही गई है 138 135 Page #173 -------------------------------------------------------------------------- ________________ अङ्गिरसस्मृति देशान्तर की परिभाषा 60 योजन दूर या 24 योजन अथवा 30 योजन दूर को देशान्तर बताया है या बोली का अन्तर या पर्वत का व्यवधान तथा महानदी बीच में par3a जाती हो तो देशान्तर कहा जाता है 136-140 शुद्धाशुद्धिवर्णनम् : 2647 आशौच का विशेष रूप से वर्णन-सूतक एवं मृतक आशौच का प्रारम्भ कब से माना जाय इसका निर्णय । रजस्वला के मरने पर तीन रात के बाद शवधर्म का कार्य सम्पादन किया जाय । शुद्धाशुद्धि क वर्णन 141-163 स्पृष्टास्पृष्टि कहां नहीं होती इसका वर्णन दिन में कैथ की छाया में, रात्रि में दही एवं शमी के वृक्षों में सप्तमी में आंवले के per3a में अलक्ष्मी सदा रहती है अत: उनका सेवन न करे शूर्प (सूप) की हवा, नख से जलबिन्दु का ग्रहण केश एवं वस्त्र गिरे __ हुए घर्3e का जल और kUr3e के साथ बुहारी इनसे पूर्वकृत पुण्य का नाश होता है जहां कहीं भी शुद्धि की आवश्यकता हो वहां-वहां तिलों से होम एवं गायत्री मन्त्र के जप से शुद्धि कही गई है 163 166 धाङ्गिरसस्मृति पूर्वाङ्गिरसम् आङ्गिरसम्प्रति ऋषीणांम्प्रश्न : 2646 धर्म का स्वरूप वर्णन वैदिक कर्मों को पुराणोक्त मन्त्रों से न करे 5-6 Page #174 -------------------------------------------------------------------------- ________________ आङ्गिरसस्मृति मन्त्र के अभाव में व्याहृतियों को काम में लिया जाय । व्याहृतियों का महत्व वर्णन जात कर्मादि संस्कारों का अतिक्रम होने पर प्रायश्चित श्राद्धापकानन्तरमाशौचे निर्णय: : 2651 श्राद्धपाक के बाद यदि आशौच हो जाय तो विधान । उस क्रिया के करने में ऋत्विकगण को वह बाधक नहीं हो सकता पाकारम्भ के बाद यदि आसपास में कोई मृत्यु हो तो श्राद्ध दूषित नहीं होता पाकारम्भ से पूर्व भी यदि कोई मृत्यु हो तो वह न करे वशं पूर्णमास इष्टि पशुबन्ध के अनन्तर श्राद्ध महादीक्षा में श्राद्ध खर्वदीक्षा का श्राद्ध दीक्षावृद्धि में श्राद्ध दीक्षा के बीच में मृत्यु होने से नहीं होता वैदिक कर्म का प्राबल्य सूतिकाशौच अथवा मृतकाशौच में वैदिक कर्म न करे, आवश्यक है सतत आशौच होने पर श्राद्ध करने के लिए उस ग्राम को छोर्3a दूसरे ग्राम में जाकर श्राद्ध करे शिखा निर्णयवर्णनम् : 2655 अस्पृश्यता शत्रु के द्वारा छिन्न शिखा हो जाने पर गौ के पुच्छ के समान बाल रखकर प्राजापत्य व्रत कर संस्कार से शुद्धि कही गई है मध्यच्छेद में भी वही बात है। रोगादिसे नष्ट होने पर भी पूर्ववत् विधान है 70 वर्ष की अवस्था में शिखा न रहने पर आस-पास के बालों को शिखा के समान मान ले पांच बार शत्रु से शिखाछेद होने पर ब्राह्मण्य नष्ट हो जाता है सूतकादि से श्राद्ध में विघ्न होने से स्त्री संभोग होने पर गर्भ रहे तो ब्रह्महत्या व्रत का विधान 166 7-14 15-21 22-24 25 26-28 26-33 34-36 36-37 30-40 41-43 44 45-48 46-55 56-57 58 58-60 61-63 64-66 66-66 Page #175 -------------------------------------------------------------------------- ________________ 170 आङ्गिरसस्मृति त्रिप्रायक श्राद्ध का वर्णन 71-76 लाजहोम से पूर्व यदि वधू रजस्वला हो तो "हविष्मती" इस मन्त्र से नो कुम्भों के विधान से स्नान कर वस्त्र बदलने से शुद्धि 77-81 लाजहोम के बाद होने पर स्नान कराकर अवशिष्ट निमन्त्रक विधि करे और शुद्ध होने पर समन्त्रक विधि यथावत् करे 82-84 औपासन अभी आरम्भ न हो और दूसरे दिन रजस्वला हो तो उसी प्रकार अमन्त्रक विधि एवं शुद्ध होने पर मन्त्रोच्चारण के साथ क्रिया करे 85-63 आशौच में नित्यनैमित्तिक कर्मों का वर्जन 64-65 इनसे प्रेतकृत्य का नाश होता है अतः वजित हैं 65-67 अत्यन्याय, अतिद्रोह और अतिक्र रता कलि में भी वजित है । अति अक्रम और अतिशास्त्र भी वर्जित है 68-103 जीवत्पितृक पिण्ड पितृ यज्ञ श्राद्ध का वर्णन 104-107 पिता यदि सन्यास le le to पातित्यादि दूषित होने पर उनके पितादि के श्राद्ध का विधान 108-117 इसी प्रकार चाचा आदि की स्त्रियों का 118-120 गीणमाता के श्राद्ध का विधान 121-125 श्राद्धाधिकार और श्राद्ध कर्ता गौणपिता के लिए भाई का पुत्र सपत्नीक kRtakRiya भी पुत्र संज्ञा पाता है 126-126 गोत्र नाम का अनुबन्ध व्यत्यास होने पर फिर कर्म करे 130-132 अनाथप्रेतसंस्कारेऽश्वमेधफलवर्णनम् : 2663 कर्ता के दूर होने पर प्रेष्यत्व करे 133-134 अन्य से करने पर, वाङ्मात्रदान करने पर श्राद्धमात्र होता है 135-138 भ्रष्ट एवं पतितों का घट स्फोटन का अधिकार 136-140 अनाथप्रेत के संस्कार करने से अश्वमेध यज्ञ के समान फल प्राप्त होता है व प्रेत के संस्कार न करने में दोष 142-143 विप्र की आज्ञा से यतिकृत्य 144-147 कर्ता के निकट होने पर अकर्तृकृत को फिर करे 148 Page #176 -------------------------------------------------------------------------- ________________ आङ्गिरसस्मृति 171 असगोत्रों के संस्कार में आशौच 146 माता-पिता के मताह का परित्याग होने पर प्रायश्चित 150-151 नदी स्नान से निष्कृति या संहिता पाठ 152-156 वेदमहिमा 157-156 ब्राह्मण का वेदाधिकार 160-163 स्नान का सब विधियों में प्राधान्य 164 सम्पूर्ण कार्यों में स्नान ही मूल कारण बताया है 165-167 अस्पृश्य स्पर्शनादि कर्माङ्गस्नान 168-171 वमन में स्नान 172 वमन में स्नान na kara sake to vastra badala le 173-174 शाकमूलादि के वमन में स्नान 175-176 रात्रि में वमन में स्नान 177 अपने गोत्र के छोर्3अने पर अन्य गोत्र के स्वीकार करने का दोष 178-176 अर्धोदय, महोदय एवं योग का विधान 180-183 स्त्री के पत्यन्य के साथ चितारोहण होने पर पुत्र का कृत्य 185-161 स्त्रीणां पुनर्विवाहे प्रायश्चित्तवर्णनम् : 2966 जातिभेद से निष्कृति 162 स्त्री के पुनर्विवाह में दोष जैसे पुनर्विवाहिता मूढः पितृभ्रातमुखैः खलः । यदि सा तेऽखिलाः सर्वे स्य निरयगामिनः ॥ 13 ॥ पुनविवाहिता सा तु महारौरवभागिनी । तस्पतिः पितभिः सार्घ कालसूत्रगगो भवेत् । दाता चाङ्गारशयननामकं प्रविपद्यते । / 164 / / यदि मूर्ख एवं दुष्ट पिता व भाई आदि के द्वारा फिर स्त्री विवा हित की जाय तो वे सब नरकगामी होते हैं और वह स्त्री महारौरव नरक में जाती है, व उसका विवाहित पति अपने पितरों के साथ कालसूत्र नामक नरक में गिरता है एवं देने वाला अङ्गारशयन नाम वाले नरक में जाता है। पुनर्विवाह के दोष निवारणार्थ प्रायश्चित्त का कथन 163-204 Page #177 -------------------------------------------------------------------------- ________________ 172 भ्रान्ति से पुत्रिकादि विवाह होने पर चन्द्रायणादि करने से स्वमात्र की शुद्धि 205 -207 पुत्र होने पर व्रत का विधान 208-211 एक, दो, तीन और चार-पांच बार विवाहिता होने पर प्रायश्चित्त 212-217 उससे तो वेश्या की विशेषता 218-224 प्रविष्ट परपति के काय द्वारा संयोग होने पर प्रायश्चित्त 225-227 अग्राह्य और ग्राह्यमूर्ति का वर्णन 228-226 अग्राह्यमूर्ति का निवेद्य 230-238 भगवत्प्रसाद ग्रहण में भक्षणविधि 236 अत्युष्ण निवेदन करने पर नरकगामी होता है 241-142 निवेदन प्रकार 241-245 गृहस्थस्य रात्रावुष्णोवकस्नानवर्णनम् : 2675 निवेदित का स्वीकार प्रकार निवेदित वस्तु बच्चों को दे गृहस्थ द्वारा रात्रि में गर्म जल से स्नान अभ्यङ्ग का विधान माध्याह्निक एवं क्षुर स्नान का वर्णन प्रातः सायं पर्वादि में अभ्यञ्जन स्नान सोदकुम्भ नान्दी श्राद्ध में अभ्यञ्जन स्नान कोशस्थित नदी स्नान से श्राद्ध विधान सङ्कल्प पितृ श्राद्ध के व्यत्यास में फिर करने का विधान शून्यतिथि में करने से फिर करे पितृ श्राद्ध के बाद कारुण्य श्राद्ध माता-पिता का श्राद्ध एक दिन हो तो अन्न से करे चात्रिक श्राद्ध ग्रहण में भोजन निषेध वृद्ध बाल और आतुरों को छोर्3अकर अत्यन्त आतुरों को भी छूट अङ्गिरसस्मृति 246-247 248 246-250 _251-253 254-257 258-262 263-266 267 268-271 272 273-274 275-276 277-276 280-261 282-261 262-267 Page #178 -------------------------------------------------------------------------- ________________ आङ्गिरसस्मृति प्रस्तास्त शुद्ध होने पर सकामी व निष्कामीजन के लिए भोजन का विधान 268-300 मातापितभ्यां पितुःदानं ग्रहणञ्च : 2981 अग्निहोत्र वर्णन दत्तपुत्र वर्णन 302 माता-पिता द्वारा देने और लेने का विधान 303-313 पुत्र संग्रह अवश्य करना चाहिए 314-315 अपुत्र की कहीं गति नहीं 316 पुत्रवान् की महत्ता का वर्णन 317-323 पुत्र उत्पन्न होने पर उसका मुख देखना धर्म है 324-326 वृत्तिदत्तादि पुत्रों का वर्णन 327-335 सगोत्रों में na mile to anya सजातियों में से पुत्र को ले अथवा सवर्ण में ले 336-337 असगोत्र स्वीकृति में निषेध 338-342 विवाह में दो गोत्रों को छोर्3अने का विधान 343-344 अभिवन्दनादि में दो गोत्र का वर्णन 345-346 गोत्र और ऋषियों का विचार 347-351 दत्तजादि का पूर्व गोत्र 352-358 भ्रातपुत्रादिपरिग्रहवर्णनम् : 2687 भ्राता के पुत्र को लेने में विवाह और होमादि की क्रिया नहीं केवल वाणीमात्र से ही पुत्र से ही पुत्र संज्ञा कही है 356 भ्राता ke putra kA prigrh| 360-363 किसी पुत्र को लेने के लिए स्वीकृत होने पर यदि औरस पुत्र हो तो दोनों को रखे नहीं पाप लगता है 364-367 पुत्रदान के समय में जो कहा गया उसे पूरा करना चाहिए 368-375 भाई के पुत्र को लेने पर दिए हुए का समांश औरस गोत्र का चौथा हिस्सा 376-380 दत्तक से औरस उपनीत न होने पर प्रायश्चित्त 381-382 Page #179 -------------------------------------------------------------------------- ________________ 174 आङ्गिरसस्मृति भार्या पुरुष का पुत्र ग्रहण 383-388 उस समय की प्रतिज्ञा पूरी न करने से दोष 386-366 सपत्नियों में पुत्र के ग्रहण के समय जो रहे तो वह माता दूसरी सपत्नी माता 360-361 अन्य मातामहादि का स्थान 362-395 सपत्नी का पिता मातामह नहीं 366 पत्नी माता का तर्पण 366-368 प्रौपासनाग्नौ श्राद्धेऽप्रमादवर्णन : 2661 सपत्नी माता का औपासन अग्नि में श्राद्ध 366 सपत्नी की अग्नि 400-401 भाई के पुत्र के ग्रहण की विधि 402-411 विभाग में भाई बराबर है 412-413 कामज पुत्रों का वर्णन 414-433 दत्तादि में विशेष 434-445 पत्नी की वैशिष्ट्यता 446-446 पुत्रों का ज्येष्ठ कानिष्ठय 450 भोगिनी 451 भर्मणा, वा वातादि पत्नियों का वर्णन 456-464 धर्मपत्नी से उत्पन्न शिशु का ही स्पर्श मात्र कर्तव्य 465-471 सन्निधि भी स्पर्शमात्र कर्तृत्व 472-474 श्राद्धादि में अत्यन्त तृप्तिकर पदार्थ 475-481 गौरी दान वृषोत्सर्ग व पितरों को अत्यन्त तृप्ति कर कहे हैं 482-483 जकारपंचक का वर्णन 484-485 ग्रहण श्राद्ध का लक्षण 486-465 पनस स्थापित महान् विशेष है 466-503 अलर्कश्राद्ध 504-508 श्राद्धाहंदिव्यशाफवर्णन : 3003 श्राद्ध के योग दिव्य शाक 506-530 पनस की महिमा 531-571 Page #180 -------------------------------------------------------------------------- ________________ आङ्गिरसस्मृति 175 रोदन का फल 572-585 उर्वारु महिमा 586-603 उर्वारु को छोर्3अने में दोष 604-605 छियानवे श्राद्धों का वर्णन 108 श्राद्ध प्रकृति श्राद्ध, दशं श्राद्ध, दर्श और आव्दिक समान हैं मन्वादि श्राद्ध, संक्रान्ति श्राद्ध, संक्रान्ति पुण्यवास 620-648 अन्न श्राद्ध में कुतप 646-654 दर्श संक्रान्ति आदि श्राद्ध 655-657 महालय 657-656 श्राद्ध देवता पित्र्य कर्मों में प्रदक्षिणा न करे । शून्य ललाट रहे गहालङ्कार भी न करे 665-667 मार्तवर्ग में प्रदक्षिणादि और अलङ्कार 668-670 श्राद्धभेद से विश्वेदेव, सापिण्ड वर्णन 671-675 आशौच दश, तीन और एक दिन रहता है 676-683 अमादि श्राद्ध में कर्तव्य 684-687 एकोद्दिष्ट के अधिकारी 688-663 अपिण्डक और सपिण्डक श्राद्ध 660-660 छियानवे श्राद्धों की संख्या का विचार 664-700 महालय, सकृन्महालय में भरण्यादि की विशेषता महालय का काल यतियों का महालय, दुर्मूतों का महालय 701-706 सुमङ्गली का श्राद्ध 710-718 रवि के उदय से पूर्व तर्पण 716 निमन्त्रणाहविप्राणांवर्णन : 3025 जीवत्पितक श्राद्ध 720-722 श्राद्ध में वैदिक अग्नि के अधिकारी 723-726 अष्टकामासिक श्राद्ध 727-732 श्राद्ध प्रयोग में निमन्त्रण के योग्य व्यक्तियों का वर्णन 733-736 वेदहीन को निमन्त्रण देने पर निषेध एवं प्रायश्चित्त 737-740 Page #181 -------------------------------------------------------------------------- ________________ 176 अपने शाखा के ब्राह्मण की ही श्लाध्यता श्राद्ध में अभोज्य वरण प्रसाद के लिए दर्भदान मण्डल पूजा गुल्फों के नीचे धोना आचमन कर्ता के पहले भोक्ता का आचमन देवादि के भोजन की दिशा वरणत्रयकाल, विष्टर, अध्यं, आवाहन गन्धाक्षतादि दान अग्नीकरण फिर सङ्कल्प परिवेषण परिवेषणेपौर्वापर्य वर्णन : 3033 मध्यम पिण्ड का परिमार्जन कर धर्मपत्नी को दे दे श्राद्ध दिन में शूद्र भोजन निषिद्ध पिता के भोजन के पात्र gAr3a दिए जायें पौर्वापर्य में पहले सूप देना रक्षोघ्न मन्त्र यदि असमर्थ हो तो दूसरे द्वारा बोला जाए गरम ही परोसना चाहिए मन्त्र बोले जाय मन्त्रों की विकलता नाश के लिए वेद का घोष शास्त्र - विरोधित्याज्य हैं तिलोदक पिण्डदान नमस्कार अर्चन, पुत्रकलत्रादि के साथ पितृ आदि की प्रदक्षिणा व नमस्कार आङ्गिरस स्मृति 741-742 743-768 766-774 775-776 777-776 780-781 कर्म के मध्य में ज्ञानाज्ञानकृत दोष का प्रायश्चित्त उच्छिष्टादि श्राद्ध में सात पवित्र 782-801 802-807 808-814 815-818 816 -825 826-848 846-860 उद कुम्भ 875-877 प्रथम वर्ष तिल तर्पण न करे सपिण्डीकरण के बाद श्राद्धाङ्गतर्पण 878-882 श्राद्ध में निमन्त्रित ब्राह्मणों की पूजा का वर्णन 883-862 पितरों के निमित्त रजत और देवता के निमित्त स्वर्ण मुद्रा दे । उपस्थान और अनुब्रजनादि का कथन 861-868 866-872 873 874 863-867 585-808 605-606 Page #182 -------------------------------------------------------------------------- ________________ आङ्गिरसस्मृति 177 करे उच्छिष्ट, निर्माल्य, गङ्गामहिमा, महानदी, नदियों का रजस्वलात्व, पुण्यक्षेत्र 610-642 वमन 643-645 फिर श्राद्ध प्रकरण 646-650 अनुमासिक में उच्छिष्ट वमन में व उच्छिष्ट के उच्छिष्ट स्पर्श में विचार 651-956 एक दूसरे के स्पर्श में 660-664 दर्शादि में छींक आने पर विचार 665-673 अपुत्र की सापिण्ड्यता 674-675 पति के साथ अनुगमन में पत्नी का एक साथ ही पिण्डदान 676-678 मत के ग्यारहवें दिन या दूसरे दिन सहगमन में श्राद्ध 983-688 यदि पत्नी ऋतुकाल में हो पति के मरण पर तो पति को तेल की kar3आही में छोर्3a दे और शुद्ध होने पर ही औवंदेहिक संस्कार 989-965 उसका पिण्ड संयोजन माता के सापिण्ड्य न होने का स्थल 967-668 दत्तपुत्र का पालक पिता का सापिण्ड्य होता है 666 दत्तपुत्र का औरसपिता के प्रति कृत्य 1000-1005 अन्य गोत्र दत्त का सपिण्डीकरण में विधान 1006-1008 कथा तृप्ति 1006-22 श्राद्ध के दिन दान जप न करे 1023-1027 दर्श में मृताह के श्राद्ध को पहले करे 1028 मताह के दिन मातामहादि का श्राद्ध हो तो मन्वादिक श्राद्ध करे 1026-1031 मताह में नित्यनैमित्तिक आ जायें तो नैमित्तिक पहले करे 1032-1034 दर्श में बहुश्राद्ध हों तो दर्शादि को कर फिर कारुण्य श्राद्ध करे उसमें मत-मतान्तर 1035-1044 किन्हीं का कल्प प्रकार 1045-1056 भ्रष्टक्रिया का विधान, पतित की पच्चीस वर्ष के बाद क्रिया हो 1060-1072 Page #183 -------------------------------------------------------------------------- ________________ 178 श्राद्धाङ्ग तर्पण दूसरे दिन उद्देश्य त्याग के समय सव्यविकिर न करे वमन में कर्ता के भोजन न करने पर अर्ध तृप्ति, तिल द्रोण का विधान, दर्शश्राद्ध तर्पण रूप से तिल ही मुख्य हैं। सभी कर्मों में जल की प्रधानता विधि: आङ्गिरस (2) उत्तराङ्गिरसम् 1 धर्षत्प्रायश्चित्तवर्णन : 3066 2 परिषद उपस्थानलक्षणम् : 2067 परिषद् के उपस्थान का लक्षण और उसके सामने निर्णय पूछने की विधि प्रायश्चित्त का लक्षण परिषत् का लक्षण और उसके भेद दशावरापरिषद चतुर्वेद्य विकल्पी प्रायश्चित्तविधामम् : 3068 सत्य की महिमा व किए गए कुकृत्यों के लिए सत्य बोलकर प्रायश्चित्त पूछने का विधान 4 परिषल्लक्षण : 3066 आङ्गिरसस्मृति 1073-1075 1076-1078 5 प्रायश्चित्तमियन्तृकथनम् : 3071 107-1113 मङ्गवित् धर्मपाठक आश्रमी ब्राह्मणों की परिषद् आगे प्रायश्चित्त नियन्ताओं का वर्णन बताया है। 6. प्रायश्चित्ताचारकथनम् : 3072 प्रायश्चित्त के आचार का वर्णन 1-10 1-10 1-11 1-2 3-10 mr ur x 3 4 5 6 7-14 1-15 Page #184 -------------------------------------------------------------------------- ________________ 176 IN 2 is w आङ्गिरसस्मृति 7. पापपरिगणनम् : 3073 जानते हुए भी प्रायश्चित्त का विधान पूछने पर ही करे पापपरिगणन पञ्चमहापातकियों का वर्णन पतितों का वर्णन 8. शूद्रान्नस्यहितत्त्ववर्णनम् : 3075 प्रतिग्रह से प्रायश्चित्त शूद्रान्न के भोजन में प्रायश्चित्त शूद्र की प्रशंसा कर स्वस्तिवाचन में प्रायश्चित्त प्रतिग्रह लेकर दूसरों को दे दे शूद्रान्नरस से पुष्ट वेदाध्यायी का प्रायश्चित्त शूद्रान्न छइ मास तक खाने से शूद्र के समान हो जाता है एवं मरने पर कुत्ता होता है सारी उम्र खाने वाले को भी शूद्र ही होना par3अता है प्रतिग्रहकेयोग्यधान्य पात्र से लेना चाहिए प्रतिग्राह्य वस्तुयें 6. अभक्ष्यभक्षणप्रायश्चित्त : 3077 अभक्ष्यभक्षण का प्रायश्चित्त भिक्षुकों की गणना कुत्ते से काटे हुए का प्रायश्चित्त 10. हिंसाप्रायश्चित्तकथनम् : 3076 हिंसा का प्रायश्चित्त वर्णन दण्ड का लक्षण गौओं के प्रहार करने से प्रायश्चित गायों के रोधनादि से मरने पर प्रायश्चित गायों की हड्डी आदि मारने से टूटने पर प्रायश्चित्त किन-किन अवस्थाओं में प्रायश्चित्त नहीं लगता गजादि प्राणियों की हिंसा में प्रायश्चित्त 12-20 1-8 6-10 11-16 4 11-14 15-16 Page #185 -------------------------------------------------------------------------- ________________ 180 भारद्वाजस्मृति काम और कामादिकृत पापों के प्रायश्चित्त के लिए विशेष वर्णन 16-16 बालक वृद्ध और स्त्रियों के लिए प्रायश्चित्त 20-21 11. गोवधप्रायश्चित्तकथनम् : 3081 गोवध करने वाले का प्रायश्चित्त वर्णन 1-11 12. कृच्छादिस्वरूपकथनम् : 3083 प्रायश्चित्तविधि 1-4 कृच्छ्रादि का स्वरूप कथन 5-8 ब्राह्मण महिमा समस्तसम्पत्समवाप्तिहेतवः समुत्थितापत्कुलषमकेतवः । अपारसंसारसमुद्रसेतवः पनन्तु मां ब्राह्मणपादपासवः । / 8-20 भारद्वाजस्मृति 1. सन्ध्यादिप्रमुखकर्मविषय : 3085 नित्यनैमित्तिक क्रियायों को लेकर प्रश्न नित्यनुष्ठानों के न करने वालों की सभी क्रियायें निष्फल होती हैं। दिशाओं के निर्णय से लेकर प्रायश्चित्त तक 25 अध्यायों का संक्षेप से निरूपण 2. दिग्भेदज्ञानवर्णनम् : 3087 पूर्व, पश्चिम, उत्तर एवं दक्षिण दिशाओं के ज्ञान की सरलविधि अन्य दिशाओं का परिज्ञान प्रकार 3. विण्मत्रोत्सर्जनविधिवर्णनम : 3064 / मलमूत्र विसर्जन की विधि 4. आचमनविधिवर्णनम् : 3067 आचमन के पूर्व जङ्घा से जानु तक या दोनों चरणों को और हाथों को अच्छी प्रकार धोकर आचमन का विधान 1-4 5-77 1-8 Page #186 -------------------------------------------------------------------------- ________________ भारद्वाजस्मृति 181 6-7 जल में खर्3A हुआ जल में ही आचमन करे, जल के बाहर हो तो बाहर अंग-न्यास, देवताओं का स्मरण, आचमन कितना लेना चाहिए, बिना आचमन के कोई कर्म फल नहीं देता अत: इसका बराबर ध्यान रखा जाय 8-41 5. दन्तधावनविधिवर्णनम् : 3101 मुख शुद्धि के लिए दन्तधावन का विस्तार से निरूपण, दन्तधावन के लिए वज्यं तिथियां एवं समय तथा कौन-कौन काष्ठ ग्राह्य हैं तथा कौन-कौन अग्राह्य हैं इसका निरूपण, मौन होकर दन्तधावन करे 1-25 स्नानविधिका वर्णन 26-38 ललाट में तिलक का विधान 40-45 6. त्रिकालसंध्याविधानकथनम् : 3106 एक ही सन्भ्या के कालभेद से तीन स्वरूप-प्रथम काल की ब्राह्मी दूसरे की (मध्याह्न की) वैष्णवी, तीसरे की रौद्री सन्ध्या कही गई है । यही ऋक्, यजु और सामवेदों के तीन रूप हैं । इनके नित्य ही द्विजमात्र को कर्तव्य इष्ट हैं। सन्ध्या की मुख्य क्रियाओं का विस्तार से परिगणन 1-68 गायत्री के जपविधान का कथन 96-140 गायत्री का निर्वचन 141-163 जप यज्ञ की महिमा 164-181 7. जपमाला विधानकथनम् : 3124 जपमाला का विधान और जप माला की प्रतिष्ठा विधि । जप विधान में अर्थ का प्राधान्य और साथ में मनोयोग पूर्वक करने से ही इष्टसिद्धि मिलती है 1-123 8. जपे निषिद्धकर्मवर्णनम् : 3136 जप में निषिद्ध कर्मों का वर्णन 1-12 Page #187 -------------------------------------------------------------------------- ________________ 182 भारद्वाजस्मृति 1-50 1-44 9. गायत्र्याः साधनक्रम वर्णन : 3138 गायत्री के साधनक्रम को जानने से ही सद्यः सिद्धि मिलती है अतः उसको जानकर जप किया जाय 10 गायत्र्या मन्त्रार्थकथनम् : 3143 गायत्री के मन्त्र का अर्थ का विस्तार से निरूपण 11. गायत्र्याः पूजाविधानकथनम् : 3144 गायत्री का पूजा विधान 1-118 गायत्री पुष्पाञ्जलि का प्रकार 111-121 12. गायत्रीध्यानवर्णनम् : 3156 गायत्री का ध्यान वर्णन 1-61 13. गायत्रीमूलध्यानवर्णनम् : 3163 गायत्री का मूलध्यान और महाध्यान का वर्णन 14. पूजाफलसिद्धये द्रव्यगन्धलक्षणवर्णनम् : 3166 पूजाफल की सिद्धि के लिये नाना द्रव्य, गन्धलक्षण का विस्तार से निरूपण 1-64 15. यज्ञोपवीतविधिवर्णनम् : 3172 यज्ञोपवीत की विधि का वर्णन निवीत और प्राचीनावीत का लक्षण । शुद्ध देश में कपास का बीज बोया जावे, उसके तैयार होने पर ही ब्रह्मसूत्र को विधिवत् बनाया जाय । नाभि के बराबर 66 छियानवे चार हस्ताङ्गुल प्रमाण से बनाकर शुद्ध मन से देवगुण ऋषियों का ध्यान करते हुए इस ब्रह्मसूत्र को पहने 16. यज्ञोपवीतधारणविधिवर्णनम् 3187 शुद्ध होकर आचमन कर आसन पर बैठे फिर आचार्य, गणनाथ, वाणीदेवता, देवता, ऋषिगण और पितरों का स्मरण क्रें। भगवान्, ब्रह्मा, अच्युत और रुद्र को भक्ति से नमस्कार करें, नवों तन्तुओं में आवाहन कर यज्ञोपवीत का धारण करें 1-63 Page #188 -------------------------------------------------------------------------- ________________ भारद्वाजस्मृति 183 17 यज्ञोपवीतमन्त्रस्य ऋषिच्छन्द आदीनां वर्णनम् : 3163 यज्ञोपवीत मन्त्र के ऋषि छन्द देवता आदि का विस्तार से वर्णन 1-31 18. सप्रयोजनकुशलक्षणवर्णनम् : 3166 कुशों के बिना कोई भी नित्यनैमित्तिक क्रिया का सम्पादन शक्य नहीं अत: कौन ग्राह्य है और कौन अग्राह्य है इसका निरूपण 1-131 16. व्याहृतिकल्पवर्णनम् : 3209 व्याहृतियों का विस्तार से निरूपण 1-48 व्याहृतियों से सम्पूर्ण कार्यसिद्धि शक्य है 46 Page #189 -------------------------------------------------------------------------- ________________ स्मति सन्दर्भ : भाग षष्ठ मार्कण्डेयस्मृति वर्णाश्रमधर्मवर्णनम् ब्रह्मचारिधर्मवर्णनम् प्रायश्चित्तप्रकरणम् अवकीणिब्रह्मचारिप्रायश्चित्तवर्णनम् एकविंशतियज्ञवर्णनम् गृहस्थप्रशंसावर्णनम् द्विमुखोदकपात्रप्रशंसावर्णनम् वेदप्रशंसावर्णनम् संस्कृतभाषामौनविधिवर्णनम् वेदातिरिक्तमुक्तिसाधननिन्दावर्णनम् वेदाध्ययनवजितस्यपुनर्वेदाधिकारवर्णनम् संस्काराणांवर्णनम् स्वकार्यानुकूलपक्षिगमनसम्पादनवर्णनम् गमने निषिद्धानामागमे यात्रानिषेधवर्णनम् वेदाध्ययने नियमोल्लङ्घनप्रायश्चित्तवर्णनम् मृत्तिकाग्रहणमन्त्रवर्णनम् देवर्षिपितृतर्पणविधिवर्णनम् गौणमुख्यस्नानभेदवर्णनम् होमपदनिर्वचनवर्णनम् गायत्रीमन्त्रवर्णनम् प्राणायामविधिवर्णनम् सन्ध्यादिनित्यकर्मस्वर्थज्ञानमेवप्रशस्तमितिवर्णनम महोत्सवेषु समग्रधनधान्यदानप्रशंसावर्णनम् m x 36 41 W 45 47 Page #190 -------------------------------------------------------------------------- ________________ मार्कण्डेयस्मृति 56 61 63 65 66 71 75 परिषदि श्रोत्रियस्यैवाधिकारवर्णनम् सर्वपापोत्तारणे ब्राह्मणानामेववचनप्रामाण्यवर्णनम् शूद्रान्नप्रतिग्रहीतृप्रायश्चित्तवर्णनम् स्वर्णकाररथकारादिपौरोहित्यनिषेधवर्णनम् प्रेतान्नभोक्तुनिन्दावर्णनम् वैश्वदेवसमये समागतानामनिराकरणवर्णनम् वेदत्यागनिन्दावर्णनम् सर्वधर्मशास्त्रप्रणार्थनकतणामेकवाक्यतालक्ष्यवर्णनम् वेदानांबहुमार्गत्ववर्णनम् नानासूत्र ग्रन्थस्मृतीनामवतरणम् भारद्वाजसूत्रनानावेदशाखानांवर्णनम् नानासूत्राणां शाखाभेदवर्णनम् आहिताग्निविषयवर्णनम् नानासंस्काराणां वर्णनम् उपनयनकालकृतानां पृथक्षरकर्माभाववर्णनम् बालानांसद्व्यवहारवर्णनम् बालतार्3अननिषेधवर्णनम् गायत्रीस्वरूपवर्णनम् मध्याह्नकालकर्मवर्णनम् ब्राह्मणमहत्त्ववर्णनम् प्रायश्चित्तवर्णनम् दानप्रशंसावर्णन दानस्यापात्राणि सेष्टपूर्तवर्णने दानक्रियाद्यधिकारवर्णनम् दानफलवर्णनम् दानेदेयद्रव्यवर्णनम् स्वर्गसुखाधिकारिणां जनानां लक्षणवर्णनम् गयाश्राद्धवर्णनम् प्रायश्चित्तप्रतिनिधिवर्णनम् महादानानां वर्णनम् शिखरदानवर्णनम् 79 107 .111 Page #191 -------------------------------------------------------------------------- ________________ 186 मार्कण्डेयस्मृति 121 123 125 127 126 s ~ 135 137 s ~ गोवृषभादिदानफलवर्णनम् भूमिदानप्रशंसावर्णनम् कन्यादानफलवर्णनम् सुवर्णादिनानादानफलवर्णनम विशेषदानवर्णनम् सम्पूर्णदानेषु कन्यादानस्यप्राशस्त्यवर्णनम तिथिक्रमेणदानफलं देवतापूजनफल नानावस्त्रादिदानप्रकरणम् नानादान फलानि कन्यापितधर्मवर्णनम् इष्टापूर्तवर्णनम् नानामहोत्सववर्णनम् पात्रापात्रनिरूपणम् दानपात्रविशेषवर्णनम् षड्विधब्राह्मणवर्णनम् मधुपर्कयोग्यानाम्वर्णनम् नान्दीश्राद्धादिषु मर्यादावर्णनम् आपोशनजलप्रदातारः विवाहे पाककर्तृणांयोग्यतावर्णनम् एकपतिदूपतानां वर्णनम् पतितस्य पुत्रेणकर्तव्यश्राद्धविधिवर्णनम् श्राद्धविधानवर्णनम् पुत्रत्वयोग्यतावर्णनम् महालयश्राद्धप्रशंसावर्णनम् सकृन्महालयश्राद्धकालनिर्णयवर्णनम एकाष्टकाविधिवर्णनम् । नान्दीश्राद्ध महत्त्ववर्णनम् पुण्याहवाचनविधिवर्णनम् मन्त्रवेदिने दानप्रशंसावर्णनम् पुरोहितप्रशंसावर्णनम् अग्नीकरणवर्णनम् 141 143 145 147 146 151 h ~ 157 167 166 173 181 183 Page #192 -------------------------------------------------------------------------- ________________ मार्कण्डेयस्मृति श्राद्धे भोजनाचमनकालवर्णनम् मातापितृश्राद्धव्यवस्थावर्णनम् श्राद्धभोजने कृत्यवर्णनम् श्राद्धविधिवर्णनम् पितृणामर्घ्यदानवर्णनम् स्नुषापाकवर्णनम् पितृनिमित्तस्य पक्वान्नस्य प्रशंसावर्णनम् श्राद्धकार्याङ्गमवर्णनम् विकिरान्नदानवर्णनम् भोजनमनुनिमन्त्रित ब्राह्मण पूजन परेह्नि तर्पणवर्णनम् ब्राह्मणमहिमा ब्राह्मणस्यैव भूदानम् पतिसयोगविकलाया विधवाया वृत्तिष्वनधिकारवर्णनम् रन्ध्रप्रविष्टक्रियाप्रविष्टयोर्भेदवर्णनम् उत्तमर्णाधमर्णदण्डवर्णनम् श्राद्धप्रकरणवर्णनम् लौगाक्षिस्मृति लौगाक्षिविषयकधर्मशास्त्रप्रबन्धावतारः जातकर्मविधिव्यवस्थावर्णनम् नामकरण विधिवर्णनम् वेदप्रतिपाद्यविधेः कर्तव्यफलज्ञापनत्ववर्णनम् सर्वंद्विजातीनां वेदविहतोपनयनकालावधिनिरूपणम् उपनयनसमये कृत्य विधिवर्णनम् ब्रह्मचारिभिक्षाप्रकरणम् उपनयनावधिसमुल्लङ्घितस्य फलानर्हत्ववर्णनम् उत्सर्गोपाकर्मविधिवर्णनम् 187 187 186 161 163 165 167 166 201 203 205 206 211 213 215 217 266 221 223 225 227 226 231 233 235 237 236 Page #193 -------------------------------------------------------------------------- ________________ 188 लोगाक्षिस्मृति दशानुवाकानांवर्णनम् नानानुवाकानामृषिवर्णनम्, अनाश्रमीनैवतिष्ठेदितिवर्णनम् वंशाभिवृद्यर्थ वरणीयकन्यालक्षणवर्णनम् कन्यादानवर्णनम् साप्तपदीनवर्णनम् गङ्गासागरसङ्गमादितीर्थफलकथनम् क्रूरतरदोषनिवृत्तये प्रतिकारवर्णनम् स्त्रीपुरुषकृतमहापापप्रायश्चित्तवर्णनम् उत्तमब्राह्मणकर्मणां सद्यः फलप्राप्तिवर्णनम् अन्वारम्भणे ब्रह्मणे दक्षिणादानवर्णनम् औपासनारम्भः यज्ञप्रशंसावर्णनम् निरत्यौपासनविधिवर्णनम् नैमित्तिकस्यनित्यकर्मणोवैशिष्टयकथनम् नानाशास्त्राणां वर्णनम् कलयुगधर्मानुसारंधर्माणांविधिनिषेधवर्णनम् बाह्यान्तरशौचयोनिरूपणम् दन्तधावनविधानवर्णनम् स्नानविधिवर्णनम् सन्ध्याविधिवर्णनम् सन्ध्यादिप्रकरणेऽआदिवर्णनम् गायत्रीप्रशस्तिवर्णनम् गायत्रीजपारम्भकाले चतुर्विशतिमुद्रावर्णनम् गायत्र्या आवाहनवर्णनम् त्रिकालसन्ध्यावर्णनम् ब्रह्मयज्ञप्रशंसावर्णनम् देवपितृणां तर्पणविधानबर्णनम् भीष्मतर्पणवर्णनम् OM नमोनारायणमन्त्रमहत्त्ववर्णनम् पीठपूजाविधानवर्णनम् 241 243 245 247 246 255 257 256 261 263 265 267 266 271 273 275 277 276 281 283 285 287 286 261 263 265 266 301 Page #194 -------------------------------------------------------------------------- ________________ 186 our 306 m mm 315 m 316 321 323 325 327 326 s 335 लौगाक्षिस्मृति विष्णुपूजनकर्मणि नानाविधानवर्णनम् दीपदानात्परंनैवेद्यनिवेदनवर्णनम् आदित्यादिपञ्चदेवपूजनविधानवर्णनम् शिवपूजाविधी श्रेष्ठकालवर्णनम् सूर्यपूजायां भूतशुद्धि मन्त्रशुद्धयोवर्णनम् सविधिपूजाविधानवर्णनम् विष्णोनिवेदितंग्राह्यमित्यत्रमीमांसा नानादेवेभ्य इष्टप्राप्तिवर्णनम् दीपप्रशंसावर्णनम् नानाविधिनैवेद्य वर्णनम् ब्रह्मचारिधर्मवर्णनम् पञ्चयज्ञवर्णनम् अतिथिमहत्त्वर्णनम् मृण्मयादिपात्रेषु भोजननिषेधवर्णनम् अभक्ष्यवर्णनम् पङ्क्तिपावनानांवर्णनम् सदाचारवर्णनम् भोजनविधिवर्णनम् पाकस्य ग्राह्याग्राह्यवर्णनम् स्त्रीधर्मवर्णनम् श्राद्धे गोदानविधिवर्णनम् अग्राह्यान्नभोजने दोषवर्णनम् श्राद्धे निमन्त्रणक्रमवर्णनम् ब्राह्मणभोजने योग्यायोग्यवर्णनम् बालानां कृते श्राद्धविधानम् नित्यानित्यश्राद्धयोग्यवर्णनम् श्राद्धकर्मणि नानाविधानवर्णनम् नानगुरूणांवर्णनम् धाद्धाङ्गतर्पणवर्णनम् मुहूर्तानिकालनामवर्णनम् श्राद्धानांविवरणम् 337 341 343 345 346 353 357 356 361 363 365 ल्ल्ह् 366 371 373 375 377 Page #195 -------------------------------------------------------------------------- ________________ 19. लौगाक्षिस्मति 381 383 `r s s fr llh lh मुख्यपत्न्या:श्राद्ध विधानवर्णनम् श्राद्धे पाककर्तारः भाषान्तरप्रवचननिषेधः अभक्ष्यभक्षणाच्चाण्डालत्वप्राप्ति: श्राद्ध वर्णनम् शूद्रस्य महादानकरणाद्विप्रसाम्यत्ववर्णनम् वैदिकप्रकरणम् पितृश्राद्धादिषु ज्येष्ठपुत्रस्यैवाधिकारिता सर्वकृत्यानामीश्वरार्पणबुद्धय वफलदायकत्वम् ॥स्माप्त्मिव्ण् सूत्रीपत्रम् । शमस्तु । 403 ब्ल् म्ज्र् 409 411 Page #196 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ : श्लोकानुक्रमणी Page #197 -------------------------------------------------------------------------- ________________ Page #198 -------------------------------------------------------------------------- ________________ 1. मनुस्मृति 2. नारदीय मनुस्मृति 3. अत्रिस्मृति 4. अत्रिसंहिता 5. विष्णु स्मृति माहात्म्य 6. विष्णु स्मृति 7. सम्वर्त स्मृति 8. दक्ष स्मृति 9. आंगिरस स्मृति 10. शातातप स्मृति 11. पराशर स्मृति 12. वृहतपाराशर स्मृति 13. लघु हारीत स्मृति 14. वृद्ध हारीत स्मृति 15. याज्ञवल्क्य स्मृति 16. कात्यायन स्मृति 17. आपस्तम्ब स्मृति 18. लघुशंखस्मृति 19. शंख स्मृति 20. लिखित स्मृति 21. शंख लिखित स्मृति 22. वसिष्ठ स्मृति - 1 23. औशनस संहिता 24. औशनस स्मृति 25. वृहस्पति स्मृति 26. लघुव्यास संहिता 27. व्यास स्मृति 28. देवल स्मृति संकेत सूची (मनु) 29. प्रजापति स्मृति 30. बौधायन स्मृति 31. लध्वाश्वयालयन 32. गौतम स्मृति 33. वृद्ध गौतम स्मृति 34. यम स्मृति 35. लघुयम स्मृति 36. बृहद्यमस्मृति 37. अरुण स्मृति 38. पुलस्त्य स्मृति 39. बुध स्मृति 40 वसिष्ठ स्मृति (2) 41. वृहदयोगी याज्ञवल्क्य 42 ब्रह्मोक्त याज्ञवल्क्य 43. काश्यप स्मृति 44. व्याघ्रपादस्मृति 45. कपिल स्मृति (या) 46. वाधूल स्मृति (नारद) (अत्रि) (अत्रिस) (विष्णु मं . ) (विष्णु) (सम्वर्त) (दक्ष) (आंगिरस ) (शाता) (पराशर) (वृ परा) (ल हा) (व. हा.) (या) (कात्या) (वृ. हा) (शंख) (लि.) (शं. लि.) (व- 1) (औ. सं.) (औ. स्मृ.) (वृह) (ल. व्या) (औ. सं.) (देवल) 47. विश्वामित्र स्मृति 48. लोहित स्मृति 49. नारायण स्मृति 50. शाण्डिल्य स्मृति 51. कण्व स्मृति 52. दात्म्य स्मृति 53. आंगिरस स्मृति पूर्व 54. आंगिरस स्मृति उत्तरार्ध 55. मार्कण्डेयस्मृति 56. लौगाक्षी स्मृति (प्रजा) (बौ) (आश्व) (गौ) (बृ.गौ.) (य) (ल. य.) (वृ.य.) (34) (पु.) (बु य) (व-2 ) (बृ. या.) (ब्र. या.) (का) (व्या) (क) (वा) (विश्वा) (लो) (नारा) (शाण्ड) ( कण्व ) (दा) (आंपू) (आंगि- u) (mA) (lau) Page #199 -------------------------------------------------------------------------- ________________ Page #200 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ : : श्लोकानुक्रमणी अ अकारे रूढइत्यग्नि वृ हा 7.46 अकारोकारौमश्चेति वृ परा 3.15 अकन्येति तु यः कन्यां नारद 13.34 अकारोद् भगवानेव वृ हा 3.171 अकन्योति तु यः कन्या मनु 8.225 अकारो वासुदेवः स्यात् वृ हा 7.40 अकर्तुमन्यथाकतुं कर्तुं कपिल 882 अकारो वै च सर्वा वाक वृ हा 7.39 अकर्दमां नदी रम्या वृ हा 5.499 अकारो वै सर्वा वागित्यादि वृ हा 3.66 अकल्पा परिषद्यत्र AM उ 6.2 अकार्पण्यमलोभश्च क्रोध शाण्डि 3.64 अकामतः कृतं पापं मनु 11.46 अकार्यकरणेष्वेषु AM पू 171 अकामतः कृते पापे मनु 11.45 अकार्यकारिणां दानं या 3.32 अकामतश्चरेदध कामतः वृ हा 6.249 अकालकृतसंध्या कण्व 232 अकामतश्चरेद्धर्म वृ हा 6,308 अकालमुक्तिराशौचे AM पू 47 अकामतश्चरेदैवं ब्राह्मणी अत्रि स 282 अकाले कुरुते कम व्या 165 अकामतश्वरेद् धर्म वृ हा 6.237 अकाले नैव तत्कुर्याद् Azva 12.3 अकामतःसकृद् गत्वा वृ हा 6.286 अकाले वर्जनं निद्रामैथुना शाण्डि 3.65 अकामतः सकृद् गत्वा व हा 6.296 अकिचनैटर्बलैर्वा अकिचनैर्दुर्बलैर्वा AM पू 633 अकामतस्तु राजन्य मनु 11.128 अकीर्तिकारको बन्धुजनानां लोहि 185 अकामतोपनतं मधु व-1 23.10 akI_कभयात्सद्यः सा लोहि 176 अकामस्य क्रिया काचित् मनु 2.4 अकर्वन विहितं कर्म मन 11.44 अकामेनापि यन्न्यून वृ परा 2.48 अकुलीन सत्ते अत्रि sa8 अकारञ्चाप्युकारञ्च मनु 2.76 अकूट कूटकं बूते कूटं या 2.244 अकारञ्चाप्युकारश्च वृ हा 3.56 अकृतं कृतात्क्षेत्राद मनु 10.114 अकारणात् कारणतोपि वृ परा 12.90 अकृतं हावयेत् स्मार्ने कात्या 24.2 अकारणे परित्यक्ता __ मनु 3.157 अकृतः षड्विधो नित्यः नारद 2.128 अकारं चाप्युकारं बृ.या. 4.12 अकृतान्येव यज्ञाश्च बृह 11.5 अकारं मूर्ध्नि विन्यस्य वृ परा 2.160 अकृता वा कृतावाऽपि मनु 9.136 अकारं विन्यसेन्नाभ्यां बृ.या 5.2 अकृते तर्पणे तस्मिन् कण्व 157 अकारवाच्यस्येशस्य वृ हा 3.81 अकृते तर्पणे भूयः पितर आंपू 881 अकारश्च उकारस्तु बृ.या 2.80 अकृते तु पुनस्तस्मिन्सो कण्व 54 अकारश्चाप्युकारश्च बृ.या. 2.50 अकृते प्रत्यवायो न AM पू 83 अकारश्चाप्युकारश्च बृ.या 2.1 अकृते वा तस्य दोषः लोहि 304 अकारस्तुमवेविष्णु वृ.हा. 3.58 अकते वैश्वदेवे त व्या 13 अकारेणोच्यते विष्णुः व 2. 6.229 अकृते वैश्वदेवेतु शंख लि 3 अकारे पोड्यमाने तु न.या 2.33 अकृते वैश्वदेवेऽपि लहा 4.61 Page #201 -------------------------------------------------------------------------- ________________ स्मृति सदर्भ अकृत्यकरणाद् वाऽपि वृ हा 8.168 अक्लिन्नेनाप्याभिन्नेन Apa 2.13 अकृत्यमपि कुर्वाणो वाधू 74 आक्लिष्टमाच्छिद्मलोमकं.7 parA10.124 अकृत्यमानकरणम् वृगौ 4.21 अक्लेशेन चरेत् तृप्तो शाण्डि 3.49 अकृत्यं वैष्णवैः वृ हा 8.166 अक्लेशेन् सुमुक्तिर्य शाण्डि 4.215 अकृत्रिमा भगवति शाण्डि 4.69 अक्षताभि samu'pAbhi नारद 6.41 अकृत्वपार्वणं श्राद्ध व 2.6.377 अक्षतायां क्षतायांच ब्र. या.7.37 अकृत्वा तु समीपे तु AM पू 957 अक्षतायां क्षतायां च लोहि 184 अकृत्वा देवयज्ञ च __ Azva 1.1 45 अक्षतायां क्षत्रायां । वा या 2.133 अकृत्वा नित्यकर्माणिं AM पू 260 अक्षतारोपणं कुर्यात् Azva 15.24 अकृत्वा पादशौचन्तु संर्वत 15 अक्षता वा क्षता चैव या 1.67 अकृत्वा पादयो औ 2.10 अक्षताश्चेत्यभिहितास्ते भार 14.6 अकृत्वा प्रेतसंस्कारं AM पू 142 अक्षताः सर्षपाश्चैच । व 27.90 अकृत्वा भस्ममर्यादा व्या 143 अक्षतास्तु यवाः प्रोक्ता कात्या 28.1 अकृत्वा भैक्षचरणमसमिध्य मनु 2.187 अक्षभंगादिविपदि कात्या 8.24 अकृत्वा मातृयागंञ्च औ 5.99 अक्षमाला प्रकर्तव्या वृ परा 4.42 अकृत्वा वैश्वदेवं तु विश्व 8.46 अक्षमाला वशिष्ठेन मनु 9.23 अकृत्वा वैश्वदेवस्तु पराशर 1.49 अक्षमाला स्रग्धरा च वृ परा 2.15 अकृतेवा वैष्णवीमिष्टिं व 2.6.416 अक्षयान् लभेत भोगान् वृ परा 10.262 अकृत्वा शान्तिक कर्म Azva 3.19 अक्षय्यं तु ततोऽनेन कपिलं 722 अकृत्वा समिधाधानं __ औ 9.66 अक्षय्यासनपाद्येषु व्या 263 अकृत्वैन तदा श्राद्ध AM पू 67 अक्षय्योदकदानं तु कात्या 4.7 अकृत्वैव तु संकल्पं कण्व 293 अक्षरप्रतिलोमू यास्मिन्न भार 9.42 अकृत्वैव निवृत्तिं AMu 8.9 अक्षरं चाजरं चैवमनुत्प बृ. या. 2.110 अ कृष्टं मूलफलं व-19.3 अक्षरं परमं व्योम वृ हा 7.326 अकेशीर्वा सकेशीर्वा कण्व 599 अक्षराणि च दैवत्यं बृ. या. 4.63 अक्काक्षिमालाममयं दंडं भार 12.23 अक्षवर्धशलाकाद्यैर्देवनं नारद 17.1 अक्रिया करणी कार्यसमे विष्णुम 38 अक्षार लवणं मैक्ष अत्रि स 60 अक्रिया त्रिविधा प्रोक्ता कात्या 3.1 अक्षारलवणं शुद्ध व 24.67 अक्रोधनमनुत्सिक्तमति शाण्डि 1.103 अक्षारलवणान्नाः मनु 5.73 अक्रोधनान् सुप्रसादान् मनु 3.213 अक्षारलवणां रूक्षा व 127.11 अक्रोधनाः शौचपराः मनु 3.192 अक्षारलवणाशी स्यात् वृ परा 12.1 49 क्रोधनाः सत्यपरा वृ.गौ. 12.21 अक्षिकर्ण चतुष्कञ्च या 3.99 अक्रोधनेः शौचपरैरिति प्रजा 63 अक्षेत्रे बीजमुत्सृष्टं मनु 10.71 अक्रोधश्चात्वरोतीव पुनः कपिल 251 अक्षेत्रेभ्यश्च एतेभ्यो बह 9.75 अक्लिन्नवासाः स्थलगः संवर्त 212 अक्ष्णोः पञ्चदशं व 2 6.156 Page #202 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 197 अखण्ड बिल्वपत्रैश्च वृ हा 3.361 अग्नावग्नि स एवोक्त बृ ह 9.113 अखण्ड बिल्वपत्रैश्च वृ हा 5.402 अग्नावाहुतयः प्रोक्ता वृ परा 7.209 अखण्डबिल्वपत्रैर्वा वृ हा 5.405 अग्नावोदनपचने पाचये शाण्डि 3.102 अखण्डविल्वपत्रैर्वा वृ हा 7.194 अग्निकार्यात् परिभ्रष्टाः पराशर 12.29 अखण्डा निस्तुषा श्रेष्टाः भार 14.46 अग्निकार्य ततः कुर्यात् औ 1.17 अख्याय नृपतेर्वाऽपि वृ परा 8.102 अग्निकार्य तथा होमं Azva 10.48 अगम्यागमनं कृत्वा Apa 10.13 अग्निचित् कपिला सत्री पराशर 12.41 अगम्यागमनं गुर्वीसखीं बौधा 2.160 अग्निदग्धं प्ररोहेत शंख लि 32 अगम्यागमनं स्तेयं पेया ब्र.या. 12.36 अग्निदाता तथा चान्ये दा 89 अगम्यागमनात् पापाद् वृ हा. 3.293 / अग्निदाता तथा चान्ये लिखित 68 अगम्यागमनात्स्ते ब्र.या. 2.12 अग्नि दानाञ्च ये लोका या 2.76 अगम्यागमने प्रायाश्चित विष्णु 53 अग्नधामा धरानाथो आंपू 518 अगम्यागमने विप्रो मद्य लघुयम 30 अग्निना भस्मनावापि व्या 196 अगम्यागमनोपेता __व्या 93 अग्निनैव दहेद्भार्या कात्या 23.8 अगम्यागमनापेयपानं दक्ष 3.11 अग्निपरिचरणं नित्यं ब्र.या. 8.48 अगम्यागामिता यत्र वृ परा 1.46 अग्नि प्रजापति सोमो बौधा 2.5.24 अगम्यागामिनः शास्ति नारद 13.77 अग्नि प्रवेशाद ब्रह्मलोकः व 1.29.4 अगम्यानां गमने बौधा 2.2.72 अग्निप्रवेशे नियतं वृहस्पति 75 अगस्ति अगीता मौङ्गल्याः वृ गौ 1.20 अग्निमील इषेत्वादि Azva 1.89 अगस्त्यं मुंगिराज प्रजा 101 अग्निमीले अग्न कात्या 20.16 अगस्त्यो दक्षिणे पूज्यः ब्र.या. 10.133 अग्निमीलेऽनुवाकश्च Azva 23.67 अगस्यागमनात् बृ. मा. 7.155 अग्निमेकप्रपतने औ 6.60 अगारदाही गरदः कुंडाशी मनु 3.158 अग्नि परिगताचैवपुनर्भू ब्र. या. 8.160 अगित च गतिं चैव बृह 11.10 अग्निप्रजापतिस्सोमः भार 6.56 अगुप्ते क्षत्रियावैश्ये मनु 8.385 अग्नि स्थाप्य विधानेन ब्र. या. 8.86 अगुरु क्षत्रियाणां तु आ उ 5.9 अग्नि स्थाप्यविधानेन ब्र.या. 8.274 अगुल्यग्रे भानुषम् व 1.3.59 अग्निराविक वस्त्र हि व्या 305 अगृह्यमाणकारणे व 1.1.6 अग्निर्मन्वेति यजुषा वृ हा 8.230 अगोधूमं तु यच्छ्राद्ध व्या 251 अग्निर्वायुस्तथादित्य बृ. या. 2.70 अग्न आयूंषितिम्रो Azva 15.38 अग्निवान्पार्वण ब्र. या. 3.40 अग्न आयूंषि पवस Azva 9.7 अग्निश्च मा मन्युश्चेति व 1.23.20 अग्नप्रवेशं पञ्च अपि वृ गौ 5.111 अग्निश्चमेति सायान्हे ब्र. या. 2.68 अग्नये त्वग्नि राजाय वृ परा 11.104 अग्निश्चेत्यनुवाकश्च भार 6.137 अग्नयेऽप्सुमते चैव कात्या 18.13 अग्निश्चैव तथा सोम Azva 2.53 अग्नये समिधमिति व 2.3.64 अग्निष्टोमेस्त्वनुष्ठेयः कण्व 489 Page #203 -------------------------------------------------------------------------- ________________ 198 अग्निष्टोमोऽतिपूर्वश्च अग्निदो गरदश्चव अग्निष्वात्तान् सोमापाश्च अग्निष्वात्तारम सर्वे अग्निसंरक्षणे शक्ति अग्नि सोम स्तथावायु अग्निस्तु नामधेयादौ अग्निस्तुविश्रवस्तमं अग्निहीनाश्च ये विप्रा अग्निहीनास्तु ये विप्रा अग्निहोत्रजयाभूत्या अग्निहोत्रापरो विद्वान् अग्निहोत्रफलावेदा अग्निहोत्रं तपः सत्यं अग्निहोत्रं तपः सत्यं अग्निहोत्रं तपः सत्यं अग्निहोत्रं त्यजेद् अग्निहोत्री तपस्वी अग्निहोत्री स एव अग्निकार्य ततकुर्यान् अग्निकुण्ड प्रमाण अग्निकुण्डात्परैर्मन्त्रै अग्निचित्कपिला सत्री अग्निदग्धानग्निदग्धान् अग्निदान् भक्तदाश्चैव अग्निदाश्चैव ये तेशं अग्निनात्मनि वैतानांत अग्निपक्वाशनो वा अग्निपरीक्षा वर्णनम् । अग्निपुच्छामग्निखुरा अग्निप्रकारमंत्रोऽयं अग्निप्रपतनं केचिद् अग्निप्रवेशं यश्चापि अग्निमध्योद्भवां दिव्यां अग्निमात्मनि संस्थाप्य स्मृति सन्दर्भ कण्व 415 अग्निमूर्धेति मंत्रोऽत्र वृ परा 11.317 व 1.3.19 अग्नि नरो दीर्धतिभि वृ हा 5.130 बृ.या. 7.79 अग्नि न वेति सूक्तेन वृ हा 5.406 ब्र. या. 4.63 अग्नि सोमं तथा सूर्य वृ परा 11.251 Azva 1.61 अग्नि वाऽऽहारयेदेनमप्सु मनु 8.114 ब्र.या. 8.316 अग्निरिव कक्षं दहति बौधा 1.2.49 कात्या 18.17 अग्निरेव सहस्रारः वृ हा 2.38 Azva 3.6 अग्निवलति चान्नार्थ वृ परा 5.110 ब्र. या. 7.55 अग्निर्ये देवानामव वृ हा 7.8 ब्र.या. 2.2 अग्निर्वायुः सहस्रांशु मार 17.9 भार 13.5 अग्निवर्णा सुरां पीत्वा वृ हा 6.292 __ औ 4.6 अग्नि वाय्वंभ संयोगाद् वृ परा 12.235 व्या 368 अग्निवायुर्राविभ्यस्तु मनु 1.23 दा 9 अग्निशक्रिपतृणाञ्च वृ.गौ. 7.32 लघुशंख 5 अग्निशब्दं चतुर्थ्येक वृ परा 7.205 लिखित 5 अग्निनष्टोमसहस्रञ्च वृ गौ. 9.1 Apa 10.14 अग्निष्टोमस्त्वनुष्ठेयः कपिल 983 व्यास 4.43 अग्निष्टोमातिरात्राणां का 15 आंपू 625 अग्निष्टोमादिभियज्ञर्ये वृ गौ. 6.101 संवर्त 8 अग्निष्वात्तोपहूताश्च वृ परा 2.182 व परा 11.37 अग्निसंस्थापन कृत्वा व 2.7.70 वृ.गौ. 10.27 अग्नि सादि मृत्यूनां वृ परा 7.146 बृ.गौ. 14.37 अग्नि सादिमृत्यूनां वृ परा 7.148 मनु 3.199 अग्नि सोमः समस्ती व परा 4.163 मनु 9.278 अग्निस्थापन विचार वृ परा 8.56 अग्निहीनास्तु ये ब्र.या. 2.135 मनु 6.25 अग्निहोत्रादिपरिभ्रष्टः बृ. गौ. 21.11 मनु 6.17 अग्निहोत्रप्रकारन्तु 1. गौ. 15.24 विष्णु 11 अग्निहोत्रफला वेदाः बृ.गौ. 15.45 वृ.गौ. 9.8 अग्निहोत्रं च जुहुयाद् __ मनु 4.25 वृ हा. 3.390 अग्निहोत्रं तप सत्यं अत्रि स . वृ हा 6.245 अग्निहोत्रं पृथा राजन् । वृ.गौ. 21.5 वृ.गौ. 7.117 अग्निहोत्रं वनेवासः बृ.गौ. 21.4 वृ.गौ. 9.7 अग्निहोत्रं समादाय मनु 6.4 संवर्त 102 अग्निहोत्रव्रतपरान् 1.गौ. 21.7 विष्णु 67 Page #204 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमपी 199 अग्निहोत्रस्य दर्शस्म बृ.गौ. 15.56 अग्नौकरणशेषं तु लघुशंख 24 अग्निहोत्री च यो विप्रः आंगिरस 52 अग्नौकरणशेषं तु लिखित 29 अग्निहोत्री च यो विप्र वृ परा 7.22 अग्नौकरणशेष तु वृ परा 7.210 अग्निहोत्री तपस्वी च आंगिरस 63 अग्नौकरणशेषं तु व्या 125 अग्निहोत्रोपचरणं पु 15 अग्नौ करणहोमश्च कात्या 17.12 अग्निहोत्र्यपविध्याग्नीन् मनु 11.41 अग्नौकरं तु देवस्य व्या 171 अग्नीनामथवाग्नेस्तु बृ.गौ. 15.40 अग्नौ करिष्यन्नादाय या 1.235 अग्नीन्धनं मैक्षचर्या मनु 2.108 अग्नौ क्रियावतां देवो वृ परा 4.119 अग्नीन् वाप्यात्मसात् या 3.54 अग्नौ प्रताप्य हस्तं व 2.3.65 अग्नीश्च जुहुयात्प्रातः शाण्डि 2.90 अग्नौ प्रास्ताहुति बृह 9.89 अग्निषोमौ स्थितौ कण्व 42 अग्नौ प्रास्ताहुति मनु 3.76 अग्ने कुशपञ्चउपयमन ब्र.या. 8.253 अग्नौ यद्भूयते हव्यं वृ हा 7.10 आग्ने त्वं चाग्न आयूंषि Azva 1.57 अग्नौव्याहृतिभि पूर्व लिखित 39 अग्नेत्वं तु अतमेति व 2.4.63 अग्नौ सुवर्णमक्षीणं रजते या 2.181 अग्नेः पश्चिमतोल व्यास 2.52 अग्नौहोमं प्रकुर्वीत वृ हा 2.13 अग्नेः प्रदिक्षणंकृत्वा ब्र.या. 8.26 अग्न्यगारे गवां गोष्ठे Apa 9.20 अग्नेः प्रदक्षिणं कृत्वा ब्र.या. 8.227 अग्नगोर गवागोष्ठे औ 1.12 अग्ने प्रपाठके तुर्यमन्ति ___ कण्व 523 अग्न्यगारे गबा गोष्टे मनु 4.58 अग्नेरपत्यं प्रथम वृहस्पति 31 अग्न्यभावे तु विप्रस्य औ 5.44 अग्नेरपत्यं प्रथम व. 1.28.16 अग्न्यभावे तु विप्रस्य मनु 3.212 अग्नेरपत्यं प्रथम संवर्त 94 अग्न्यागारे गवां गोष्ठे आंगिरस 61 अग्नेरपत्यं प्रथमं हिरण्यं अत्रि 3.16 अग्न्यागारे गवां मध्ये बौधा 2.3.65 अग्नेरुरतस्तिष्ठन् व 2.3.57 अग्न्यादि र्गोतमायुक्तो कात्या 14.4 अग्नेरुत्तरतः स्थाप्य व 2.3.23 अग्न्याधानन्तु येनाथ बृ.गौ. 15.48 अग्नेयाप्रायाश्चित्ते ब्र.या. 8.279 अग्न्याधानं प्रथमतः कण्व 527 अग्नेः सोमयमाभ्यां मनु 3.211 अग्न्याधाने क्षौमाणि बौधा 1.6.11 अग्नेः सोमस्य चैवादो मनु 3.85 अग्न्याधेय प्रमृत्यथे बौधा 2.2.85 अग्नेस्तु पुरतस्तिष्ठन् कण्व 91 अग्न्याधेयं पाकयज्ञानं मनु 2.143 अग्नेः स्थाने वायुचन्द्र कात्या 25.2 अग्न्याशाप्रैः कुशैः कार्य कात्या 17.4 अग्नौकरणकार्यातु भवतिति कपिल 136 अग्न्युपायं गता या का. 7 अग्नौ करणतौ वापि लोहि 347 अग्रगण्यश्व भक्तानां वरिष्ठो कपिल 7 अग्नौ करणपिंडाश्च वृ परा 7.73 अग्र जन्मगृहे प्राप्त व्या 22 अग्नौकरणमाहुत्या ब्र.या. 4.83 अग्र जन्मैः सदाकार्य व्या 23 अग्नीकरणमेकं स्यात् व्या 138 अग्रतः सम्प्रवक्ष्यामि ब्र.मा. 1.7 अग्नीकरणशेषन्तु न. मा. 4.85 अग्रतस्तु हनूमन्तं वृहा 3.264 Page #205 -------------------------------------------------------------------------- ________________ 200 अग्रतो वामनं चैव श्रीधरं अग्रभागे अन्तरालस्य अग्रं नवेभ्यः सस्येभ्यो अग्रं वृक्षस्य राजानो अग्राह्याद्यमुर्तीनां अग्राह्याः श्राद्धपाके च अग्राह्यास्त्वग्रिमा अग्रेणाऽऽहवनीयं ब्रह्मा अग्रे प्रदक्षिणं कृत्वा अग्रेदिधिषूपति कृच्छ्रं अग्रेऽम्युद्धरतां गच्छेत् अग्रे माहिषकं दृष्ट्वा अग्रे माहिषिकं दृष्ट्वा अग्रयाः सर्वेषु वेदेषु अग्रयाः सर्वेषु वेदेषु अघमं दशावारं स्यातं अघमर्षणमन्त्रण स्नाय अघमर्षणां देवकृतं अघमर्षणां देवकृतं अघमर्षणं वेदवतं विश्वा 2.14 अंकुरार्पणपात्रैश्च Azva 1.127 नारद 18.34 शंखलि 22 आंपू 228 व्या 313 अघमर्षणसाहस्रैर अघमर्षणसूक्तस्य अघमर्षणसूक्तस्य ऋषि अघमर्षणसूक्तस्य अघमर्षणसूक्तेन अघमर्षणसूक्तेन अघृताम्रषि गोधूमाय अद्योख्येन हृदये ब्र.या. 3.65 ब्र. या. 4.137 बृ.या. 2.111 अघोराः पितर संतु अघोराः पितरः सन्तु अघोषमव्यञ्जनमस्वरं अघ्यपात्रस्थिरता दर्भाः अंकयित्वा स ना चक्रेण अङ्कयेच्छुङ्खचक्राभ्यां अंकार्यत्वा शिशोः पश्चान्नाम वृ हा 2.26 व्या 127 वृ हा 2.27 शाण्डि 3.76 बृ या. 7.154 बौधा 1.7.19 ब्र. या. 8.265 व 120.10 व 115.14 बृ.य. 3.16 यम 35 अंगादंगात् संभावसि अङ्गानि चतुरो वेदा मनु 3.184 अङ्गानि तत्तत्कालेषु अंगानि व तन्श्चैव या 1.219 कण्व 246 विश्वा 1.71 व 1.28.11 शंख 11.1 अत्रि 3.11 नारा 3.15 बृ.या. 7.172 वाधू 86 वृ परा 2.55 बृ.या. 7.988 अङ्केनारोहयेत्पादं अकोलं गिरिकर्णी अंगत्वात् सर्वधर्माणां अङ्गभावेन देवानामर्चनं अंग प्रत्यंग भूतेन अङ्ग प्रत्यङ्गसंपूर्णे अंगमुपस्पृश्य सिंच अंगलीषु तथाङ्गेषु अंगहोम समित् तंत्र अङ्गदङ्गात्संभवति बृ.या. 7.170 ब्र.मा. 2.188 मार 5.35 अङ्गापकर्षणं नैव अंगावपीडनायां च अङ्गीकुर्वन्ति तस्मातं अंगीकृतं महाभागैः अंगुलिकनिष्टिकामूले अंगुलिभिस्तरेखाभि अंगुलिमूलमार्षम् अड्गुलिमोक्षत्रितयं अड्गुलिमोक्षत्रितयं अड्गुलीभिस्त्रिभि अंगुलीन्थिभेदस्य अंगुलीषु यथाऽङ्गोषु अंगुलीष्वपि चांगेषु अंगुलीष्वपि चांगेषु अंगुलीष्वपि तेनैव अंगुलैश्चाष्टभितस्माद् अंगुल्यग्रं दैवम् अंगुल्या अंगुष्ठयोःर्रादि अंगुल्याक्षसृजावापि अंगुल्या दंतकाष्ठं च स्मृति सन्दर्भ वृ हा 6 15 शाण्डि 4.116 वृ.गौ. 8.82 वृ हा 5.37 व 2.26 वृ परा 8.155 लघुयम 44 बौधा 9.7.5 वृ हा 3.346 कात्या 8.23 कण्व 754 बौधा 2.2.16 बृ.गौ. 21.16 आंपू 103 ब्र. या. 8.212 आंपू 102 मनु 8.287 कपिल 780 वृ हा 6.438 व 1.3.58 नार 6.101 बौधा 1.5.18 बृ. या. 8.11 बृ.या. 8.12 बृ.गौ. 16.27 मनु 9.277 वृ हा 3.332 वृ हा 3.219 वृ हा 3.246 वृ हा 3.303 वृ परा 5.63 बौधा 1.5.17 वृ परा 12.357 भार 11.104 अत्रि स 314 Page #206 -------------------------------------------------------------------------- ________________ श्लाकानुक्रमणी 201 अंगुल्या दन्तकाष्ठं वृ परा 8.288 अंग्गुलीभिश्चत श्रृमि भार 6.93 अङ्गल्या यः पवित्राणि बृ.य. 3.32 अंग्गुष्ठस्य कनिष्ठायाः भार 4.15 अङ्गल्यास्फोटनं लीला शाण्डि 1.25 अंग्गुष्ठाभ्यंगुला प्राहुः भार 2.57 अङ्गुष्ठच्छायया तोयं विश्वा 5.36 अचक्रधारिणं यस्तु वृ हा 2.132 अंगुष्ठ तर्जनीदीर्घ भार 2.56 अचक्रधारी योविप्रो वृ हा 1.26 अंगुष्ठतर्जनीभ्यां तु वृ हा 4.21 अचक्रधारी विप्रस्तु वृ हा 2.29 अंगष्ठपर्वमात्रस्त आंगिरस 28 अचक्राय विचक्राय वृ हा 3.123 अङ्गुष्ठः पुष्टिदः प्रोक्तो वाधू 110 अचक्राय विचक्राय वृ हा 3.387 अङ्गुष्ठमात्र स्थूलः आ उ 10.2 अचक्षुर्विषयं दुर्ग भनु 4.77 अंगुष्ठमात्रः स्थूलो वा पराशर 9.2 अचञ्चला विषण्णान्तः शाण्डि 1.83 अंगुष्ठं मात्र हृदयं कात्या 7.9 अचिन्त्यःअहम् अनन्तः अहम् वृगौ 1.59 अङ्गुष्ठमात्रस्थूलस्तु लघुयम 41 अचोरा अपि दृश्यन्ते नारद 18.64 अंगुष्ठमूलमध्ये तु व्या 96 अचौरे दापिते मोषे नारद 18.80 अंगुष्ठमूलस्य तले ब्राह्म मनु 2.59 अचौरैश्चैरतां याति ब्र.श. 12.18 अंगुष्ठामूलस्योत्तरतो व 1.3.29 अच्छलेनैव चान्विच्छेत्तमर्थ भनु 8.187 अंगुष्ठमूलान्तरतो औ 2.16 आच्छाद्यालंकृत्यैषा बौधा 1.11.3 अंगुष्ठ मूले च तथा शंख 10.2 अच्छिद्रकारिणश्शान्त शाण्डि 4.12 अगष्ठमूले ब्रामं तु बृ.या. 7.76 अच्छिदकारिणां नित्यं मण्डि 4.230 बृ.या. 7.77 अच्छिद्रः पञ्चकालज्ञः बृ .गौ. 22.25 अंगुष्ठस्य प्रदेशिन्या वृ परा 2.2 23 अच्छिदमिति यद्वाक्यं पराशर 6.49 अंगुषठाग्रं पित्र्यम् बौधा 1.5.16 अच्छिद्र सद्गुणं आंपू 904 अंगुष्ठाग्रे तु संमृज्य व्या 50 अच्छिन्नानाले यद्दतं व परा 10.359 अंगुष्ठांगुलमानन्तु कात्या 7.6 अच्छिष्टं अन्नं उद्धृत्य व्या 3.66 अंगुष्ठाऽधिकनिष्ठान्तं भार 19.19 अच्छिष्टं न प्रमृज्यातु व 1.11.19 अंगुष्ठानामिकाम्याञ्च लहा 4.37 अजंगव्युन्तु वैश्यस्य ब्र.या. 8.18 अगष्ठानामिकाभ्यातु वाधू 136 अजप्यैतान् महामंत्रान्न वृ हा 3.276 अंगुष्ठानामिकाभ्यां च गृहीत्वा ब्र.या 8.2 42 __ अजलश्चेदपोगण्डो नारद 2.72 अंगुष्ठानामिकाभ्यां तु औ 2.20 aja'zcedapogaNDo मनु 8.148 अंगुष्ठानामिकाभ्यां तु विश्वा 3.16 अजस्त्वमगमः पन्था विष्णु म 44 अंगुष्ठानामिकाभ्यां तु शंख 10.8 अजस्य दक्षिणे कर्णे लिखित 31 अंगुष्ठानामिकाभ्यां तु शाण्डि 2.31 अजस्य नामावुद्भूतं बृ.या. 3.27 अंगुष्ठेन प्रदेशिन्या पक्ष 2.16 अजस्रं वैश्वदेवा कण्व 375 अंगुष्ठेन प्रदेशिन्या वृ प्र्। 2.34 अजा गावो महिष्यश्च अत्रिस 298 अंग्गन्यासं ततः प्रोक्त भार 6.7 अजागावो महिष्यश्च व्या 357 अंग्गान्यामूनित्युक्तनि भार 6.89 अजातदन्ता या तुस्याद् वृ परा 10.303 पदेशिन्या Page #207 -------------------------------------------------------------------------- ________________ 202 स्मृति सन्दर्भ अजातदन्ता ये बाला पराशर 3.16 अज्ञातदोषादुष्टा या नारद 13.98 अजातदन्ता ये बाला वृ परा 8.45 अज्ञातपितृको यस्तु नारद 14.17 अजातपुत्रस्तैनैव पुत्र्ययं लोहि 225 अज्ञातपूर्व गणिका भार 7.115 अजातव्यंजना लोम्नी कात्या 28.4 अज्ञाताख्यज्ञातिरंडाकृता कपिल 588 अजानन् यस्तु विब्रूया आ 6.13 अज्ञात्वा धर्मशास्त्राणि पराशर 8.14 अजानन् यो द्विजो नित्य वृ परा 4.190 अज्ञात्वा धर्मशास्त्राणि बृ.य. 4.29 अजानन् यो नरो ब्रूयात् वृ परा 8.84 अज्ञात्वा धर्मशास्त्राणि वाधू 176 अजानन् सम्यग् वृ परा 8.193 अज्ञात्वाऽस्यविधि विप्रः भार 15.3 अजानन् हृदयानतःस्थं शाण्डि 1.66 अज्ञात्वैतानि होमानि भार 19.38 अजानानां च दातॄणा AM उ 6.14 अज्ञानतमसाऽन्धानां बृह 12.33 अंजाभिघातने चैव शाता 2.52 अज्ञानतः स्नानमात्र दा 98 अजां च महिषीञ्चैव अ 35 अज्ञानतिमिरान्धस्य अत्रि 1.1 अजावयो गृहं च कनिष्ठस्य व 1.17.41 अज्ञानतिमिरान्धस्य Apa 8.17 अजाविकं सैकशफं न मनु 9.119 अज्ञानाच्च कृतं बृ.य 5.12 अजाविकाश्वमहिषी ब्र.या. 13.20 अज्ञानाच्चरितो पापे दृष्टवा शाण्डि 2.54 अजाविके तथा रुद्ध नारद 7.16 अज्ञानाज्ज्ञानतो वापि लोहि 650 अजाविके तु संरुद्धे वृकैः मनु 8.235 अज्ञानात्तान्तु यो गच्छेत पराशर 10.12 अजाविको माहिष्श्च बृ.य. 3.26 अज्ञानस्तु द्विज श्रेष्ठ यम 78 अजाश्व मुखतो मेध्यं या 1.194 अज्ञानात् पिवते तोयं अत्रिस 251 अजाश्वा मुखतो मेध्या व 1.28.9 अज्ञानात् पिवते तोयं अंगिरस 7 अजितोऽस्मीति वक्तारं लोहि 706 अज्ञानात् प्राप्य विण्मूत्र पराशर 12.2 अजिनमेकवस्त्र च योगे शाण्डि 4.202 अज्ञानात् प्रास्य विण्मूलं अत्रि स 75 अजिनं दण्डकाष्ठञ्च ल हा 3.5 अज्ञानात् प्राश्य विण्मूत्र औ 9.42 अजिनं मेखला दण्डो पराशर 12.3 अज्ञानात् प्राश्य विण्मूत्र मनु 11.151 अजिनो अशरणो व 1.10.21 अज्ञानात्त सुरा पीत्वा या 3.254 अजीवंस्तु यथोक्तेन मनु 10.82 अज्ञानाद् मुक्ति शुद्ध्यर्थ औ 9.56 अजीगतः सुत हन्तुं मनु 10.105 अज्ञानाद् भुंजते विप्राः पराशर 11.15 अजीर्णविमने स्नान आंपू 173 अज्ञानाद् ब्राह्मणो भुक्त्वा लघुयम 26 अजीर्णः स्यात्तदा आंपू 291 अज्ञानाद् ब्राह्मणोऽश्नीयात् अत्रिस 174 अजीवन्तः स्वधर्मेण व 1.2.27 अज्ञानाधादिवा ज्ञानात्कृत्वा मनु 11.233 अजेतुलायां मिथुने भार 2.40 अज्ञानाद्वा प्रमादाद्वा Azva 24.28 अजैकवादहिवतुंध्य ब्र.या. 10.113 अज्ञानाद्वारुणी पीत्वा मनु 11.147 अजैकपादहुर्बुधयो वृ परा 2.190 अज्ञानाभिगतौ स्त्रीणां व परा 8.248 अज्ञ सभायां विदुषां लोहि 714 अज्ञाना मिच्छया ज्ञानं विष्णु म 91 अज्ञातग्रामतातादिर्ता आंपू 1050 अज्ञानेन प्रमादेन भार 6,176 Page #208 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 203 अशेभ्यो ग्रंथिनः श्रेष्ठा मनु 12.103 अत ऊवं श्ववायस बौधा 1.4.6 अज्ञोभवति वै बालः मनु 2.153 अत ऊध्र्व समानोदक व 1.17.70 अंजनं कुण्डलादीनि Azva 14.4 अतएव द्विजः पुर्जी वृ परा 7.55 अंजनादजनंदधात् व 2.6.288 अतएव प्रक्ष्यामि ब्र.या. 2.1 अजनाभ्यजनमेवास्या व 1.5.13 अतएवात्र भूयश्च कण्व 697 अञ्जलिना जलमादाय विश्वा 5.43 अतः कनिष्ठास्तनयाः निन्दित कपिल 92 अंजलीनं परयेद् धृत्वा Azva 15.40 अतः कुर्वनिजं कर्म ल. हा. 7.20 अटन्त्यत्रैव सततं नित्यं कपिल 201 अतन्द्रिश्च शास्त्रार्थे शाण्डि 5.43 अटव्यः पर्वता पुण्या औ 5.17 अतन्द्रितस्य स्वाध्याये शाण्डि 2.5 अटेत पृथिवी सर्वा ब्र. या. 4.159 अतः परज दुष्टानां संवर्त 169 अणिमादिक सिद्धीनां वृ परा 11.183 अतः परं गृहस्थस्य पराशर 2.1 अणिमाद्यैस्तु संयुक्त वृह 9.122 अतः परं गृहस्थस्य वृ परा 5.1 अणोरणीयान् महतो शंख 7.19 अतः परं न मुंजीत त्यक्त्वा अत्रिस 267 अण्डजाः पक्षिणः सर्पा मनु 1.44 अतः परं प्रवक्ष्यामि अत्रि स 82 अंडादिसूत्रपर्यत्त प्रमाणं भार 2.58 अतः परं प्रवक्ष्यामि अभित्र 135 अण्व्यो मात्रा विनाशिन्यो मनु 1.27 अतः परं प्रवक्ष्यामि अत्रिस 342 अत उर्द्ध पतन्त्येते या 1.38 अतः परं प्रवक्ष्यामि औसं 4 अत ऊद्ध्वं त्रयोऽप्येते मनु 2.39 अतः परं प्रवक्ष्यामि देवल 36 अत ऊद्ध्वं प्रवक्ष्यामि अंगिरस 12 अतः परं प्रवक्ष्यामि नारद 19.22 अत ऊद्ध्वं प्रवक्ष्यामि Apa 6.1 अतः परं प्रवक्ष्यामि नारद 19.32 अतः ऊवं प्रवक्ष्यामि कात्या 11.1 अतः परं प्रवदयामि नारद 19.39 अत ऊद्ध्वं प्रवक्ष्यामि वृ.या. 8.1 अतः परं प्रवक्ष्यामि पराशर 6.1 अत ऊर्ध्वन्तु ये विप्राः पराशर 8.22 अतः परं प्रवक्ष्यामि बृ.य. 5.1 अत ऊर्ध्वन्तु संस्कारो 2.6.433 अतः परं प्रवक्ष्यामि बृ.या. 3.1 अत ऊर्ध्वन्तु सावित्र्य व 2.6.482 अतः परं प्रवक्ष्यामि बृ.या. 4.1 अत ऊर्ध्व गुरुभिरनुमता बौधा 2.2.68 अतः परं प्रवक्ष्यामि बृ.या. 6.1 अत ऊवं तु छन्दासि मनु 4.98 अतः परं प्रवक्ष्यामि ब्र.या. 8.1 अत ऊवंतु यत्स्नातः 0 उ 9.13 अतः परं प्रवक्ष्यामि लहा 5.1 अत ऊर्ध्वं तु ये विप्रा AMu 4.8 अतः परं प्रवक्ष्यामि व्या 358 अत ऊर्ध्वं पतित व 1.11.54 अतः परं प्रवक्ष्यामि शंख 10.1 अत ऊर्ध्व प्रत्यहं वा व 2.6.374 अतः परं विशेषन्तु वृ.गौ. 10.16 अत ऊर्ध्वम्प्रवक्षामि ब्र.या. 7.56 अतः परं सुरापस्य संवर्त 114 अत ऊर्ध्वं प्रवक्ष्यामि AMu 2.1 अतः परीक्ष्यमुभयमतदाज्ञा नारद 1.61 अत ऊध्वं प्रवक्ष्यामि AMu 12.1 अतपास्त्वनधीयानः मनु 4.190 अत ऊर्ध्वं प्रवक्ष्यामि पराशर 8.3 अतः पुत्रेण जातेन नारद 2.6 Page #209 -------------------------------------------------------------------------- ________________ 204 स्मृति सन्दर्भ अतः शुद्धिं प्रवक्ष्यामि पराशर 3.1 अतिथींश्च लभेमहि ब्र.या. 4.139 अतश्च भ्रूमहत्याया व 1.5.11 अतिथेऽभरदेहस्त्वं वृ परा 4.204 अतः सम्यग्विधिं ज्ञात्वा भार 15.5 अतिथौ तदिनभ्रान्त्या आंपू 948 अतस्तस्य तेषां तु वृ परा 2.76 अतिथ्याराधानादीनि नारा 5.16 अतस्तु विपरीतस्य मनु 7.34 अतिपक्वमपर्वताक्षेमंदग्धं कपिल 221 अतरिस्मन् तत्त्वमारोप्य आंपू 123 अतिपक्वाअपक्वा भार 14.51 अतः स्यात्कर्ममध्येऽपि कण्व 327 अतिपक्वान्यपक्वानि भार 14.15 अतः स्वल्पीयसि द्रव्ये मनु 11.8 अतिपापादतिखलादति कपिल 982 अतिकृच्छ्रे चरेत्पूर्वं अत्रि 5.66 अतुलादिपदैश्चपि संयुक्त कपिल 916 अतिकृच्छं पराकञ्चत्र्यब्दं वृ हा 6.389 अतृप्ता एव नोते आंपू 1093 अतिक्रमं मृताहस्य Azva 24.29 अतिरात्रात्परं तस्या कण्व 492 अतिक्रान्तं तु कर्तव्यो व 2.6.436 अतिरात्रोऽप्तोर्यामश्च कण्व 494 अतिक्रान्ते दशाहे च __ मनु 5.76 अतिरिक्तं न दातव्य Apa 1.12 अतिक्रान्ते दशाहे तु अत्रि 5.29 अतिरोचनकं दिव्यं तृतीयं वृ हा 2.105 अतिक्रामन्ति ये कालं विश्वा 6.15 अतिर्यगुपेयात व 1.12.19 अतिक्रामेत् प्रमत्त या मनु 9.78 अतिलोम्नी च निर्लोम्नी ब्र.या. 8.157 अतिक्षुदैककालेषु आंपू 213 अतिवादस्तितिक्षेत मनु 6.47 अतिगुहृमिदं शास्त्र कपिल 560 अतिवालातिदोहाम्यां Apa 1.24 अतिगुहामिदं शास्त्र सर्व लोहि 576 अतिवाहातिदोहाभ्यां दा 103 अतिमानादतिक्रोधात् पराशर 4.1 अतिवाह्यातिदोहाभ्यां लघु शंख 53 अतिमानादतिक्रोधात् वृ परा 8.50 अतिवेला यदि भवेत् शाण्डि 4.171 अतिचातुर्यतोऽतीव __ आंपू 582 अतिवैदग्ध्यमापन्नां अत्यन्त लोहि 672 अतिदाहे चरेत् पादं पराशर 9.29 अतिसूक्ष्मा अतिस्थूलाः भार 7.22 अतिदाहेऽति वाते च पराशर 9.28 अतीत व्यवहारान् __ बौधा 2.2.43 अतिदीर्ण तक्रं वृ हा 4.117 अतीतानागतेभ्यश्च बृ. या. 8.55 अतद्वतकृतं कर्माकृत लोहि 432 अतीते दशाराने तु शंख 15.12 अतिथित्वेऽपि वर्णेभ्यो या 1.107 अतीत्य वीरजामाशु वृ हा 7.322 अतिथिन्तं विजानीयान् व 2.6.192 ___ अतीन्द्रियः नमस्तुभ्यं विष्णु म 56 अतिथिं च गुरुञ्चैव व 2.5.60 अतीन्द्रियः सुदुष्पारः विष्णु 1.51 अतिथिं चाननुज्ञाप्य मनु 4.122 अतैजसानामेव भूतानां बौधा 1.5.50 अतिथिं श्राद्ध रक्षार्थ प्रजा 195 अतैजसानि पात्राणि मनु 6.53 अतिथिं श्रोत्रियं तृप्त या 1.113 अतोऽजयन्मुनयो लोका भार 18.122 अतिथिः यस्य भग्नाशो वृ गौ 6.89 अतो देवा इति जपन् व 2.7.98 अतिथिर्यस्य भग्नाशो पराशर 1.53 अतो देवोतिसूक्तेन व हा 7.298 अतिथिन्स्तर्पयित्वाऽथ व 2.6.230 अतोदेवेति सूक्तेन तृ हा 8.231 Page #210 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अतो न निन्तयेत्तीर्थ अतो न भोजयेद् विप्रान् अप्रो न्यं कलशं गृह्य अतोऽन्यतममास्थाय अतोऽन्यतमया वृत्त्या अतोऽन्यथा कर्तपत्यन् अतोऽन्यथा क्लेशभाक् अतोन्यथा भुञ्जन्वै अतोऽन्यथा वर्तमनः अतोऽप्यन्नार्थभावेन अतोऽप्रवृत्ते राजसि कन्यां अतो बालतरस्यापि वृ परा 2.103 वृ परा 7.70 व 2.7.33 मनु 11.87 मनु 4.13 बौधा 1.10.39 अतोबालतस्यापि अतो मनुष्ययज्ञार्थ अतो माखान्नमेवैतन् अतो विवाहयेत्कन्यां अतो वेदाधिकारित्वं अतोव्याध्यातुरः अतोहि ध्रुवः कुलापकर्ष अत्यग्निष्टोममुख्यान्तान् अत्यन्तं कलौ भूम्यां तिष्ठे अत्यन्तचपल श्रां अत्यन्त पितृ तृप्त्यैक अत्यंत बाल्यसंप्राप्तवैधव्या अत्यन्तमलिनः कायो अत्यन्तमलिनः कायो अत्यन्तमलिनः कायो अत्यन्तमलिने काये अत्यन्तविषमे देशे अत्यन्तार्तो यदि ब्रह्मन् अत्यंतावश्यकत्वेन कारणं अत्यन्तावश्यकत्वेन अत्यन्तावश्यकत्वेन अत्यन्तावश्यकीज्ञेया अत्यन्तावश्यको न स्याद् नारद 12.19 वृ गौ. 8.18 नारद 13.90 व 1.1.27 कपिल 984 कपिल 2 आंपू 756 आंपू 603 कपिल 528 दक्ष 2.7 बृ.या. 7.123 वृ परा 2.95 नारा 3.2 व 2.6.475 नारा 9.3 कपिल 132 कपिल 988 लोहि 348 अनंतासक्तनातीव कार्या अत्यन्तैकपवित्राहि नान्या अत्यन्तोष्णेन निर्वर्त्य वृ परा 5.118 नारद 13.27 अत्याराद्वन्धुपत्न्यश्च अत्यासन्नान धीयान्नान् अत्युक्तमन्नं विप्रस्तु अत्युत्क्रान्तिप्रवृत्तस्य अत्युद्यमी क्रियत एव अत्युष्णमतिरूक्षं च अत्युष्णमशनं कार्यं वृ परा 7.260 अत्युष्णं पमान्नं तद्भक्षाण्मशन कपिल 65 Azva 1.134 अत्युष्णं सर्वमन्नं बृ.य. 3.2 यम 16 प्रजा 152 अत्र कुर्याद्विधानेन पश्चात् अत्र गाथा वायु गीताः ब्र. या. 8. 145 वृ परा 6.350 व्या 330 कण्व 579 आंपू 636 अत्यन्तोस्थासमायुक्तं श्राद्ध अत्यन्यायमतिद्रोह अत्र त्र्यहमनध्याय अत्र पितरोऽमुत्र च अत्र विष्णुर्मतं स्वस्य अत्रसबन्धुसुहृद्वि अत्र स्नानं जपो होमो पुत्रस्वर्गश्चमोक्षश्च अत्र ह्येष्यदपत्यं अत्रख्यातानि पुष्पाणि अत्राङ्ग वर्णमिप्युक्तं अत्रानुक्तैर्महाकाल अत्रापि कश्यपस्यार्ष अत्रापि षष्ठसप्तमौ अत्राप्यर्चनमात्रेण अत्राप्य सपिण्डेषु अत्राप्युदाहरन्ति अत्राप्युदाहरान्ति अत्राप्युदाहरन्ति अत्राप्युदाहरन्ति अत्राप्युपद्रवं राज्ञा 205 कपिल 205 आपू 910 कण्व 773 कपिल 270 आंपू 98 लोहि 409 वृ परा 6.234 व्या 240 आंपू 295 वृ परा 12.70 व 2.6.166 मनु 3.236 व 2.3.44 मनु 9.42 वृ परा 6.357 आंपू 855 आंपू 997 कण्व 583 संवर्त 206 व्या 391 व 1.20.43 भार 14.18 वृ हा 7.52 आंपू 844 वृ परा 11.335 बौधा 1.1.13 वृ हा 5.426 बौधा 1.5.132 व 1. 13.16 व 1.14.5 व 1.14.8 व 1.15.13 वृ परा 5.131 Page #211 -------------------------------------------------------------------------- ________________ 206 अत्राहं कथयिष्यामि अत्रिर्भृगृःकुत्ससशज्ञा अत्रिर्वशिष्ठः काश्यप अत्रेति चानुमंत्र्याथ दुरा प्रह अत्रेर्विष्णो साम्वर्ता अत्रैव गायेत्सामनि अत्रैव पितृयज्ञश्च अत्रोक्तं सर्वमंत्राणां अत्रेओचुरपरे केचित् अत्रौरसः प्रकृथितः धर्म अर्थिनामिष्टदानेन सर्वदा अत्वरः सुमनाः क्रोधकामं अथ ऊर्ध्वं दन्तजन्म अथ कमण्डलचर्या अथ कमण्डलुचर्या अथकर्णवेधं धः वर्षे तृतीये ब्र.या. 8.356 अथ कल्पं प्रवक्ष्यामि भार 19.1 औ 7.3 अथ कश्चित्प्रमादेन अथकिं बहुनोक्तेन अथ कृष्णायसीं दद्यात् अथ कृतापसव्ययो अथ खल्वयं पुरुषो अथ गोघ्नस्य वक्ष्यामि अथ चप व्रजेद् विद्वान् अथ चान्द्रायण विधि अथ चेत्त्वरते कर्तुं अथ चेदद्भिकच्छिष्टी अथ चेदनृतं ब्रूयुः अथ चेदन्नेनोच्छिष्टी अथ चेन्न लभेतान्यां अतचेन्मंत्रविद्युक्तः अथ चेन्मंत्रविद्युक्त अथ चेन्मंत्रविद्युक्तः अथ चेनमंत्रविद्युक्तः ल हारी 1.3 भार 19.9 भार 17.7 Azva 23.75 कात्या 16.7 पराशर 1.14 व 1.23.42 आंपू 615 भार 5.52 वृ परा 10.95 लोहि 79 शाण्डि 1.27 शाण्डि 4.27 औ 6.16 बौधा 1.4.1 बौधा 1.12.16 वृ परा 10.223 औ 9.9 शंख 13.8 व 1.22.1 वृ परा 8.124 वृ हा 8.294 व 1.23.39 व 1.27.17 बौधा 1.5.31 नारद 12.7 बौधा 1.5.30 कात्या 6.15 अत्रिस 348 लघु शंख 22 लिखित 28 व 1.11.17 अथ चेन्मंत्र विद्युक्तो अथ चैव द्विजः कुर्यात् अथ तद् विन्यासो वृद्धि अथ तेषां क्रमेणैव अथ त्रयाणां वक्ष्यामि अथ देयमदेयंच दत्त अथ द्विराचमेदेवं सदैव अथ द्विजोऽभ्यनुज्ञातः अथ नावं सुविस्तीर्णा अथ नित्योत्सवे पूजा अथ नैमित्तिकं वक्ष्ये अथ पंजर्3ओन्मत्तमूका अथ पतनीयानि अथ परिविविदानः अथ पश्चिम संध्यायां अथपादादिमूर्ध्वातं अथ पिण्डावशिष्टान्नं अथ पुत्रादिनाप्लुत्य अथ पुष्पांजलि कृत्वा अथ पूजा प्रवक्ष्यामि अथ प्रक्षालयेत्पादौ अथ भागवतीमिष्टि अथ भातृणा दायविभागः अथ मासे चतुर्थे तु अथ मूलमनाहार्यं अत यज्ञोपवीतस्य अथ यज्ञोपवीतस्य अथ यदर्वाचीनं अथ यदि दशरात्रा अथ राजधर्माः अतर्ववेदिनं तद्वदुत्तरे अथर्वाग्गरसस्तुष्टै अथर्वाशिरसि प्रोक्तमूर्ध्व अथर्वेदस्योपवेदं अथ वक्ष्यामि गायत्र्या स्मृति सन्दर्भ बृ. म. 3.39 Azva 23.1 कात्या 14.1 शांता 6.16 AMu 1.2 नारद 5.2 भार 16.7 संवर्त 35 वृ हा 7.253 वृ हा 6.51 व 2.6.232 कपिल 344 बौधा 2.1.50 व 1.20.9 भार 6.136 भार 6.82 औ 5.50 कात्या 21.8 ल हा 4.49 भार 11.4 वृ.गौ. 7.27 वृ हा 7.204 व 1.17.39 व 2.3.1 मनु 8.202 भार 15.1 भार 16.1 व 1.2.9 बौधा 1.5.124 विष्णु अ 3 वृ परा 11.282 भार 4.26 वाधू 103 व्र. या. 1.47 भार 12.1 Page #212 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 207 अथवक्ष्यामि राजेन्द्र वृ हा 4.1 अथ स्नातक व्रतानि बौधा 2.3.13 अथ वक्ष्यामि राजेन्द्र वृ हा 8.1 अथ स्नातकस्य बौधा 1.3.1 अथ वक्ष्यामि राजर्षे वृ हा 7.91 अथ स्व ज्ञातिजोवापि ब्र.या. 7.36 अथव ब्रह्मकूर्चन्तु बृ.गौ. 20.39 अथहस्तांङ्गदेहेषु कुर्यान्न भार 13.9 अथ वसेद्यदा राजावज्ञानाद लघु यम 65 अथ हस्तौ प्रक्षाल्य बौधा 2.5.1 अथवा कालिनयमो न नारद 2.1 49 अथ हैके ब्रुवते बौधा 2.5.2 अथवा क्रियमाणेषु Apa 3.8 अथागम्य गृहं विप्रः व्यास 2.1 अथवा जपमात्रेण काला विश्वा 1.10 अथाग्रभूमिमासिञचैत् कात्या 4.5 अथवा तण्डुलेनापि विश्वा 6.51 अथाचम्य निदिध्यास्य ल हा 6.20 अथवा तुलसी पुन्नां कृत शाण्डि 3.14 अथाञ्जलिनाऽप उपहंति । बौधा 2.5.7 अथवा दैत्यसङ्घाः च वृ गौ 3.44 अथातः पुरुषनि श्रेय व 1.1.1 अथवा द्वौ विश्वेदेवो व्या 188 अथातः प्रायश्चित्तानि बौधा 2.1.1 अथवानुमतो यः स्याद् नारद 2.171 अथातः शौचाधिष्ठान् बौधा 1.5.1 अथ वाऽपि त्रयोवाऽपि Azva 24.11 अथातः शौचाधिष्ठानम् बौधा 1.12.14. अथवा ब्राह्मणास्तुष्टाः पराशर 6.51 अथातः संध्योपासनविधिं बौधा 2.4.1 अथवा ब्रह्मबन्धुः कण्व 226 अथातः सम्प्रवक्ष्यामि ब्र.या. 3.1 अथवा भोजयेदेक औ 5.27 अथातः सम्प्रवक्ष्यामि ब्र.या. 5.1 अथवा मार्गपाल्येऽह्नि कात्या 26.8 अथातः सम्प्रवक्ष्यामि ब्र.या, 6.7 अथवा मुच्यते पापात् अ 129 अथातः संप्रवक्ष्यामि भार 13.1 अथवा मूलमंत्र तु वृ हा 6.77 अथातः सम्प्रवक्ष्यामि वृ परा 1.49 अथवा यभ्यसन् वेदं या 3.204 अथातः सम्प्रवक्ष्यामि वृ परा 8.1 अथवा योषितं गच्छेद् वाधू 146 अथातः संप्रवक्ष्यामि वृ परा 10.71 अथवाल्यकशस्त्राणि भार 12.22 अथातः सम्प्रवक्ष्यामि वृ परा 11.203 अथवाऽसौ पदेनाम Azva 10.19 अथातः समप्रवक्ष्यामि व परा 11.241 अथ विजानीयात्पूर्वादि भार 2.1 अथातः सम्प्रवक्ष्यामि वृ परा 11.263 अथ विप्रो वनं गच्छेद्विना वृ परा 12.96 अथातः सम्प्रवक्ष्यामि वृ परा 12.145 अथ वृक्षप्रमाणेन दृश्य शाण्डि 5.2 अथातः संप्रक्ष्यामि ब्र.या. 11.1 अथ शक्तिविहीनः नारद 2.110 अथातः सिद्धिकामः वृ परा 11.159 अथ शब्दस्तु रवि भागे प्रजा 155 अथातः स्नातकव्रतानि व 1.12.1 अथ संवत्सरादूर्व देवल 15 अता तः स्यादनध्यायो वृ परा 6.354 अथ संस्थापन विधि व 2.7.2 अथातः स्वाध्याय व 1.13.1 अथ सन्तुष्टमनसाः पराशर 1.10 अथातस्संप्रवक्ष्यामि विश्वा 7.1 अथ संध्यात्रयोपास्ति ___ भार 6.1 अथाति कृच्छ्र: व 1.24.1 अथ सर्पण वा दष्टो ब्र.या. 12.25 अथातो गोभिलोक्तानां कात्या 1.1 अथ सावित्री मन्वा ब्र.या. 8.29 अथातो द्रव्य संशुद्धि पराशर 7.1 Page #213 -------------------------------------------------------------------------- ________________ 208. अथातो नृपतेर्धर्म अथातो भोज्याभोज्यं अथातो यमधर्मस्य अथातो ह्यस्य धर्मस्य अथातो हिमशैलाग्रं अथातो हिमशैलाग्रं अथात्तरोर्ध्वकाष्ठा अथवात्मानं हृत्कमले अथात् संप्रवक्ष्यामि अथादाय स पुष्पाणि अथादायाद बन्धूनां अथाऽऽदित्यनुपतिष्ठत अथाद्भिस्तर्पयेद्देवान् अथापि ब्राह्मणाय वा अथापि भाल्लाविनो वृ परा 12.1 व 1.14.1 बृ.य. 1.1 यम 1 पराशर 1.1 वृ परा 1.2 भार 2.10 अथद्भुतानि जायन्ते अथानवेक्षयेत्पापः सर्व वृ परा 7.325 वृ परा 7.302 अथानित्वमभाग्यत्वं अथान्नप्राशनं कुर्यात् अथान् यत् किंचित् अथान्यत् पापमृत्यूनां अथान्यत् सम्प्रवक्ष्यामि अथान्यत् सम्प्रवक्ष्यामि अथान्यत्संवक्ष्यामि अथान्यत् संप्रवक्ष्यामि अथान्यत् संप्रवक्ष्यामि वृ परा 4.69 वृ परा 8.175 वृ परा 10.104 वृ परा 10.249 वृ परा 11.297 बौधा 2.5.10 व 1.23.36 अथान्यत्स सम्प्रवक्ष्यामि वृ परा 12.277 अथाप उपस्पृश्यत्रि अथापरः कृच्छ्रविधि अथापरं भ्रूणहत्यायां अथापरेद्युरभ्यज्ज्य अथापि तस्य यो वह्नि अथाऽपि तस्याऽकरणेसद्यः अथापि न सेन्द्रियः अथापि नांद्यांतस्यापि अथाप्यत्र भाल्लविनो अथाप्यत्रान्नगीतौ अथाप्यत्रोशनसश्च अथाप्युदाहरन्ति अथाप्युदाहरन्ति अथाप्युदाहरन्ति अथाप्युदाहरन्ति कात्या 12.1 वृ परा 19.88 अथाप्युदाहरन्ति कात्या 22.1 अथाप्युदाहरन्ति वृ परा 5.188 अथाप्युदाहरन्ति व 2.3.9 अथाप्युदाहरन्त अथाप्युदाहरन्ति अथाप्युदाहरन्ति अथाप्युदाहरन्ति अथाप्युदाहरन्ति अथाप्युदाहरन्ति अथाप्युदाहरन्ति अथाप्युदाहरन्ति अथायमर्थ गायत्र्य अथार्चनोक्तद्रव्याणां अथार्दोधद्वयं कुर्यास्त्रीषि अथार्हमिहियैरात्मा व 2.6.65 वृ परा 11.314 वृ. गौ. 8.47 व 1.17.28 बौधा 2.5.20 स्मृति सन्दर्भ कपिल 9 व 1.18.10 अथापि मुख्यसार्थ निश्चयैः अथापि यमगीता अथापि वक्ष्यामि विधेः वृ परा 10.336 अथापि वः प्रवक्ष्यामि अथापि सम्यक्कुर्वीत अथवोऽभिप्रपद्यते कण्व 8 व 1.23.32 Azva 10.3 लोहि 121 कपिल 163 बौधा 2.1.68 कपिल 365 व 1.4.8 व 1.1.13 अथाव वन्धीते मद्य अथास्य ज्ञातयः परिषद् अथास्याः सविदा देवता अथेदमूर्ध्वपुण्ड्रन्तु अथैकविशतिदर्भान्न अथैतस्याः प्रवक्ष्यामि अथैतानि द्विजेभ्यो कण्व 687 बौधा 2.5.4 बौधा 1.1.29 बौधा 2.3.21 बौधा 2.2.89 बौधा 1.1.8 बौधा 1.1.33 व 1.2.6 va_1.2.10,13 व 1.2.30 व 1.2.3) व 1.2.50 व 1.3.1. व 1.3.52, व 1.4.20 व 1.4.25 व 1.5.3 व 1.16.12,15,25 व 1.17.60 व 1.12.20, 37 भार 10.1 भार 94.1 ब्र.या. 8.255 शाण्डि 4.208 ब्र. या. 8.119 बौधा 2.1.44 शंख 12.9 वृ हा 2.69 व 2.3.27 भार 9.1 वृ.गौ. 10.66 Page #214 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 209 अर्थतेषां वृत्तयः ब्राह्मणस्य विष्णु 2 अदीक्षितो मवेद्यस्तु वृ हा 8.239 अथै न शास्त्रब्रह्मवर्च ब्र.या. 8.27 अदीर्घसूत्रः स्मृतिमान या 1.310 अथैनामभिमृश चैवं ब्र.या. 8.323 अदुष्टापतितां भार्2या पराशर 4.14 अथोच्यते मणीनां भार 7.20 अदुष्टां विनतां भार्2या व 2.5,30 अथोच्यते विशेषस्तु भार 6.131 अदुष्यं दू तं यम दा 38 अथोत्तरत ऊर्णाविक्रयः बौधा 1.1.22 अदूषितानां द्रव्याणां मनु 9.286 अथोद्देशक्रम शास्त्र वृ परा 2.6 अदृष्टपूर्वमज्ञानमतिथि ल हा 4.56 अथेनमः शिवायेति व्याप्त 2.47 adRSTa'pRSaTagotrAdir वृ परा 4.195 अथोपतिष्ठेतादित्यं ___ भार 7.2 अदृष्टलाभो भवति कण्व 487 अथोपिनषदुक्तानि वृ हा 5.328 अदृष्टविग्रहो देवो वृ.या. 2.61 athoppaatkaashcintyaa| AMu 12.9 अदृष्टापतितां भार्2या दक्ष 4.17 अथोपवीतं विधिना भार 16.4 अदृष्ट चाशुभ दान व्यास 4.28 अदण्डया हास्तिनोऽश्वाश्च नारद 12.29 अदृश्यमानः तैः दीनैः व.गौ. 5.23 अदण्डयान्दण्डयन् मनु 8.128 अदृश्रमस्येति मन्त्रै बृ.या. 7.101 अदण्डयान् दण्डयन् वृहा 4.186 अदेयमथदेयं वा दत्तवा ब्र.या. 12.2 अदत्तदाना गच्छन्ति वृ गौ 5.56 अदेयानि नवान्यानि दक्ष 3.3 अदत्तदाना जायन्ते दक्ष 2.34 अदेमानि नवान्यानि ब्र.या. 12.28 अदत्तपुत्रेणैव स्यात् लोहि 99 अदेयानिन वै दद्यादत् वृ परा 6.2.60 अदत्त तु भयक्रोध वेष नारद 5.8 अदेशं यश्च दिशति मनु 8.53 अदत्तादान निरतः या 3.136 अदेशिने च यद्दतं वृ गौ 3.23 अदत्तानामुपादान हिंसा मनु 12.7 अदैवं तस्य देयं वृ परा 7.139 अदत्त्वा तु य एतेभ्यः मनु 3.115 अदैवान्तरतः श्राद्धः प्रजा 68 अदनात्तनाद्यस्य वृ परा 1.32 अदोह्य-वाहयौ यौ तत्र वृ परा 1.50 अदन्त जातमरणे __ औ 6.12 अद्दी याद्वि यथाशक्त्या व 2.3.138 अदम्या गर्मिणी गौश्च ब्र.या. 12.22 अभि गात्राणि शुध्यान्ति व 1.3.56 अदर्शने वृश्चिकस्य AM पू 714 अद्भिरेव कांचन पूयते व :.3.57 अर्शयित्वा तत्रैव मनु 8.155 अभिरेव द्विजाग्रयाणां मनु 3.35 अदः शस्त्र विषं मांसं मनु 10.88 अद्भिर्गात्राणि शुध्यन्ति मनु 5.109 अदातरि पुनर्दाता मनु 8.161 अभि वाचा च दत्रायां व 1.17.64 अदाता च सदा लुब्ध वृ परा 8.191 अद्मि शुध्यन्ति गात्राणि बौधा 1.5.2 अदाता पुरुषत्यागी व्यास 4.24 अद्भिश्चा सनवाक्यैश्च शंखलि 9 अदातारं समर्था ये वृ.गौ. 10.95 अभि समुदधृताभिस्तु शंख 10.6 अदाहकः पावको यं चाक्षषो कपिल 880 अद्भिस्तु प्रकृतिस्थाभि । ब्र.या. 8.54 अदितिद्यौरितिसंस्कृत्य ब्र.या. 10.122 अद्विस्तु प्रोक्षणं शौच मनु 5.118 अदिव्यत्यत्तत्तद्वाक्योच्चारणे कपिल 25 अद्भुतं च हितं सूक्ष्म विष्णु म 7 Page #215 -------------------------------------------------------------------------- ________________ 210 स्मृति सन्दर्भ अद्भ्यश्चाग्निरभूत नारद 19.45 अधः शायी ब्रह्मचारी वृ हा 5.526 अद्भ्योऽग्निर्बह्मतः मनु 9.321 अधस्तन्नोपदध्याच्च न मनु 4.54 अद्य मे सफलं जन्म Azva 23.104 अधस्ताज्जान वोरा बौधा 1.2.27 अद्यात्काकः पुरोडाशं मनु 7.21 अधस्तात्कालशानांतु नारा 5.47 अद्यानुवाके प्रथमा वृ परा 11.187 अथही लं कनिष्ट । भार 2.55 अद्यापि काश्यां रुद्रस्तु वृ हा 3.238 अधार्मिकं त्रिभिआयैः मनु 8.310 अद्यास्मज्जलदो जातः तो कपिल 717 अधार्मिको नरो यो हि मनु 4.170 अद्यैवेति dRr3ह नूनं dRr3हयित्वा कपिल 680 अधाश्वतानि गात्राणि व्यास 4.19 अद्राक्ष यहहं वस्तु वृ परा 12.194 अधिकश्चेति सर्वेषु स्वकर्मसु कपिल739 अद्रोहं मम भक्तानाम्भूत बृ.गौ. 22.19 अधिकस्य च भागौ बृ.या. 5.23 अद्रोहणैव भूतानां मनु 4.2 अधिकारनिवृत्तश्च बृ.या, 3.21 अदोहोऽस्तेयकर्मा प्रजा 39 अधिकारप्रभेदेन भोजनस्य आंपू 288 अद्वारेण च नातीयाद्ग्रामं मनु 4.73 अधिकारस्तथा तस्मात्पुत्र कपिल 597 अद्वितीयं यदा मंत्र वृ ता 3.274 अधिकारस्तूत्तेरेषु तेषु कण्व 490 अधनस्य ह्यपुत्रस्य नारद 2.19 अधिकारीत्वसिध्यर्थं आंपू 116 अधनास्त्रय एवोक्ता नारद 6.39 अधिकारी यदा न स्यात् वृ परा 6.30 अध प्रक्षालनं प्रोक्त व 2.6.485 अधिकारो न चान्यस्य आंपू 161 अधमं त्रयमित्याहुः विश्व 5.39 अधिकारो भवेतस्य बृ.या. 1.34 अद्यमं याच्यमानं वृ परा 1.28 अधिकारो मिलितयो आंपू 384 अधमर्णार्थासिद्ध्यर्थ मनु 8.47 अधिकारोऽस्ति धर्मेण लोहि 412 अधमे द्वादशी मात्रा विश्वा 3.12 अधिकारोऽस्ति सततं लोहि 477 अधमो द्वापरयुगः कलिस्स्या नारा 9.7 अधिकाशामतृप्तं च दुर्वाद आंपू 751 अधरस्पर्शनं दत्तकर्षणं भार 8.5 अधिका वन्दनीयाश्च आंपू 230 अधरे वसवः सर्वे मुखे वृ गौ. 10.48 अधिको दुहितासूनुः लोहि 296 अधर्मदण्डनं लोके मनु 8.127 अधिकोऽपि कदाचित्स्या लोहि 66 अधर्मप्रभावं चैव मनु 6.64 अधिकोऽप्याहिताग्निर्वा लोहि 47 अधर्ममेव कुर्वन्त्यः स्वजन कपिल 521 अधिक्रियत इत्याधि स नारद 2.105 अधर्म मनसा वाचा वृ हा 6.153 अधितिष्ठेन्न केशांस्तु मनु 4.78 अधर्माज्ञानवैरग्यनैश्च भार 11.38 अधिमासे जन्मदिने व्या 329 अधर्मेण चयः प्राह मनु 2.111 अधिमारने पि कार्य व परा 7.107 अधर्मेणैधते तावत्तो मनु 4.174 अधियज्ञ ब्रह्मा जपेदाधि मनु 6.83 अधर्मदण्डनं स्वर्गकीर्ति या 1.357 अधिवासादिकं सर्वं वृ हा 6.411 अधःशयीत नरतो औ 8.26 अधिविन्ना तु भर्तव्या ___ या 1.74 अधःशायी ब्रह्मचारी व 2.3.183 अधिविन्ना तु या नारी । मनु 9.83 अधःशायीब्रह्मचारी व 2.6.3 45 अधिविन्नास्त्रियै दद्याद् या 2.151 वि Page #216 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अधिवृक्षसूर्यमध्वान अधिष्ठानान्नानीहारः अधीतवेदो जपकृत् अधीते विधिवनित्यं अधीत्य च गुरो र्वेदान अधीत्य चतुरो वेदान अधीत्य विधिवद् अधीत्य विधिवद् अधीत्य सर्ववेदान अधीयानस्तथा यज्वा अधीयानानामंतरागमने अधीयानास्तु विद्याप्त्या अधीयीत तथा वेदान् अधीयीत शुचौ देशे अधीयीरंस्त्रयो वर्णाः अधीष्व भोः इति ब्रूयात् अधीहीत्यादिकं मंत्र अधोवायुविसर्गेऽपि अध्यग्न्यावाहनिकं अध्यग्न्यध्याहवनिकं अध्यक्षान्विविधान अध्ययनं यजनं दानं अध्ययने तु भवेत् अध्य व परिचर्य्यायां अध्यात्मरतिरासीनो मनु 10.1 औ 3.39 Azva 10.29 वृ हा 7.170 वृ हा 7.2 व 2.5.1 अधुना वैनतेयेष्टि अधुना श्रोतुमिच्छामि अधुना सम्प्रवक्ष्यामि अधोदृष्टिनैस्कृतिकः अधोभागविसृष्टाभि अधो भागविसृष्टैर अधोमुखेनांजलिना अधोऽवसक्तमधोवीतम् बौधा 1.5.10 मनु 4.196 बृ.या. 7.187 ब्र.या. 2.69 भार 11.74 व 2.3.96 अध्यापकं कुले जातं अध्यापनं अध्ययनं व _1.12.41 व 1.19.10 या 3.57 औ 3.42 लहा 3.10 अत्रि स 303 औ 3.94 मनु 6.36 वृहस्पति 79 औ 6.5 व 1.23.23 वृ परा 11.8 औ 4.24 औ 3.5.6 मनु 9.194 नारद 14.8 मनु 7.81 व 1.2.22 ब्र. या. 4.45 व 2.4.3 मनु 6.49 बौधा 1.10.14 मनु 1.88 अध्यापनञ्च कुर्वाणो अध्यापनञ्च त्रिविधं अध्यापनमध्ययनं अध्यापनं चाध्ययनं अध्यापनं ब्रह्मयज्ञः अध्यापनं ब्रह्मयज्ञः अध्यापन याजन अध्यापयति तस्याऽपि अध्यापयामास पितृ अध्यापयित्वा रुद्रादि अध्यापयेत्ततः शिष्यान् अध्यपयेद् द्विजां अध्यापयेद् द्विजान् अध्यापयेद् वैष्णवानि अध्यापिता ये गुरु अध्यायानामुपाकर्म्म अध्यायान्ते मण्डलान्ते अध्यास्मिन्मयोक्तानि अध्येतव्यं प्रयत्नेन अध्येता चैव मंत्राणां अध्येष्यमाणं तु गुरु अध्येष्यमाणस्त्वाचांतो अध्वगामी भवेदश्वः अध्वनीनो तिथिज्ञयः अध्वर्यौ सति जपति स्वीया अध्वानं न तु वै यायान्न अनग्नमश्च ये विप्रा अनग्निकस्य कुर्वीत अनग्निकसय विप्रस्य अनग्निको न पुत्री स्याद् अनग्निको यदा ज्येष्ठः अनाग्निरध्वगो वापि अनग्निरनधीयानः प्रति अनग्निरनिकेतः स्याद् अनग्निर्ब्रह्माचारी च 211 औ 3.59 ल हा 1.19 मनु 10.75 ल हा 1.18 कात्या 13.3 मनु 3,70 बौधा 2.2.77 वृ परा 10.240 मनु 2.151 Azva 12.15 व 2.3.182 वृ परा 6.76 वृ परा 10.236 वृ हा 2.252 वं 1.2.17 या 1.142 वृ हा 6.67 भार 9.50 कण्व 225 वृ परा 11.268 मनु 2.73 मनु 2.70 लिखित 61 या 1.111 लोहि 522 वृ परा 7.31 वृ.गौ. 10.76 वृ परा 4.173 व्या 236 आंपू 320 Azva 24.5 औ 5.82 बृ.गौ. 14.16 मनु 6.43 व्या 175 Page #217 -------------------------------------------------------------------------- ________________ 212 स्मृति सदर्भ अनडुत्सम्प्रदानस्य वृ गौ. 7.3 अनन्ताश्च यथा भावाः या 3.132 अनडुत्सहितां गाञ्च पराशर 4.6 अनन्निरस्पृशेन्नोधं ब्र.या. 2.190 अनडुहां सहस्राणां व 1.29.19 अनन्यचित्तो भुंजीत व्यास 3.65 अनड्वान् ब्रह्मचारी व 1.6.19 अनन्यचेतसो शांता ल व्यास 1.28 अनड्वाहं च वस्त्र च वृ परा 11.167 अनन्यदर्शी सततं औ 3.20 अनड्वाही च यो दद्यात् संवर्त 70 अनन्यदेवता भक्त्या वृ गौ. 8.93 अनधीत्य द्वयं मंत्र व हा 2.134 अनन्यपूर्विका लवीं व्यास 2.3 अनधीत्य द्विजो वेदान् मनु 6.37 अनन्यमनसं शांतं Apa 1.3 अनधीत्यैव यो वेदं कण्व 427 अनन्य या 3.111 अनध्यायदिनं वर्ष सोमारो व 2.3.157 अनपत्यः कूटसाक्षी औ 4.33 अनध्यायं प्रकुर्वीत व 2.3.158 अनपत्यस्य पुत्रस्य मनु 9.217 अनध्याये तु योऽधीते ब्र.या. 8.72 अनपत्यस्य पुत्रार्थ वृ परा 11.298 अनध्यायेऽप्यधीमानो शाता 6.15 अनपत्या च या नारी व्या 60 अनध्यायेष्वधीयानाः शंख 14.4 अनुपत्यातु या नारी आंगिरस 70 अनध्यायो विनाशेच औ 3.78 अनपत्येषु प्रेतेषु न वृ परा 7.353 अननतकृत पापो पि वृ परा 5.167 अनभि संधिकृते व 1.20.1 अनन्तगरुडादीनामयं वृ हा 7.221 अनभ्यस्ताक्षरेणापि न समः कपिल 680 अनन्त दीपारेखादि वृ हा 4.51 अनभ्यासेन वेदानाम् मनु 5.4 अनन्तभोगिपर्यंके वृ हा 4.9 अनयन् नादायित्वा । नारद 7.6 अनन्तं चाप्रमेयं च बृह 12.40 अनयन् वाहकोऽप्येवं नारद 7.9 अनन्तं नयते स्थानं बृ.या, 2.119 अनया निखिलाश्चापि लोहि 7.19 अनन्तरं विप्रभुक्तेः आंपू 1096 अनया सदृशी ज्ञानं न विश्वा 1.44 अनन्तरः सपिण्डाद्यस्तस्य मनु 9.187 अनया सह तीर्थेषु प्रजा 3 अनन्तरः स्मृतः पुत्र नारद 13.106 अनयैवावृता नारी कात्या 23.7 अनन्तरासु जाताना मनु 10.7 अनयो न्यथेत्यवक्तं वृ हा 3.84 अनन्तःमिणं साग्रं कात्या 2.10 अनर्भरार्जवेपश्चात् व 2.4.18 अनन्तर्गर्भिणं साग्रं प्रजा 105 अनर्चनीया रुद्राधा वृहा 8.263 अनन्तं विहगाधीशं वृ हा 7.77 अनर्चयित्वा मूढात्मा वृ हा 8.310 अनन्तविहागाधीश वृ हा 4.63 अनर्चयित्वा यः अश्नाति वृगौ 6.63 अनन्त विहगेशानां वृ हा 3.150 अनर्चितं वृथामांसम मनु 4.213 अनन्ता जायते तृप्ति ब्र.या. 4.11 या 1.166 अनन्तान् भगवान् मंत्रान् वृ हा 328 अनर्चिते पद्मनाभे वृ हा 6.434 अनन्ताः पुत्रिणां लोका व 1.17.2 अनर्थशीलां सततं नारद 13.95 अनन्तारमपस्तस्य ब्र.या, 2.173 अनर्पितं भगवते स्वाराध्यायं शाण्डि 4.76 अनन्ता रश्मयस्तस्य या 3.166 अनलादर्शनं यावत् व्या 370 Page #218 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अनवेक्षितमर्यादं नास्तिक अनंशौ क्लीवपतितौ अनसूयां द्रौपदीञ्च अनस्तमित उपक्रम्य अनस्थानां शकटं हत्वा अनास्थिमतां तु सत्त्वानां अनास्थिसंचिते रुदे अनस्थीन ब्राह्मणो हत्वा अनाकालभृतो दास्यान् अनाक्ता अपि भोज्याः अनाख्याय ददद्दोषं अनागतानि कार्याणि अनागतां तु ये पूर्वी अनागतांतु ये पूर्वा अनागतां तु ये पूर्वी अनाचम्यैव यो मोहाद् अनाचान्तः पिवेद्यस्तु अनाचारस्य विप्रस्य अनाज्ञातमिति द्वाभ्यां अनातिथ्यं च दुखित्वं अनातुरः स्वानि खानि अनात्रेयो राजन्य अनाथप्रेतसंस्कारादश्व अनाथ ब्राह्मणं प्रेत ये अनाथ ब्राह्मणं प्रेतं ये अनाथं ब्राह्मणं प्रेतं अनादिरात्मा कथितः अनादिरात्मा सम्भूति अनादिरादिमांश्चैव अनादिश्चाप्यनन्तश्च अनादिष्टेषु पापेषु दिष्टेषु पापेषु अनादिष्टेषु सर्वेषु अनादृतसुतं गेही पुरुष अनादेयं नाददीत 213 मनु 8.309 अनादियतृणान्यत्त्वा वृ परा 5.9 मनु 9.201 अनादेयस्य चादनादादेयस्य मनु 8.171 वृ हा 7.213 अना (मिका) मंग्गुलीनांत्तु भार 6.70 बौधा 2.4.16 अनामिकांगुण्ठाधो ब्र.या. 8.206 शंख 17.12 अनापदि चरेद्यस्तु अत्रि स 162 व 1.21.28 अनाभाव जीर्णो गौः । भार 18.91 औ 6.46 अनाम्रातेषु धर्मेषु कथं मनु 12.108 संवर्त 148 अनायासेन लभ्यं स्यात् शाण्डि 3.48 नारद 6.29 अनायुधासो असुरा वृ हा 2.34 वृ परा 6.318 अनारभ्योक्तकाले च Azva 12.4 या 1.66 अनारोग्यमनायष्यम मनु 2.57 वृ.गौ. 11.34 अनारोग्यं अनायुष्यं औ 1.61 बौधा 2.4.19 अनार्तश्चोत्सृजेद्यस्तु बृ.या. 6.8 भार 6.179 अनार्थितैरनाहूतैर AMu 7.5 बाधू 112 अनार्यता निष्ठुरता मनु 10.58 कण्व 140 अनार्यमार्यकर्माणमार्य मनु 10.73 संवर्त 14 अनार्यायां समुत्पन्नो मनु 10.66 ___ बाधू 221 अनावृष्ट्यग्नि दुर्मिक्षभयं वृ हा 6.3 Azva 2.64 अनाशकमृतानां च वृ परा 7.152 वृ परा 5.187 अनाशकान्नितन्ते अत्रि स 213 मनु 4.144 अनाशाकान्निवृत्ता ये वृ परा 8.90 व 1.20.44 अनाश्रमी तु यः स्तेयो व्या 205 आंपू 141 अनाश्रमी न तिष्ठेत्तु दक्ष 1.10 पराशर 3.45 अनासनस्थितेनापि व्यास 3.23 बृ.गौ. 14.23 अनाहिताग्निर्गह्मण औ 7.7 वृ परा 8.26 अनाहिताग्निता स्तेय मनु 11.66 या 3.117 अनाहिताग्न्यो येऽन्ये पराशर 8.19 या 3.125 अनाहिता वसथ्याग्नि व्यास 3.28 या 3.183 अनाहूतेषु यद्दत्त व्यास 4.26 नारद 18.13 अनिकेतो निमिग्रीवो आंपू 519 अत्रि स 132 अनिग्रतच्चोन्द्रियाणां व हा 6.154 __yA 3.326 अनिच्छन्त्यो वा प्रव्रजेरन् व 1.19.22 व 1.23.43 अनित्यो विजयो यस्माद् मनु 7.199 शाण्डि 4.84 अनिधाय च तद् द्रव्यं औ 2.31 मनु 8.170 अनिन्दितैः स्त्रीविवाहैरं मनु 3.42 Page #219 -------------------------------------------------------------------------- ________________ 214 स्मृति सन्दर्भ अनिन्द्येषु च विप्रेषु व 2.3.71 अनुक्तवृत्तिस्त्वाज्ञातः वृ परा 7.9 अनियतकेशवेशाः व 1.2.26 अनुगच्छेद्यथा प्रेत अत्रि 5.37 अनियता वृत्रि व 1.2.25 अनुगम्येच्छया प्रेतं पराशर 3.48 अनियुक्तः सुतो यस्तु औ 5.91 अनुगम्येच्छया प्रेतं मनु 5.103 अनियुक्ता तु या नारी नारद 13.84 अनुगृह्नामि अहं तस्य वृगौ 1.49 अनियुक्तासुतश्चैव मनु 9.143 अनुग्रहाय सौलभ्यकारणाय कपिल 994 अनियुक्तो भ्रातृजायां __yA 3.287 अनुग्रहार्थं विप्राणां व 1.23.38 अनिरुद्धञ्च मां प्राहु वृ गौ. 8.89 अनुच्छिष्टमसंदुष्टं व्यास 3.52 अनिरुद्धो वामनश्च वृ हा 5.119 अनुच्छिष्टेन शूदेण पराशर 7.22 अनिर्दशाया गौः क्षीर मनु 5.8 अनुच्छिष्टेन संसाष्टे यम 42 अनिर्दर्शाहगोक्षीर वृ हा 4.116 अनुच्छिष्टेन संस्पृष्टे लघु यम 15 अनिर्दशाहसंधीनीक्षीरं बौधा 5.156 अनुच्छिष्टेन संस्पृष्टौ आंगिरस 11 अनिर्दशाहगोक्षीर व 2.6.181 अनुच्छिष्टोऽपि यत् वृ परा 8.259 अनिर्दशाहगोः क्षीर षष्ठयां वृ हा 8.126 अनुज्ञातश्च गुरुणा शंख 3.3 अनिर्दशाहां गां सूता मनु 8.2 42 अनुज्ञारहितायाश्च शाण्डि 3.123 अनिर्दशाहे पक्वान्नं व 1.4.26 अनुडुत्सहितां गांच अत्रि स 224 अनिर्दिष्टस्य पापस्य वृ परा 8.115 अनुतापाद्य दा पुंसां बृ.य. 4.28 अनिर्देशञ्च प्रेतान्न वृ गौ. 11.18 अनुतीर्थमप उत्सिञ्चति बौधा 2.5.209 अनिर्देश्यपरामाणम विष्णु 1.40 अनुतीर्थमपि अत्सिंचति बौधा 2.3.3 अनिलं रेचयेद्योगी वृ परा 12.218 अनुत्पन्नप्रजायास्तु नारद 13.80 अनिवानि घोराणि कपिल 965 अनुद्धतजनैर्युक्तो योग शाण्डि 5.44 अनिवेदिते तदधं वृ परा 5.164 अनुद्धृत्य तु यः स्नायात् बृ.या. 7.110 अनिवेद्य तु यो राज्ञः नारद 1.40 अनुपघ्नन्पितृदव्यं मनु 9.208 अनिवेद्य उपे शुद्ध्यै या 3.257 अनुपासित सिद्धस्तु औ 9.65 अनिष्ट ध्वपिनी माया वृ हा 7.197 अनुपृष्ठमसीत्यादि व 2.4.42 अनिष्टा प्रतिकूला वा वाधू 148 अनुपोष्य च रात्रिश्च वृगौ. 7.130 अनिष्टा तु पितृश्राद्धे कात्या 1.17 अनुपोष्य च रात्रिञ्च वृ गौ 7.132 अनिष्टाव नवयज्ञेन कात्या 18.20 अनुबन्धं परिज्ञाय मनु 8.126 अनिनष्ट्रा नवयज्ञेन कात्या 25.18 अनुब्राह्मणमेवं च सप्ता कण्व 529 अनीतवान् विधिरिमान् वृ पर 7.182 अनुभावी तु यः कश्चित् मनु 8.69 अनुकूलफलत्रीयस्तस्य दक्ष 4.5 अनुभूय च दुःखास्ताश्चिरं नारद 2.197 अनुकूला नवाग्दुष्टा दक्ष 4.12 अनुमन्ता विशसिता मनु 5.51 अनुक्तनिष्कृतीनां तु मनु 11.210 अनुमासिकभोक्तारं आंपू 760 अनुक्तमन्त्रैः काश्चितु आपू 803 अनुयाजप्रयाजांच वृ.गौ. 15.65 अनुक्तविधिनामन्त्र प्राणायाम विश्व 3.57 अनुरक्तः शचिर्दभः मन 7.64 Page #220 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अनुरूपामवाग्दुष्टां अनुलिप्ते महीपृष्ठे अनुलिप्ते महीपृष्ठे अनुलिप्ते सुलिप्ते च अनुलिप्य घृतं सर्व अनुलोमविलोमाभ्या अनुलोमविलोमाभ्यां अनुलोमविलोमाभ्यां अनुवद्धस्य तैः पाशन् अनुवंशन्तु मुंजीत अनुवाकः श्रुतिसूक्तं अनुवाकस्यतस्यैवा अनुवीतप्रदत्त तत्पल्या अनुशिष्यश्च गुरुणा अनुष्टुप्च तृतीयश्च अनुष्टुप्छामहावंती अनुष्टुभं भवेच्छन्द अनुष्टुभस्य सूक्तस्य अनुष्ट्रा पशूनाम अनुष्ठानाय शौर्येण अनुष्ठेया ब्राह्मणेन अनुष्णाभिरफेनाभिरभि अनुस्वारो मकारस्तु अनूचानकृतं कुर्यु अनूदकेष्वरप्येषु अनूढा न पृथक्कन्या अनुढानां तु कन्यायां अनूढां तु पिता रक्षेद् अनूढैव नु सा कन्या अनूदकं तु तत्सर्वं अनूदकी तु या संध्या अनूनं नातिरिक्तं अनृतोऽपि निराचाराः अनुचो माणवो ज्ञेय अन्टणो गन्तुमिच्छामि नारद 13.97 अनृतं च समुत्कर्षे वृ परा 10.52 अनृतं तु वन्ददण्डयः वृ परा 10.127 अनृतं न वदेदृष्टवा वृ परा 11.1 42 अनृतं मद्यगन्धं च वृ हा 6.115 अनृतं मद्यगन्धं । विश्वा 1.11 अनृतं मद्यमांसञ्च विश्वा 1.12 अनृतवचनदोषं दुष्ट विश्वा 3.4.6 अनृतात्स्वसमुत्कर्षों वृ.गौ. 5.5 अनृतानि च वाक्यानि अत्रि 5.25 अनृतावृतुकाले च पु 26 अनृतावृतुकाले वा दिवा भार 6.113 अनृताहानधीयाना कपिल 784 अनृते च पृथग्दण्ड्या नारद 6.12 अनेकानि सहस्राणि भार 17.18 अनेकान्तं बहुद्वार ... भार 17.28 अनेके यस्य ये पुत्रा बृ.या. 7.180 अनेन कर्मणा चेति वृ हा 5.195 अनेन क्रमयोगेन व 1.1 4.31 अनेन क्रमयोगेन मार 18.51 अनेन जपसंख्यास्या कण्व 495 अनेन तु विधानेन मनु 2.61 अनेनपितृयज्ञेन बृ.या. 2.81 अनेन नारीवृत्तेन वृ परा 6.296 अनेन विधिना कार्यों Apa 9.34 अनेन विधिनाकुर्याद् लघुयम 84 अनेन विधिना गौघ्नो शंख 15.6 अनेन विधिनाचम्य व 2.5.14 अनेन विधिना चैव कात्या 6.14 अनेन विधिना देहं । AM उ 8.11 अनेन विधिना नित्यं बृ.या, 6.22 अनेन विधिना यस्तु बृ.या. 2.154 अनेन विधिना यस्तु वृ परा 6.235 अनेन विधिना राजा कात्या 27.11 अनेन विधिना राजा विष्णुम 75 अनेनविधिना विप्रा 215 मनु 11.56 मनु 8.36 वृ.गौ. 11.30 वाधू 223 वृ परा 6.146 वृ हा 6.270 विश्वा 3.74 वाधू 174 लोहित 233 मनु 5.153 बृ.गौ. 14.6 पराशर 1.57 __ या 2.156 मनु 5.159 वृ.गौ. 12.1 बृ.य. 5.14 कण्व 411 मनु 2.164 मनु 6.85 मार 7.102 मनु 9.128 Azva 23.110 मनु 5.166 नारद 19.19 वृ हा 6.40 AMu 11.9 ल हा 4.38 Azva 23.113 या 1.50 मनु 5.169 Azva 1.186 मनु 11.116 मनु 8.178 मनु 8.343 भार 7.109 Page #221 -------------------------------------------------------------------------- ________________ 216 *मृति सन्दर्भ अनेन विधिनाश्रांध मनु 3.281 अन्तर्जलं च कतमै बृ.या.1.15 अनेन विधिना श्राद्धं व्या 189 अन्तर्जला खेयतोया आंपू 933 अनेन विधिना सर्वाः मनु 6.81 अन्तर्जलात् त्रिरावृता ल व्यास 2.23 अनेन विधिना स्नात्वा शंख 9.14 अन्तर्जले जपेन्मग्नस्त्रि ब.या. 7.27 अनेन विधिनोत्पन्नो Azva 15.49 या 1.18 अनेन विप्रो वृत्तेन मनु 4.260 अन्तर्जानुः शुचौ देश वाधू 21 अनेन भवति स्तेनः नारद 18.105 अन्तर्जानुः शुचौ देशे शंख 10.5 अनेनैव गृहोद्यान नारद 12.12 अन्तर्दशाहे भुक्त्वान्नं AMu 9.1 अनेनैव विधानेन ब्र.या. 4.41 अन्तर्दशाहे चेत्स्यातां मनु 5.79 अनेनोक्तप्रकारेण धारये भार 16.9 अन्तर्दशाहे स्याचे ब्र.या. 13.13 अनोकानामन्येषां सम भार 18.21 अन्तर्दानं स्मृति या 3.202 अनेनियुद्धिरित्य वृ परा 11.3 41 अन्तर्धाय कुशांस्तेषु Azva 23.42 अनौरसेषु पुत्रेषु __ या 3.25 अन्तर्धाय महीं काष्ठ औ 2.34 अनौरसेषु पुत्रेषु शंख 15.13 अन्तर्बहिश्च संशुद्धि शाण्डि 3.138 अनौषधमभैषज्यं वृहस्पति 46 अंतर्भावद्विजेष्वेव प्राप्नोति कपिल 329 अन्तः पूर्णमधः पूर्णमूर्ध्वं लोहि 591 अन्तीरून बहि शूरान् वृ परा 12.36 अन्तप्रज्ञ बहिप्रज्ञ वृ परा 3.14 अन्तर्वक्रो वहि सर्पन व परा 12.265 अन्तः प्रज्ञो बहि प्रज्ञो बृ.या. 2.23 अन्तर्वनी स्त्रियों गाश्च वृ हा 6.172 अन्तः प्रविष्टेषु तदा वृ हा 6.394 अन्तर्वल्य तथाऽऽत्रेय्यां वृ हा 6.239 अन्ताभिगमने त्वंक्य या 2.297 अन्तर्वास उत्तरीयम् बौधा 1.3.2 अन्तरं कुशविन्यस्य तूष्णीं ब्र.या. 8.260 अन्तवदन्तसलिल औ 2.27 अन्तरं शुद्ध्यते यस्मात् वृ परा 12.242 अन्तः शरीरप्रभवमुदान बृ.या. 2.48 अन्तराच्छाद्य कौपीनं वाधू 99 अन्तश्चरति भूतेषु शंख 10.17 अन्तराच्छाद्य कौपीनं वाससी zANDi2.39 अन्तश्चरसीतितिर ब्र.या. 2.73 अन्तरा जन्ममरणे या 3.20 अन्तस्तेजो बहिश्चक्षुरथः विश्वा 3.31 अन्तरा तु दशाहस्य पराशर 3.35 अन्तिमं मुधिं विन्यस्य आ ब.या. 5.11 अन्तरिक्षकरं विद्धि वृगौ 1.53 अन्ते चावभृथोष्टिञ्च वृ हा 7.66 अन्तरिक्षमथो स्वाहा विश्वा 5.37 अन्ते चावभृथेष्टिं च वृ हा 7.266 अन्तरिक्षमधश्वचैव बृह 9.160 अन्ते वै दिवसेत ब्र.या. 13.14 अंतरिक्ष नंखस्पृष्टं मार 4.24 अन्ते स्वर्गसुखं भुक्त्वा नारा 5.21 अन्तरिक्षे मृताये दा 151 अन्त्यजातिमविज्ञातो Apa 3.1 अन्तरेण चात्वालोकारो बौधा 1.7.14 अन्त्यजातिश्वपाकेन Apa 7.5 अन्तरेऽस्मिन्निमे लोक बृह 9.19 अंत्यजातु प्रतिगृह्मा अ 23 अन्तर्गत जलेमग्नो ल व्यास 2.21 अन्त्यजानां गृहेतोयं अंगिरस 4 अन्तर्गतशवे ग्रामे मनु 4.108 अन्त्यजाभाजने भुक्त्वा संवर्त 194 Page #222 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अन्त्यजैः खातिताः कूपः अन्त्यजइ गर्द्ध मैस्तुष्टे अन्त्यजैः स्वीकृते अन्त्यजैः स्वीकृते अन्त्यानाभुक्तशेषन्तु अन्त्यानुयायिनश्चादया अन्त्यपक्षिस्थावरतां अन्त्यस्यात्यायिनो अन्त्यतस्ताच्छवे क्षिप्तं अन्त्यानामपि सिद्धान्नं अन्त्यानां संगते ग्रामे अन्त्यावत्यधमौ चोक्ता अन्त्योंकार समायुक्तां अन्यद्रव्यव्यवहित अन्धकारं परतरम् अन्धजडक्लीब अंघ पंगुजदद्भ्राप्ताः अंधस्य मंत्रसामर्थ्य अंधादयोविशेषेण भर्त्त अन्धो jar3a: पीठसप अन्धो मत्स्यानिवाश्नाति अन्धो मत्स्यानिवाश्वानाति अन्नकामः ससर्जेद अन्नकामेन संसृष्टं अन्नकुण्डं शरीरं स्वं अन्नञ्चनो बहुभवेद अन्नञ्चैव यथाकामं अन्न तोयप्रशंसा च अन्नत्यागं च तत्कृत्वा अन्नत्यागं प्रकुर्वीत अन्नदत्वं ब्रह्मवित्वं अन्नदः सर्वभूतानां अन्नदस्तु सुखमाप्नोति अन्नदानफलं श्रुत्वा अन्नदानं तु ये लोके बाधू 66 ब्र. या. 10.4 दा 155 संवर्त 183 Apa 5.9 वृ परा 1.36 या 3.131 औ 9.41 अत्रिस 265 आंगिरस 2 औ 3.65 वृ परा 6.15 वृ परा 4.44 नारद 3.2 वृ गौ 5.24 बौधा 2.2.44 कपिल 297 कपिल 3.45 कपिल 301 मनु 8.394 नारद 1.76 मनु 8.95 वृ परा 10.16 बृह 9.146 वृ.गौ. 11.12 या 1.246 औ 5.53 वृ परा 1.51 लोहि 375 आंपू 971 होहि 573 bR0 9.77 ब्र. या. 11.40 बृ.गौ. 13.1 बृ.गौ. 12.46 अन्नदानात् परं दानं अन्नदाने विशेषः स्यात् अन्नदानैकपात्राणि चण्डाल अन्नदाः सुखिनो नित्यं अन्नदोषार्थ प्रायश्चित्तम् अन्नद्रव्यादि शुद्धि वर्णनम् अन्नपानमहादानै अन्नपूर्णस्य पात्रस्य अन्नप्रकरक्तस्य अन्नप्रणाशे सीदन्ति अन्नप्रदाता सुचक्षुः अन्नप्राशन चूडा च अन्नप्राशनं (तु) विज्ञेयं अन्नप्राशनं विज्ञेयं ततो अन्नभुकंच भुक्तं अन्नमम्बूनिवस्त्राणि अन्नमादाय तृप्ता अन्नमादाय पक्वात्तु अन्नमामं च वै भिक्षां अन्नमिष्टं हविष्यञ्च अन्नमेषां पराधीनं देयं अन्नमेव प्रशांसन्ति अन्नं क्षीरं घृतं क्षौद अन्नं गावस्तिलान् भूमि अन्नं च गोशतं हेम अन्नं चो नो बहुभवेद् अन्नं च पायसं भक्ष्यं अन्नं च पीडयित्वा अन्नं च ये प्रयच्छन्ति अन्नं तद्यशसं विद्या अन्नं पर्युषितं भावदुष्टं अन्नं पर्युषितं भुक्त्वा अन्नं पर्युषितं भोज्यं अन्नं पर्युषितं भोज्यं अन्नं पाणिहुतं यच्च 217 संवर्त 83 Azva 24.13 कपिल 963 बृहस्पति 13 विष्णु 48 विष्णु 23 नारद 18.62 वृ परा 7.218 बृ.या. 7.46 वृ.गौ. 12.39 व 1.29.9 ब्र.या. 8.360 ब्र. या 8.337 ब्र. या. 8.344 वृगौ 6.17 शाण्डि 4.59 या 1.240 आंपू 809 Azva 1.149 या 1.239 मनु 10.54 वृगौ. 11.11 वृ परा 7.296 बृ.गौ. 19.9 वृ परा 11.259 Ava 23.98 Azva 23.54 वृ.गौ. 12.30 वृ. गौ. 5.65 बृ.गौ. 13.18 व 1.14.24 संवर्व 193 Azva 1.170 या 1.169 Azya 23.51 Page #223 -------------------------------------------------------------------------- ________________ 218 स्मृति सदर्भ अन्नं पितृमनुषयेभ्यो या 1.104 अन्यत्र वा शुभे वृ परा 5.78 अन्नं पूर्व नमस्कुर्यात् बृ.गौ. 13.6 अन्यं हौताशनं मंत्र वृ परा 4,188 अन्नं प्राणो जलं प्राणः वृ परा 10.244 अन्यकार्याय न भवे कण्व 769 अन्नं प्राणो बलं चान्नं वृ परा 5.111 अन्यगेहे तथा चान्तः व 2.6.463 अन्नं रसमयं कृत्स्नं बृह 9.136 अन्यगोत्रप्रदत्तश्चेत् आपू 999 अन्नं विभज्यभूतेभ्य शंखलि 4 अन्यगोत्रप्रदत्तो यः कण्व 707 अन्नं विष्णू रसो ब्रह्मा ब्र.या. 2.163 अन्यगोत्रप्रविष्टस्य सुतो कपिल 358 अन्नं शूदस्य भोज्यं यम 21 अन्यगोत्रप्रविष्टस्य सूनुश्चेर कपिल 102 अन्नं सुसंस्कृतं वाणि वृ परा 5.166 अन्यजातिविवाहे च औ 9.51 अन्नं सुसंस्कृतं हृद्यं शाण्डि 4.52 अन्यतीर्थेन गृहणीया वाधू 57 अन्नलामे तु होतव्यं वृहा 5.256 अन्यत्कुर्यान् मनस्वान् वृ परा 12.350 अन्नशुयैव सत्कर्म शाण्डि 4.136 / / अन्यत्तु ब्राह्मणात् नारद 14.49 अन्नहर्तामयावित्वं मौक्यं मनु 11.51 अन्यत् प्राणि वधस्थाय वृ परा 8.160 अन्नहीनं क्रियाहीनं औ 3.128 अन्यत्र कारादुचिताद् नारद 18.45 अन्नाक्तभाजन स्थानि Azva 1.172 अन्यत्र तु जपं कुर्वन् पुनः वाधू 127 अन्नात् तस्मात् प्रवर्तन्ते वृ.गौ. 6.25 अन्यत्र देवायतना व 2.6.231 अन्नत्तेजो मनः प्राण शंखलि 16 अन्यत्र पुष्पमूलेभ्य शंख 14.13 अन्नात्प्राणाः ब्र.या. 11.39 अन्यत्र फलमूलेभ्यः औ 5.55 अन्नात् भवन्ति राजेन्द्र वृ.गौ. 6.24 अन्यत्र ब्राह्मणात् व 1.1.44 अन्नदेरपि भक्ष्यस्य वृ परा 6.330 अन्यत्र रजकव्याध नारद 2.16 अन्नादेर्भणहा माटें मनु 8.317 अन्यत्र मृणुयाज्ञेयमनु शाण्डि 1.108 अन्नादेप्रूणहामाष्टि व 1.19.29 अन्यत्र संप्रहास्य व 1.17.53 अन्नाद्यजानां सत्तवानां मनु 11.144 अन्यत्राट्कनलक्ष्मभ्यां Au 10.12 अन्नाद्ये कीटसंयुक्ते पराशर 6.62 अन्यत्रांकनलक्ष्मभ्यां पराशर 9.27 अन्नाभावे तु कर्तव्य ब्र.या. 4.54 अन्यत्राजाविभ्यः बौधा 5.151 अन्नाभिमर्शने प्रोक्तं आंपू 829 अन्यत्राऽऽततायिनः बौधा 1.10.12 अन्नार्थ मातरिश्वायं व परा 10.15 अन्यत्रोदकवर्मस्वधा व 1.2.13 अन्नार्थमेतानुक्षाणाः वृ परा 5.109 अन्यत्समाचरत्सर्व शाण्डि 4.229 अन्नार्थी पवते वायु बृह 9.147 अन्यत्सर्वं यथापूर्व भार 6.135 अन्नार्थी वाप्यमं ब्र.या. 2.180 अन्यथा चैव स ज्योति औ 6.47 अन्नेन एव हि जीवन्ति वृ गौ 6.18 अन्यथा तस्य गोत्रस्य कण्व 712 अन्नेन धार्यते सर्व वृ गौ. 12.29 अन्यथा दापयेधस्तु देवला 67 अन्नेन पूजनीयः स वृगौ. 12.34 अन्यथा दोषमाप्नोति लोहि 39 अन्ने भोजनसम्पन्ने Apa 9.14 अन्यथा नरकं याति वहा 7.24 अन्ने श्रिताति भूतानि बौधा 2.3.68 अन्यथा मन्दबुद्धीनां विष्णुम 102 Page #224 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अन्यथा यस्तु कुस्ते अन्यथा वाहनादेव अन्यथा शूद्रधर्मा अन्यथा हि कृतं यत्तु अन्यथैवं कृतं स्यादि अन्यदत्ता तु या कन्या अन्यदुप्तं जातमन्य अन्यदेव दिवशौचं अन्यदत्ता तु या कन्या अन्यप्रतिग्रहो विद्वन् अन्यप्रीतौ न चान्यस्य अन्यं देवं नमस्कृत्वा अन्यवत्किमिदं राजान्मां अन्यस्मै विधिवद्देया अन्यस्य चेद्रसं त्यक्त्वा अन्यस्यां यो मनुष्य अन्यस्योद्धृत्य तन्मात्र अन्यहस्ते च विक्रीतं अन्यानपि निषिद्धांच अन्यानपि प्रकुर्वीतं अन्यानप्सु हुताशे वा अन्यानभ्यागतान् विप्राः अन्यानभ्यागतांश्चैव अन्यानां पाकशेषाणि अन्यानि व निषिद्धानि अन्यानि चैव नामनि अन्यासि फलमूलानि अन्यानि यानि देयानि अन्यानि यानि पुण्यानि अन्यानिषिद्धत्वग्जातो अन्यानि सर्वशास्त्राणि अन्यान्यत्र वदन्त्येके अन्यान्युच्चावचानीह अन्यान् सलक्षणकुशान् अन्यां चेद्दर्शयित्वा या विश्वा 8.42 वृ.गौ. 9.55 बृ.या. 4.42 विश्वा 2.29 कण्व 37 आंगिरस 66 मनु 9.40 दक्ष 5.11 वृ परा 7.362 वृ परा 10.283 वृ परा 7.385 वृ हा 3.272 बृ.गौ. 18.44 ब्र. या. 8.167 विश्वा 8.78 नारद 13.98 पराशर 6.70 या 2.260 वृ परा 12.50 मनु 7.60 वृ परा 7.284 लहा 1.27 वृ परा 6.80 वृहा 8.118 va2.6.24 va2. 2.28 जनं अन्यायतो ये तु अन्याया विधवाया वै अन्यायेन नृपो राष्ट्रात् अन्यायेन हता अन्यायेनार्जितंद्रव्यं चौर्य अन्यायोपात्तवित्तस्य अन्याः सदोषायास्ताभि अन्यासु पितृगोत्रासु मातृ अन्यासे सैकते सम्ये अन्यास्वपि च नारीषु अन्यूनमतिरिक्तं वा अन्ये कलियुगे नृणां अन्ये कृतयुगे धर्मा अन्ये कृतयुगे धर्म्मा अन्ये च बहवोधर्मा अन्येत्ववैष्णवा व 2.3.178 भार 11.110 भार 13.42 भार 15.147 शाण्डि 4.179 Azva 18.4 वृ परा 2.28 भार 18.30 अन्येषां चैव गोत्राणां अन्येषां चैवमादीनां अन्येषां नखकर्णानां मनु 8. 204 अन्येषु च विवादेषु 219 वृ परा 12.81 लोहि 568 या 1.340 बृहस्पति 36 कपिल 448 वाधू 65 भार 18.39 लघुयम 37 व 2.7.36 वृहा 6.299 भार 11.112 वृ परा 1.22 मनु 1.85 पराशर 1.22 व्या 33 अन्येन कारयेद्धोमं अन्ये पि वानुगन्तारः अन्ये पि शंकया ग्रात्या अन्येऽपि श्रोत्रिया वृद्धा aneya'pyadhanayuktAzca अन्येऽप्यपहतासुरा अन्ये येनास्त्र कथिताः अन्ये ये मण्डले देवाः अन्येषाञ्च अन्येषामाग्निहीनानां अन्येषामपि सर्वेषां अन्येषामपि सारानुरूप्येण बौधा 1.10.16 अन्येषामर्थिनां पश्चात् वृ परा 5.179 अन्येषाम् अपि विप्राणाम् अन्येषां करणंन्यायं न ब्र. या. 10.83 नरेन्द्राणां 26 व्र. या. 9.43 भार 13.3 वृगौ 3.58 कपिल 292 ब्र.या. 7.58 व 2.7.20 व 2.6.467 पराशर 4.5 या 2.270 Azva 10.42 दक्ष 2.30 वृ परा 7.195 भार 14.24 मनु 8.329 लघुशंख 59 ब्र. या. 12.7 Page #225 -------------------------------------------------------------------------- ________________ 220 स्मृति सदर्भ अन्येषु चाद्भुतोत्पातेष्व बौधा 1.11.40 अन्हो अर्नेर्दिनात्तद्त्वीया कपिल 804 अन्येषु ये तु मध्यंति कात्या 7.12 अप एव समाश्रित्य आंपू 1111 अन्येषु शिल्पशास्त्रेषु भार 2.70 अपः करनखस्पृष्टाः यम 65 अन्येष्वापि तु कालेषु __ मनु 7.183 अपक्त्यदाने यो दातु मनु 3.169 अन्यैरपहतां दृष्ट्वा अ 97 अपक्वचूर्णलवणभाजना । कपिल 204 अन्यैर्वा यज्ञियैः काष्ठः वृ हा 8.114 अपक्वं वाऽपि पक्वं शाण्डि 3.43 अन्यैः वापिशुभै र्दव्य व 2.4.61 अपक्वाशनिना स्थेय वृ परा 10.98 अन्यैश्चापावभानाद्यैः व 2.6.138 अपचस्य च यद्दाने । पराशर 11.44 अन्यैस्तु खनिताः कूपा Apa 2.5 प्रपचों ब्रह्मणश्चोक्तः बृ.या. 2.21 अन्योदर्यस्तु संस्टष्टी या 2.1 42 अपत्नीकः कथमयं कण्व 393 अन्योद्वाहेन केनापि वृ परा 10.171 अपत्नीकः प्रवासी च दा 81 अन्योन्यमनसा __ औ 5.4 अपरत्नीके प्रवासे च व्या 192 अन्योन्यं त्यजतो गः नारद 13.92 अपत्यमुत्पादयितु नारद 13.54 अन्योनस्यशतेरिष्टं व 2.4.101 अपत्यं धर्मकार्याणि मनु 9.28 अन्योन्यस्याव्य भीचारी मनु 9.101 अपत्यलोभाद्या तु स्त्री मनु 5.161 अन्योन्यान्नप्रदा विप्रा संवर्त 90 अपत्यानि विनश्यन्ति जपं ब्र.या. 9.26 अन्योन्यापहृतं द्रव्यं या 2.129 अपत्यार्थ स्त्रियं सृष्टाः नारद 13.19 अन्योपयुक्तशेषं च वयं शाण्डि 5.12 अपदिश्यापदेशं चार्थ मनु 8.54 अन्वये लिंगतोऽर्था आपू 8 अपनीतेव्रर्तस्यापि पुनः कण्व 510 अन्वये सति भूदानं सहसा कपिल 483 अपः पयोघृतं पराक बौधा 2.1.90 अन्वष्टक्यं च पूर्वे दा 69 अपः प्राश्य ततः पश्चात व्यास 3.64 अन्वष्टक्ये पितृभ्यश्च प्रजा 192 अपमानात्तपोवृद्धि Apa 10.9 अन्वहं कृच्छ्रफलदं लोहि 470 अपेयपयः पाने कृच्छो बौधा 1.5.159 अन्वाधेयं च यदत्त मनु 9.195 अपरक्ष ऊवं चतुर्थी व 1.11.14 अन्वारब्धापसव्येन वृ परा 2.177 अपराजितां वाऽऽस्थाय मनु 6.31. अन्वारब्धे नमत्येन ब्र.या. 2.91 अप्रराणि सर्वकर्माणि व 2.3.89 अन्वारब्धेन सव्येन बृ.या. 7.68 अपराधं परिज्ञाय नारद 18.96 अन्वारब्धौ तथा घारौ ब्र. या. 8.288 अपराधशतै र्जुष्टं वृ हा 2.119 अन्वारभ्य तु सव्येन वृ.गौ. 8.57 अपराधसहस्राणि कृतानि कपिल 555 अन्वाष्टक्यंमध्य कात्या 17.24 अपराधानुगुण्येन द्वादशा लोहि 543 अन्वाहितं याचितकमाधि नारद 5.4 अपराधो यदि भवेत् शाण्डि 3.154 अन्वाहितं याचितकमाधि ब्र.या. 12.4 अपरान्तकमुल्लोप्यं या 3.113 अन्वितान् ब्राह्मणानेव वृ हा 8.329 अपरासु तथानुष्टुप् वृ परा 11.188 अन्वेषणमंग्गुल्या मुख भार 8.6 अपराहणस्तथा दर्मा मनु 3.255 अन्वेष्याऽन्वेष्य तत __ a8 अपराहेसमभ्यर्च्य ब्र.या. 4.58 Page #226 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी या 1.226 अपरावे समभ्यर्च्य अपराहवे विशुद्धि स्यात् ब्र.या. 2.193 बृ.गौ. 10.77 वृ.गौ. 8.15 बृ.गौ. 15.22 कात्या 23.9 अपरिज्ञातपूर्वश्च अपरे ऋषय... दि अपरे चावशंसन्ते अपरेद्युस्तृतीये वा अपर्तावाकलिकमाचर्ये अपर्युतप्तेषु तापिते अपवर्गाय द्वेचापि अपवादेन संयुक्तो अपवित्रकरोनग्नः भुक्त अपवित्रसहस्रेभ्यो मुक्तं अपविद्ध पंचमो यं अपविद्धस्ततोग्राह्यो यदि अपः शतेन पीत्वा तु अपश्यता कार्यवशाद् अपसव्यमग्नौ कृत्वा अपसंव्यं ततः कृत्वा अपसव्यं तथा शून्यं अपसव्यं स्वधाश्राद्ध अपसव्येत्यनुज्ञातः सव्ये अपव्येन कृत्वैतद् अपसव्येन वा कार्यो अपसव्येन सव्येन अपसव्येन होतव्य अपः सुराभाजनस्था अपसृत्य समादाय अपस्तत्रापसव्यन अपस्नानन्तु यो विप्रः अपहता इति तिलान् अपहृत्यं दिनं पापं अपहृत्य सुवर्णन्तु अपहृत्ये तु वर्णाना अपह्नवेऽधमर्णस्य अपाकुर्वन् शास्त्रमार्गात् व 1.13.11 शाण्डि 3.98 वृ परा 12.339 बृ.या. 4.72 भार 6.104 आंपू 911 व 1.17.34 कपिल 794 बृ. या. 4.59 या 2.3 मनु _3.214 औ 5.37 AM 666 Azva 15.76 व्या 120 कात्या 21.12 कात्या 17.13 ल व्यास 2.37 व्या 289 मनु 11. 148 वृ परा 12.39 Azva 23.74 बृ.गौ. 19.34 व 2.6.296 ल व्यास 1.19 पराशर 12.69 शंख 17.14 मनु 8.52 कपिल 657 अपाकयोग्या अपिताः तब अपांक्त्योपहता पंक्ति अपांक्त्यो यावतः पांक्त्यान् अपात्रस्य हि यद्दत्त अपात्रीकरण तदवर्णनम् अपोत्रे पात्रमित्युक्ते अपात्रेषु च पत्रेषु अपात्रे हयपि यद्वत्त अपानाय ततोहुत्वां अपनायाहुति हुत्वा अपाप्युदाहरन्ति अपामग्नेश्च संयोगाद्धैमं अपामार्गैश्वर्यकामः अपामाग्रच विल्वञ्च अपां द्वादशगण्डूषै अपां यत्तेति सत्कायं अपां समीपे नियतो अपार्थितः प्रयतेन अपावृतास्यं हास्यं च अपावृत्ते तृतीये च अपि कर्ता कृतार्थः स्यात् अपि गोचर्ममात्रेण अपिच काठके विज्ञायते अपि च काठके विज्ञायते अपि च प्रपितामाह अपि चाण्डलश्वपच अपिचात्र प्रजापति अपि जीवपित्पता पिण्ड अपि ताभि कृतं पाकं अपि तैः च एवं गन्तव्या अपि दुष्कृतकर्मभ्य अपिनःश्वो विजनिष्यमाणाः अपि नः स कुले भूयाद्यो अपि न्यायगतं राजा अपि पत्नी तादृशस्य 221 कपिल 202 मनु 3.183 मनु 3.176 वृ परा 6.243 विष्णु 40 नारद 5.10 व्या 349 अत्रि स 151 ल व्यास 2.72 औ 3.103 व 1.2.45 मनु 5.113 भार 19.47 ल व्यास 1.18 वृ हा 4.26 व्यास 3.26 मनु 2.104 शंख 4.4 व 2.5.13 आंपू 84 आंपू 492 वृ परा 10.176 व 1.12.23 व 1.30.5 बौधा 1.5.113 औ 9.103 बौधा 2.4.18 आंपू 104 कण्व 600 वृ गौ 5.27 वृ परा 6.239 व 1.12.24 मनु 3.274 कपिल 812 लोहि 556 Page #227 -------------------------------------------------------------------------- ________________ 222 स्मृति सन्दर्भ अपि पापममाचारः स विष्णु म 83 अपुत्रस्य पितृत्यस्य वृ परा 7.45 अपि भक्तयात्मनाचार्य शाण्डि 1.115 अपुत्रस्यपितृव्यस्य व्या 117 अपि भ्राता सुतोऽर्यो या 1.358 अपुत्रांगुर्वनुज्ञातो या 1.68 अपि भ्रूणहनं मासात् वृ परा 12.237 अपुत्राणां पितृव्यानां आंपू 725 अपि भ्रूणहनं मासात् शंख 12.19 अपुत्रा तु यदाभार्या व्या 324 अपिमूलफलैर्वापि औ 5.86 अपुत्रा म्रियते भर्तुः व्या 111 अपि यत्नात् श्राद्धदिने कपिल 959 अपुत्राम्रियते भार्या भर्ता व्या 114 अपि यत्सुकरं कर्म मनु 7.55 अपुत्रायां मृतायां तु मनु 9.135 अपिख्यापितदोषाणां अत्रि 1.4 अपुत्रा ये मृताः केचित् दा 62 अपि वाज्ञातमित्येषा कात्या 18.11 अपुत्रा ये मृताः केचित् लघुशंख 31 अपि वा प्रतिशौचमा । बौधा 1.4.17 अपुत्रा ये मृताः केचित् लिखित 33 अपि वाप्सु निमज्जन्वा अत्रि 2.8 अपुत्राः ये मृता केचित् वृ परा 2.217 अपिवाऽप्सु निमज्जान व 1.26.9 अपुत्रा ये मृता केचित् वृ परा 7.350 अपि वा भोजयेदेकं व 1.11.26 अपुत्रा योषित श्चैव वृ हा 4.2 49 अपि वा मार्गमालम्ब्य AMu 5.12 अपुत्रा योषितश्चैषा या 2.1 45 अपि वाऽमावास्याय बौधा 2.1.39 अपुत्रा व सपुत्रा वा शाण्डि 3.159 अपि वैतेन कल्पेन व 1.23.18 अपुत्राश्च मृता ये च वृ परा 7.351 अपि शास्त्रकृतं कर्म आंपू 146 अपुत्रेणा परक्षेत्रे या 2.130 अपिसर्वान्मनूशस्त्रम कपिल 319 अपुत्रेणैव कर्तव्य अत्रिस 52 अपि सूत्रकृतं तच्च भार 15.111 अपुत्रोऽनेन विधिना मनु 9.127 अपि स्मार्तं यथा भूयतेन कपिल 277 अपुत्रो बहुवृत्तिश्रीः विभक्तो कपिल 499 अपि स्वीकृत्य चण्डाला कण्व 484 अपुत्रोऽहं प्रदास्यामि तुभ्यं लोहि 329 अपि हात्र प्राजापत्या व 1.14.12 अपुत्रोऽहं प्रदास्यामि लोहि 327 अपियत्र प्राजापत्या व 1.14.20 अपुनर्मरणायैव ब्रह्मणः बृ.या. 3.28 अपिह्यत्र प्राजापत्या व 1.1 4.25 अपुष्पाः फलवन्तो मनु 1.47 अपीडाजनकैरेव धर्मः कर्तुं कपिल 546 अपूपंच हिरण्यं च औ 3.121 अपुण्याहे तु मुंजीत अत्रि 5.46 अपूपं च गुला (DA) नं शाण्डि 3.128 अपुत्रको पशुश्चैव व्या 163 अपूपं लवणं मुद्र अत्रि 5.44 अपुत्रदत्तवृत्या यः प्राण आंपू 329 अपूपवर्ज तच्चापि वर्त्यमेव शाण्डि 5.9 अपुत्रधना मात्र स्युतियो लोहि 238 अपूपसक्तवो धानास्तक Azva 1.171 अपुत्रः प्रार्थनापूर्वं दत्तोऽयं कपिल 701 अपूपानि च वानि शाण्डि 5.11 अपुत्रप्रार्थनापूर्व दान लोहि 64 अपूपान् पायसं शक्तून् वृ हा 7.309 अपुत्रस्य गति स्ति प्रजा 188 अपूपान् शर्करोपेतान् व 2.6.256 अपुत्रस्य च विज्ञेया बृ.या. 5.19 अपूपैः मंठकादयैश्च व 2.6.2 46 अपुत्रस्य धनं ज्ञातेर्विभक्त कपिल 489 अपूर्वः सुव्रती विप्रो पराशर 1.44 Page #228 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अपृच्छद्गोत्रचरणेन अपेक्षितं न यो दद्यात् अपेक्षितं याचितव्यं अपेक्षितं यो न दद्यात् अपेक्ष्यं नास्ति किमपि अपेत्थं अंकमित्युक्त अपेय-तद्विजानीयात् अपेयं तद्भवेदापः पीत्वा अपेयं येन संपीतं अपोऽवगाहनं स्नानं अपोशनिक्षिपेत्पाणौ अप्टाभिर्वा द्विजैर्धीर अप्नंशास्वाश्रमान्तरगताः अप्यनेकाङ्गविकलं क्रियते अप्यागतं तेन अप्युद्धृत्य यथाशक्त्या अप्येकपादं पूर्व वा अप्येकमाशयेद् विप्रं अप्येनं कुपितं रोषात् अप्रकाशास्तु विज्ञेया अप्रजः स्त्रीधनं भर्तुः अप्रजां दशमे वर्षे अप्रजा या तु नारी स्यान्न अप्रजो मृतपत्नीक अप्रज्ञायमानं वित्तं अप्रणामे तु शूद्रेऽपि अप्रणोद्योऽतिथि सायं अप्रतिष्टित देवानां अप्रतिष्टितमालाय साजपे अप्रत्ता दुहिता यस्य अप्रत्तानां स्त्रीणां अप्रत्याक्षा हिपितरो अप्रत्यागुत्तर शिरा अप्रत्यायगश्चैव अप्रत्या स्थापन व 2.6.194 अप्रदत्ता भवैकाह व्या 237 व्या 166 कण्व 193 व्या 238 अप्रदुष्टां प्रियांहत्वा अप्रदुष्टां स्त्रियं हत्वा अप्रदेयं देयमिदं अवाच्यं अप्रमत्तश्चरेद् भैक्षं अप्रमत्ता रक्षथ तन्तुमेतं अप्रमत्ता रक्षत तन्तुमेतं अप्रमाणस्तु सा ज्ञेया अप्रयच्छन् समाप्नोति अप्रयच्छन्समाप्नोति अप्रयत्नः सुखार्थेषु अप्रवक्तारमाचार्यमनधीयान वृ हा 2.35 बृ.गौ. 13.8 अग्नि 5.24 देवल 7 बौधा 2.4.4 व्या 148 कण्व 570 व 1.17.46 कपिल 445 आंपू 28 कात्या 13.7 लोहि 114 कात्या 13.6 लोहि 657 नारद 18.56 या 2.148 बौधा 2.2.65 Apa 9.24 प्रजा 77 व 1.3.14 आंगिरस 50 मनु 3.105 वृ.परा 11.208 भार 7.53 व 1.17.25 व 1.4.18 आंपू 865 व्यास 3.70 वृ परा 7.355 व 2.3,70 अप्रवाहोदकं स्नानं अप्रवृत्तौ स्मृतो धर्म अप्रसूताः स्मृता दर्भाः अप्राणिभिर्यत् क्रियते अप्राप्तव्यवहारश्च दूतो अप्राप्तव्यवहारस्तु अप्रामाण्यं च वेदनां अप्रायत्ये समुत्पन्ने अप्रावृत्य शिरो यस्तु अप्रोक्ष्यापरिषिच्यैव अप्सु निमज्जन्मज्जय अप्सुपाणौ च काष्ठै अप्सु प्रवेश्यं तं दंड अप्सु प्राप्तासु हृदयं अप्सु भूमि वदित्याहु अप्सु च समारभ्य अप्सुमे त्रीणि चोक्तानि अप् स्वग्ने सधिष्टवेति अप्स्वग्नौ हृदये सूर्य्ये अप्स्वात्मानं नावेक्ष्येत अफालकृष्टे नाग्नींश्च अबद्धं मनो दरिद्र अबन्धके स्याद् द्विगुणं 223 ब्र.या. 13.3 ब्र. या. 12.50 या 3.269 लोहि 600 या 3.59 बौधा 2.2.41 व 1.17.9 ब्र. या. 8.166 या 1.64 व 2.4.36 मनु 6.26 ब्र.या. 12.16 व्या 241 नारद 13.103 वृ हा 4.43 मनु 9.223 नारद 1.47 नारद 2.27 व 1.12.38 बृ.या. 6.30 वाधू 10 आंपू 245 बौधा 2.5.11 व 1.12.13 मनु 9.244 वाधू 25 मनु 8.100 विश्वा 4.15 विश्वा 4.12 वृ हा 8.48 वृ हा 5.85 ब्र. या. 8.132 या 3.46 बौधा 1.7.30 वृ हा 4.227 Page #229 -------------------------------------------------------------------------- ________________ 224 स्मृति सदर्भ अबीजविक्रयो चैव मनु 9.291 अभावादक्षमालायाः बृ.या 7.139 अब्जानां चैव भाण्डानां शंख 16.5 अभावादग्नि होत्रस्य वृ परा 4.162 अब्दभेदान्मासभेदात् कण्व 62 अभावे कथितं सद्भि कण्व 784 अब्दमेकं न कुर्वीत ब्र.या. 7.20 अभावे कारिणं कारि शाण्डि 4.65 अब्दवृद्धि भवेद्यत्र वृ परा 7.99 अभावे जातिपुष्पाणि व 2.6.402 अब्दादूवं चरन्त्येके वृ परा 7.149 अभावे तस्य सूत्रस्य आंपू 55 अब्दार्थ मिनदमित्येत मनु 11.256 अभावे दन्तकाष्ठानां ल हा 4.11 अबन्ध्यं यश्च या 2.246 अभावे दुहितृणां तु अ नारद 14.48 अब्मक्षः स कृच्छ्रतिकृच्छ्रः व 1.2 4.4 अभावे धौतवस्त्रस्य 5.या. 7.39 अन्मक्षस्तृतीयः स बौधा 2.1.94 अभावे पितृयज्ञे तु व 2.304 अब्रह्म अभिहितं यत् तु वृगौ 3.19 अमावे ब्रीहियवयोईना कात्या 27.3 अब्राह्मणैतिप्रोक्तो कण्व 228 अभावे मृण्मये दद्याद् अत्रि स 155 अब्राह्मणः संग्रहणे मनु 8.359 अभावे वामहस्तेवा ब्र.या. 2.71 अब्राह्मणस्य प्रनष्ट बौधा 1.10.17 अभि आगतं शान्तम् बृगौ 6.48 अब्राह्मणस्य शारीरो बौधा 2.2.61 अभिगच्छन् सुतार्थ वृ परा 8.280 अब्राह्मणादध्ययन बौधा 1.2.40 अभिगच्छेच्च देवेशं शाण्डि 2.65 अब्राह्मणादध्ययनं मनु 2.2 41 अभिगति उपजीतानाम् वृ गौ 3.46 अब्राह्मणेषु सर्वेषु सर्व कपिल 12 अभिगन्तासि भगिनी ___ या 2.208 अब्रुवन हि नरः साक्ष्यं या 2.78 अभिगम्य कृते दानं पराशर 1.28 अभक्तानामसर्हाणां शाण्डि 4.192 अभिगम्य जगन्नाथं शाण्डि 2.85 अभक्ष्य परिहारश्च अत्रि स 35 अभिगम्यैव देवेशं शाण्डि 4.32 अभक्ष्य भक्षणं देवला 49 अभिगम्योत्तमं दानं पराशर 1.29 अभक्ष्यभक्षणे चैव शाता 3.4 अभिघाते तथाच्छेदे या 2.226 अभक्ष्यभक्षणो विप्र वृ परा 8.212 अभिधार्य च तान् भागान् विश्वा 8.18 अभक्ष्याणामपेयानाम बृ.य. 3.62 अभिधार्य सुवेगाऽऽज्यं Azva 2.46 अभक्ष्याणामपेयानाम यम 46 अभिचारमनह च त्रिभि औ 9.57 अभक्ष्याः प्रशवो ग्राम्यां बौधा 1.5.1 48 अभिचारादिकं कर्म वृ हा 6.190 अभक्ष्याः प्रशवो ग्राम्या बौधा 1.12.10 अभिचारेषु सर्वेषु मनु 9.290 अभक्ष्येण द्विजं दुष्यन् या 2.299 अभिज्ञानश्च वल्मीक नारद 12.5 अभयञ्च ततः पश्चात् बृ.गौ. 20.37 अभितः सर्वदेवानां वृ हा 3.153 अभयं सर्वभूतेभ्यो व 1.10.3 अभिधार्य सुवेणेदं Azva 2.55 अभयं सर्वभूतेभ्यो व 1.10.4 अभिधास्येऽथ रुद्राणां वृ परा 11.107 अभयस्य हि यो दाता मनु 8.303 अभिपूजितलाभांस्तु मनु 6.58 अभयाक्षम्रग्दधानाः भार 19.16 अभिपूर्यं ततो दद्याद् वृ हा 8.139 अभया जनमुखदिनि कपिल 395 अभिप्रियाणीति सूक्तेन वृ हा 8.237 Page #230 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अभिमंत्र्य च मंत्रेण अभिमन्त्रय जलः मंत्रै व अभिमन्त्र जलम्पश्चान् अभिमन्त्रय जलं पञ्चान् अभिमंत्र्य जलं पश्चान् अभिमंत्र्य जलं पश्चान् अभिमंत्र्य जलं प्राश्य अभिमन्त्रयं तु गायत्रं अभिमर्त्याहृतांशाखां अभियुक्तायां उत्पन्न अभियोक्ता न चेद् ब्रूयाद् अभियोगमनिस्तीर्थ अभियोगात्तथाभ्यास अभिरम्यतामितिवदन्तु अभिवादन शीलस्य अभिवादयेद् वृद्धांच अभिवादात् परं विप्रो अभिवाद्य गुरोः पादौ अभिवाद्याश्च पूवन्तु अभिशस्तस्य षण्ढस्य अभिशस्तो द्विजोऽरण्ये अभिशस्तो मृषा कृच्छ्रं अभिश्रवणहीनं तु यः अभिषह्य तु याः कन्या अभिषिक्तं तु यच्चूर्ण अभिषिच्चशुभैर्वस्त्र अभिषिंचेत्तु सद्गंधं अभिषेकं कारयित्वा अभिसंधिकृते ऽप्येके अभिसंधिपूर्ण त्रिरात्र अभीक्ष्णं चोद्यमानोऽपि अभीषाङ्गा पदस्तोगाः अभीष्टं लोकमाप्नोति अभुक्ते मुंचते यश्च अभूतमप्यभिहितं वृ हा 4.76 व्यास 2.15 व 2.6.29 व 2.7.50 वृ हा 7.72 वृ हा 4.28 वृ हा 6.266 विश्वा 107 भार 5.22 व 1.17.55 मनु 8.58 या 2.9 दक्ष 7.6 va_2.6.314 मनु 2.121 मनु 4.154 मनु 2.122 ल हा 3.8 औ 1.45 मनु 4.211 अत्रिस 288 या 3.286 वाधू 208 मनु 8.367 वाधू 199 व 2.7.52 भार 7.83 आंपू 85 अभूदेकाद्याष्ट सूक्तौ अभेद्यांपरमा बुद्धिश्शुद्देति अमेयवंश्यातु उहश्च अभोज्यन्तद्भवेदन्नं अभोज्यंतद्विजानीयाद् अभ्रोज्यन्तद्विजानीयान् बृ.गौ. 13.16 बृ.गौ. 13.17 बृ.गौ. 13.14 शाण्डि 3.8 अभोज्यमन्नं नात्तव्यमात्मन मनु 11.161 अभोज्यानां तु भुक्त्वाऽऽन्नं मनु 11.153 अभोज्यान्नं यथा भुक्त्वा अत्रि स 72 अभोज्यान्नानपाङ्क्तेया अभोज्यान्नाः स्युरन्नादो अभोज्याप्रतिग्राहा त्याज्य अभोज्याश्चप्रतिग्राह्य अभोज्याश्चप्रतिग्राह्या अभ्यक्तमेव होतव्यमतो अभ्यक्तश्च तथा स्नाया अभ्यक्तेन च धर्मज्ञ अभ्यग्रचिह्नो विज्ञेयो अभ्यङ्क्ष्वेति च वै तैलं अभ्यङ्गकालनैयत्यं आर्थिकं अभ्यंगं मात्र गाज संस्पर्श अभ्यंगमंजनाञ्चक्ष्णोरूपान अभ्यङ्गाद्धरते लक्ष्मी अभ्यंजनं स्नापनंच अभ्यंजनं स्नापनं च अभ्यञ्डनादि व्यापारे अभ्यञ्जयेत्कुमार अभ्यनुज्ञानदेवास्ते प्रथमं अभ्यनुज्ञांज्ञातिमता व 1.20.2 बौधा 1.5.138 अभ्यनुज्ञांविशेषेण नारद 2.213 अभ्यनुज्ञाव्रतस्यास्य अभ्यन्तराणि यज्ञांनि अभ्यन्तरान्तराल अभ्यर्चति क्रमेणैव व्याहृती व 1.28.12 शंख 12.24 Apa 9.16 नारद 1.55 अभ्यर्चयेद् गन्धपुष्पैः 225 वृ हा 5.384 शाण्डि 1.52 व 2.4.83 व्यास 3.49 विष्णु 57 बृ.य. 2.9 यम 14 वृ परो 4.183 आंपू 251 वृ परा 10.284 नारद 2.154 Azva 23.78 लोहि 640 व 2.5.22 मनु 2.178 व्या 43 औ 3.28 मनु 2.211 शाण्डि 1.26 Azva 9.18 लोहि 503 लोहि 243 कपिल 383 लोहि 507 बौधा 9.78 भार 2.14 कपिल 316 वृ हा 7.107 Page #231 -------------------------------------------------------------------------- ________________ 226 स्मृति सन्दर्भ अभ्यच्चयैवं रथं वृ हा 6.31 अमत्यायुगतोदाननिष्कृतः नारा 1.17 अभ्यर्च्य गन्धपुष्पाचे वृ हा 6.129 अमत्या वारूणी पीत्वा बौधा 2.1.25 अभ्यर्च्य मुसलं पुष्पै वृ हा 6.85 अमत्यैतानि षड्जग्ध्वा मनु 5.20 अभ्यर्च्य श्रद्धया प्राप्तान् शाण्डि 4.88 अमनोरञ्जकान्यद्य शास्त्राणि नारा 7.21 अभ्यर्च्य विधिवद्धि वृ.गौ. 7.83 अमंत्रकं प्रकुर्वीतं वृ हा 6.113 अभ्यर्च्य विप्रमिथुनान् - हा 5.408 अमन्त्रतं विधानेन आंपू 812 अभ्यर्च्य समलंकृत्य कण्व 628 अमन्त्रकेण होतव्यं लोहि 126 अभ्यसेच महापुण्या संवर्त 210 अमंत्रदग्धो न भवेदमंत्रो कपिल 658 अभ्यसेत् प्रणवं नित्यं वृ परा 4.105 अमन्त्रं वा समन्त्रं वा विश्वा 8.21 अभ्यसेत् प्रयतो वेदं औ 3.88 अमंत्राणां दहनम् बौधा 1.5.36 अभ्यस्येत्प्रीतिमान् बृ.गौ. 18.32 अमंत्रिका तु कार्येयं । - मनु 2.66 अभ्यागत अन्यथा ल व्यास 2.63 अमात्यमुख्यं धर्मज्ञ प्राज्ञ मनु 7.1 41 अभ्यागतो ज्ञानपूर्वः वृ.गौ. 6.55 अमात्यराष्ट्रदुर्गार्थ मनु 7.157 अम्यागतो तिथिश्चान्यः दक्ष 2.29 अमात्यान् मंत्रिणों वृ परा 12.11 अभ्यासस्सततं सर्व शाण्डि 3.63 अमात्याः प्राड् विवाको मनु 9.234 अभ्यासे तु द्रुतं पूर्ण वृ हा 6.305 अमात्ये दण्ड आयत्तो मनु 7.65 अभ्यासे तु व्रतं पूर्ण वृ हा 6.380 अमात्यो ने तथा क्वापि किं कपिल 493 अभ्यासे तु षड ब्द अमात्रं च त्रिमात्रं च बृया. 2.145 अभ्यासे तु सुराया व 1.20.25 अमादर्शादिषु तथा .. कण्व 757 अभ्यासे त्रिगुणं चैव नारा 2.4 अमादिकानां श्राद्धानां लोहि 341 अभ्यासोदशसाहस्रः व 1.25.12 अमानिनः सर्वसहा वृ.गौ. 12.22 अभ्युक्ष्यान्नं नमस्कारै व्यास 3.63 अमानुषीपु पुरुष मनु 11.174 अभ्युत्थानानि वक्ष्यामि ब्र.या. 12.30 अमानुषीषु गोवर्ज अत्रि स 271 अभ्युत्थानमिहागच्छ दक्ष 3.5 अमान्ते प्रतिपदा यत्र ब्र.या. 9.38 अभ्युद्धृत्य यथाशक्ति ब्र.मा. 2.211 अमामनुयुगक्रान्ति आंपू 606 अभ्युपगम्य दुहितरि बौधा 2.2.17 / / अमाययैव वर्तेत न मनु 7.104 अभ्युपेत्य च सु शुश्रूणा नारद 6.1 अमायामपराह्णेतु व 2.6.281 अभ्रातकं मदृकञ्च व 2.6.21 अमायां कृष्णपक्षे वृ हा 8.326 अभ्रातृका पुंसः पितृन व 1.7.16 अमायां तु क्षयो यस्या .. दा 30 अभ्रातृका प्रदास्यामि लिखित 54 अमायां मन्दवारे व 2.6.421 अभ्रातृका प्रदास्यामि . व 1.17.18 अमावस्याष्टकास्तिन औ 3.112 अभ्रिं कार्णायसी दद्यात् मनु 11.134 अमावास्या क्षयो यस्य लिखित 21 अमत्या दशकृच्छ्राणि नारा 1.25 अमावास्या द्वादश आंपू 610 अमत्या पाने कृच्छाब्दपादं बौधा 2.1.22 अमावास्या द्वादशी च संवर्त 205 अमत्या ब्राह्मण हत्वा . बौधा 2.1.6 अमावास्यामष्टमी च मनु 4.128 Page #232 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 227 अमावास्या मासिकं व्या 265 अमेध्यं दृष्ट्वा जपति बौधा 1.7.29 अमावास्यां क्षयो यस्य लघुशंख 17 अमेध्यरेतोगोमांसं पराशर 11.1 अमावस्या गुरु हंति मनु 4.114 अमेध्यशवशूदान्न व 2.3.161 अमावास्यायां तिथिं औ 9.106 अमेध्याक्तस्य मृत्तोयैः या 1.191 अमावास्यायां योब्राह्मणं औ 9.105 अमेध्यानि च सर्वाणि पराशर 8.30 अमावस्यार्कसंक्रांति ब्र.या, 4.2 अमेध्यानि सकीटानि वृ हा 8.116 अमावास्याष्टका वृद्धि या 1.217 अमेध्याभ्याधाने बौधा 1.6.51 अमाश्राद्धे गयाश्राद्धे व्या 325 अमेध्येषु च ये वृक्षा बौधा 1.5.59 अमीमांस्यानि शौचानि अत्रि स 191 अमेध्ये वा पतेन्मत्तो मनु 11.97 अमीमांस्यानि शौचानि अत्रि स 241 अमेयैः संवृतो वेदः आंपू 159 अमुक्तयो रस्तगयो अभि 5.71 अम्बरं वायुसंयुक्तं विश्वा 5.16 अमुक्तयोरस्तगयोर ल व्यास 2.80 अम्बरीषस्तु तं गत्वा वृ हा 1.1 अमुक्तयोरस्तगतयो ब्र.या. 2.192 अम्बाष्टकासु नवभि प्रजा 191 अमुष्मै नम इत्यैवं कात्या 13.11 अम्बष्ठात्प्रथमायां बौधा 1.8.9 अमुष्य पौत्रैवांमुष्यपुत्री व 2.4.19 अम्बष्ठो मागधश्चैव नारद 13.109 अमूनि पंचद्रव्याणि भार 14.28 अम्बु पूर्णघटं यस्तु ब्र.या. 11.53 अमून्याचमनीप्यस्यानि भार 14.29 अम्बुपेभ्योऽथ यक्ष्मभ्यो वृ परा 2.216 अमृतं चैव मृत्युश्च बृह 9.72 अम्बुप्रायास्तथा भोगा शाण्डि 4.13 अमृतं ब्राह्मणस्यान्नं आंगिरस 57 अंबूनि निर्वपेद् बीजं भार 15.15 अमृतं ब्राह्मणस्यान्नं Apa 8.13 अम्भाप्रपूर्णकुम्भेषु वृ परा 11.93 अमृतं ब्राह्मणसयान्नं वृ परा 6.309 अम्भोभिरुत्तर क्षिप्तः व्यास 3.15 अमृतापिधानमसीति व हा 5.281 अम्युपेयादय इति व 1.4.31 अमृतापिधानमसीत्यु . औ 3.93 अयचिता हृते ग्राह्ममपि या 1.215 अमृतापिधानमसीत्यु औ 3.105 अयज्ञीयस्तृणैस्तत्स्यात् व्या 341 अमृतेषु च गव्येषु भार 18.105 अयज्ञेनाविवाहेन । बौधा 1.5.97 अमृतो पस्तरणमसी Azva 23.65 अयथार्थस्य नादद्याद शाण्डि 3.27. अमृतोपस्तरणमसीति व हा 5.255 अयनग्रहणे मुख्ये आपू 286 अमृतोपस्तरणमसीत्याप ब्र.या. 2.175 अयनस्यप्रभेदोक्तिर्नदोपाय कण्व 63 अमृतोपस्तरणं औ 3.10.2 अयने द्वेच विषुवे आंपू 645 अमृतोपस्तरणं ल व्यास 2.71 अयने द्वे च विषवे ऽआं पू 639 अमेध्य गन्धादाक्षिप्ता शाण्डि 1.17 अयने विषुवे चैव .. औ 3.115 अमेध्यद्रव्यन्नार्हस्सदा शाण्डि 3.70 अयन्त्रितकलत्रा हि बौधा 1.11.15 अमेध्यपूर्ण भस्रावत् वृ परा 12.184 अयः प्रतिकृतिं कृत्वा वृ परा 8.111 अमेध्यप्राशने प्रायश्चित् बौधा 2.1..89 अयमुक्तो विभागो च . मनु 9.220 अमेध्यं गंधकाष्ठानि व 2.5.49 अयमेव महामार्गः श्राद्धीये कपिल 259 Page #233 -------------------------------------------------------------------------- ________________ 228 स्मृति सन्दर्भ अयमेव महामार्गो कण्व 468 अरक्षिता गृहे रुद्धाः मनु 9.12 अयमेव समाख्यातः कण्व 106 अरक्षितारमत्तारं नृपं मनु 8.308 अयमेवातिकृच्छ्रः स्यात् वृ परा 9.18 अरक्ष्यामाणाः कुवन्ति या 1.337 अयं अग्नि वैश्वानर वृ हा 5.260 अरणिं कृष्णमार्जारः पराशर 12.42 अयं द्वि जैरविद्वद्भि मनु 9.66 अरणिस्तन्मयी प्रोक्ता कात्या 7.2 अयं भवेद् ब्रह्मचारी सदा लोहि 164 अरण्यनित्यस्य व 1.10.11 अयं मे वज्र इत्येवं या 1.136 अरण्यनित्यो न ग्राम्य व 1.10.9 अंय विधि स विज्ञेय शंख 18.14 अरण्ये नियतो जप्त्वा या 3.248 अयं हि पन्थाः पुरुषस्य व परा 6.192 अरण्ये निर्जने विप्रः संवर्त 104 अयं हि परमो धर्मः वृ परा 6.205 अरण्येवा त्रिरभ्यस्य मनु 11.259 अयं हि परमो मन्त्रः आंपू 789 अरण्योः क्षयनाशाग्नि कात्या 20.3 अयाचित प्रदाता च कष्टं ल हा 2.12 अरण्योरल्पमप्यंगं कात्या 20.18 अयाचितं प्रदा वै वृ गौ 3.47 अरलिमात्रमुत्सृज्य कूर्याद् वाधू 12 अयाचितं धनं पूतं प्रजा 46 अरविन्दनिभः श्रीमान् वृ.हा 2.84 अयाचितं शिलोछैस्तु शाण्डि 3.17 अराजके हिलोकेऽस्मिन् मनु 7.3 अयाचिताहतं ग्राहामपि वाधू 167 अराजदैविकं नष्टं भांडं या 2.200 अयाचिते चतुर्विशं अत्रि स 121 अरि मित्रः उदासीनो या 1.345 अयाचितेषु गृह्णीया ब्र.या. 7.47 अरिषड्वर्गपापानि नाशये विश्वा 4.23 अयाज्ययाजनं कृत्वा संवर्त 217 अरुणस्य चे ये बाणा वृ.परा 2.77 अयाज्ययाजनैश्चैव मनु 3.65 अरुणाचारुणाख्याता ब्र.या 10.74 अयातयामा विज्ञेया व्या 280 अरुणोदय वेलायां प्रातः वृ.हा 5.5.35 अयातयामैश्छन्दौभिर्यत् कात्या 27.18 अरोगादुष्टवंसोत्यात्थाम व्यास 2.2 अयाश्याग्नं इदं Azva 2.63 अरोगामपरिक्लिष्टां वृ.परा 10.48 अयुक्तं साहसं कृत्वा नारद 2.220 अरोगा याऽपरिक्लिष्टा वृ.परा 10.305 अयुतं च जपेन्मत्र व 2.3.197 अरोगा वत्स संयुक्तां वृ.परा 11.227 अयुतं तुजपेन्मंत्र वृ हा 7.30 अरोगाः सर्वसिद्धार्था मनु 1.83 अयुतं तु मुहूर्तानामर्ध वृ परा 7.94 अरोगिणी भ्रातमती या 1.53 अयुतं वा सहस्रं वा वृ हा 3.137 अरोगिणी भ्रातृमतीं व 2.4.4 अयुध्यमानस्योत्पाद्य मनु 4.167 अर्कः पलाश खदिरा या 1.302 अयुष्मा दक्षिणामुखाः व 1.4.13 अर्कस्त्व र्काय होतव्यः वृ.परा 11.45 अयोग्यं सततं स्याद्धि आंपू 232 अर्केण पुष्पाञ्जलि ब्र.या 10.141 अयोग्योषु वदच्छास्त्र शाण्डि 4.2 41 अर्क पलाशखदिरापामार्गो ब्र.या 10.151 अयोनिजा झापि पुत्राः बौधा 1.5.128 अर्घपंचममासान् व 1.13.3 अयोनौ क्रमते यस्तु नारद 7.21 अर्घप्रक्षेणाद्विशं भाग या 2.264 अयोनौ गच्छतो योषां या 2.296 अर्घयन्ति जगन्नाथं शाण्डि 3.13 Page #234 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अर्घश्चेदपहीयेत सोदयं नारद 9.5 अर्चयेद्गुरुवत प्रीतो अर्धे अक्षय्योदके चैव कात्या 2 4.15 अर्चयेद् देवदेवेशं अर्घ्यगन्धपुष्पदीपं ब्र.या 4.79 अर्चयेद्भूधरं देवं अर्ध्यत्रयप्रयोगार्थ विश्वा 5.26 अर्चयेद्रमया सार्द्ध अर्घ्यपात्र समानीय ब्र.या 4.70 अर्चयेन् मूलमंत्रण अर्घ्यपात्राणि सर्वाणि वृ.परा 7.199 अर्चयेन् मातुरुत्संगे अर्घ्यप्रदानात्परतो गायत्री विश्वा 7.8 अर्चमेन्मालतीपुष्प अर्घ्यमेकं तु मध्याह्ने विश्वा 5.34 अर्चयेन्मालतीपुष्पै अआक्रोशातिक्रमकृद् या 2.235 अर्चयेयेद्गन्धपुष्पा अर्ध्या भवन्ति धर्मेण व्यास 3.40 अर्चायामर्चयेत् पुष्प अर्येऽक्षय्योदके चैव कात्या 4.8 अर्चीसि केवलान्येव अर्येण परिषिच्यान्नं शाण्डि 4.130 अर्चेत पुरुषसूक्तेन अर्चतानेन मंत्रेण Azva 23.28 अचितः पूजितो विप्रो अर्चनं मंत्रपठनं ध्यानं वृ.हा 8.1 49 अर्चनाज यथान्यायं । अर्चनं वन्दनं दानं वृ.हा 5.181 अर्चयामि भवान्साधुः अर्चयन वैदिकैर्मन्त्रै वृ.परा 4.112 अर्चयित्वा हृषीकेशं अर्चयित्वा चतुर्दिक्षु वृ.हा 7.186 अर्चयेद् रक्त कमले अर्चयित्वाऽच्युतं भक्त्या वृ.हा 6.148 अर्थकामेष्वसक्तानां अर्चयित्वा द्विजं भक्त्या वृ.गौ 7.22 अर्थधाणं शरीरं च भर्तारं अर्चयित्वा विधानेन वृ.हा 6.124 अर्थपंचकतत्वज्ञः । अर्चयित्वा विधानेन वृ.हा 7.34 अर्थसम्पादनार्थं च अर्चयित्वा विधानेन वृ.हा 7.205 अर्थस्य संग्रते चैनां अर्चयित्वा विधानेन । वृ.हा 7.255 अर्थहानिश्च विज्ञानं अर्चयित्वा पोकेश वृ.परा 10.212 अर्था च वरुणा प्रीता अर्चयित्वोपचारैस्तु वृ.हा 5.146 अर्थार्थमथवा स्नेहान्ते अर्चयेज्जगतामीशं ___ व 2.5.36 अर्थार्थी यानि कर्मणि अर्चयेज्जगतामोशं व 2.6.235 अर्थानबुभौ बुद्ध्वा अर्चयेज्जगतामीशं वृ.हा 7.206 अर्थानां छन्दतः स्टष्टि अर्चयेज्जगतामीशं वृ.हा 7.228 अर्थानां भूरिभावच्च अर्चयेत्त द्विजं पुष्पैः वृ.परा 7.186 अर्था वै वाचि नियता अर्चयेत्प्रयतो विष्णुं कर्म व 2.3.2 अर्थाः सर्वेऽपि शुध्यान्ति अर्चयेद्गंधपुष्पाधै _ व 2.6.319 अर्थिका निशिवेधेन अर्चयेद् गन्ध पुष्पाचइ वृ.हा 7.215 अर्थेऽपव्ययमानं तु अर्चयेदच्युतं भक्त्या व 2.6.234 अर्थेष्वधिकृतो यः स्यात् अर्चयेदतिथि प्रीतः वृ.गौ 12.32 अर्द्ध प्रसृतिमात्रन्तु 229 वृ.गौ 12.31 वृ.हा 7.96 वृ.हा 5.390 व 2.4.24 वृ.हा 5.421 वृ.हा 5.486 व 2.6.264 व 2.6.236 व 2.7.53 7.हा 7.25 बृह 9.166 शाता 2.6 ब्र.या 7.52 बृ.गौ 19.12 ब्र.या 8.187 वृ.हा 3.194 वृ.हा 5.462 मनु 2.13 व 2.5.28 वृ.हा 5.227 मनु 7.168 मनु 9.11 शाण्डि 3.47 ब्रया 10.80 वृगौ 10.93 वाधू 186 __ मनु 8.24 या 3.203 नारद 18.39 नारद 2.205 कण्व 179 ब्र.या 9.3 मंनु 8.51 नारद 6.22 दक्ष 5.7 Page #235 -------------------------------------------------------------------------- ________________ 230 अर्द्धप्रसृतिमात्रांतु अर्द्ध पादं समुद्दिष्टं अर्द्ध पिबति गंडूषं अर्द्धमेवाऽऽनुलोम्येषु अर्द्धवृतिमनाशैच अद्धगुलस्य सीमाया अर्द्धर्द छिद्रितं अर्द्ध भुक्ते तु यो विप्र अर्धक्षायातु परतः अर्धमन्त्र पूर्णमन्त्र अलकालंर्ककारूषा अलक्षणानि पुष्टानि अलंकारं नाददीत वृ. हा 4.16 वृ. हा 6.314 ब्र. या 2.202 वृ. हा 6.318 औ 6.21 वृहस्पति 41 अर्ध पिबति भर्त्तारं व 2.6.471 ब्र.मा 2.155 या 2.115 अर्धरात्रात्तदूर्ध्वं वा अर्धरात्रादर्धपूर्वा अर्धवासास्तु यः कुर्य्याज् लघु शंख 70 अर्धोच्छिष्टाश्च विप्राद्या वृ. परा 8.294 अर्धोच्छिष्टो द्विजः स्पष्ट वृ. परा 8.293 अर्धोच्छिष्ठो द्विजो ज्ञानाद् वृ.परा 8.291 अर्धोदये महोदये आंपू 914 अर्या समीपे शयनासने अर्वाक् चतुर्द्दशादवो अर्वाक्तु दशारात्रात्तु अर्वाक्तु लाजहोमस्य अर्वाक् शेषहोमस्य अर्वाक् सपिण्डीकरण अर्वाक् संवत्सराद् वृद्धौ अर्वाग्संवत्सरादूर्ध्वं अर्व्वाञ्च सुभगे द्वाम्यां अर्शआद्या नृणा रोगा अर्हति स्वर्गवासेऽपि बृ. या 3.26 पराशर 12.37 नारद 10.9 विश्व 4.6 ब्र. या 7.12 आंपू 648 व 2.6.539 आंपू 77 आंपू 83 या 1.255 वृ परा 7.345 वृ परा 7.347 वृ हा 8.16 शाता 1.10 आंपू 977 आंपू 504 भार 14.12 मनु 9.92 शाण्डि 4.174 अलङ्कारधनस्यान्ते अलंकारानुभूषेण पश्चात् भार 11.109 अलङ्कारासनं दत्त्वा शाण्डि 4.34 स्मृति सन्दर्भ मनु 9.222 वृ. हा 3.314 या 2.290 अलंकृतश्च संपश्येद् अलंकृताभि सत्यादि अलंकृता हरन कन्यां अलंकृते शुभे गेहे अलंकृत्य तु यः कन्यां अलंकृत्य पिता कन्यां अलंकृत्यानलं चान्नं अलंकृत्याभिधार्योध्म अलंकृत्योत्कविधिना अलंकृत्वाऽथ स्वांगं अलब्धमिच्छेद्दण्डेन अलब्धं चैव लिप्सेत अलब्धं प्रापयेल्लब्ध्वा अलब्धानु (द्वल्व) NA अलं च सोमपानाय व 1.8.10 व 2.6.437 अलर्क क्षुद्रकन्दं च महा शाण्डि 3.112 अप्रलाभे तस्य देहे तु अलाभे दन्तकाष्ठानां अलाभे देवखातानां अलाभे न विषादी अभागे न विषादी अलाभे पास कुर्यात् अलाभे प्रसवेनैव अलामे मृण्मयं दद्यात् अलाभेयज्ञवृक्षेण कुर्वीतं अलाभे सर्वभोगानां अलाभे सुमुहूर्तस्य अलाबुं दारुपात्र च अलिंगी लिगिवेषेमेण अलिप्तं मद्य मुत्राद्यै अतिपिज्ञ RNI य स्यात् अलिसंघालकां शुभ्रां अलुब्धाह्लादनिष्पापा अलुब्धार्चयो वेषां अलेपं मृण्मयं भाण्ड वृ. हा 5.143 संवर्त 61 संवर्त 64 Azva 1.122 Azva 2.50 ब्र. या 11.24 व 2.5.34 मनु 7.101 मनु 7.99 व्यास 3.5 शाण्डि 3.143 वाधू 37 अत्रिस 30 मनु 6.57 व 1.10.16 ब्र. या. 4.156 भार 14.33 लिखित 57 भार 15.148 शाण्डि 3.36 Azva 15.78 मनु 6.54 मनु 4.200 वृ परा 8.336 या 2.90 विष्णु 1.23 बृ.या. 4.54 बृ.गौ. 12.23 वृ परा 8.334 Page #236 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अलेहयानाम पेयानाम Apa 9.5 अलोलजिह्नः समुपस्थिति वृ.गौ. 8.116 अलोलजिह्व समुपस्थितो वृ. गौ. 8.116 अल्पकालमृतायां तु अल्पत्वाद्धोमकालस्य AMpU 10.48 कात्या 12.6 अल्पपापस्य शुद्धार्थ अल्पं वा बहु वा यस्य अल्पांग्गुलमानेन अल्पान्नाभ्यवहारेण वृ परा 8.209 मनु 2.149 भार 2.68 मनु 6.59 अल्पनां चैव धान्यानां व 2.6.520 अल्पानां यो विघाता स्यात् कात्या 28.16 अल्पेनापि हि शुल्केन, Apa 9.25 अल्पोदकानां कूपानां अवकाशेषु चोक्षेषु अवकीर्णी तु काणेन या 3.280 अवकीर्णी भवेद् गत्वा अवकृष्टञ्च यद्भक्तया वृ. गौ. 10.70 अवक्तृत्वां तया स्मीभि वृ परा 12.130 अवकार्थस्तोङ्कार अवक्राः सत्वचः सर्वे अवगुण्ठितसर्वाङ्गं तृणै शाण्डि 5.66 शंख 2.11 वधू 9 मनु 11.209 वृ परा 8.284 अवगूर्य चरेत् कृच्छ्रं अवगूर्य चरेत् कृच्छ्रं अवगूर्य त्वब्दशतं अवगूर्य त्वहोरात्र मनु 11.207 अवज्ञां तु गरो कृत्वा अवतत्यधनुर्वक्त्रये अवतीर्ण स्ततः कालादिला बृ.गौ. 17.19 पराशर 11.51 वृ परा 8.275 वृ परा 11.114 अवतीर्य तु सर्वाणि वृ परा 10.332 वृ परा 11.250 भार 5.54 अवदान विधानेन अवदित्वा ऋषिच्छंदो अवधिर्द्विविधं प्रोक्तं अवध्यो वै ब्राह्मण अवनिज्य तिनान् दर्भान् अवनिष्ठीबतो दर्पाद् वृ हा 4.233 बौधा 1.10.18 वृ परा 7.265 मनु 8.282 व 2.6.528 मनु 3.207 मनु 11.119 अवनिष्ठीवतो दर्पाद् अवनेजनयोश्चासु अवनेजनवत् पिण्डन् अवन्तयोऽङ्गमगधा अवन्त्सुग्रमापूर्युर्जीर्ण अवमत्य विमूढात्मा अवमन्यन्ति ये विप्रान् अवमानमसमर्थ्यं हृद्रोगं अवमानास्तु तेषां हि अवमानितं चेतु हन्या अवरुद्धासु दासीषु अवर्जितैर्यथालाभं 231 नारद 16.25 ब्र.या. 3.64 कात्या 3.14 बौधा 11.31 शाण्डि 3.91 वृ.हा. 8.309 वृ.गौ. 4.42 शाण्डि 3.55 बृ.गौ. 14.62 बृ.गौ. 19.32 या 2.293 वृ.गौ. 8.84 वृ. हा. 8.181 लोहि 686 लोहि 261 कपिल 520 कण्व 573 अवलम्ब्य मतं तस्य अवशात्सङ्गृहीतश्चेत अवशादसुसन्देहे पुत्र अवशादागतमहावृत्ति अवशादागतं दैवात्सूतकं अवशादेव भवति तन्निवेदि कपिल 269 अवशादेव मनुजो लभते कपिल 906 अवशादवह्नितो वापि आंपू 59 अवशाषा (खा) दिनी क्लीबा.या. 10.82 अवशिष्ट मथैकन्तु बृ. गौय 16.26 आंपू 76 कपिल 592 अविशष्टं प्राशयेच्च अवशिष्टवृतोत्सर्गशास्त्र अवशिष्टान्वरो लाजां अवश्यत्वेन कर्तव्यं अवश्यं च ब्राह्मणे अवश्यं भोजनीयानाम अवश्यं मधुपर्केण मध्वा अवश्याद्याति तच्चित्तमथ अवश्या सा भवेत पश्चाद अवष्णवेन विप्रेण अवस्करस्थल श्वभ्र अवस्थितब्रह्मचर्यः अयम् अवहन्याद्धरिद्रां तु शुभ Azva 15.43 आंपू 726 व 1.11.49 शाण्डि 4.73 शाण्डि 4.38 शाण्डि 5.37 दक्ष 4.3 वृ.हा. 6.498 नारद 12.13 वृ.गौ. 4.7 व 2.6.318 Page #237 -------------------------------------------------------------------------- ________________ 232 स्मृति सदर्भ अवहार्यो भवेच्चैव मनु 8.198 अवृतेनाप्यभक्तेन स्पृष्टा बृ.गौ. 22.2 अवाक्यपौरुषं सूक्तं वृ.हा. 7.69 अवेक्षणं जागरुकता आंपू 1009 अवाक् शिराः प्रविश्याग्नौ वृ.हा 6.2 46 अवेक्षेत गतीर्नृणां मनु 6.61 अवाक्शिरास्तमस्यन्धे मनु 8.94 अवेगमपि यद् भूरि वृ परा 8.337 अवाग्जं प्रणवस्याय वृ परा 3.27 अवेदयानो नष्टस्य मनु 8.32 अवाट् मुखो न नग्नो ल.व्यास 2.89 अवेक्ष्योगर्भवासश्च या 3.63 अवाच्यो दीक्षितो नाम्ना मनु 2.128 अवैदिकं क्रिया जुष्टे वृ.हा. 7.182 अवाप्स्यसि ततः सिद्धिं बृ.गौ.22.23 अवैष्णवत्वं तस्यापि वृ.हा. 5.24 अविक्रयं मद्यमासं पराशर 1.64 अवैष्णवत्त्वं विप्राणा व 2.1.11 अविक्रेयाणि विक्रीणन् नारद 2.63 अवैष्णवद्रोर्मत्र वृ.हा. 2.131 अविख्यापित दोषाणां व 1.25.1 अवैष्णावं द्विजं तस्मिन् वृ.हा. 5.484 अविज्ञातश्च चाण्डाल पराशर 6.32 अवैष्णवं द्विजं स्पृष्ट्वा व 2.6.486 अविज्ञा हतास्याश या 2.283 अवैष्णवं विकर्मस्थं वृ.हा. 4.203 अविज्ञाता अनर्हाः सामान्याः शाण्डि 4.71 अवैष्णवस्तु यो विप्रः व 2.17 अविज्ञायापि यो मोहात् औ 8.4 अवैष्णवस्तु यो विप्र व 2.28 अवितृप्तः प्रसन्न आत्मा वृ.गौ.4.2 अवैष्णावस्तु योविप्रः वृ.हा. 2.31 अविदित्वा तु य कुर्यात् बृ.या.1.28 अवैष्णवस्तु योविप्रः वृ.हा. 2.32 अविद्यामने तु गुरौ राज्ञो नारद 13.88 अवैष्णवस्थापितानां व 2.7.25 अविद्यमाने पित्रर्थे नारद 14.34 अवैष्णवस्य शूदस्य वृ.हा. 8.111 अविद्यानां तु सर्वेषां मनु 9.205 अवैष्णवः स्याद्यो वृ.हा. 279 अविद्यो वा सविद्यो वृ.हा. 8.289 अवैष्णावानामपि च अवैष्णावानामपि च वृ.हा. 8.134 अविद्वान स्नानकाले वृ परा 2.98 अवैष्णवानां संसर्गात् वृ.हा. 6.150 अविद्वान् प्रतिगृह्णाति वृहस्पति 60 अवैष्णवान् पितृन्पश्चात् व 2.6.417 अविद्वांजैव विद्वाश्च मनु 9.317 अवैष्णवाश्च ये विप्रा वृ.हा. 1.25 अविद्वांसमलं लोके मनु 2.214 अवैष्णवोक्त तत्सर्व बृ.गौ. 22.17 अविधिविधिगत्यासु वृ परा 6.87 अवैष्णवोहियो विप्रो व 2.1.12 अविप्लुतब्रह्मनचयैः बृ.गौ. 4.17 अवोत्सवं प्रकुर्वीतं व 2.6.259 अविप्लुतब्रह्मचर्य या 1.52 अव्यक्तमात्मा क्षत्रेज्ञः या 3.178 अविभक्तेषु तैः सर्वैः कण्व 749 अव्यक्तं अव्यय शातं वृ परा 2.144 अविरोधेन भूतानां शाण्डि 4.231 अव्यक्तलिंगो व्यक्ताचार व 1.10.12 अविशेषेण सर्वेषामेष नारद 15.8 अव्यक्तः समधिष्ठाता विष्णुम 54 अविहितकृत दोषं राजसेवा विश्वा 3.49 अव्यक्ते वै दिनस्यान्तो बृ.या. 3.29 अवीचिमंन्धतामित्रं या 3.224 अव्यक्तैरप्यशुद्ध तन्मन् शाण्डि 4.29 अवीरस्त्री स्वर्णकारस्सी या 1.163 अव्यंगा कलजाता वृ परा 6.36 अबीरेत्युच्यते नाम्ना लोहि 489 अव्यंगाक्लिष्टधैते व परा 2.161 Page #238 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी अव्यगागी सौम्य नाम्नी अव्यामच्छविक्रोशन् अव्याहृतमिदं ह्यासीत् अव्रणाः सत्वचोऽदग्धा अव्रतग्राहकै स्त्यक्तविवाद शाण्डि 1.119 वृ परा 6.155 अव्रतः सव्रतो वापि पराशर 5.5 पराशर 8.12 बौधा 1.1.18 अव्रतानाममंत्राणा अव्रतानामंत्राणा अव्रतानाममंत्राणा अव्रतानामंत्राणा अव्रताश्चानधीयानां यत्र अव्रता ह्यनधीयमाना अव्रती सव्रती वापि शुना अव्रतैर्यद् द्विजैर्भुक्तं आलिंगा वार्हस्पत्यं अशक्तप्रेतनष्टेषु अशक्तप्रेतनष्टेषु अशक्तं विधिवत्कर्तु अशक्तश्चेज्जल स्नाने अशक्तस्तु भवेद् राजा अशक्तुस्त वदन्नेवं अशक्ता चोपवासे अशक्तास्यात्समुदितः अशक्तो दशग्रामाध्याक्षाय अशक्तो यस्तु वेदेन अशक्तो यस्तु वेदेन अशक्तोयस्त्वहोरात्र अशक्तौ क्रीतोत्पन्नो अशक्तौ भेषजस्यार्थे अशक्नुवंस्तु शुश्रूषा अशब्दं सर्वतः कुर्वन् अशास्त्रविहितं धर्म अशास्त्रोक्तेषु चान्येषु अशासंस्तस्करानयस्तु अशितिर्यस्य चापूर्णा वर्षा मनु 3.10 नारद 7.14 बृ.या. 3.8 मनु 12.114 व 1.3.7 अत्रि 22 व 1.3.5 AMu 9.14 मनु 3.170 अग्नि 3.14 नारद 12.20 नारद 12.38 बृ.गौ. 14.9 Azva 1.23 वृ.हा. 4.174 या 2.212 Apa 7.15 भार 6.17 विष्णु 3 वृ.हा. 5.544 वृ.हा. 7.153 भार 9.42 वृ.हा. 4.16 नारद 2.62 मनु 10.99 कण्व 99 वृ.हा. 8.182 नारद 18.7 मनु 9.254 AMpU 10.21 233 औ 6.41 Apa 9.3 या 2.38 आंगिरस 33 अशित्वा च सहोषित्वा अशित्वा सर्वमेवान्नं अशीतिभागो वृद्धि स्यान् अशीतिर्यस्य वर्षाणि अशीतिर्यस्य वर्षाणि अशीतिर्यस्य वर्षाणि नारद 18.49 बौधा 2.1.73 कात्या 10.13 अशीतीर्यस्य वर्षाणि अशीत्यधिकवर्षाणि बालो अशीत्यर्थे तु शिरसि अशुचित्वं न तेषां तु अशुचित्वं शरीरस्य अशुचिर्वचनाद् यस्य अशुचिशुक्लोत्पन्नानां अशुचेस्तस्यमनसो मलिनं विश्वा 1.101 अशुच्यशुचिना दत्त अशुद्ध कितवो नान्यं अशुद्ध स्वयमप्यन्नं न अशुद्धस्तु दशाहानि अशुद्धान्नाशनात् पुंसां अशुद्धा वा भवेत तावद् अशुद्धा सा भवेन्नारी अशुद्धेष्वर्चन्मूढो अशुभं कारिता कर्म अशुभं तत् भवेद् वीजम् अशुल्का ब्राह्मणाहश्च अशोकमधुकप्ललक्षविल्वा अशोवाध न कुर्वीत अशौचं क्षत्रिये प्रोक्ते अशौचं न दावत्येव अशौचत्वञ्चाकृतज्ञत्वं अशौच निर्णय अशौचं मलिनत्वाञ्च अशौचाद्धि वरं वाह्यं अशौचानन्तरं श्राद्धादिवर्णन अशौचानां विधिवक्ष्ये Apa 3.6 देवल 30 यम 17 बृ.य. 3.3 वृ.गौ. 20.4 वृ परा 8.27 शंख 7.10 नारद 17.5 अत्रि 5.31 शाण्डि 3.122 शाण्डि 4.132 वृ परा 8.240 अत्रि स 194 शाण्डि 4.19 बृ.म. 5.6 वृ.गौ. 4.12 व 2.4.11 भार 5.7 व 2.7.9 औ 6.39 बृ. य. 5.9 बृ.गौ. 22.10 विष्णु 22 वृ.गौ. 8.112 दक्ष 5.4 विष्णु 29 व 2.6.430 Page #239 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ अशौचाश्च सशौचाश्च वृ परा 6.61 अश्वदानं महादानं अ 45 अशौंचे सूतके चैव वृ परा 10.279 अश्वप्रतिग्रह विधिं च वृ परा 10.3 41 अश्नतश्च द्विवरेक लघुयम 9 अश्वेभस्थान वल्मीक वृ परा 11.14 अश्नीयाद्येन स्पष्टेन् वृ परा 8.203 अश्वमेधसहस्रञ्च वृ.गौ. 9.72 अश्नुते सकलान् कामान् वृ.हा, 7.334 अश्वमेधसहस्रस्यं वृ.गौ. 7.45 अश्मना द्विजनिन्दा शाता 6.13 अश्वमेधसहस्रस्य वृ.हा 8.3 46 अश्मना निहते दद्यात् शाता 6.38 अश्वमेध सहस्राणि वृ.हा 3.50 अश्मनोऽस्थीनि गोबालां मनु 8.250 अश्वमेधसहस्राणि वृ.हा 3.289 अश्ममयानामलाबु बौधा 1.6.43 अश्वमेध सहस्रात नारद 2.189 अश्मरारोहणश्चैव व 2.4.96 अश्वमेधावभृक्षेवाऽऽत्मानं बौधा 2.1.4 अश्मर्यव्यूढभौ वृ.परा 5.148 अश्वमेधावभृतके स्नात्वा औ 8.27 अश्माशनिरवश्याया बृह 9.76 अश्वमेधावभृथके बृ.या. 7.173 अश्रद्धया च यद् दत्तम् वृगौ 3.18 अश्वमेधावमृथं व 1.11.58 अश्रद्धा परमः पाप्मा श्रद्धा बोधा 1.5.75 अश्वमेधावृपएण्थे वा व 1.23.34 अश्राद्धेया अपाङ्क्तेया ब्र.या. 7.38 अश्वमेधे पुरावृत्ते वृ गौ 1.1 अश्राव्यं श्राव्यामित्येज्ज्ञानं लोहि 6.1 अश्व रथं हस्तिनं औ सं 25 अश्रुतस्याप्रदानेन दन्तस्य वृ गौ. 7.127 अश्वयुक्कृष्णपक्षे वृ.हा 7.305 अश्रुतार्थमदृष्टार्थ नारद 2.118 अश्वयोनौ च गमनाद शाता 5.38 अश्रुपाते तथाचामे औ 2.5 अश्वरन मनुष्य स्त्री या 3.230 अश्रुभि पतितस्तेषां बृहस्पति 38 अश्वशूकरश्रृंग्यादि शाता 6.1 अश्रोत्रियः पिता यस्य मनु 3.136 अश्वस्थानादिमृधुक्ता शाता 2.3 अश्रोत्रियं श्रोत्रियेण लोहि 715 अश्वे तिनिहते चैत शाता 2.47 अश्रोत्रियश्रोत्रिययोः विवादे कपिल 816 अष्टकारहितो मूढःपितृ कपिल 179 अश्रोत्रियसुतं कारुधृत आंपू 757 अष्टका श्राद्धविधि विष्णु 78 अश्रोत्रिया अनुवाक्या व 1.3.1 अष्टकासु च पुण्यासु AM पू 584 अश्रोत्रिये वृथादानं व्या 217 अष्टाकासु च वृद्धो दा 68 अश्रौतस्मार्तविहितं लघु यम 59 अष्टाकासु च सर्वासु प्रजा 30 अश्लीक (ल) मेतत्साधूना मनु 4.206 अष्टाकासु च सर्वासु प्रजा 31 अश्वगंधारस पल्या Azva 3.7 अष्टाकासु तथाष्टम्यां वृ परा 6.355 अश्वत्थदशनं देव किं वृ.गौ. 19.27 अष्टाकासु मृताहेषु कण्व 144 अश्वत्थमेकपिचुमंदमेकं वृ परा 10.379 अष्टकासु यता दर्श आंपू 730 अश्वत्थं प्लक्षनीपंच वृ.हा 4.113 अष्टका हायने द्वे च वृ परा 7.2 अश्वत्थाद् वा शमी वृ.हा 5.125 अष्टधा कुण्डलीज्ञेय विश्वा 1.40 अश्वात्थानाद् गजस्थानाद् या 1.279 अष्टपादं (अष्टा पद) नवपदं विश्वा.63 अश्वत्थो य रामीगर्म कात्या 7.1 अष्टमाद् वत्सरात् नारद 2.147 Page #240 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 235 अष्टमीकामभोगेन वृ परा 5.101 अष्टापाद्यं तु शूद्रस्य नारद 18.109 अष्टमी नवमी चैव चतुर्दशी ब्र.या.8.298 अष्टापाद्यं तु शूदस्य मनु 8.337 अष्टमी रोहिणीयोगी वृ हा 5.473 अष्टाभि कलशैः पूर्व कण्व 652 अष्टमी वा एकशाकं ब्र.या.. 4.163 अष्टावष्टौ समश्नीयात् मनु 11.219 अष्टमे अंशे चतुर्दश्या कात्या 16.5 अष्टावष्टौ समश्यनीयात् वृ परा 9.4 अष्टमे दिनमेकन्तु अत्रि स 88 अष्टावाज्याहुतीहुर्वा Azva 4.9 अष्टमे दिवसे चैव कण्व 691 अष्टाविंशतिवारं तु वृ हा 3.38 अष्टमे लोकयात्रा तु दक्ष 2.52 अष्टाविंशतिं वारन्तु वृ हा 4.120 अष्टम्या चौपवीतञ्च व 2.6.159 अष्टाविंशति वा शक्त्या वृ हा 5.334 अष्टयुगा भवेत् संध्या वृ परा 12.365 अष्टाविंशत्प्रभृतिवैयाः आंपू 934 अष्टवर्षा भवेद्रौरी बृ.यौ. 3.21 अष्टोत्तरं सहस्रं वा वृ हा 5.131 अष्टवर्षा भवेद्गौरी पराशर 7.6 अष्टोत्तरशतं दर्भाः भार 18.118 अष्टवर्षा भवेद्गौरी संवर्त 66 अष्टोत्तरशतं मालामणि भार 7.16 अष्टशल्यागतौ नीरं अत्रिस 388 अष्टोत्तरशतं रूपं मंत्र भार 7.79 अष्टाक्षरं द्वादर्शा वृ हा 2.129 अष्टोत्तरशतं नित्यं वृ हा 5.335 अष्टाक्षरं नवपदं विश्वा 4.2 अष्टोत्तरशतं पश्चादाज्यं वृ हा 2.115 अष्टाक्षरविधाने वृ.गौ. 8.87 अष्टोत्तरशतं वारं वृहा. 5.144 अष्टाक्षरविधानेन वृ हा 5.290 अष्टोत्तरशतश्राद्धदिव्य आंपू 497 अष्टाक्षरस्य जप्तारं वृ हा 3.154 अष्टोत्तरशतानि स्युःश्राद्धा कपिल 154 अष्टाक्षरस्य मंत्रस्य वृ हा 3.43 अष्टोत्तरसहस्रन्तु व 2.6.401 अष्टाक्षराव्यष्टदिक्ष व 2.6.226 अष्टोत्तरसहलं चेत्सर्व आंपू 89 अष्टानिकश्चाष्टशतं आष्टशतं ब्र.या. 10.152 अष्टोत्तरसहस्रं वा अष्टोत्तर भार 19.30 अष्टाङ्गयोगप्रीति च 4.166 अष्टोत्तरसहसं वा वृ हा 3.279 स्थली AzvA 2.20 अष्टोत्तर सहस्रं वा वृ हा 3.384 अष्टांगुलमुरस्तस्य वृ परा 5.64 अष्टोत्तरसहसं वा वृ हा 6:397 अष्टाङ्गेन तु योगेन बृह 9.36 अष्टोत्तरसहनं वृ वृ हा 8.224 अष्टांगो अष्टादशपदः नारद 1.9 अष्टोत्तर सहस्रं व 2.7.84 अष्टाचत्वारिंशद् वर्षाणि बौधा 1.2.1 अष्टोत्तर सहस्रंवाह्यष्टो भार 6.98 अष्टाचत्वारिंशद्वर्षाणि बौधा 1.12.19 अष्टोत्तरसहस्रन्तु वृ हा 5.171 अष्टादश च लक्षाणां ब्र.या. 10.35 अष्टौ ग्रासा मुनेर्भक्तं व 1.6.18 अष्टादशसहसं तु RSI नारा 7.19 अष्टौ तान्यव्रतधनानि बृ.गौ. 14.8 अष्टादशानां विधानां वृ हा 3.14 अष्टौ भिक्षा समादाय संवर्त 103 अष्टानामुदकुम्मानां ब्र.या. 8.109 अष्टौ मुंजीत वा ग्रासान वृ-परा 12.119 अष्टानां मुक्तिपत्राणां लोहि 31 अष्टौ मासान् यथादित्य मनु 9.305 अष्टानां वा चतुण्णा वा कण्व 103 अष्टौ वर्षाण्युदीक्षेत नारद 13.100 Page #241 -------------------------------------------------------------------------- ________________ 236 स्मृति सदर्भ अष्टौ विवाहा बौधा 1.11.1 असंख्यानि च पापानि वृ हा 6.3 42 अष्टौ विवाहा नारीणां वृ परा 6.2 असंख्या मूर्तयस्तस्य मनु 12.15 अष्टौ विवाहा वर्णानां नारद 13.38 असत्त्छास्त्राधिगमन या 3.241 अष्टौ वृषणयोईयात् पराशर 5.17 असच्छास्त्राभिगमनं वृ हा 6.202 अष्टौशतानि नवित ब्र.या. 1.30 असच्छूदेषु अन्नाद्य बृ.या 3.11 अष्ठांगुल प्रमन्थः __ कात्या 7.5 असतां पतितानां च आपू 139 अष्ठोत्तरशतं पश्चान् वृ हा 2.111 असत्कथानुसरणमसत्कार्य शाण्डि 1.54 असंयमेन येऽधीता न बृह 11.16 असत्कार्यरतो धीर या 3.138 असंस्कृतप्रमीतानां मनु 3.245 असत्कुलप्रसूतानां क्षेत्र कपिल 796 असंस्कृतस्तु गोषु वृ हा 6.235 असत्क्रियैककर्तारं लोहि 606 असंस्कृतस्त्रियां राज्ञि वृ परा 8.22 असत्स्वन्येषु तद्गामी बौधा 1.5.115 असंस्कृतान् पशून मंत्रैः मनु 5.36 असत्प्रतिग्रहं स्तेय वृ हा 4.166 असंस्कृतामनतिसृष्टां बौधा 2.2.28 असत्य कथनं स्तेयं वृ हा 8.333 असंस्कृतायां भूमौ बौधा 1.6.22 असत्य कथनं हिंसां व हा 5.183 असंस्कृतासु कन्यायासु व 2.6.432 असत्यं निहतार्थं च शाण्डि 4.232 असंस्कृतास्तु संस्कार्या या 2.127 असत्यंप्रतिष्ठं च जगदा बृह 12.14 असंस्कृतेति वै पित्र्ये Azva 23.91 असत्याः सत्यसंकाशाः नारद 1.62 असंस्कृतौ न संस्कार्यो कात्या 16.18 असत् सन्ततयो ज्ञेया वृ हा 4.1 49 असंस्पृष्टेन संस्पृष्टः अत्रिस 74 असत्सु देवरेषु स्त्री नारद 13.48 असकृत्वानि कर्माणि कात्या 5.1 असत्सु देवरेषु स्त्री वृ परा 7.364 असकृद्रमनाच्चैव बृ.य. 4.44 असद् ब्राह्मणके ग्रामे शुना पराशर 5.9 असकृद् गर्भवासेषु मनु 12.78 असद्विषयसत्तनामिन्द्रिया शाण्डि 1.56 असकृद्वा सकृद्वापि पुमान् लोहि 552 असन्तुष्टे सुखं नास्ति व्या 371 असगोत्रमपि प्रेतं आंपू 149 असंदितानां संदाता मनु 8.3 42 असोगत्रमसम्बन्धं वृ परा 8.28 असीपिण्डं द्विजं प्रेतं मनु 5.101 असगोत्रमबन्धुञ्च पराशर 3.46 असपिण्डं द्विजं प्रेतं व 2.6.457 असगोत्रस्तु न ग्राह्यो आंपू 3 40 असपिण्डा च या मातुरस मनु 3.5 असंकराणि योग्यानि औ 8.7 असब्येनाति षऋचा भार 6.134 असंकल्पितं च पश्चान्नं व्या 140 असभ्य उपासिने दत्तम् वृ.गौ. 3.24 असङ्कीर्णञ्च मत्पांत्र वृ.गौ. 6.177 असमक्षन्तु दम्पत्योः कात्या 20.1 असंख्यकन्दनि शाद वृ परा 5.144 असमर्थस्य बालस्य अंगिरस 32 असंख्यमासुरं यस्मात् वृ परा 4.41 असमर्थी नमेत् सद्यो Azva 10.45 असंख्याकान्यानन्तानि आंपू 158 असमानप्रवरगा औ 4.8 असंख्यातं च यज्जप्त वाधू 141 असमानान् याजयन्ति __ औ 4.23 असंख्यातं धनं दत्वा वृ परा 8.104 असमाप्तं व्रतं यस्य ब्र.या. 8.94 गाझो Page #242 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी असमाप्य वेदो यस्य असम्भवे परेद्युर्वा असंभाष्ये साक्षिभिश्च असंभोज्या ह्यसंयाज्या असम्यक्कारिण्यश्चैव असवर्णेन योगर्भः असवर्णेषु तत्कुर्वन् असव्ययात् पर्व चौर्याद् असह्यांमर्मवचनं आक्षेय असाक्षिकं च यो श्नीयात् असाक्षिकहते चिहै असाक्षिकेषु त्वर्थेषु असाक्षिणो ये निर्दिष्टा असाक्षिप्रत्ययास्त्वन्ये असाक्ष्याति हि शास्त्रेषु असाधारण के मुख्येऽप्य असामर्थ्याच्छरीरस्य असामृषिर्विश्वमित्रः असावर्धोदय योगः असावहम्भो नामेति असावादित्यमन्त्रेण असावादित्यो ब्रह्मेति असावहं मो इति श्रते असिना तीक्ष्णधारेण असिपत्रवनं घोरं प्रसोमयाजित्वेनैवं सौम्यापनकेनस्यु ब्र. या. 8.93 औ 5.3 मनु 8.55 मनु 9.238 मनु 9.259 देवता 50 आंपू 338 नारद 98.71 शाण्डि 1.20 वृ परा 6.86 या 2.215 कण्व 169 कण्व 249 बौधा 1.2.26 नारा 7.13 वृ हा 6.165 कपिल 494 असुतस्यं धनं तत्तु प्रत्या असुराणां वधादूर्ध्व विश्वा 5.4 असुराणां वधार्थाय अर्घ्यकाले विश्वा 5.18 ब्र. या. 4.133 असुराः पितृरूपेण अन्न असुसप्तमपूर्वाः स्युः भार 19.4 असूता मृतपुत्रा वा या असूयारहितैरस्मि असेव्यासेविनो विप्रा मनु 8.109 नारद 2.167 नारद 2.151 नारद 2.134 कपिल 492 वृ.या. 7.162 भार 6.119 आंपू 181 औ 1.19 वृ परा 11.311 शाण्डि 4.234 बृ. या 4.62 कण्व 485 भार 15.24 असौ स्वर्गीय लोकाय अरस्कन्नमव्ययश्चैव अस्तमित आदित्य उदकं अस्तीमिते च स्नानम् अस्तं गते दिनकरे अस्तं गते यदा सूर्य्ये अस्तं गते यदा सूर्ये अस्तंगतो यदा सूर्य अस्त्रप्रयोगकाण्डे काले अस्त्रं वृष्टिरिति प्रोक्तं अस्त्रादीनीश्वरान् अस्त्रान् दीपांश्च सावित्री अस्त्रान् लोके स्वरान् अस्त्राहताश्च धन्वानः अस्त्रैश्च शंख चक्र अस्त्वित्यापि च तद्धस्ते अस्त्वेतत् परिपूर्ण अस्थानोच्छ्वास विच्छेद आस्थिचर्म्मादियुक्तन्तु अस्थिभङ्गा गवां कृत्वा अस्थिभगं गवां कृत्वा अस्थिभंगे तथा श्रृङ्गं अस्थिभेदं गवां कृत्वा अस्थिमतां तु सत्वानां अस्थिमतां त्वेकैकम् अस्थिरत्वाच्छरीरस्य अस्थिसंचयनात् पूर्वं अस्थिस्थूणं स्नायुयुतं अस्थीनि मृत्योर्जुहोमि अस्थ्नामलाभे पर्णानि अस्नातः पुनरानर्हा अप्रस्नातमातुरत्नाने अस्नात्वा चाप्यहुत्त्वा अस्नात्वा नाचरेत् अस्नात्वा भोजनं कुर्याद् 237 पराशर 5.22 या 1.316 बौधा 1.4.13 बौधा 2.3.29 व 2.3.128 पराशर 7.11 बृ.या. 3.8 यम 18 विश्वा 3.38 विश्वा 5.9 वृ हा 7.230 वृ हा 7.187 वृ हा 7.166 अत्रिस 375 वृ हा 5.297 आंपू 888 वृ परा 7.203 कात्या 27.16 Apa 2.8 AMu 10.8 लघुशंख 50 AMu 10.10 दा 99 मनु 11.141 व 1.21.29 दा 34 पराशर 12.26 मनु 6.76 व 1.20.34 कात्या 23.3 शंख 8.2 व्या 386 दक्ष 6.8 वृ.या. 7.121 वाधू 49 Page #243 -------------------------------------------------------------------------- ________________ 238 अस्नेहा अपि गोमूधा अस्नेहा यव- गोधूमा अस्पर्शे च मृते कार्य्यं अस्पृश्यं संस्पृशेद्युस्तु अस्पृश्यस्पर्शने चैव अस्पृष्टस्पर्शनं कृत्वा अस्मनः समिधो वापि अस्मन्नामस्य तातेन असमर्थस्य तु प्रोक्तो अस्माच्छतगुणः प्रोक्त अस्मात् प्रदेयं साधुभ्यो अस्मात्त्वामधिजातोऽसी अस्माद् विमोक्षणायैव अस्मान् मानुख्यलोकान् ते अस्मिन् कलौ च विदुषां अस्मिन् धर्मोऽखिलेनोक्तो अस्मिन्यज्ञोपवीतेऽमी अस्मिन्नर्थे न संदेहः अस्मीति चैवं संध्या असंभाष्यः प्रयत्नेन अस्य गोत्रद्वयं ज्ञेयं अस्य गोत्रप्रदत्तोऽयं अस्यधांग्गुलमेतैस्तु अस्यन्ध्यमिति संकल्प्य अस्य पुरुष सूक्तस्य अस्य प्रजापति ऋषि अस्य ब्रह्मा च रुद्रश्च अस्य मन्त्रस्य अस्य वोमेति सूक्तेन अस्य वामेति सूक्तेन अस्यामेति सूक्तेन अस्य वामेति सूक्तेन अस्य वामेति सूक्तेन अस्य संकल्पमात्रेण अस्या अहं बृहत्याश्वपुत्र विश्वा 8.15 वृ परा 4.182 शाता 6.42 संवर्त 179 वाधू 43 औं 9.78 कण्व 362 अस्यां तु तत्त्वाक्षर अस्या वेधः सकर्णायाः अस्यास्तु ब्रह्मविद्यायाः अस्यूतनासिकाभ्यां अस्यैव पुरतो दैवात् अस्रं गमयति प्रेतान् अस्वतंत्रा प्रजाः सर्वाः अस्वतंत्राः स्त्रियः पुत्रा अस्वतंत्राः स्त्रियः अस्वतंत्रा स्त्री पुरुष अस्वस्थानाद्धातस्थाना द अस्वातन्त्र्यं स्वतः स्त्रीणां अस्वातन्त्र्यातु जीवानाम अस्वाधीनानि पात्राणि अस्वामिकमदायादं अस्वामिना कृतो अस्वाम्यनुमताद् अहंकारं पशुं कृत्वा अहंकारस्तथा बुद्धिं अहंकार स्मृतिर्मेधा अहंकारेण मनसा अहतं तद्विजानीयादैवे अहतं वाससां शुचि भार 2.51 औ 5.25 अहन्यङ्मुको रात्रौ वृ परा 19.204 आंपू 732 वृ परा 11.271 विष्णु म 92 कात्या 21.13 वृ हा 4.8 वृ.गौ. 5.63 वृ परा 4.63 मनु 1. 107 भार 15.89 कपिल 937 कण्व 246 आंपू 766 लोहि 330 कण्व 711 ब्र. या. 2.117 भार 5.21 वृ हा 3.348 वृं परा 2.46 वृ हा 5.156 वृ हा 5.166 वृ हा 5.375 वृ हा 5.440 वृ हा 6.423 विश्वा 1.43 ब्र.या. 8. 288 अहन्यहनि कर्तव्यं अहन्यहनि ते सर्वे अहन्यहनि दातव्यं अहन्यहनि योऽधीते अहन्यहन्यवेक्षेत* अहन्येकादशे कुर्यान्नाम अहन्येकादशनाम अहन्येकादशे नाम अहन्येकादशे श्राद्धे अहन्येवास्मिस्तास्मिन्वा अहः प्रांत रहर्नक्तं स्मृति सन्दर्भ वृ परा 4.9 वृ परा 5.71 कण्व 176 बौधा 2.2.83 लोहि 217 200 मनु 3.230 +2 नारद 2.29 नारद 2.30 मनु 9.2 व 1.5.1 ब्र.या. 10.10 कपिल 543 वृ हा 3.90 लोहि 379 नारद 4.16 यस्तु 8. 199 नारद 8.3 वृ परा 6.193 विष्णु म 69 या 3.174 या 3.164 वृ हा 6.100 बौधा 1.6.5 वृ हा 4.14 लं व्यास 1.9 ब्र. या. 6.13 अत्रि sa40 संवर्त 218 मनु 8.419 Azva 6.1 ब्र. या. 8.5 या 1.12 वृ परा 7.334 वृ परा 7 208 व 1.23.37 Page #244 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 239 अहं एवं क्रमेण वक्ष्यामि भार 19.5 अहुत्वा च द्विजोऽश्नीयाद् वृ परा 4.158 अहमद्यैव तद्धर्मः पराशर 1.35 अहूयमानेऽश्नंश्चेन्नयेत कात्या 18.8 अहमश्वत्थरूपेण पालयामि ब्र.गौ.19.28 अहृताभ्युद्यातां भिक्षा मनु 4.2 48 अहमस्मै ददामीति कात्या 15.5 अहो धर्मार्जिताशव अहमाहवनीयोऽग्नि बृ.गौ.15.33 अहोमिर्गुणितैर्यत्स्यात् वृ परा 7.104 अहमेवं न जानामि अत्रि 5.15 अहोमकेष्वपि भवेद् . कात्या 9.7 अंहः कुक्कुटिकानां वृ परा 5.145 अहोरात्रकृतात् पापात् शंख 12.18 अहं तु परमेत्युत्तनस्त्रि बृ.या, 7.176 अहोरात्र कृतं ह्ये बृह 10.8 अहं दुष्कृतकर्मा वै पराशर 12.60 अहोरात्रं पिशाचैश्च बृ.गौ.10.65 अहं प्रजाः सिसृक्षस्तु - मनु 1.34 अहोरात्रयोश्च संध्यो बौधा 1.1.37 अहं भावं स्वकीयत्वं ___ लोहि 588 अहोरात्रेक्षणो दिव्यो विष्णु 1.4 अहं भवेति सूक्तेन वृ हा 7.216 अहोरात्रेण द्वादश्यां बृ.गौ. 18.19 अहं सङ्कल्प कुरुते ब्र.या. 5.16 अहोरात्रेण शुद्धयेत । औ 9.59 अहं सहस्रशीर्षस्त वृ.गौ. .1.57 अहोरात्रे विभजते सूर्यो मनु 1.65 अहं संक्रमणे पुण्यमहः आंपू 642 अहोरात्रोषितो भूत्वा अत्रिस 180 अहंस्त्वदत्तकन्यासु ___dA 118 अहोरात्रोषिता भूत्वा अत्रिस 188 अहस्त्व दत्तकन्याया लघुशंख 65 अहोरात्रोषितो भूत्वा औ 9.5 अहस्त्वदत्तकन्यासु ___ या 3.24 अह्ना चापि संधीयते बौधा 2.4.29 अहा त्केवलवेदस्तु ब्र.या.13.21 अना चकन रात्र्या च मनु 5.64 अहार्य ब्राह्मद्रव्यं राज्ञा मनु 9.189 अह्ना रात्र्या च मान् बृ.मा. 8.31 अहिंसयेन्द्रियासंगैः मनु 6.75 अह्ना रात्र्या च यां मनु 6.69 अहिंसयैव भूतानां कार्य मनु 2.159 अह्नो मासस्य षण्णां या 3.47 अहिंसा वैदिक कर्म ब्रह्म बृ.गौ. 15.74 अहिंसासत्यनिरतः बृ.गौ. 17.17 आ (a) प्राणाच्छून्यभूतं बृह 9.7 अहिंसा सत्यमस्तेयं बृ.गौ. 7.159 आकण्ठजलसम्मग्नः नास 9.5 अहिसा सत्यमस्तेयं मनु 10.63 आकण्ठसम्मिते कूपे पराशर 10.19 अहिंसा सत्यम्सतेयं या 1.122 आकर शुल्क तरनाग विष्णु 3 अहिंसा सत्यवादश्च पु.22 आकराः शुचयः सर्वे बौधा 1.5.58 अहिंसोपरता नित्यं औ 4.7 आकराहतवस्तूनि नाशुचीनि अत्रिस 239 अहिंस्युपपद्यते स्वर्गम् व 1.29.3 आकर्ण्य वचनन्तेषां ब्र.या. 3.18 अहिताग्निस्तु यो विप्रो अत्रिस 252 आकर्षणादि षट्कर्म वृ हा 6.175 अहिताग्ने विनीतस्य व 1.25.2 आकल्पकोटि पितरः वृ हा 8.322 अहीनां क्रतवश्चापि लोहि 104 आकारत्रयसम्पन्नो वृ हा 6.145 अतं च हुतं चैव तथा ..मनु 3.73 आकारितैर्गत्या मनु 8.26 अहुताशी कृमि मुङ्क्ते वाधू 76 आकाशमेक हि यथा या 3.144 आ Page #245 -------------------------------------------------------------------------- ________________ 240 आकाशं पञ्चशतकं आकाशल्लाघवं सौक्ष्मयं आकाशं वायुरग्निश्च आकाशातुविकुर्वाणात् आकाशे च क्षिपेद्वारि आकाशेशास्तु विज्ञेया आकृष्णेन इमं देवा आकृष्णेन च तीव्रांशो आकृष्णेन तु सायाह्ने आकृष्णेन द्वितीयार्ध्य आकृष्णेनेति मंत्रे आकृष्य दक्षिणे भागे आकृष्य धारयेद्देव आकृष्य ब्राह्मणो विश्वा 6.19 या 3.76 पराशर 10.41 मनु 1.76 लघुयम 94 मनु 4.184 या 1.300 वृ परा 11.65 ब्र.या. 2.75 Azva 1.42 वृ परा 11.315 विश्वा 9.65 विश्वा 6.23 बृ.गौ. 14.40 आक्रम्योत्तरस्यान्तु आक्रान्ता दर्भ सूच्योऽपि आक्राशपरिवादाभ्याम् आक्रुष्य उससि पादेन आक्षिप्तमोघबीजौ च आक्षिप्यमाणा हि अवशा आखण्डलधनुश्चैव आख्याता शुद्धिरेषाऽत्र आख्याय भूभृते वापि आगच्छन्तिति तां आगच्छन्तु महाभागा आगन्छन्त महाभागा आगतं दूरतः शान्तं आगातान् सर्वदेवांश्च आगतायै भिक्षुकायै करमात्र आगतेषु च भक्तेषु आगत्य देवि तिष्ठं त्वं आगत्य न्यासकल्पे तुनैत आगमः प्रथमः कार्यो आगमं निर्गमं श्तानं आगमस्तु कृतो येन व 2.4.55 वृ परा 12.42 वृ.गौ. 4.44 वृ.गौ. 4.45 नारद 13.16 वृ. गौ. 5.35 ब्र.या. 8.136 शाण्डि 1.60 वृ परा 8.269 आंपू 799 मनु 8.401 या 2.28 आगमेन विना पूर्व भुक्तं आगमेन विशुद्धेन आगमेनोपभोगेन नष्टं आगमेषु पुराणेषु आगमोकतेन मंत्रेण आआगमोऽभ्यधिको भोगाद् आगर्भसम्भवाद् गच्छेत् आगस्सु ब्राह्मणस्यैव आगारदाही कुण्डाशी आगरादभिनिष्क्रान्तः आग्नेयप्रवणे रेखां आग्नेयं ब्राह्मभेदो आग्नेयं भस्मना आग्नेयं भस्मना आग्नेयाद्येऽथ सार्पाद्य आग्रयणं चातुर्मास्यं आग्रहायण्यमावास्या आधारान्तं ततः कुर्याद् आधारान्तं ततः कुर्याद् आघारावाज्यभागौ च तथा आप्रातं शकुनाद्यैश्च आचक्षाणस्तु तद्धर्म आचक्ष्व विश्वेरेण आचतुर्थाद्भवेत्सावः आ चतुर्थाद् भवेत् नावः लिखित 50 आचतुर्थे तु सम्पूर्ण वि Azva 23.21 व्यास 3.37 ब्र. या. 10.135 कपिल 953 आ चतुर्विशाद्वैश्यस्य आचमेन मधुपर्कोऽयं शाण्डि 3.132 विश्वा 5.44 कपिल 152 आचम्य गृहमागत्य आचम्य च ततः पश्चाद् आचम्य च पुराप्रोक्तं आचम्य तर्पयेद्देवान् नारद 1.30 आचम्य तु ततः शुद्धः आचम्य देवतामिष्टां आचम्य धारयेद् स्मृति सन्दर्भ नारद 2.81 या 2.30 या 2.174 भार 7.12.3 ब्र. या. 2.115 या 2.27 या 1.69 मनु 9.241 औ 4.29 मनु 6.41 Azva 23.73 भार 18.83 पराशर 12.10 ल व्यास 1.12 कात्या 25.10 कण्व 330 कात्या 16.6 Azva 9.6 Azva 15.37 ब्र. या. 8.338 व. 6.32 वृ परा 6.263 व 2.2.2 दा 128 पराशर 3.18 ब्र. या. 8. 241 व 1.11.53 Azva 15.9 Azva 23.15 शंख 10.18 शंख 10.16 vR hA 4.32 bra. yA. 2.191 la hA 4.67 vR hA 8.85 Page #246 -------------------------------------------------------------------------- ________________ मोक्नुस्मयी 241 आषम्य पाव्य चात्मानं बृ.या. 7.51 आचान्तः पुन आचमेन ल व्यास 2.17 आचम्य पुनरुत्थाने शाण्डि 4.187 आचान्तः पुनराचामेद् व्या 52 आचम्य पूजयेद् देवं वृ हा 5.449 आचान्तः पुनराचामेन ब.या.7.49 आचम्य पूर्ववत्पश्चात व 2.6.27 आचान्तः पूजयेत्पश्चात् व 2.6.392 आचम्य पूर्ववत् पूजा व हा 5.135 आचान्तस्य शचि वृ हा 4.42 आचम्यं प्रथमं पश्चात् वृ.गौ. 8.31 आचान्ताननुजानी औ 5.69 आचम्य प्रयतो नित्य मनु 2.222 आचान्तोऽक्रोधनो औ 3.100 आचम्य प्रयतो नित्यं मनु 5.86 आचान्तोऽप्यशचि Apa 10.1 आचम्य प्रयतो नियतं ल व्यास 1.16 आचान्तोऽप्याचमेत औ 2.6 आचम्य प्रयतो भूत्वा बृ.या.7.150 आचान्तोष्यशुचिस्तावत् व्या 180 आचम्य प्राणसंरोधं वृ परा 2.36 आचामेद् ब्राह्मतीर्थेन संवर्त 16 आचम्य ब्राह्मणः पश्चात् वृ परा 7.317 आचारदोषं देवेश वृ.गौ.4.4 आचम्य मार्जनं कुर्यात् वृ हा 4.29 आचारः परमोधर्मः मनु 1.108 आचम्य वारिणा पश्चात् व हा 8.73 आचारः परमो धर्मः आचम्य वारुणं जाप्यं Azva 1.18 आचारमूलं श्रुतिशास्त्र वृ परा 6.377 आचम्य विधिवत्कर्मकृतं भार 4.2 आचारं चैव सर्वेषां व्या 9 आचम्य विधिवद् वृ परा 2.38 आचारं मंगलोपेतं संक्षेपा शाण्डि 1.10 आचम्य सन्नियम्याऽथ भार 16.52 आचाररहिता ये च ब.या. 13.28 आचम्य संयतो नित्यं औ 3.38 आचारवकतान्तरगात्र बृ.गौ. 20.24 आचम्य सुमनाः सम्यक् भार 18.25 आचावन्तो मनुजा वृ परा 6.208 आआचम्यान्यादिसलिलं या 3.13 आचारवृक्षस्य फलं व परा 6.378 आचम्यांगुष्ठमात्रेण ल व्यास 2.75 / आचारहीनः क्लीवश्च मनु 3.165 आचम्यांगुष्ठामानीयं औ 3.107 आचारहीन नरदेह व परा 6.211 आचम्यातः परं मौनी व हा 4.24 आचाररहीनं न पनन्ति ब्र.या. 1.43 आचम्याथ द्विज Azva 1.16 आचारहीनं न पुनन्ति व 1.6.3 आचम्याथ वटुः गच्चेत Azva 10.12 आचारहीनस्य तु ब्राह्मणस्य व 1.6.4 आचम्याथ हरेन्मृत्स्ना व परा 2.129 आचारहीनो वा मुनिप्रवीर विष्णु म 104 आचम्यैव तुमुंजीत __ संवर्त 13 आचारात् फलते धर्म व 1.6.7 आचम्योदक्परावृत्य मनु 3.217 आचाराद्विच्युतो विप्रो मनु 1.109 आचरहीनं न पुनन्ति बृह 11.20 आचारायाश्च योषित व 1.5.15 आचरेत् त्रीणि कृच्छ्राणि औ 9.63 आचारल्लभते बायु मनु 4.156 आचरेत्त्रीणि कृच्छ्राणि यम 49 आचारेण सदा विद्वान् वृ परा 6.376 आचरेद् विधिवत Azva 24.30 आचारो द्विविधः प्रोक्तः विश्वा 1.32 आचरेयुः परंधर्म वृ ता 5.306 आचार्य कर्तव्यता वर्णनम् विष्णु 29 आ चात्वालादाबवनीयोत बौधा 1.7.15 आचार्यत्वं श्रोत्रियत्वं न त.या.10.9 Page #247 -------------------------------------------------------------------------- ________________ 242 आचार्यत्वं श्रोत्रियश्च आचार्यत्समनुप्राप्तं आचार्यपुत्रशिष्य आचार्यपुत्रः शुश्रूषुज्ञीनदो आचार्यः पूजयेद् विष्णु आचार्यः प्रामुख आचार्य मातृपितृहंतारः आचार्य मृत्विजश्चपि आचार्य गणनाथं च आचार्य च प्रवक्तारं आचार्य देवभक्तं च आचार्यं स्वमुपाध्यायं आचार्य शिक्षयेदेनं आचार्यश्च पिता चैव आचार्यश्छेदयेतान आचार्यस्तत्रकर्तव्यः आचार्यस्तु वदेमंत्र आचार्यस्त्वस्य या जातिं आचार्य स्नातकादीनां आचार्यस्य पितुश्चैव आचार्यस्याञ्जलौ आचार्यादीन् समभ्यर्च्य आचार्यानी मातुलानी आचार्यापित्रुपाध्यान्नि आचार्यश्च पितॄंश्चैव आचार्य च ते दद्याद् आचार्य विष्णुं अभ्यर्च्य आचार्याश्चैव गन्धर्वा आचार्यस्तु पिता प्रोक्तः आचार्येणात्र मंत्रोऽयं आचार्ये तु खलु प्रेते आचार्ये प्रमीतेऽग्नि आचार्यैर्गुरुभि सद्भिः आचार्योपाध्याय तत् आचार्योपासाग्नी वा आचार्यो ब्रह्मणो मूर्ति आचार्यों ब्रह्मलोकेशो आचार्य्यपत्नी स्वसुतां आचार्येणाभ्यनुज्ञात आचार्यो दीक्षितो नाम्ना आचार्योपासनं वेदशास्त्र आचूडाकरणात् सद्यः आचूडाकरणाद्द्द्बाल अच्छादनं भक्तेस्यं आच्छाद्य चार्चयित्वा आच्छाद्य धौतवसनं आच्छाद्य वस्त्रमन्यच्च अच्छिन्नेवातनिना आज वातदलाभे तु वृ परा 11.211 आजानुतः स्नानमात्र आजानुपादपर्यन्तं मन्त्र आजानु स्नानमात्रं मनु 2.148 आजीवन् स्वेच्छया व 2.3.67 Amva 15.4 शाण्डि 4.66 Azva 10.16 Ava 3.17 आज्यपाश्च तथा वत्स आज्यं तेनैव होतव्य आज्यं श्रीभूमि सुक्ताभ्यां आज्यं संस्कारपर्य्यन्तं आज्यं हव्यमनोदेशे आज्यं हुत्वा ततश्चक्र आज्यसंस्कारणं कृत्वा आज्यसंस्कारपर्यन्तं या 1.276 वृ हा 8.255 व 1.20.17 मनु 2.109 वृ हा 8.242 Azva 10.14 व 1.15.15 वृ हा 5.151 भार 16.3 मनु 4.162 शाण्डि 2.87 मनु 5.91 नारद 6.16 मनु 2.225 Azva 9.12 प्रजा 58 या 3.15 बृ.या. 7.82 Ava 10.60 वृ हा 8.226 ब्र.या. 2.93 शंख 1.7 Azva 6.5 मनु 2.247 व 1.7.5 आंपू 1086 बौधा 1.5.133 वृ हा 7.248 आज्यसंस्कार पर्यन्त आज्यस्थाली च कर्तव्या आज्यस्थाल्याः प्रमाणं आज्यस्यैकपलं दद्याद् आज्यहोमश्चशलली आज्यहोमी सहस्रन्तु आज्याहुतिना संस्कृत्य आज्येन चरुणा वापि आज्येन चरुमावाऽपि स्मृति सन्दर्भ मनु 2.226 मनु 4.182 या 3.233 व 2.3.76 औ 1.44 या 3.156 दा 117 दा 130 बृ.गौ. 16.31 मनु 3.27 व 2.3.106 शाण्डि 3.136 त 2.4.52 वाघू 150 लिखित 88 विश्वा 9.73 लघुशंख 48 या 2.68 वृ परा 7.168 व 2.7.110 वृ हा 6.22 व 2.4.29 कात्या 8.16 वृ हा 8.228 व 2.6.331 Azva 10.9 Azva 12.6 कात्या 15.10 कात्या 15.11 पराशर 11.30 Azva 4.18 वृ हा 3.198 ब्र. या. 8. 346 वृ हा 3.149 वृ 4.134 Page #248 -------------------------------------------------------------------------- ________________ श्लेवामी 243 आग्येन चरुणा वाऽपि वृ हा 5.153 आत्मगुप्ता स्वामिभक्ता दक्ष 4.4 आज्येन चरुणावाऽपि व हा 6.68 आत्मचिन्ताविनोदेन दक्ष 7.7 आज्येन जुहुयादग्नौ आत्मजत्वं दत्तपुत्रे लोहि 87 आज्येन मूलमंत्रण वृहा 2.14 आत्मज्ञः शौचवान् या 3.137 आज्येन वा तिलैर्वाऽपि व हा 7.200 आत्मज्ञाननिमित्त तु बृह 12.35 आज्येन वैष्णवैः मंत्रै वहा 5.532 आत्मज्ञानं परं यच्च बृ.या. 1.7 आज्येनैवतुहोतव्यं व 2.6.409 आत्मज्ञानं हि यो वेत्ति बृह 11.4 आज्ञातिक्रमणाद् विष्णो वृ हा 8.328 आत्मज्ञाने बहूपाया वृ परा 12.299 आज्ञातिक्रमणादिवज्ञः वृ हा 160 आत्मतीर्थमिदं ख्यातं ल व्यास 1.14 आज्ञातेजः पार्थिवानां नारद 18.19 आत्मतुस्वं सुवर्ण व परा 10.202 आज्ञानृपाणां परमं वृ परा 12.94 आत्मतुल्यसुवर्ण व हा 6.281 आज्ञासम्पादिनी दक्षा या 1.76 / / आत्मत्राणे वर्णसंकरे व 1.3.26 आढंकप्रमिता श्रेष्ठा भार 14.48 आत्मदत्तेषु दानेषु ब्र.या. 12.14 आढक्यः सितसिद्धार्थ वृ परा 7.220 आत्मनः सर्वयत्नेन __ औ 1.34 आढक्यः सितसिद्धार्थ वृ परा 7.221 आत्मनश्च परित्राणे मनु 8.31 आढयो वापि दरिदोवा कपिल 218 आत्मनश्च स्वरूप वृ हा 3.85 आवतायिनमायान्तं व 1.3.20 आत्मनश्चैव शुद्ध्यर्थं Azva 23.6 आततायिन मायान्तं वृ हा 6.337 आत्मना जायते हात्मा वृ परा 6.183 आततायिनं हत्वा व 1.3.16 आत्मनात्मनि संयोज्य विष्णु म 79 आतपे यदि पूत्रस्य कण्व 646 आत्मनो ब्राह्मणानां आंपू 849 आतये सति या वृष्टि व परा 2.87 आत्मनो यदि वान्येषां AMu 11.8 आतर्पणं विधानेन AM पू 29 आत्मनो यदि दान्येषां पराशर .40 आतारकोदयात् स्थित्वा व 2.4.27 आत्मनो यदि वाऽन्येषां मनु 11.115 आतिथ्यं सम्प्रवक्ष्यामि वृ परा 4.194 आत्मनो वा परस्यापि लिखित 13 आतिश्य (प्रशनस) करणार्थ नारा 7.3 आत्मन्यग्नि समोरोप्य वृता 8.215 आतुरस्य औषधैः कार्यम् वृ.गौ. 3.51 आत्मन्यशुचि देशे वृ परा 6.362 मातुरामभिशस्तां वा AMu 11.6 आत्मबुद्धीन्द्रियं पश्येद् विष्णु म 78 आतुरामभिशस्ता वा मनु 11.113 आत्मब्रह्मासनार्थ c। मार 18.119 आतुरे स्नानमुत्पन्ने दा 153 आत्मभावविहीनस्स्यादतः नारा 3.7 आतुरे स्नानमुत्पन्ने पराशर 7.20 आत्ममातामही पत्नी व्या 169 आतुरे स्नानसम्प्राप्ते यम 53 आत्मलामसुखं यावत् ल हा 7.8 आनुरो दुखितो वाऽपि वृ.गौ. 14.4 आत्मविक्रयिणो ये च वृ.गौ. 1.6 मातून वृत्रहं व परा 11.339 आत्मविभः निराहारैः व परा 11.300 भारतीयात् तथा वर्षात् नारद 2.148 आत्मशक्ति शिवश्चेति व परा 12.308 मात प्रागावं मशः ब.या. 11.64 आत्माश्य्या च वस्त्रया Apa 2.4 Page #249 -------------------------------------------------------------------------- ________________ 244 आत्मश्य्याऽऽसनं वस्त्र आत्मस्त्रीहयात्मबालश्च आत्मस्थं वैदिकाग्नि आत्महननाध्यवसाये व 1.23.16 आत्मा नदी भारत पुण्यतीर्थं बृ. gau20.23 आत्मानं घातयेद्यस्तु आत्मानं घातयेद्यस्तु आत्मानं देहमीशञ्च आत्मानं परमात्मानं आत्मानं पातयेद्धोरे आत्मानं भूषयेन्नित्यं आत्मानं वहिरन्तस्थं आत्मानं शिरसि स्थाप्य आत्मानं शोधयित्वा आत्मानं समलंकृत्य आत्मानं हिततो बौधा 1.5.61 वृ परा 8.304 लोहि 150 आत्मान्यकायं स्पृश्येन्न आत्मान्ययोः समान आत्मार्थं च क्रियारम्भो आत्मार्थेऽन्यो न शक्नोति आत्मा विवाहिताये न आत्मा संछादितो देवै आत्मा हि शुक्रमुद्दिषृम् आत्मीये संस्थितो धर्मे आत्मैव देवताः सर्वाः आत्मैव ह्यात्मनः साक्षी आत्यन्तिक फल प्रद आत्रञ्च नालिकाशाकं आत्रिपक्षात् त्रिरात्र आत्रिपक्षात्त्रियरात्र आत्रिपूर्वं ततस्त्वेवं तत्कूले आत्रिपूर्वं तत्सुतस्य तेन आत्रिमासात् त्रिरात्र आत्रेया विष्णु सम्वर्ता आत्रेय समो अत्रिस 217 लघु यम 20 बृह 12.13 ल हा 7.6 व 2.6.45 अ 10 वृ हा 8.87 कण्व 765 आंपू 227 वृ परा 12.134 या 3.239 दक्ष 2.33 वृ हा 4.2 भार 6.129 आंपू 71 ब्र. या. 8.180 बृ. या. 1.40 वृ.गौ. 4.15 अत्रिस 18 मनु 12.119 मनु 8.84 व 1.29.21 वृ हा 4.110 पराशर 3.15 ब्र. या. 13.6 कपिल 112 कपिल 422 दा 143 वृ परा 1.15 व 1.20.42 आत्रेय्या वधः दात्रिय आ दत्त जनात्सद्यो आददीत न शूद्रोपि आददीताथ षड्भागं आददीताथ षड्भागं आ दन्तजननात सद्य आ दन्तजननाद्वापि स्मृति सन्दर्भ बौधा 1.10.27 ब. या. 13.8 मनु 9.98 मनु 3.131 मनु 8.33 पराशर 3.22 बौधा 1.5.110 औ 6.13 दा 116 आदन्तजन्मनः सद्य आदन्त जन्मनः सद्यः आदन्तजन्मनः सद्य आदन्तजन्मनः सद्य आदन्तजातमरणं मनु 7.204 मनु 11.15 आदानमप्रियंकरं दानं आदाननित्याच्चादातुरा आदानात् सर्वभूतानां आदाय कलशं शुद्ध आदाय चापं च आदाय तुलसी त्यक्तो आदायं भांडसलिलं आदाय सर्व उच्छिष्ट बृह 9.90 वृ हा 5.60 वृ परा 12.275 शाण्डि 4.164 भार 19.28 वृ परा 7.327 आदायास्साउ कुशास्त्री स्त्रीन् Azva 2.22 आदावन्ते च कुर्वीत आदावन्ते च गायत्र्या बृ.या. 7.26 आदावन्त्ये च पाद्ये च आदावारभ्य आशौचं आदावेकां गतिं कृत्वा आदावेव तु चोड्कार आदृत्येमृत्तिकां कुर्यात् आदिकेऽपि तयोरेकं पिंडं आदित्यदुहिता धेनुः आदित्यमण्डलान्तस्थं आदित्यमण्डलान्तस्था आदित्य मण्डलान्तस्य आदित्यमण्डले देवं आदित्यमुदितं पश्येन्नत्वा या 3.23 लघुशंख 64 औ 6.17 वाधू 135 आंपू 782 दा 123 लोहि 148 वृ परा 4.45 औ 2.42 कपिल 105 ब्र.या. 11.20 व 2.3.115 बृ.या. 4.28 व. 2.3.61 वृ परा 4.140 Ampa 1.51 Page #250 -------------------------------------------------------------------------- ________________ 245 आदित्यमुपतिष्ठेतु ब्र.या. 8.114 आधकाण्डाष्टमः प्रश्नः कण्व 534 आदित्यं तत्र संस्थाप्य ब्र.या. 10.52 आद्यन्तयोआ हतीनां भार 19.26 आदित्य रक्षणार्थ तु ब्र.या. 6.6 आधन्त रक्षितांकुर्यादिति वृ परा 4.40 आदित्य सदृशाकारः वृ.गौ. 5.94 आद्यन्तौ प्रणवौ मंत्री Azva 1.79 आदित्यस्य सदा पूजा या 1.294 आधन्त्यावेव संत्याज्यौ कपिल 757 आदित्याज्जायते वृष्टि कण्व 332 आघ तं प्रणवं विद्वान् वृ परा 12.264 आदित्यनलविप्राग्नि भार 3.11 आज तु सर्वदानानां अ 101 आदित्यान्तर्गतं भर्गः वृह 9.57 आघवत्यक्षरं ब्रह्म वृह 11.27 आदित्याय ततः स्नायादन्नं बृ.गौ.16.11 आध यत् त्र्यक्षरं ब्रह्म मनु 11.266 आदित्या वसवो रुदा शाता 2.11 आध यदक्षर ब्रह्मा बृ.या. 2.1 आदित्ये वैव हृदये वृह 9.157 आधसंगी समो दोषी वृ परा 8.307 आदित्येतन्महः साक्षात् भार 6.80 आधस्प्रष्टु भवेत्स्नानं वृ परा 8.308 आदित्येन सह प्रातर्मन्देहा ल हा 4.13 आ द्वाविंशात् क्षत्रियस्य व 1.11.52 आदित्येऽस्तमिते Azva 1.183 आधा आधस्य षट् वृ परा 6.12 आदित्येऽस्तमिते रात्रा अत्रिस 245 आदयाग्नौ वा द्वितोयाग्नौ लोहि 6 आदित्येऽस्तमिते रात्री अत्रिस 246 आधादाधन्तयोरादा~ शाण्डि 4.14 आदित्ये हृदये चैव वृह 9.156 आधाधस्य गुणं त्वेषाम् . मनु 1.2. मादित्यो ब्रह्मा इत्येत वृह 9.158 आधानुवाके रुद्राणां वृ परा 11.185 आदित्यो वरुणोविष्णुः अत्रि स 335 आधान्त्यावेव संत्याज्यौ लोहि 266 आदिप्रयत्नं प्रथम बृ.या. 8.16 आधा परतरा सूक्ष्मा. वृ.या. 2... मादिमध्य अवसानेषु शंख 2.12 आधास्तिम्रो महाप्रोक्ता व परा 2.9 ॥ आदिमध्यावसानेषु कपिल 240 आधास्तु व्याहृतीस्तिस्रो वृ.या. 2.15 मादिमध्यावसानेषु कपिल 242 आधास्ववो द्विजाः प्रोक्ता वृहा 4.1 ॥ आदिमध्यावसानेषु या 1.30 आ वेदेव ब 2.6.157 मादिशेत् प्रथमे पिण्डे बैंधा 2.19 आयोज्य बनं त्त्वा नारद 6... आदिष्टी नोदकं कुर्यादा मनु 5.88 आ पूर्वपक्षस्य नारद 2.11 मादेहपातं वनगो ल हा 5.9 आमानकाला ये प्रोक्ता कात्या 6.1 आदेहपातात्तद्धित्त्वा शाण्डि 4.5 आधानतो द्वितीये तु वृ परा 6.18 आदी कुम्भकमाश्रित्य विश्वा 3.6 आधानादति शुद्धा शाण्डि 1.89 मादी देवता ऋषिच्छन्दः शंख 12.7 आषानादष्टमे वर्षे व 2.3... आदौ प्रतिवसन्तस्य वसन्ते कपिल 973 आघानादिकंसंस्कराः वृ परा 6.202 मादौ यः सर्ववेदानां भार 6.37 आघाने पुंसि सीमन्ते Azva 18.1 मादी वहिमुखे दत्त विश्वा 8.73 आधाने होमयोश्चैव कास्था 5.2 मादी प्रीतं तथा चामे विश्वा 2.54 आधारकालचक्राय लाग्मं कमोक्त भार 6.9 आधारबाज्य भागौ च Page #251 -------------------------------------------------------------------------- ________________ 246 स्मृति सदर्भ आधाराख्यं च संप्रोक्तं विश्वा 6.4 आपत्स्वपि हि कष्टासु नारद 5.5 आधारावाज्यभागौच व 2.2.16 आपत्स्वपिहि कष्टासु प.स. 12.5 आधिक्यं तत्प्रकथितं आंपू 939 आपत्स्वापि हि देया ह.या. 12.9 आधि प्रणश्येद द्विगुणे ___ या 2.59 आपत्स्वपिहियदन्तं ब्र.या. 12.6 आधिओं द्विविधः प्रोक्तः नारद 2.116 आपद्गतः सम्प्रगृहन् या 3.1 आधिश्चोपनिधिश्चोभी मनु 8.145 आपद्गतो द्विजो वृ परा 8.127 आधि सीमा बालधनं नारद 2.73 आपद्गतोऽथवा वृद्धा मन 9.283 आधि सीमा बालधनं मनु 8.149 आपद् बन्धुः सदा मित्र वृहा 3.99 आधि सीमा बालधनो व 1.16.16 आपदं निस्तरेदेश्यः नारद 2.95 आधिसीमोपनिक्षेप या 2.25 आपदं ब्राह्मणस्ती. नारद 2.55 आधेः स्वीकरणात् या 2.61 आपद्यते स्थाणु गर्ने वृ परा 2.5. आध्यात्मिकी तथा व 2.6.148 आपद्यपि न कर्तव्या शंख 4.9 आध्यादीनां हि हत्तारं या 2.26 आपद्यपि न गृहीत व 2.3.120 आनखाच्छोधयेत्पापं व्या 354 आपद्यपि न याचेत ज्ञाति शाण्डि 3.21 आनन्दश्च तथा प्रश बृ.या. 2.94 आपदर्थ धनं रक्षेदारान् मनु 1.215 आनन्दसागरे मग्ना आंपू 558 आपन्निवारकस्सोयं कपिल 710 आ नाभेः बौधा 1.5.6 आपन्निवारकस्सोऽवं लोहि 22 आनीतमम्मो निशियत् वृ परा 7.234 आपन्नो येन वा धर्मों AMTha 5.14 आनीतं तु शरं दृष्ट्वा नारद 19.29 आपः पवित्रा भूमिगता बौधा 1,5.65 आनीय विप्रसर्वस्वं या 3.245 आपः पुण्याः समादायः वृ.या .7.182 आनुलोम्येन वर्णानां नारद 13.105 आपः पुनन्त्वित्युक्ता वृ.गौ. 8... आमुष्टभस्य सूक्तस्य वृ परा 4.122 आपः पुनन्तु पृथिवी व 2.5.16 आनृशंस्यं समा सत्यं अत्रि स 48 आपः पुनन्तु मध्याह्ने Azva 1.5 आन्तं समन्त्रकं नित्यं लोहि 27 आपः पुनत्विच्येतस्थ भार 6.132 आन्तरं शुध्यति 1.या. 7.185 आपयित्वा उमेषजीरीति वश 8.24 आप इत्यादिभि पादः Azva 1.35 आपः शुद्धा भूमिगता मनु 5.128 आपः करनखैः स्पृष्ट्वा व्या 54 आपस्तम्बकृताधर्माः . वृ गो. 1.21 आरः कृष्णतिलदंद्यान् - व्या 97 आपस्तम्बं प्रवक्ष्यामि । आप ... आपत्कल्पेन यो धर्म मनु 11.28 आपस्तम्बकृता धर्माः वृ परा 1.16 मापत्कल्पोक्तमर्यादाः लोहि 386 आपस्तम्बस्य तन्नेष्ट वाधू 10 आपत्काले तु विप्रेण Apa 8.20 आपस्ते मस्तु दौर्भाग्यं व परा 19.1. मापत्काले तु विप्रेण पराशर 11.19 आपिण्डदानतो दद्यात् खपरा .25. भापत्काले तु सम्प्राप्ते व 2.4.93 आपिठान्मैलिपर्यन्तं शाण्डि 2.8 आपत्स्वनन्तरा वृत्ति नारद 2.52 आपूर्य निश्चलीकृत्य व पा 12.214 ग्रामस्थानदेयानि दक्ष ...8 आपो अस्मानिदमा म .. Page #252 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी आपो जनयथानेन आपोज्योतीरसोमृतं आयोज्योतीरसो आपो देवगणाः प्रोक्ता आपो देवीति नवभि आपो नरा इति प्रोक्ता आपो मूत्रपुराषाद्यै आप मूलं हि सर्वस्य आपोयम्बः प्रथममिति आपोवाईतमित्यादि आपो वायिदमित्यस्य भार 17.13 आपोशान क्रियापूर्वमग्नौ ब्र.या. 2.172 व्यास 3.68 व्या 249 व्या 248 वृ परा 7.257 वृ परा 6.975 या 1.106 आपोशानक्रियापूर्व आपोशानं करे कृत्वा आपोशानं करे विप्रे आपोशानं प्रदेयान्नं आपोशानं विना नाद्यान् आपोशानेनोपरिष्टाद आपोशानोदके विप्र आपोहिष्ठा ऋचस्तिस्रो आपोहिष्ठात्रयो मन्त्राः आपोहिष्ठादित्र्यृचस्य आपोहिष्ठादितिसृभि आपोहिष्ठादिभिर्मंत्रैः आपोहिष्ठादिभिर्मत्रैः आपोहिष्ठादिभिमंत्र आपोहिष्ठादिभिर्मत्रैः आपोहिष्ठादिभिर्मन्त्रैः आपोहिष्ठेतितिसृभि आपोहिष्ठेति तिसृभि आपोहिष्ठेति मन्त्रेण आपोहिष्ठेति वै मन्त्र Azva 1.36 कात्या 11.7 ब्र.या. 2.74 लघुयम 95 बृ.या. 7.22 मनु 1.10 औ 9.47 वृ परा 5.114 वृ हा 8.27 नार 15.16 वृ परा 7.258 ब्र.या. 2.43 भार 5.29 आपोहिष्ठाधिभि षड्भिः आपोहिष्ठेति चालो ड्यू पराशर 11.33 आपोहिष्ठेति तिसृभि ब्र.या. 2.19 आपोहिष्ठेत्यृगभिविक्ता आपोहिष्ठेत्यृचा कुर्यान् आपोहीति द्विनवकं दधि आपो हयायतनं तस्य आप्तधर्मेषु यत्प्रोक्तं आप्तां सर्वेषु वर्णेषु आप्यायते यथा धेनु आप्यायत्वेति च क्षीरं आप्यायन अपांस्थान ब्र.या. 8.21 वृ.गौ. 8.35 व 2.3.114 बृ.मा. 7.164 कण्व 242 भार 17.14 आब्रह्मन्नित् मंत्र तु वृ परा 4.187 भार 6.46 भार 6.43 प्रजा 187 शाण्डि 2.89 व 2.6.110 भार 7.80 भार 11.91 वृ परा 8.331 भार 15.64 आभ्यामेव च सूक्ताम्यामग्नौ वृ हा 6.13 वाधू 85 आभ्युदयिकसम्पत्तावर्चा वृ परा 7.143. आमणिबन्धनाद्धस्तौ संवर्त 18 आप्यायनात्तु वरुणाः आप्यायस्वेति च क्षीरं आप्यायस्वेति सोमात्र आ प्राणाच्छून्यभूतं आप्लाव्याहते वस्त्र आपस्वन्तरिति ऋचा आबध्य मेखलां तस्य आ आदिकेऽक्षय्यस्थाने वृ परा 7.288 आब्दिके चैव संप्राप्ते आब्दिके पादकृच्छ्रं आब्दिके वानुमासे आब्दिके समनुप्राप्ते व्या 323 दा 86 आंपू 968 व्या 59 आब्रह्मस्तम्बपर्यन्तं आभिमुख्यं जपदीनां अभिषिच्य ततः कुर्याद् आभीरभाण्ड संस्थानि 247 बृ.गौ. 3.58 वाघू 117 विश्वा 4.5 वृ परा 4.120 AMu 3.7 मनु 8.63 Apa 10.10 भार 7.76 विष्णु 1.56 बृह 9.48 बृ.गौ. 20.42 वृ परा 11.316 बृ.या. 9.7 ब्र.या. 8.304 वृ हा 8.46 Azva 10.34 आ मणेर्बन्धनाद्धरतौ आमंत्रयितृ-भोक्तारौ आमन्त्रयितवा यो आमंत्रिणो गतं विप्रं आमन्त्रितस्तु यः श्राद्धे आमन्त्रितस्तु को विप्रो वृ परा 2.31 वृ परा 8.187 औ 5.8 व्या 233 मनु 3.199 घ्या 89 Page #253 -------------------------------------------------------------------------- ________________ 248 आमंत्रितस्तु यो विप्रो आमंवितो जपेद्दोग्ध्रीं आमन्त्रितो द्विजस्त्र आमन्त्रय ब्राह्मणान् आमपात्रेऽन्नमादाय आमपात्रे यथान्यस्त आमपात्रे यथा न्यस्तं आममन्नपतेश्चैव ईशाने आयत्या गुणदोष आयनेति च पुष्पाणि आयन्तु न इमं मंत्र प्रायं गौरितिमंत्रेण आममांसं घृतं क्षींद्र आममांसं घृतं क्षौद्रं आममासं घृतं क्षइअउद्र आममांसं मधु घृतं आममेवात्र दातव्यमन्नं आमं मांसं घृतं क्षौद आमं वा यदि वा पक्वं आमश्राद्धगृहीतारं तद्दिने आमश्राद्ध द्विजः कुर्याद् आमश्राद्ध प्रकुर्व्वीत आमश्राद्ध प्रकुर्व्वीत आमश्राद्धविधानस्य आमादिनानुकरममुख्यमिति आमान्नहरणाच्चैव आमान्नेन तु शूद्रस्य आमाशयोऽथ हृदयं आमास्वित्यादिकान् आमिषं कृत्ति पानीय आमुहूर्त्तात्तु वै ब्राह्ममद् आम्यामेवानुवाकाभ्यां आम्रमामलकीमिक्ष आम्रेक्ष (ख)ण्डताम्बूलचर्वणे आयतिं सर्वकार्याणां व्या 234 व्या 202 ब्र. या. 4.29 व 2.6.364 कात्या 21.6 बृह 11.17 आयातांस्तु ततो विप्रान् आयाति प्रतिपद्यत्रतत्र आयासो रेचकः पूरो व 1.6.29 ब्र. या. 8. 198 दा 161 लघुशंख 67 लिखित 93 Apa 8.18 व 2.6.342 वृ परा 8.330 आयाहि शांडिल गोत्र आयुः तेजो वलं वीर्यम् आयुधानि समादाय आयुधान्यायुधीयानां आयुः प्रजा धनं विद्यां आयुः प्रज्ञांधनं विद्यां आयुः प्रशस्यमैश्वर्य आयुरित्यादिमंत्रोयं आयुर्निरामयं सम्पद् आयुर्बलं यशोवर्च आयुर्बलं यशोवर्च Au 8.5 आंपू 764 औ 5.83 ब्र. या. 5.2 ब्र. या. 5.3 आयुर्वित्त यशः पुत्राः आयुर्वेद अथ अष्टांगं आयुर्वेदो धनुर्वेदो आयुर्हरंतूलशुल्पं तपो आयुषं च पठेन्मन्त्र आयुष्कामी जपेन्नित्यं आयुष्कामी जपेन्नित्यं आयुष्कामो दिवारात्रौ आयुष्मन्तश्च शिशवो आयुष्मान् भव सौम्येति आयुष्मान् भव सौम्येति आयुष्यकरणं प्रोक्तं आयुष्मन्तं सुतं सूते आयुण्यमर्थमारोग्यं आयुष्यं प्राङ्मुखो भुंक्ते आयुष्यं प्रामुखो कात्या 29.11 कपिल 170 शाता 4.14 वृ परा 7.62 या 3.95 Azva 23.53 ब्र. या. 3.53 शाण्डि 2.99 आमं शूद्रस्य पक्वान्नं आयसेन तु पात्रेण आयसेनं तु पात्रेण आयसेनं तु पाशेन मध्ये आयसेष्वपसारेण वृ हा 5.357 शंख 14.22 वाघू 31 मनु 7.178 मनु 7.179 वृ हा 8.18 Azva 23.31 va2. 3.4 स्मृति सन्दर्भ नृ परा 6.310 अत्रि स 152 लघुशंख 27 नारद 19.6 पराशर 7.26 व 2.6.373 ब्र. या. 9.44 विश्वा 3.13 ब्र. या. 2.138 वृ.गौ. 4.16 वृ परा 10.331 नारद 18.11 Azva 23.102 या 1.270 व्या 270 भार 5.20 वृ हा 3.139 कात्या 10.4 वाघू 35 वृ परा 6.43 औसं 27 बृ.गौ. 15.52 भार 15.75 ब्र. या. 8.49 वृ हा 3.138 वृ हा 3.196 विश्वा 8.8 वृ हा 7.270 औ 1.20 मनु 2.125 ब्र. या. 8.318 मनु 3.263 मार 9.24 अत्रि 5.27 औ 3.98 Page #254 -------------------------------------------------------------------------- ________________ तानुक्रमपी आयुष्यं प्राङ्मुखो ल व्यास 2.67 आराध्यैव जगन्नाथं शाण्डि 4.64 आयुष्यसूक्तपठनं कण्व 642 आराध्यो भगवानेव शाण्डि 1.4 आयुष्याणि च शान्त्यर्थं कात्या 1.16 आरान्नायक् सोदरसुत आंपू 302 आयुष्यं प्राङ्मुखो भुक्ते मनु 2.52 आरामायतनग्राम या 2.157 आयुष्यं हरते मर्तुः सा अत्रिस 137 आरामाश्चापि कर्तव्यः वृ परा 10.374 आयुस्व चिरमाचारं तत्र ब्र.या. 8.334 आरुहा भर्तुश्चितिमंगना वृ परा 7.380 आयोगवश्च क्षत्ता च मनु 10.16 आरूर्3हः कामगन्दिव्यङ्गो बृ.गौ. 6.170 आयोगवेन विप्रायां औ सं 14 आरूर्3हपतिते दानं व परा 10.318 आयोग्ययोजनादेव योग्ये शाण्डि 4.61 आरूर्3ह यौवनैः दिव्यैः वृ हा 7.325 आरक्तकरवीरैश्च वृ हा 3.278 आरूढवान् इतो ज्ञातः वृ.गौ. 4.10 आरंग्वधानि शिग्रूणि वृ हा 8.115 आरूढो नैष्ठिके धर्मे अत्रिस 269 आरटान् कारस्कारान् बौधा 11.32 आरोगया दयितया स्वयं शाण्डि 5.50 आरण्यकालशाकादि वृ परा 7.237 आरोग्यं आयुरैश्वर्य कात्य 14.6 आरण्यं मम सूक्तं वा बृ.गौ. 16.14 आरोग्यं रूपवक्ता च शाण्डि 4.137 आरण्यांश्चं पशून् मनु 10.89 आरोपयित्वाऽन्योनन्यं वै कपिल 845 आरण्यानां च सर्वेषां मनु 5.9 आरोपिताग्नेः समिधस्तु वाधू 155 आरनालंच मधंच वृ हा 8.123 आर्जवञ्चैव राजेन्द्र वृ.गौ.12.3 आरनालंकारशाकं वृ हा 8.98 आर्त्तानां का गतिर्ब्रह्मन् नारा 5.9 आरनालं तथा क्षीरं अत्रिस 249 आत्विज्यं वैदिकस्यापि लोहि 622 आरनालं न सेवेत शाण्डि 2.50 आर्तवाभिप्लुतां नारी अत्रि 5.50 आरनाले हि विप्राणां va2.5.45 आर्त्तवाभिप्लुतां नारी अत्रि 5.51 आरभ्याऽऽधानकं कर्म Azva 16.5 आर्त्तवाभिप्लुता नारी अत्रि 5.60 आरभ्यानुदके रात्रौ औ 2.32 आर्तस्तु कुर्यात्स्वस्थः मनु 8.216 आरम्भकाणि यान्येव वृ परा 12.190 आर्तानां मार्गमाणानां आ उ 7.1 आरंभकाले सङ्कल्पे कण्व 409 आर्ताऽऽर्ते मुदिते हृष्टा वृ हा 8.198 आरंमं कुतपं कुर्याद् प्रजा 158 आर्ताः मुदिते हृष्टा वर.5.66 आरम्भयज्ञः शूदस्तु अत्रि 2.9 आर्दयन्तु च दुःखानि ऋणं विष्णुम 74 आरम्भज्ञाज्जपयज्ञो अत्रि 2.10 आर्दकं नारिकेलं च व्या 315 आरम्भयज्ञाजपयज्ञो व 1.26.10 आर्दकं षट्छतसमं आंपू 533 आरम्भरुचिताऽपैर्य मनु 12.32 आईतृणं गोमयं भूमि बौधा 1.5.86 आरभेतैव कर्माणि मनु 9.300 आर्दपादस्तु मुंजानो अत्रि 5.26 आरवरे च शौक्रे च वाधू '59 आदपादस्तु भुजीत मनु 4.76 आराधनं भगवतः व 2.2.7 आर्दमांसं घृत तैलं अत्रिस 250 आराधयेन् महेशानं व व्यास 2.45 साद ज्वलति मन्त्रेण वाधू 88 आराधितस्तु यः काश्चिद् पराशर 9.37 आगलकामत्रास्तु ग्रासा वायू 18 Page #255 -------------------------------------------------------------------------- ________________ 250 स्मृति मन्द आईवस्त्रो यदि तरा वाधू 196 आवर्तयेत्तदुदकं ये ते वृ.या. 7.8 आईवागानानोभूत्वा ल व्यास 2.70 आर्तयेत्सदायुक्तः अत्रि 1.7 आर्दवासा जले कुर्यात् वाधू 30 आवर्तयेत् सदा युक्तः व 1.25.5 आर्दवासास्तु यत्कुर्याद् लिखित 63 आत येद्वा प्रणवं ल व्यास 2.22 आयां जन्मनक्षत्रे वृ.गौ. 10.110 आवर्त्य प्रणवं वृ परा 2.11 AI सशुषिरा चैव कात्या 7.14 आवसेनापि भोत्कव्यं ब्र.या. 9.24 आण वाससा च ल व्यास 1.9 आवायव्यया वायव्योर्वा विश्वा 5.5 आर्षिकं कुलमित्रं च मनु 4.253 आवासोपार्जितैर्वाऽपि कर्म शाण्डि 3.35 आर्यता पुरुषज्ञानं शौर्य मनु 7.211 आवाहनाग्नौकरणं व्या 136 बृ.या. 2.59 आवाहनादिमैदश्च विश्वा 6.50 आर्यावर्तः प्रागादर्शात् व 1.1.7 आवाहनासने पाच वृ हा 3.30 आर्ष मेधातिथि म वृ परा 11.330 आवाहनीयो यत्ने वृ परा 11.269 आर्ष कुत्सस्य चामुत्र वृ परा 11.326 आवाहने विनियोगः भार 6.96 आर्य छन्दश्च मन्त्राणा बृ.मा. 1.12 आवाहयामि त्वां देवि वाधू 83 आर्ष छन्दश्च दैवत्यं वृ.या. 1.27 आवाहयाम्युपास्त्यर्थ वृ परा 2.17 आर्ष छन्दश्च दैवत्यं बृ.या. 4.2 आवाहयिष्ये पित्रादीन् वृ परा 7.194 आर्ष छन्दश्च दैवत्यं वृ परा 11.110 आवाहयेत्यनुज्ञातो वृ परा 7.184 आर्य तु काश्यपस्येह वृ परा 11.334 आवाह्य च पितृनैरैरप वृ परा 2.183 आवं तु वामदेवोऽस्य वृ परा 11.329 आवाह्य तदनुज्ञातो औ 5.38 आर्य धर्मोपदेशं च मनु 12.106 / / आवाह्य तदनुज्ञातो या 1.233 आर्य नारायणस्येह वृ परा 11.333 आवाह्य पूर्ववन्मन्त्रैरास्तीर्य बृ.या. 7.69 आर्य सांख्यस्य चात्रोक्त वृ परा 11.336 आवाहर यजुषा तेन बृ.या. 4.29 आर्षश्चैवाथ देवश्च नारद 13.39 आवाह्याग्नौ जगन्नाथं शाण्डि 4.94 आर्षे गोमिथुनं शुल्कं मनु 3.53 आवाहापां पतिं चैन नारा 6.5 आलभेद्वै मृदाङ्गानि बृ.या .7.15 आविकंत्रसरं चैव Azva 1.29 आलम्ब वारुणैः सूक्त वृ.गौ. 8.32 आविकमौष्ट्रिकमैक बौधा 1.5.158 आलयः सुकृतीनां च बृ.या. 3.18 आविकाश्चित्रकारश्च अत्रिस 385 आलिखेत् पवित्रे च ब्र.या. 8.269 आविकैकशफोष्ट्रीणां क्षीरं संवर्त 187 आलिप्यं चंदनेनाथ मार 7.84 आ विद्याग्रहणाच्छिष्यः नारद 6.8 आलिषा (उनिष) निमिषं ब्र.या 8.330 आविष्करोति स यतेर्योती बृ.या.2.122 आलोक्य पूजयन् विष्णु वृ हा 8.3 47 आवृत्तानां गुरुकुलाद् मनु 7.82 आलोच्य धर्मशास्त्राणि शंख 17.66 आवृत्य प्राणमायम्य कात्या 17.22 आलोलुपश्चरेद् मैक्ष व्यास 1.30 आवेष्टयस्थाप्य गायाः भार 7.89 आवयोः प्रवरः प्रोक्त लोहि 323 आव्रतानां त्रिरात्र औ 6.27 आवयो सर्वकार्येषु va2.4.81 आ शरीरविमोक्षात Page #256 -------------------------------------------------------------------------- ________________ अशिलो वाचनं कृत्वा वृ हा 5.150 आषाढ्यां प्रोष्ठपद्यां आशिषो वाचनं कृत्वा वृ हा 5.157 आषोड्शदिनादर्वाक् आशीभिरेनं सततं आंपू 1019 आषोड्शादाद्वाविंशादा आशोभिश्च प्रशस्ताभि आंपू 565 आषोड्शाब्राह्मणस्य आशु शिशान इत्यादि वृ परा 11.192 आषोड्शाद् ब्राह्मणस्य आशूदरस्थशूदानो वृ परा 6.307 आषोड्शाब्दाद् द्वाविंश माशेषप्राणि जिह्वासु भार 6.148 आसत्यादीनां चतुर्णा आशौचं पिण्डदानादि वर.6.351 आसत्येनादिभिमत्रै आशाचं मरणोदिश्यं आंपू 987 आसत्येनेति मन्त्रेण आशौचिनो गृहात् ग्राझं औ 7.6 आसन आवाहन अध्यं भाशीची प्रवदेन्मोहात्त __ कण्व 57 आसनं च क्षणं दत्त्वा माशीचे यस्तु शूदस्य व 1.4.25 आसनं चैव यानं च माश्रमत्रयधर्मान्वा वृ परा 12.120 आसनं चैव यानं च आश्रमाचारसंयुक्तान् विष्णु 1.62 आसनं शयनं यानं आश्रमाणां चतुर्णाज वृ हा 5.41 आसनं स्वस्तिकं प्रोक्तं आश्रमादाश्रमं गत्वा मनु 6.34 आसनं स्वस्तिकरंवदा आश्रमे तु यतिर्यस्य दक्ष 7.44 आसनाच्छयनाद्यानात् आश्रमे वा वने वापि वृ.गौ. 11.6 आसनाद्यर्थपर्यन्तं आमेषु च सर्वेषु संवर्त 107 आसनाधैर्यथाशक्ति आश्रमेषु द्विजातीनां मनु 8.390 आसानारूढपादश्च आनमेषु यतीनां वा वृ परा 4.39 आसनारूढ पादः सं आभयेत्कोऽत्र निर्भाग्य भार 12.48 आसनानसंयुक्तं आश्रावणे वषट्कारे बृ.या. 2.150 आसनवसथौ शय्यां आश्रित्य प्रथमं पात्र वृ परा 7.201 आसनावाहनौ चैव आश्रित्य भूमिमदत्ता वृ.गौ. 6.125 आसनाशनय्याभिरदिः आश्वप्रतिपदिश्राद्ध प्रजा 175 आसने चासनं दद्याद् आश्वयुज्यां तथा कृष्या कात्या 26.10 आसने देवतादीनां अपि आश्वलायनं आचार्य Azva 1.1 आसनेन तु पात्रेण आश्वालायनशाखानां विश्वा 4.11 आसने पादमारुढं आश्विनं चैकोनविशं बृ.या. 4.68 आसने पादमारूढो वस्त्र आश्विने नवमी शुक्ला ब्र.या. 6.22 आसने शयने पाने ASADha'zvayuje चैव व परा 10.357 आसनेषूपक्लुप्तेषु आषाढीमवधिं कृत्वा आंपू 708 आसनेष्वासनं दद्यान्न आगाडे वामनाख्यं मां वृ.गौ. 18.24 आसनैरर्घ्यपाद्याद्यैर्व्य आपादन पंचमे पक्षे प्रजा 165 आसनो पादस्डस्तु 251 औ 3.55 पराशर 12.1 बौधा 1.2.12 मनु 2.38 व 1.11.51 या 1.35 भार 17.21 भार 15.85 विश्वा 7.17 वृ परा 7.312 Azva 23.30 मनु 7.161 मनु 7.163 बौधा 1.5.62 भार 19.18 भार 12.54 पराशर 12.5 कात्या 17.7 शाण्डि 2.36 संवर्त 22 वृ परा 8.200 ब्र.या. 3.34 मनु 3.107 व्या 118 मनु 4.29 वृ परा 7.87 भार 18.104 वृ हा 5.273 व्या 230 वृ.य. 3.31 __ औ 3.13 मनु 3.208 बृ.य. 3.30 शाण्डि 4.56 ब्र.या. 2.185 Page #257 -------------------------------------------------------------------------- ________________ 252 आसन्ध्यां न भुंजीत आसन्नतां प्रयात्याशु आसन्नधोजलं रूढपलाश आसपिण्डक्रियाकर्म आसप्तमान् पंचमाच्च आसप्तमस्तु पातालादूर्ध्व आ सप्तमासादा दन्त आसमाप्तेर्विधानेन आ समाप्तेऽऽशरीरस्य आसमुद्राच्च वै पूर्वा आ समुद्रात्तु वै पूर्वादा आसादनं च पात्राणां आसादयेत सुवं चाऽऽदौ आसामन्यतमांगच्छेद आसामन्यतमां गत्वा आसां तत्प्रभृति स्त्रीणां आसां महर्षिचर्याणां आसां यताक्रमेणैव आसीतामरणात्क्षान्ता आसीदिदं तमोभूतं आसीनं च तिष्ठं आसीनं दक्षिणे वापि आसीनश्च जपं कुर्यात् आसीनस्त्वासनेशुद्धे आसीनस्य स्थितः कुर्याद् आसीनस्यान्तिके स्नातं आसीनायाः शिरः स्पृष्ट्वा आसीन्नैव यदा किंचित आसीमांतेन पूर्वेण आसु पुत्रास्तु ये जाता आसुरं स्याद्विदग्धं पद् आसुरि कपिलश्चैव आसुरेण तु पात्रेण आसुरेयाः पाशुपता आसुरो दविणादानाद् बौधा 2.3.32 शाण्डि 5.70 शाण्डि 1.76 मनु 3.247 नारद 13.7 बृ.या. 3.24 बौधा 1.5.109 आंपू 806 आसेचनम्पूर्ववस्कुर्याद्धिरं आसेध्यकाल आसिद्ध आसेव्य दक्षिणे कर्णे आस्तीर्य त्वाविकं भूमौ आस्तीर्य दक्षिणामेव आस्तीर्य दर्भान् प्रागग्राम् आस्तीर्य शयनं दत्त्वा आस्तीर्य साधुशयनं आस्तीर्याग्नेरुदरदर्भान् आस्तृश्यलोत्पादेषः मनु 2.22 आस्नानकालं नाश्नीयाद् va_2.6.330 : आस्नानकालं नाश्नीयाद् आस्यतामिति चोक्तः आस्ये आहवनीयोऽग्नि आस्वेव तु भुजिष्यासु आहरेत् त्रीणि वा देवा आहरेद्यावन्दयानि मनु 2.244 बृ.गौ. 14.44 आहरेद्विधिवद्दारान् अग्नीं आहरेन् मृत्तिकां विप्रं आहर्तेवाभियुक्तः सन्नर्ध आहवेषु मिथोऽन्योन्यं आहारनिहार विहार आहारज्जायते व्याधि आहितस्य कथं वाऽपि आहिताग्निन्नमत्यूद्ध आहिताग्निर्द्विजः कश्चित् आहिताग्निश्चेत प्रवसन् आहिताग्निसहस्रस्य आहिताग्निस्तथैकाग्नि आहिताग्निस्तु योविप्रः आहिताग्निस्तु यो विप्र आहिताग्निस्तु यो विप्र आहिताग्निस्तु यो विप्र आहिताग्निस्त्रिरात्रेण आहिताग्नेः पूर्वमेव Azva 2.44 वृ हा 6.186 नारद 13.75 वृ परा 8.320 मनु 6.32 भार 19.14 मनु 5.158 मनु 1.5 व 1.7.9 ब्र.या. 8.30 व 2.3.135 ल व्यास 2.68 मनु 2.196 Azva 10.5 Azva 3.5 वृ परा 3.7 व्या 94 वृ परा 7.372 शाण्डि 3.918 वृ परा 2.173 कात्या 17.9 बृह 12.11 या 1.69 स्मृति सन्दर्भ ब्र. या. 8.305 नारद 1.44 व 2.3.90 वृ परा 10.53 वृ हा 6.98 वृ हा 6.128 वृ परा 10.264 व्यास 2.32 Azva 2.17 भार 15.39 अत्रि 5.57 अत्रि 5.59 मनु 2.194 ब्र. या. 2.168 नारद 13.79 मनु 11.13 औ 3.19 लोहि 162 वा 1.6.15 नारद 2.78 मनु 7.89 व 1.6.9 यम 77 बृ.गौ. 15.5 बृ.गौ. 15.3 पराशर 5.13 व 1.4.30 वृ.गौ. 7.23 Azva 1.52 AMu 8.1 बृ.गौ. 14.19 शंखलि 18 शंखलि 19 AMTha 9.3 कण्ण 288 Page #258 -------------------------------------------------------------------------- ________________ स्लोकानुक्रमणी 253 आहिताग्नेरग्निहोत्रं कण्व 289 इच्छन्ति के चिदइणेय Azva 10.11 आहिताग्ने रूपस्थानं औ 9.85 इच्छन्ति त्वेत्य ध्यानेन वृ हा 6.47 आहिताग्ने स्त्रियं हत्वा शंख 17.6 इच्छन्ति पितरः पुत्रान् नारद 2.5 आहिताग्नौ ससन्ताने वृ परा 10.141 इच्छन्तीमिच्छते प्राहुः नारद 13.42 आहित्याग्निस्तु यो विप्रः Apa 8.9 इच्छयाऽन्योसंयोगः मनु 3.32 आहुतन्तु भवेद्दन्तं प्रहुतं वृ.गौ. 8.13 इच्छातृप्तेषु विप्रेषु Azva 23.68 आहुताः परिसंख्याय कात्या 18.9 इज्यते यत् समुद्दिश्य वृ हा 5.8 आहुत्याप्यायते सूर्यः या 3.71 इज्याङ्गमेवमेवाद्यैस्संस्कृतं शाण्डि 3.85 आहूतश्चाप्यधीयीत ब्र.या. 8.59 इज्याचारदमाहिंसा या 1.8 आहूतश्चाप्यधीयोत या 1.27 इज्याध्ययनदानानि आहूताध्यायी सर्व व 1.7.10 इज्याध्ययन दानानि या 1.118 आहूय दीयते कन्या सा व 2.4.12 इज्याचारो दमोऽहिंसा बृह 11.34 आय प्रणतं शिष्यं वृ हा 2.148 इज्यामध्ये तथा होमे शाण्डि 4.46 आहूय योऽग्नि नियतं बृ.गौ. 15.28 इडासि मैत्रीवरुणी ब्र.या. 8.325 आहूय शीलसम्पन्न संवर्त 50 इडासुषुम्णे वे नाड्यो बृह 9.96 आहूय साक्षिणं पृच्छेन् नारद 2.177 इतरत्र दतर्धवाशी व 2.6.16 आहूयालङ्कृतांदद्यात् ब्र.या. 8.170 इतरदितरस्मिन् कुर्वन् बौधा 1.1.23 आहताया मृदापश्चात् भार 3.4 इतरद्भुक्ति जातं वा भार 11.107 आहतास्तेयतस्तमस्मा भार 15.97 इतरानपि सख्यादीन् मनु 3.113 आहत्य पूजयेत्तैर्यः भार 14.27 इतरे कृतवन्तस्तु मनु 9.242 आहृत्य प्रणवेनैव लघु यम 73 इतरेण तु पात्रेण दीयमानं अत्रिस 153 आइत्याम्बु पवित्रेण कृत्वा शाण्डि 2.42 इतरेण निधौ लब्धे या 2.36 आ हैव स नखग्रेभ्यः मनु 2.167 इतरेषा महोरात्रं पराशर 10.40 आह्लादकारणं स्नानं वृ परा 2.226 इतरेषा तु पण्यानां मनु 10.93 इतरेषां नुवतां स्त्रीधर्मो व 2.5.75 इतरेषु तु शिष्टेषु मनु 3.41 इक्षु दण्डानि रम्याणि वृ हा 5.530 इतरेषु त्वपाक्त्येषु मनु 3.182 इक्षुः पयो घृतं ब्र.या. 4.93 इतरेषु ससन्ध्येषु मनु 1.70 इक्षुयाष्टिमया पादाः वृ परा 10.78 इतरेष्वागमादद्धर्मः मनु 1.82 इक्षुरापः पयोमूलं व्या 207 इति उग्रहयोगेन वेदि शाण्डि 4.8 इसूनपः फलं मूलं वाधू 188 इति एवं कथिनो देवो वृ गौ 1.11 हसून य पीडयेत्तस्मादि बृ.गौ. 13.33 इति चिन्त्य महात्मानः नारा 7.15 इसोर्विकारहारी च शाता 4.11 इति चोवाच लोकेशं आंपू 588 इस्वंधिर्गुडजानुश्च व परा 10.114 इति ज्ञात्वा द्विजः सम्यग् वृ परा 4.25 इण्याकुणा तथा चान्यैः वृ परा 10.42 इति तप्त कृच्छ्रः व 1.21.23 इष्यतौदकपूर्व व 1.1.30 Page #259 -------------------------------------------------------------------------- ________________ 254 इवित्रिदेवता योगात् इति त्रिरञ्जलिं दत्त्वा इति पृष्टो ब्रह्मनिष्ठ इदं इति ब्राह्मणपादेषु इति ब्रुवन्तः तेदूताः इति यज्ञोपवीतस्ये इति यासा समुहती इति योगेश्वरेणोक्त इति वा निर्वपेच्छ्राद्ध इतिवामनमंत्रस्य इति वृष्टो पृष्ठो भरद्वाज इति वेद पवित्राण्य इतिव्यास कृतं शास्त्र इति श्राद्धे क्रतुदक्षौ इति श्वमार्जानुकुल इतिसंश्रुत्य गच्छेयु इतिसंचिन्त्य नृपति इति (शास्त्र) समाचोल्य इति संपूर्णतां याति इति संप्रार्थ्य तेषां वै इति सुशिवतौ इति सूक्तेन गायत्र्या ईतिहासपुराणञ्च गाथा इतिहासपुराणं वा इतिहास पुराणां वा इतिहास पुराणा इतिहासपुराणानां इतिहासपुराणानां इतिहास पुराणानां इतिहास पुराणानि इतिहास पुराणानि इतिहास पुराणाभ्यां इतिसस पुराणाभ्यां इसी कवितं शास्त्र इत्यं कुर्यात् सदा शूद्रो वृ परा 12.236 विश्वा 1.85 कण्व 6 आंपू 886 बृ गौ. 5.58 भार 17.1 कण्व 698 वृ हा 6.224 वृ परा 7.34 वृ हा 3.379 भार 1.8 शंख 12.1 व्यास 4.1 प्रजा 179 व 1.21.27 या 3.12 या 1.360 कपिल 107 वृ हा 6.78 कपिल 394 स्मृति सन्दर्भ वृ हा 3.114 लोहि 3 ब्र. या. 8.173 कात्या 20.17 मण्डि 1.29 शाता 2.40 इत्थं संचिन्त्य इत्यत्र विद्वानौऽग्नि इत्यन्यैः मुनिभि प्रोक्तं वृ परा 10.312 इत्यर्थिने समभ्यर्च्य इत्यष्टावाहुतीर्हत्वा इत्यादि दुर्वचो हित्वा इत्यादिना क्रमेणैव इत्यादि भूमिदानस्य इत्यादि श्रुतयो भेदं इत्याहुः केचनाचार्या इत्याहुतीश्चतस्रस्तु इत्युक्तगुणसम्पन्नान् इत्युक्तस्तु ततो भूयः इत्युक्त्वा गुरवः सर्वे इत्युक्त्वा चरता धर्म इत्युक्त्वा तु प्रिया वाच इत्युक्त्वा भगवान् विष्णु इत्युक्ते चेन्मामकानां इत्येक्ते वेन्मामकानां इत्येतेऽदायदा बांधवा इत्येते दायादा बान्धवा इत्युक्तो गुणसंपन्नान् इत्युक्त्वा तेन मन्त्रेण इत्युक्तानेनगायत्रिं इत्युक्त्वापो नमस्कृत्या इत्युच्चार्य विस्टज्यैनं इत्युदीर्य्यं प्रणम्याथ इत्युदीर्य्यं मुहुर्भक्त्या व 2.4.120 व 2.3.12 बृ.गौ. 15.54 वृ. गौ. 8.69 वृ हा 5.287 व 2.7.44 भार 4.27 व 2.6.253 व्यास 3.10 इत्युद्वास्य तु तान् व 2.6.219 इत्येतत् कथितं पूर्वे भार 13.16 अत्रि 3.7 व 1.27.6 लोहि 721 ल हा 2.14 इत्ये तत्तपसो देवा इत्येततब्रह्मणाप्रोक्तं इत्येतदेनसामुक्तं इत्येतद् ध्यानमार्ग इत्येतन्मानवं शास्त्रं वृ परा 10.986 वृ हा 3.77 कण्व 442 वृ परा 4.174 वृ परा 7.26 AMpU 8.96 औ 1.29 या 1.60 या 1.247 वृ हा 8. 190 लोहि 535 लोहि 536 व 1.17.27 व 1.17.36 व्या 278 बृ.गौ. 13.26 भार 6.914 बृ.या. 7.105 शाता 2.19 शांता 2.25 शाता 2.12 आंपू 895 अत्रि स 114 मनु 11.245 का 5 मनु 11.248 वृ परा 12.318 मनु 12.126 Page #260 -------------------------------------------------------------------------- ________________ स्लोषमुकाम 255 इत्येतो कथितौ हस्ती भार 2.62 इदं रहस्यं कौन्तेय वृ.गौ. 1.38 इत्येव मखिल प्रोक्त ल व्यास 2.90 इदं विष्णुरनेनान्ने Azva 23.56 इत्येवमतिदैन्वेन __ आंपू 575 इदं विष्णुरिति ह्येतं वृ परा 7.255 इत्येव मुक्तो विधिवज्जपः मार 6:20 इदं विष्णुर्महा इन्द्र ब्र.या. 10.93 इत्येव मुक्त्वा कर्तव्य शंख 9.8 इदं विष्णुर्मही इन्द्र ब्र.या. 10.68 इत्येवमुक्त्वोपस्थाय मार 6.120 इदं विष्णुआहतीर्वा आंपू 836 इत्येवं केचन प्राहुराचार्या लोहि 149 इदं विष्णुआतोश्च कण्व 67 इत्येवं धर्मतः प्रोचुः कपिल 650 इदंव्यासमतं नित्य व्यास 4.72 इत्येवं प्रजपेद्भक्त्या कण्व 187 इदं शरणमज्ञामिदमेव मनु 6.84 इत्येवं मार्जनं कृत्वा विश्वा 4.26 इदं शास्त्रञ्च गुह्यञ्च । कात्या 4.12 इत्येष धर्म कथितो ल हा 1.31 इदं शास्त्रमधीयानो मनु 1.10.4 इत्येषाद्विजवर्णानां विद्या विश्वा 1.29 इदं शास्त्र तु कृत्वाऽसौ मनु 1.58 इत्योपनिषदं बर्थ वृ हा 3.61 इदं सदागमाख्यांतु वेद शाण्डि 5.80 इदाजच मम संप्रश्नं बृ.गौ. 18.46 इदं समस्तं सृतिभि भार 6.12 इदन्तु परमं शुद्ध शंख 7.29 इदं स्तानत्तु सर्वेषां __ भार 5.1 इदन्तु यः पठेद्भक्त्या दक्ष 7.53 इदं हि मानसंस्कार भार 5.50 इदन्त्वदुत्तर इति वृ हा 8.42 इदं हेयमिदं हेयमुपादेय शाण्डि 1.3 इद मापौदुत्त पमित्येतन्मु बृ.या. 7.19 इदानी महमीर्ष्यामि बौधा 2.2.39 दमापः प्रवहत ल व्यास 2.20 इदृग्विधां च तां कुर्यात् वृ परा 10.59 इदमापः प्रवहतामापो ब्र.या. 2.20 इध्मजातीयमिध्यार्द्ध कात्या 15.14 इदमापः प्रवहते शंख 9.9 इध्माधानाज्य भागौ व 2.6.356 इदमापस्समारभ्य ऋषभं विश्वा 4.24 - इध्मोऽप्येधार्थमाचार्ये कात्या 8.22 इमावर्तमानस्तु श्राद्धे वृ.गौ. 10.14 इन्दीवरदलश्यामं वृ हा 7.76 इदमेव तु सच्छास्त्रमयं शाण्डि 1.41 इन्दुक्षयः पिता ज्ञेय व्यास 4.31 इदमेव महाराज विष्णु म 4 इन्द्र-अग्नि-यम-क्तेइशा वृ परा 12.3 इदं कृत्यिमिदं कार्यमिदं लोहि 599 इन्द आसां सुराचार्य वृ परा 11.62 इदं तस्योत्तरं शेयं यतोमूलो कपित 137 इन्दनीलकडाराढ्य विष्णु 1.38 इदं तु वृत्रिवैकल्यात् मनु 10.85 इन्द्र चापेक्षणं रात्री वृ परा 11.101 इदं दाल्भ्यकृतं शास्त्र दा 167 इन्दनीलनिमश्चक्र वृ हा 2.89 इदं पति यः पुण्यं वृ.गौ. 10.12 इन्द्रप्रयागं सुरतं शंख 3.6 इदं पवित्र पूर्वोक्ता भार 18.66 इन्द्रमेव धीपणेति ऋचा वृ हा 8.45 इदं प्रसंगेणोक्तं स्याद् वृ हा 7.27 इन्दश्च विश्वेदेवाश्च । व परा 2.64 मं मे मानुषं जन्म वृ.गौ. 1.40 इन्द्रश्च विश्वेदेवाश्च वृ.या. 3.15 रमे तत्वतो देव वृ.गौ. 11.1 इन्दसोमं सोमपवेरिति हं यशस्यमायुष्यमिदं मनु 1.106 इन्द्रस्यास्य वादोष मनु 9.30 ॥ Page #261 -------------------------------------------------------------------------- ________________ 256 स्मृति सन्दर्भ इन्द्र सोमं च रुद्र व 2.6.357 इमं मंत्र समुच्चार्य शाता 5.14 इन्दाग्निसमवर्ति च भार 11.62 इमं मंत्र समुच्चार्य शाता 5.21 इन्दादिभ्यस्तताऽन्येभ्य वृ परा 6.79 इमं मंत्र समुच्चार्य शाता 2.28 इन्द्रान इति यः पादं बृ.गौ. 20.45 इमं मे गंगेति ऋचा वृ हा 8.12 इन्दानिलयमार्काणां मनु 7.4 इमं मे. त्वन्नः सत्वन्न व परा 11.224 इन्द्राय सोमसूक्तेन आंपू 962 इमं मे वरुणत्यूचा . वृ हा 8.15 इन्द्राय सोमसूक्तेन आंपू 963 इमम्मे वरुणं चैव ब्र.या. 10.104 इन्दिय निग्रह वर्णन विष्णु 72 इमं मे वरुण तत्त्वा बौधा 2.4.12 इन्द्रियभ्रमहीनानाम शाण्डि 4.221 इमं मे वरुणं पूज्य ब्र.या. 2.110 इन्द्रियाणां जये योग मनु 7.44 इमं योविधिमास्थाय इन्द्रियाणां तु सर्वेषां मनु 2.99 इमं लक्ष्मीनृसिंहस्यं व हा 3.360 इन्द्रियाणां तु सर्वेषां बृ.गौ. 8.52 इमं लोकं मातृभक्त्या मनु 2.233 इन्द्रियाणां निरोधेन मनु 6.60 इमं मेगड्ग इत्युक्त्वा वाधू 84 इन्द्रियाणां प्रसंगेन मनु 2.93 इमं यज्ञ तमोवोचर्य कण्व 377 इन्द्रियाणां प्रसंगेन मनु 12.52 इमंविधिदारयितुं यो भार 6.173 इन्दियाणां मनोनातो ब्र.या. 3.17 इमं हि सर्ववर्णीनां मनु 9.6 इन्द्रियाणां विचरतां __ मनु 2.88 इमान् कृत्वा कलियुगे नारा 7.32 इन्द्रियाणि गुणान्यातु विष्णु म 67 इमान्तु वैभवीमिष्टं वृ हा 7.150 इन्द्रियाणि मनः प्राणो या 3.73 इमान्नारायणेष्टिञ्च वृ हा 7.67 इन्द्रियाणि यशः स्वर्गमायुः मनु 11.40 इमान्नित्यमनध्यायान मनु 4.101 इन्द्रियाणीन्द्रियार्थाश्च बृ ह 9.183 इमां तु वैष्णवी मिष्टि वृ हा 7.104 इन्द्रियाणि वशीकृत्य व्यास 4.13 इमां पाद्मी शुभामिष्टि वृ हा 7.233 इन्द्रियार्थेषु सर्वेषु मनु 4.16 इमा रहस्यां परमामनुस्मृति विष्णु म 112 इन्द्रियैरिन्द्रियार्थेश्च बृ.या. 2.109 इयमाभवनं भार्या व परा 6.182 इन्देशानयोर्मध्ये ब्र.या. 10.108 इयमित्येव ये दुष्टा तान् लोहि 718 इन्दोऽग्नियमानैऋत्यां ब्र.या. 10.100 इयं भूमिर्हि भूतानां मनु 9.37 इन्दो धाताभगः पूषा वृ परा 2.192 इयं रण्डाप्यरण्डेव ज्ञात्री लोहि 602 इन्धानानि च योदद्यादि संवर्त 60 इयं विशुद्धिरुदिता मनु 11.90 इन्धनार्थ दुमच्छेद या 3.240 इवमेव परं मोक्ष वृ हा 7.336 इन्धनार्थ दुमच्छेद वृ हा 6.203 इशानं धान्यमध्ये ब्र.या. 10.103 इन्धनार्थमशुष्काणां मनु 11.65 इष इत्यादिभिमंत्रै Azva 15.45 इममेव जपेन् मंत्र वृहा 3.237 इषणात्रयकृष्णाहि वृ हा 4.6 इमं पुण्यं प्रशस्तं च वृ परा 11.237 इषेत्वादिषु मंत्रेषु वृ परा 11.109 इमं मंत्र सकृज्जप्त्वा विश्वा 6.31 इष्टकादशकं वाऽपि वृ परा 10.363 इमं मंत्र समुच्चार्य शाता 5.7 इष्टकालोष्टपाषाणैर्न विश्वा 1.61 Page #262 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 257 इष्टतः स्वामिनश्चांगै नारद 6.7 इह जमनि शूदत्वं व्यास 4.68 इथः त्वमसि मे त्यवतुम वृ गौ. 1.39 इह तं चापि पुरुषम् वृ.गौ. 3.66 इष्टमध्येऽग्निहोत्र कण्व 326 इह दुश्चरितैः केचित् मनु 11.48 इष्टं पूर्त प्रकर्तव्यं अत्रिस 45 इह प्रिय जपेन्मन्त्र व 2.4.75 इष्टापूर्त तु कर्तव्य लघुयम 68 इह मानुष्यके राजन् वृ गौ 2.28 इष्टापूर्तस्य तु षष्ठमंश व 1.1.45 इह मानुध्यके लोके वृ.गौ. 7.104 इष्टापूर्ते तु कर्तव्ये लिखित 1 इह मानुष्यके लोके वृ.गौ. 15.93 इष्टापूर्ते द्विजातीनां लघुशंख 6 इह ये धार्मिका लोके वृ.गौ. 5.62 इष्टापूर्ते द्विजातीनां लिखित 6 इह यो गोबधं कृत्वा पराशर 9.60 इष्टापूर्ती तथा विद्वन् वृ परा 1.58 इह लोके भवेच्छापैः । वृ.गौ. 6.130 इष्टापूर्तों तु कर्तव्यो दा 5 इहलोके भवेद्विप्रो वृ.गौ. 7.49 इष्टापूर्ती कर्तव्यो लघुशंख 1 इहलोके सुखी भूत्वा भार 7.107 इष्टापूर्तो द्विजातीनां दा 10 इह लोकिक एश्वय व हा 3.47 इष्टापूर्तो द्विजातीनां अत्रिस 46 इहापि पूर्ववत् कुर्याद् Azva 15.29 इष्टापूर्तो फलोपेतौ वृ एरा 10.13 इहैव भूमिदानस्य वृ परा 10.183 इष्ट्यभावेऽपितत्कर्म कण्व 308 इहैव सक्षणान अ 58 इष्ट्य स्युस्ततः सर्वा कण्व 530 इहैवेति पठेन् मंत्र Azva 23.101 इष्टिभि पशुबन्धैश्च व्यास 4.44 इहोपनयनं वेदान्योऽध्या बृ.गौ. 14.59 इघि च वैष्णवोकुर्यात व 2.6.397 इहोपरि सुखं प्राप्य भार 16.61 इटि. वैश्वानरी कुर्यात शंख 5.16 इष्टि वैश्वानरी कृत्ला इष्टिं वैश्वानरी नित्यं ईक्षयेद् बटुरादित्यं Azva 60.21 मनु 1.1.27 भार 2.34 इष्टि श्राद्ध क्रतुर्दक्षो ईज्जुर्यानिमिसंस्यात् लिखित 51 इष्टे गृहसमायाते IDA च पिंगला चैव प्रजा 33 वृ परा 6.98 इष्टो वा यदि वा मृ* शंखलि 6 ईदृश्याय सुरश्रेष्ठ वृहस्पति 58 नारद 13.13 इष्ट्यश्च विविधाः ईर्ष्यापण्डश्च सेव्यश्च वृ परा 10.360 ईर्ष्यापण्डादयो ये न्ये नारद 13.15 दष्ट्याऽनया पूजितेशे वृ हा 7.183 नारद 13.91 इष्ट्वा क्रतुशतं राजा ईर्ष्यासूयासमुत्थे तु वृहस्पति 1 Azva 15.30 इष्ट्वा क्रतुशतैरेवं देवराजो ईशानकोणतः सूत्रे अत्रि 6.1 Azva 23.63 इष्टवैदेष्ट्या फलं ईशानादिपंद स्तुत्वा वृ हा 7.168 विश्र्व 1.60 इष्यते संम्यगान्तं ईशानाभिमुखो भूत्वा कण्व 778 इह कर्मप्रभोगाय ते ईशादेन तु मंत्रेण भार 5.34 बृह 9.171 इह क्लेशाय महते ईशाने नाथ वा रुदैः व व्यास 2.46 वाधू 195 इहगावो निषीदन्तु मंत्रोऽयं ब्र.या. 8.238 ईशान्यादि चतुर्दिक्षु नारा 5.36 ईशान्याभिमुखो भूत्वा इह चामुत्र वा काम्यं मनु 12.89 व परा 230 ईशान्यां त्वाचमेत्मकर्ता Azva 23.14 Page #263 -------------------------------------------------------------------------- ________________ 258 स्मृति सन्दर्भ ईशो दण्डस्य वरुणो मनु 9.2 45 उग्रगन्धान्यगन्धानि शंख 14.15 ईश्वरं पुरुषाख्यं तु बृह 9.23 उग्रः पारशवश्चैव नारद 13.107 ईश्वरस्तु स एवान्ये वृता 1.9 उग्राज्जातः क्षत्र्यां बौधा 1.9.12 ईश्वरस्यात्मनश्चापि वृ ता 4.223 उग्राद् द्वितीयायां बौधा 1.8.10 ईश्वर्या च समासीनं वृ ता 7.174 उचयोः शाखयोर्मुक्तं व 1.11.22 ईषद्वानानि चान्यानि दक्ष 3.6 उच्चरन्प्रणवं पूर्व भार 15.69 ईषद्रौतं नवं श्वेतं वृ ता 6.101 उच्चारं धंसनं कुर्वन् शांण्डि 1.37 ईषायां तु रथो क्षे वा वृ परा 10.330 उच्चार्य्य ग्रामगोत्रे व.2.4.38 व 2.6.3 40 उच्चार्य नामगोत्रे उ उच्चार्य प्रणवं चाऽऽदौ । Azva 10.32 उक्तकाले तु यत्कर्म विश्वा 1.8 उच्चार्यमाणः सर्वत्र बृ.या. 2.116 उक्तधर्म परित्यज्य वृ हा 5.20 उच्चावचेषु भूतेषु मनु 6.73 उक्तः पञ्च विधो धर्म पु 27 उच्चिष्टमितस्त्रीणां Apa 5.8 उक्तप्रायं विजानीयाद्या आंपू 938 उच्चैः संभाषणं हस्त आंपू 1027 उक्तमुद्देशतो ह्येतद् वृ परा 3.33 उच्चस्स्वरेण योगान्ते शाण्डि 2.3 उक्तलक्षणकन्यायाः वृ परा 6.39 uccoraskava'natyAzca वृ परा 6.172 उक्तः सन् कारयेद् व परा 92.156 उच्छिन्नशाखा याः काश्चित् बृह 12.26 उक्तस्तु संयमः पूर्वं वृ परा 12.255 उच्छिष्टजनसंस्पृष्टः भार 18.38 उक्तं कर्म याथाकाले Azva 1.138 उच्छिष्टन्तु मदादधा ब्र.या. 4.115 उक्तं प्रोक्तं प्रगीतं कपिल 504 उच्छिष्टन्तु यदादद्या ब्र.या. 4.116 उक्तं शौचमशौचञ्च दक्ष 5.1 उच्छिष्टपात्रं तमभि व 2.3.127 उक्तं श्रुत्वावंचः पुण्य वृ.गौ. 10.1 उच्छिष्टपुरतो भूमौ Azva 23.71 उक्तानि सर्वदानानि वृ परा 10.386 उच्छिष्ट भाजनं येनं .य, 3.45 उक्तालाभेषु सर्वेषां वृ हा 5.47 उच्छिष्टभोजनश्च कण्व 457 उक्ता नमा निष्कृतयः वृ हा 8.3 42 उच्छिष्टमगुरोमोज्यं व 1.14.17 उक्तामर्मगतं वाक्यं शाण्डि 2.56 उच्छिष्टमन्नं दातव्यं मनु 10.125 उक्तिरावश्यकी नेति संकल्पे कण्व 65 उच्छिष्टमशुचित्वंच Apa 2.6 उक्तिरेव समाख्याता कण्व 113 उच्छिष्ट माजनं ब्र.या. 4.1 48 उक्तेऽपि साक्षिभि साक्ष्ये या 2.82 उच्छिष्टमार्जन चव देवल 18 उक्तोऽधोर्ध्व विभागेन वृ परा 2.57 उच्छिष्टमिष्टोपहतामित्ये बृन 9.1 40 उक्तो गृहस्थस्य वृ परा 4.153 उच्छिष्टं च पदास्पष्टं परा 6.315 उक्त्वा चैवानृतं साक्ष्ये मनु 11.89 उच्छिष्टं तं द्विजं यस्तु दृ.य. 3.49 उक्त्वा पित्रादि संबंधं Azva 1.101 उच्छिष्टं वैश्यजातीनां Apa 5.6 उक्त्वेदं परिषिञ्चामि Azva 1.55 उच्छिष्ट लेपो परतानां बौघा 1.6.28 उक्षाणां वेधसा सृष्टा वृ परा 5.44 उच्छिष्ट लेपो पहतानां पा 1.6.35 उख्यानुहरण यत्त कण्व 30 Page #264 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी उच्छिष्टवर्जनं तत् पुत्रे उच्छिष्टशवचाण्डालनखं उच्छिष्टः शूद्रसंस्पृष्टः उच्छिष्टंसंनिधौ कार्य उच्छिष्टस्तु यदा विप्रः उच्छिष्टस्पर्शने चैव उच्छिष्टस्पर्शने चैव उच्छिष्टः पर्शते विप्रो उच्छिष्टस्पर्शनं ज्ञात्वा उच्छिष्टस्य विसर्गार्थं उच्छिष्टिनं स्पृशन् उच्छिष्टेन च संस्पृष्टा अच्छिष्टेन निरंकालं उच्छिष्टेन संस्पृष्टा उच्छिष्टेन तु संस्पृष्टो उच्छिष्टेन तु संस्पृष्टो उच्छिष्टेन तु संस्पृष्टो उच्छिष्टेन पुरीषेण तथा उच्छिष्टेन स्पर्शनं कृत्वा उच्छिष्टेऽपि च ये युक्ताः उच्छिष्टोच्छिष्ट संस्पर्शे बौधा 1.35 व्या 191 भृ परा 8.258 शंख 14.11 Apa 7.16 Azva 1.164 Azva 1.168 Apa 5.11 आंपू 985 वृ परा 7.326 वृ हा 6.358 लघुयम 14 वृ हा 6.361 Apa 7.12 अत्रि स 283 आंपू 954 मनु 5.143 कपिल 854 वृ हा 6.355 भार 18.41 आंपू 961 Apa 9.32 बृ.य. 3.44 उछिष्टोष्ट संस्पृष्टः उच्छिष्टोच्छिष्ट संस्पृष्ट उच्छिष्टोच्छिष्ट संस्पृष्टः बृ.य. 3.47 उच्छिष्टोच्छिष्ट संस्पृष्टः पराशर 7.21 उच्छिष्टोच्छिसंस्पृष्टः उच्छिष्टोच्छिसंस्पृष्टो उच्छिष्टोच्छिष्ट संस्पृष्टो उच्छिष्टो ब्राह्मणः स्पृष्ट वृ परा 8.255 उच्छिष्टो ब्राह्मणः स्पृष्टो वृ परा 8.232 उच्छिष्टो यदि नाचान्त औ 9.75 मनु 3.89 उच्कीर्षके श्रियै कुर्याद् उच्छेदभीतिमध्यहे उच्छेधस्तस्यविस्तारं उच्छेषणं तु तात् तिष्ठद् वाधू 131 यम 41 बृ.य. 3.46 लिखित 78 भार 15.33 अनु 3.265 उच्छेषणं तु नोत्तिष्ठेद् उच्छेषणं भूमिगतं उच्छेषणं भूमिगतं उच्यते सहि विप्रस्य उच्यन्ते चनिदानानि उतासितं भवेत् सर्व उत्कर आग्नीध्रस्य उत्कीर्ण इव माणिक्यो उत्कृष्टं चापकृष्टं च उत्कृष्टायाभिरूपाय उत्कोच काश्चोपधिका उत्कोचजीविनो द्रव्यहीनान् उत्क्रम्य तु वृतिं यत्र उत्क्रोशतां जनानां उत्तप्रमाण सुस्मिग्धं उत्तमः कथितस्याद्भिः उत्तमः पितृकृत्येषु उत्तमस्त्वायुधीयोऽत्र उत्तमस्य तु भागस्य उत्तमं कीदृशं दानम् उत्तमं त्रिगुणं प्रोक्तं उत्तमं नवधा चैव उत्तमं मध्यमंनीचं उत्तमागमनेऽनार्याः सर्वे उत्तमांगोद्भद्भवाज्येयेष्ट्याद् उत्तमा तारकोपेता मध्यमा उत्तमाधममध्यानाम उत्तमानुत्तमान् गच्छन् उत्तमा पूर्वसूर्या च उत्तमामध्यभानी च उत्तमा सूर्यसहिता मध्यमा उत्तमास्वैरिणीनां या उत्तमां सेवमानस्तु उत्तमैरुत्तमैर्नित्यं उत्तरत उपचारा व 1.11.21 मनु 3.246 वृ.गौ. 11.3 शाता 1.11 बृ.या. 4.71 बौधा 1.7.23 शाण्डि 4.196 नारद 2.54 मनु 9.88 मनु 9.258 या 1.339 नारद 12.25 नारद 15.19 भार 11.1 लोहि 560 आंपू 460 नारद 6.21 259 लिखित 40 भार 17.12 वृ.गौ.3.6 विश्वा 3.14 विश्वा 3.3 भार 2.50 वृ परा 8.245 मनु 1.93 विश्वा 1.22 बृ.या. 7.5 मनु 4.245 विश्वा 1.23 भार 15.144 विश्वा 1.24 नारद 2.21 मनु 8.366 मनु 4.244 बौधा 1.71 Page #265 -------------------------------------------------------------------------- ________________ 260 स्मृति सन्दर्भ उत्तरत उपचारो विहारः बौधा 1.12.7 उत्थायातान्द्रि शौचं व हा 4.15 उत्तरत्र तदर्द्धञ्च व 2.6.17 उत्थायापररात्रमधीत्य व .1.12.44 उत्तरं वासः कर्त्तव्यं बौधा 2.3.66 स्थायार्क प्रतिप्रोत कात्या 11.10 उत्तराचमनं पीत्वा Azva 1.160 उत्थायावश्यकं कृत्वा मनु 4.93 उत्तराचमनं पीत्वा Azva 15.14 उत्थायोपासेत्संध्या वृ परा 2.16 उत्तराचमानात्पूर्व Azva 23.72 उत्पत्ति प्रलयश्चैव दक्ष 1.2 उत्तरारणिनिष्पन्नः कात्या 7.13 उत्पत्तिरेव विप्रस्य मनु 1.98 उत्तरां शेणिमुत्तरेण बौधा 1.7.22 उत्पत्तिस्थितिसंहार भार 6.4 उत्तरीयं विना नैव वृ परा 6.271 उत्पद्येत गृहे यस्य मनु 9.170 उत्तरीयं समाख्यातं औ 1.9 उत्पद्यते त्रिपादायाः वृ परा 4.5 उत्तरीमाभावे च वस्त्र व्या 113 उत्पद्यन्ते विनश्यन्ति मनु 12.96 उत्तरेण चतुःकोटि रीशाने ब्र.या. 10.139 उत्पन्नमातुरे स्नानं परा 8.305 उत्तरे वोर्द्धतस्चैव अवेक्ष्ये ब्र.या.8.3 20 उत्पन्नमेतत्तु यतः वृ परा 3.31 उत्तरेषामुत्तरोत्तरः बौधा 1.11.12 उत्पन्नवैराग्यवलेन ल हा 7.21 उत्तरोत्तरदानेन कात्या 4.1 उत्पादकब्रह्मदात्रो मनु 2.1 46 उत्तानं किञ्चिदुन्नाम्य बृह 9.189 उत्पादनमपत्यस्य मनु 9.27 उत्तानं वा विवर्त्त वा औ 3.127 उत्पादयति यत्पुत्र शूदायां बृ.गौ.19.38 उत्तानौ तु यौश्चैव ब्र.या.2.77 उत्पादयन्ति सस्यानि वृ परा 5.50 उत्तारका व्याहृतयो आंपू 15 उत्पादयन्नरक्तं च न शाण्डि 2.20 उत्तरितास्सद्य एव लोहि 222 उत्पाद्यन्ते व्ययन्ते बृह 12.23 उत्तरेणार्द्धचैव कुर्य्यात् व 2.3.63 उत्पाद्यपूर्वकमिमान वृ परा 7.181 उत्तार्य स्नानवस्त्रन्तु व 2.6.1 44 उत्पाद्य शोणितं गात्राम् वृ.गौ. 4.52 उत्तार्2याचम्य उदक आंगिरस 60 उत्पाद्य सस्यानि तृणं वृ परा 5.54 उत्तिष्ठ जननाथाऽग्ने वृ परा 6.115 उत्पूयाऽऽज्यं पवित्रे Azva 2.40 उत्तीर्य च द्विराचम्य देव वाधू 91 उत्प्रवेपितसर्वाङ्गो भय नारा 4.7 उत्तीर्य्याचम्य उदकाद् Apa 9.19 उत्सर्ग च द्विजः कुर्यात् । Azva 13.1 उत्तीर्याऽऽचम्याऽऽचान्तः । / बौधा 2.5.15 उत्सर्गेऽप्येवमेवं आश्व 129 उत्थाने तु पुनस्तस्याः व 2.5.5 उत्सवं वासुदेवस्य व 2.6 276 उत्थाय नेत्रे प्रक्षाल्य कात्या 10.3 उत्सवे वासुदेवस्य व 2.6 277 उत्थाय पश्चिमे यामे व 2.3.139 उत्पादनं च गात्राणां _मनु 2.209 उत्थाय पश्चिमे यामे मनु 7.1 45 उत्सादनं वै गात्राणां औ 3.26 उत्थाय वामहस्तेन गृहीत्वा वाधू 11 उत्सादयन्ति विद्वासों अत्रि स 145 उत्थाय सम्यगाचामेत व 2.6.217 उत्साहाय्ययनंस्वान्त व parA2.116 उत्थाय हस्तौ प्रक्षाल्य भार 11.116 उत्सृज्य मलमूत्रेच व 2.6.13 उत्थाय चम्य विधिवद्देवता व 2.3.105 उत्सृष्टा गृह्यते यद्यत्स्व ब्र.या. 7.3 4 Page #266 -------------------------------------------------------------------------- ________________ 261 श्लोकानुक्रमपी उत्सृष्टो गृह्यते यस्तु या 2.135 उदक्यां सूतिका नारी उदकक्रियांअशौचं व 1 4.9 उदक्यां सूतिकां वाऽपि उदक परीक्षा वर्णनम् विष्णु 12 उदक्यां सूतिका वाऽपि उदकस्या प्रदानात्तु शंख 9.15 उदक्यां सूतिका विप्र उदकं गन्ध धूपांश्च वृ परा 7.189 उदगग्नेः शरावेषु उदकं निनयेच्छेषं मनु 3.218 उदगयनं पूर्वपक्षे दकं पिण्डदानं च लघुशंख 36 उदगह्रि तथारात्रौ एवं उदकांजलिनिक्षेपा लता 4.14 उदगादित्ययं मन्त्र उदकुम्भ कुशान पुष्पं औ 3.8 उदगाभिमुखे चेत्तु तज्जलं उकुम्भं पुरस्तास्तु व 2.4.47 उदग्गतायाः संलग्नाः उदकुम्भं सुमनसो मनु 2.182 उदग्धलेदधिस्थाप्य उदकुम्भाश्च दत्त्वाऽथ व 2.6.361 उदङ्मुखः प्रसन्नः इदकुम्भैः पवित्रान्तः शाण्डि 4.48 उदङ्मुखश्चाहनि उदके चोदकस्थस्तु Apa 9.18 उदङ्मुखस्तु देवानां इदके चोदकस्थस्तु बृ.या. 7.47 उदङ्मुखो यथेच्छं उदकेनापि वा कुर्याद् कपिल 177 उदपात्रं शिरः स्थाप्य उदकेनाभिमन्त्रयाथाग्न्याधानं ब्र.या.8.244 उदपानोदके ग्रामे उदके मध्यरात्रे च मनु 4.109 उदयादित्य संकाशे उदक्य ब्राह्मणी स्पृष्टा वृ परा 8.261 उदयानन्तरं सूर्यो उदक्या दृष्टिपातेन बृ.य. 3.51 उदयास्तमने मध्ये उदक्या ब्राह्मणी गत्वा वृ परा 8.237 उदयास्तमयं यावन्न उदक्या ब्राह्मणी शूद्रां Apa 7.19 उदये मध्यरात्रौ च उदक्या ब्राह्मणी स्पृष्टा वृ परा 8.176 उदरस्थि शूद्रान्नो उदक्या ब्राह्मणी स्पृष्टा वृ परा 8.226 उदरे गार्हपत्योऽग्नि उदक्या ब्राह्मणी स्पृष्टा वृ परा 8.231 उदरे गार्हपत्योऽग्नि उदक्यायाः पति तावत् धाधू 209 उदात्त अनुदात्त च उदक्यावीक्षितं भुक्त्वा शाता 3.5 उदानं च समानं च उदक्याशौचिभिः या 3.30 उदानाय ततः कर्यात उदक्या सूतिका म्लेच्छ वृ परा 8.262 उदिते तस्य विप्रस्य उदक्यास्त्वासते व 1.5.16 उदिते तु यदा सूर्ये उदक्या स्पर्शने चैव बृ.य. 3.54 उदितेऽनुदिते चैव उदक्या सार्शने स्नान वृ परा 315 उदितोऽयं विस्तारशो उदक्यास्पृष्ट संघुष्टं वृ परा 6.314 उदित्यमिति मन्त्रेण उदक्यास्पृष्टसंघुष्टं या 1.167 उदीयमाना भर्तारं उदक्यां यदि गच्छेतु Apa 9.38 उदीरतामांगिरस व्या 361 लघु यम 11 अत्रिस 272 Apa 7.17 Azva 9.4 व 2.3.176 कण्व 123 बह 10.6 कण्व 83 कात्या 6.10 भार 7.69 भार 7.57 व 1.12.11 आंपू 784 कण्व 95 ब्र.या.8.327 बौधा 2.3.59 वृ हा 7.226 कण्व 320 ब्र.या. 8.130 दक्ष 2.2 औ 3.66 वृ परा 6.308 वृ परा 5.40 बृह 9.124 वृ परा 2.152 वृ.गौ. 6.22 औ 3.91 वृ.गौ. 8.105 ___dA 145 मनु 2.15 मनु 9.250 विश्वा 7.9 मनु 9.91 वृ परा 2.181 Page #267 -------------------------------------------------------------------------- ________________ 262 स्मृति सन्दर्भ उदीरतामङ्गगिरस आयं वृ .या. 7.83 उद्धर्त्य गन्धतोयेन वृ हा 4.83 उदुत्तमेतिमन्त्रेण उन्मुच्ये ब्र.या. 8.113 उद्धाय पूर्व संद्यायायाः भार 6.11 उदुत्यमनुवाकास्त्रीन् कण्व 521 उद्धारं पैतृकादेके वृ परा 7.285 उदुत्यमिति प्रस्कण्व ब्र.या. 2.78 उद्धारं पैतृकादेके वृ परा 7.286 उदुत्यं चित्रमितिद्वाभ्या व 2.7.96 उद्धारो दशस्वस्ति मनु 9.115 उदुत्यं चित्रं देवनाम् बृह 10.5 उद्धताभिरद्भिः कार्य व 1.6.14 उदुत्यं चित्रमित्याभ्यां बृह 10.3 उधृताहं त्वया देवः विष्णु 1.45 उदुत्यं चित्रमित्येत Azva 1.43 उद्धृतेनाम्भसा शौचं शंख 16.21 उदुम्बरञ्च कामेन औ 9.34 उद्धृतेप्यशुचिस्तावाद् अत्रि 5.21 उदुम्बरशमीबिल्व व 2.7.49 उद्धृत्य निश्चले स्थाने विष्णु 1.13 उदकं निनयेच्छेषं औ 5.4.9 उद्धृत्य परिपूताद्भि वृ परा 12.162 उद्गच्छन्ति हि नक्षत्रा लघुयम 66 उद्धृत्य प्रणवेनैव वृ परा 9.32 उद्गत्रन्त्रो होमलिंगो विष्णु 1.6 उद्धृत्य प्रणवेनैव बृ.गौ. 20.44 उद्गीतं तु भवेत्साम वृ हा 7.44 उद्धृत्य प्रोक्ष्य तत्पात्रे आंपू 794 उद्गीथाक्षरमेद्ब्रह्म बृ.या. 2.11 उद्धृत्य भस्म सम्माय' शाण्डि 3.87 उद्गूर्णे हस्तपादे या 2.219 उद्धृत्यवामहस्तेन व 2.6.212 उद्दिश्य देवताः तत्र व 2.3.84 उद्धृत्य वामहस्तेन वृ परा 8.201 उद्दिश्य विप्रपंक्तौ तां व्या 379 उद्धृत्यैव च तत्तोयं Apa 2.10 उद्दिश्य विष्णुं जगतां वृ परा 10.384 उद्बन्धनमृते चापि शाता 6.39 उद्दिश्य वैष्णवान् वृ हा 7.155 उद्बन्धनादि निहतं औ 9.74 उद्दिष्टक्रतुकालस्य वृ परा 7.155 उद्वबर्हात्मनश्चैव मनः मनु 1.14 उद्दिष्टं न तथा शुद्धये व 2.6.487 उद्बुध्यस्वेति मंत्रस्य वृ परा 11.318 उद्दीप्यस्व जातवेद बौधा 1.4.4 उद्बोधयित्वा शयने वृ हा 7.252 उद्देशतः किंचिदवादि वृ परा 12.276 / उद्भिज्जाः स्थावराः सर्वे मनु 1.46 उद्देशतो मया प्रोक्तः वृ परा 2.229 उद्यतं याचितं वास्यात् शाण्डि 4.9 उद्देशत्यागकाले च सव्य आपू 1076 उयतामातां भिक्षा व 1.14.13 उद्देशत्यागमात्र च प्राचीन आपू 811 उद्यताः सह धावन्त लघुशंख 39 उद्देशेन मया प्रोक्तो वृ परा 4.110 उद्यताः सह धावन्ते लिखित 71 उद्धृते दक्षिणे पाणाव मनु 2.63 उद्यता सह यावंत दा 92 उद्धृत्य वाऽपि त्रीन् बौधा 2.3.9 उद्यतैराहवे शस्त्रैः मनु 5.98 उद्धरिण्या जलं वृ हा 4.79 उद्यतो निधने दाने आर्तो पराशर 3.29 उद्धरेद_णपात्रेतु गृह्णी व 2.6.91 उद्यत् कोटिर विप्रभं व हा 3.350 उद्धरेददुकं सर्व शोधनं अत्रिस 229 उद्यद्दिनकरा माया । व 2.6. 76 उद्धरेद्धटशतं पूर्ण पंचगव्येन अत्रिस 228 उद्वर्तनमपस्नानं मनु 4.132 उद्धरेद्दीनमात्मानं समर्थो पराशर 7.42 उद्वेहत् क्षत्रियां विप्रो व्यास 2.11 Page #268 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी उद्वहेदभिरूपान्तमन्यथा उद्वाहकाले रतिसंप्रयोगे उद्वाहयत्तमश्वत्थं उनद्विवर्षे प्रेते उन्मत्ततितक्लीव उन्मत्तं दुर्बलं सन्नं उन्मत्तं पतित्तं क्लीबमबीजं उन्मीलिनी वञ्जुलिनी उन्मृज्य सर्वगात्राणि उपकल्प्यततोऽनम्वा उपकारक्रिया केलि उपकुर्वन्ति यावन्ति उपकुर्वन्परंकुर्वन् उपक्रमोपसंहारकारिपादो उपचार क्रियाकेलि स्पर्शो उपच्छन्नानि चान्यानि उपजप्यानुपजपेद उपत्तिः एव विप्रस्य उपतिष्टतामित्यक्षय्य उपनीतस्तु चेदुपने उपनीतस्थ दोषोऽस्ति उपनीतं यदा त्वन्नं उपनीति पुनरपि क्रूर उपनीतेः परं तस्य विप्रत्वं उपनीतो गुरुकुले उपनीतो मानवको उपनीयः गुरु शिष्यं उपनीय गुरु शिष्यं औ 9.102 व 1.16.31 शाता 3.19 व 1.4.28 नारद 13.37 आंपू 754 मनु 9.79 ब्र. या. 9.21 उपदिष्टो धर्म प्रतिवेदम् बौधा 1.12.21 उपधाभिश्च यःकश्चित् मनु 8.993 उपदिष्टो धर्मः बौधा 1.1.1 उपदोकाहताः केशाः कण्व 641 आंपू 379 उपनीतः कलत्री वा उपनीतः सदा विप्रो साम्वर्त 5 उपनीतस्ततोज्येष्ठा लोहि 91 आंपू 131 दक्ष 1.6 वृ परा 2.132 ब्र. या. 2.147 मनु 8.357 परा 10.372 कण्व 269 विश्वा 3.59 नारद 13.67 मनु 8.249 मनु 7.197 वृ.गौ. 3.73 या 1.252 Apa 9.13 कपिल 992 कपिल 759 व्यास 1.23 लता 3.1 मनु 2.69 या 1.15 उपनीय गुरु शिष्यं उपनीय तु तत्सर्वं उपनीय तु यः कृत्स्नं उपनीय तु यः शिष्यं उपनेया न ते विप्रैः उपेनेष्यामि यूयं न उपरिष्टादुपरिचेत्ये उपरुध्यारिमासीत उपन्यस्तानि तावत्तु यावस्त्या उपपन्नो गुणैः सर्वैः उपपातकरी (गा) NAM या 3.265 मनु 11.109 AMu 11.1 अत्रिस 291 व 2.6.61 उपपालक वर्णनम् उपपातक शुद्धिस्यादेवं उपातकसंयुक्तो गोघ्नो उपपातकसंयुक्त गोधनो उपातकसंयुक्तो मानवो उपपातक सर्वाङ्ग उपपप प्रकीर्णञ्च उपभोग्यास्तु ते सर्वे उपयमन कुशानादाय दक्षिणं ब्र. या. 8.270 उपयुक्तानसंग्रह्यः अपवित्रों उपयुंजन्ति सस्यानि उपन्यास सुमुखं उपरम्येच्छनैर्विद्वान् वृ हा 6.208 अत्रिस 204 भार 15.152 वृ परा 5.160 उपरुन्धन्ति दातारं उपर्यग्रमधोमूलं कृत्वा उपलिप्तं स्थंडिलं उपलिप्य शुचौ देशे उपवासकृशं तं उपवासञ्च दीक्षाञ्च उपवासदिने यस्तु दन्त उपवासदिने श्राद्धे 263 वृ हा 2.136 मनु 3.228 व 1.3.24 वृ हा 3.354 शाण्डि 4.175 उपरागे गुरुर्दीक्षे पुत्रे जाते ब्र.या. 10.157 भार 2.15 मनु 7.195 व 1.28.17 भार 18.113 व 2.2.14 शाण्डि 4.117 मनु 11.196 वृहस्पति 78 वाधू 33 वृ हा 6.206 वृ.गौ. 10.22 शाण्डि 4.220 उपवासन्तु यः कृत्वा उपवासपरोभूयः स मनु 2.140 वृ परा 6.177 कण्व 721 कपिल 126 मनु 9.141 विश्वा 6.14 विष्णु 37 Page #269 -------------------------------------------------------------------------- ________________ 264 उपवासः स विज्ञेयः उपवासदिने यस्तु उपवासं तयोराहुरशुद्धौ उपवासं न्यायेन उपवासात्तथादानात् उपवासान्तराभ्यास उपवासी नरो भूत्वा उपवासी विशुद्धात्मा उपवासेन चैकेन उपवासेन तत्तुल्यं उपवासेन शुद्धि स्यात् उपवासैव्रतै पुण्यैः उपवासो व्रतञ्चैव उपवासोव्रतञ्चैव स्नानं उपविश्य गृहद्वारि उपविश्यचु (शु) चौ उपविश्य शुचौ देशे उपविश्यास्स्सने शुद्धे उपविश्य शुचौ देशे उपविष्टः शुचौ देशे उपविष्टेषु यच्छ्राद्धे उपविष्टो गृहे रम्ये उपवीत धरास्तस्माद्धार्य उपवीतमोर्ब्रह्ममुनि उपवीतमिदं दध्युरिटरे उपवीतमुखानां वै तेषां उपवीतं ततो दद्याद् उपवीतं तदुत्सृज्य उपवीतं तदुत्सृज्य उपवीतं द्विजश्रेष्ठे उपवीतं यथा यस्मिन्धत्ते उपवीतं वामबाहु उपवीतानि देवस्य उपवीती ततः शुद्धः उपवीती समाचम्य आंपू 975 वृ हा 8.318 वाधू 48 व 1.22.6 शाण्डि 1.97 शंख 18.10 संवर्त 204 वृ परा 10.119 अत्रिस 127 औ 3.99 अत्रि 5.56 पराशर 10.42 पराशर 6.58 शाता 1.28 व्यास 3.36 भार 5.43 भार 4.9 व 2.6.150 वाधू 24 वृ हा 4.18 औ 5.30 व 2.6. 35 "ति सन्दर्भ उपवेश्यतु तान् विप्रान् पनु 3.2.9 उपदेश्य प्राङ्मुखान्सर्वान् व.2.6.310 बाधू 70 उपव्यु (षस्यु) षसि यत्स्नानं उपसर्जन प्रधानस्य उपस्तीर्य घृतंपात्रे उपस्थमुदरं जिह्वा हस्तौ उपस्तुमुदरं जिह्वा हस्तौ नारद 18.95 मनु 8.125 हा 5.566 व 2.146 उपस्थानन्तु सर्वत्र उपस्थानं जपं कृत्वा उपस्थानं ततः कुर्य्यात् उपस्थानं ततः कुर्याद् v परा 11.308 उपस्थानं ततः पश्चात् या 3.282 उपस्थानं ततः शीघ्रमति उपस्थानं स्वकैर्मन्त्रै दक्ष 2.39 AMu 2.8 बृह 104 उपस्थानादिकं चैव उपस्थानादिर्यस्तासां Ana 1.64 बृ.या. 7.108 नारद 2.101 भार 6.140 लोहि 677 व 2.3.136 पराशर 8.10 भार 7.3 उपस्थानाय दानाय उपस्थाने विनियोग उपस्थाय च सप्ताश्वं उपस्थाय च सूक्तेन उपस्थाय ततः शीघ्रं उपस्थाय महादेव उपस्थाय रवेः काष्ठां उपस्थितस्य भोक्तव्य उपस्थितव्य भोक्तव्य उपस्थिते विवाहे च उपस्पर्शकालेन भार 16.12 भार 17.24 भार 16.33 भार 16.16 हा 8.34 भार 16.43 भार 16.44 धार 16.40 Azva 1.90 औ 1.10 व. 2.3.148 मार 16.62 Azva 23.77 उपह्वरे शुचौदेशे विलिप्ते मनु 9.121 व 2.6.301 व्यास 3.25 वृ हा 4.235 या 2.63 वृहस्पति 70 भार 4.20 मनु 6.24 पराशर 12.52 उपस्पृशं स्त्रिषवणं उपस्पृशेत् त्रिषवणं उपस्पृशेत्प्रधानाङ्ग प्रणवेन विश्वा 2.52 उपस्पृश्यत्रिषवणामव्देन ब्र. या. 8.89 मनु 2.53 उपस्पृश्य द्विजो नित्यं उपहन्यादे (दु) दक (के) न कपिल 234 उपहन्येत वा पण्यं नारद 9.6 भार 11.7 Page #270 -------------------------------------------------------------------------- ________________ 265 श्लोकानुक्रमणी उपांशुजपयुक्तस्तु वृ परा 4.58 उपासते च तान्ये तु उपांशु तु जपं कुर्यात् वृ परा 4.56 उपासते ये गृहस्था उपांशुस्तुचज्जिह्वा अत्रि 2.11 उपासनमनुव्रज्यात् उपांशु स्याच्छतगुणः शंख 12.29 उपासने गुरुणाञ्च उपाकरण पर्यन्तं Azva 10.54 उपासने तु विप्राणां उपाकर्मणि चोत्सर्गे मनु 4.119 उपासीत ततः सन्ध्या उपाकर्मणि चोत्सर्गे कण्व 314 उपासीत न चेत्सन्ध्या उपाकर्मणि चोत्सर्गे कात्या 107 उपासीत न चेत् संध्या उपाकर्मणि चोत्सर्गे कात्या 10.9 उपासीत निरस्तोऽपि उपाकर्मणि चोत्सर्गे Azva 13.7 उपासीरन्द्विविजाः तावत् उपाकर्मणि चोत्सर्गे औ 3.71 पास्य पश्चिमा संध्यां उपाकृत्योदगयने कात्या 28.3 उपास्य पश्चिमा संध्यां उपाक्रुश्य च राजानं नारद 16.27 उपास्य पश्चिमा संध्या उपादान प्रकारो यः शाण्डि 4.1 उपास्य पश्चिमां संध्यां उपादानविधिं वक्ष्ये शाण्डि 3.2 उपास्य पश्चिमां संध्या उपादानविधिं सम्यक् शाण्डि 3.1 उपास्यं तत्सदा ब्रह्म उपादेयानि पुष्पाणि व 2.6.57 उपेक्षकः सर्वभूतानां उपादेयानि शाकानि व 2.6 167 उपेक्षणं पंकादौ उपाधौ समनुप्राप्ते गौणा विश्वा 1.33 उपेक्षांकुर्वतस्तस्य उपाध्याय-नृपा-आचार्य वृ परा 8.252 उपेक्षिताऽशाक्तिमां उपाध्यायाधशाऽऽचार्य व 1.13.17 उपेतारमुपेयं च सर्वो उपाध्यायान् दशाचार्य मनु 2.1 45 उपेयादीश्वरञ्चैव योग उपानत् पादुके चैव वृ परा 10.22 उपेयादीश्वरञ्चैव उपानत्प्रदाता यानं व 1.29.15 उपोदकी चर्मफलं उपानयेद् गा गोपाय नारद 7.12 उपोध्यान्तजले स्थित्वा उपानहावमेव्यं वा Apa 9.11 उपोषितः समभ्यर्च्य उपानही च छर च वृगौ 5.69 उपोष्य द्वादशीमिश्रो उपानही च वासश्च मनु 4.66 उपोष्य पूर्वदिवसे उपानही परिधाप्ये ब्र.या.8.122 उपोष्य पूर्व दिवसे उपानुवाक्यं च तथा कण्व 531 उपोष्य पूर्ववत् सर्व उपायः कल्पितक्वापि का 'ल 226 उपोष्य रजनी रजनीमेका उपायाध्यवसायेन वृ हा 8154 उपोष्य विधिवद् भक्ति उपायाः साम दानञ्च ___ या 1.3.6 उपोष्याभ्यर्चयेद उपायैर्विविधैरेषा नारद 15.16 उपोष्यैकादर्सी तत्र उपावृत्तिस्तु पाकेभ्यो आंपू 974 उपायैकादशी वृ.गौ.10.90 मनु 3.104 ब्र.या. 12.31 औ 1.13 पराशर 3.3 व 2.3.107 औ 9.67 संवर्त 23 शाण्डि 1.98 वृ परा 2.71 वृ परा 6.139 शंख 3.9 या 1.114 वृ हा 5.289 ल हा 4.19 वृ परा 12.209 व 1.10.22 व परा 8.137 नारद 2.71 वृ हा 6.238 मनु 7.215 या 1.100 व्यास 2.8 प्रजा 121 वृ हा 6.31 वृ परा 10.92 ब्र.या. 9.9 वृहा 7.12 vR hA 8.225 vR hA 7.171 bR.ya. 3.48 vR hA 5.558 vR hA 7.158 vR hA 5.322 ma.vA. 9.33 A Page #271 -------------------------------------------------------------------------- ________________ 3 मृदा 266 स्मृति सन्दर्भ उभयतः प्रणवां ससप्त बौधा 2.4.9 उमामहेश्वरौ पश्चाल्लक्ष्मी लोहि 505 उभयत्र दशाहानि पराशर 3.8 उरगेत्यायसो दण्डः ब्र.या. 12.61 उभयत्र प्रकथितं आंपू 798 उरगेष्वायसो दण्डः या 3.273 उभयस्य निमित्तेन पु 6 उरभ्रे निहते चैव शाता 2.53 उभयस्य पालनाद व 1.19.5 उरस्यष्टांगुलं धार्य । वृ हा 2.74 उभयं चैव नाऽऽद्रियेत बौधा 11.26 उरेदेशत्यागमखिलं स्वयमेव कपिल 314 उभयं विन्दते यस्तु वृ .या . 2.95 उर्ध्वं पुड्रो मृदा व 2.1.20 उभायानुमतः साक्षी भवत्ये या 2.74 उर्ध्वं जंघेषु विप्रेषु अत्रिस 389 उभयावसितः पापः श्यामा लघु यम 24 उर्ध्वपुंड्रं च विधिवद् भार 12.52 उभयावसिताः पापायेऽग्राम्य यम 4 उर्ध्वगत्यां तु यस्येच्छा वाधू 107 उभयावसिताः पापा बृ.य. 1.5 उर्ध्वपुत्तु विधिवत् भार 11.6 उभयाव्यवहारश्च पु 24 u>>च्छिष्टस्य संशयै वृ परा 8.254 उभयेन पवित्रस्तु वृ परा 2.1 48 उर्वारुक्षीरिणीपीलुं प्रजा 122 उभयोः कर्मकर्त्ता स्यात्तदा लोहि 277 / / उर्वारुस्सरणस्सारः कण्व 618 उभयोरप्यसौरिक्थी लोहि 196 उलकादि जनुर्जित्वा औ 9.97 उभयो ब्रह्मणीचार्य ब्र.या. 8.261 उल्काविद्युत्स ज्योतिषम् व 1 13.10 उभयोर्भोजनं कुर्यान् ___आपू 46 उल्काविदुयत्समासे व 1.13.9 उभयोवंशयोश्चापिपितृणां कपिल 781 उल्काहस्तौऽग्निदो ज्ञेयः नारद 2.152 उभयोर्हस्तयोर्मुक्तं मनु 3.225 उल्लिख्य तद्गृहं पराशर 10.37 उभयोः सप्त दद्याच्च वृ हा 4.17 उवाच तां वरारोहे विज्ञातं विष्णु 1.31 उभयोस्तातयोश्चापि जनन्योरपिलोहि 275 उवाच धर्मान् सूक्ष्मख्यान् वृ.गौ. 1.28 उभयाभ्यामपि पाणिम्यां ब्र.या.2.90 उशतीर्हस्तयोश्चैव वक्षे विश्वा 2.34 उभाभ्यां ज्ञानकर्मभ्यां शाण्डि 1.48 उशीरं जाति कुसुमं वृ हा 4.53 उभाम्यां धारणं वायो वृ हा 3.36 उशीरं तुलसी पत्रं केशरं व 2.6.89 उभाभ्यां सेचयेद्वारि वृ परा 2.205 उषाःकाले तु सम्प्राप्ते दक्ष 2.6 उभावपि तु तावेव मनु 8.377 उषः काले प्रशस्तं स्याद्यो विश्वा 1.96 उभावपि विभक्तौ तौ न तु शाण्डि 1.49 उषःकाले भानुवारे यो वाधू 72 उभावपि समालोक्य ब्र.या.8.225 उषःकाले समुत्थाय ल हा 4.5 उभावप्यशुची स्यातां लघु यम 17 उषत्वेति चारु च व 2.6.297 उभावेतावभोज्यान्नौ अत्रि 5.10 उषसः प्राग्रजः स्त्रीणां दा 146 उभे चिह्न विराविप्रो वृ हा 5.40 उषः स्नानं प्रशंसन्ति वृ परा 2.96 उभे मूत्रपुरीषे तु दिवा व 1.6.10 उषस्युषसि यत् स्नानं बृ. मा. 7.118 उभे संध्ये तु स्नातव्यं बृ.या. 6.26 उषस्युषसि, यत् स्नानं दक्ष 2.11 उभे संध्ये समाधाय अत्रिस 26 उषित्वैवं गृहे विप्रो संवर्त 97 उमामहेश्वरा च एव वृ.गौ.1.16 उषित्वैवं वे सम्यम् संवर्त 101 Page #272 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी उष्ट्रयानं समारुह्य उष्ट्रयानं समारुह्य उष्ट्रयानं समारुह्य उष्ट्र खराजौ महिषं च अष्ट्रीक्षीरं खरीक्षीरं उष्ट्रीक्षीरमवीक्षीरं उष्णं जलंपय सर्पि उष्णं स्निग्धं च उष्णीषमजिनं उत्तरीय उष्णे वर्षति शीते वा उष्णेन वाप्युदके उष्णेन वायवितिच उष्णेन वायमंत्रेण उष्णेन शक्तो न स्नाया उष्णे वर्षति शीते वा उष्णे वर्षति शीते वा उष्णोदकं वृथास्थानं उष्णोदकेन तु स्नानं उष्णोदकेन या संन्ध्या उष्णोदकेन सप्ताहं ऊ ऊढाया दुहितुश्चान्नं ऊनद्विवर्ष निखनेन्न उनद्विवार्षिकं प्रेतं ऊनमभ्यधिकं वार्थ ऊनस्तीमधिकौ वा या ऊनं वाप्याधिकं वाऽपि ऊनाब्दिके त्रिरात्र ऊनैकादशवर्षस्य ऊनैकादशवर्षस्य ऊनैकादशर्वषस्य ऊरुजस्यापि यत् कर्म ऊरू जंघे च पादौ च ऊरूं होति च मंत्रेण ऊरूभ्यां गुह्यवृषणे अत्रिस 294 मनु 11. 202 औ 970 वृ परा 10.209 अत्रिस 235 अत्रिस 92 वृ परा 9.10 ब्र. या. 4.91 बौधा 1.3.6 पराशर 8.39 ब्र.या. 8.349 व 2.326 Azva 9.10 AM पू. 250 मनु 11.114 AM उ 11.7 व्या 153 कण्व 623 व्या 337 व्या 216 Azva 15.80 3.1 मनु 5.68 नारद 2.210 अत्रिस 299 या 2.298 लिखित 65 देवल 31 यम 15 बृ.या. 3.1 ल हा 7.16 कात्या 7.10 वृ परा 2.124 बृ.या. 5.9 267 बौधा 2.5.210 बौधा 2.3.4 ऊर्जं वहन्तीरमृती घृतं ऊर्ज वहन्तीरिति ऊर्णामयंकंकगणन्तु ऊर्णाहारी लोमशः स्यात् व 2.4.45 शाता 4.24 ऊर्द्धमादहनं प्राप्त आसीनो कात्या 21.7 ऊर्वोच्छिष्टांअघोच्छिष्टं पराशर 12.55 ऊर्ध्वनास्यां (सां) समायोज्य विश्वा 6.13 ऊर्ध्वन्तु दहनं प्रोक्तं ऊर्ध्वन्तु प्रोष्ठपद्यास्तु ऊर्ध्वपुण्ड्रधरं विप्रं ऊर्ध्वपुण्ड्रधरं विप्रं ऊर्द्दव पुण्ड्र मृजुं ऊर्ध्वपुण्ड्रविहीनन्तु ऊर्ध्व पुण्ड्रविहीनः सन् ऊर्ध्वपुण्ड्रस्य मध्ये तु ऊर्ध्वपुण्ड्रस्य मध्ये ऊर्ध्व पुण्ड्र मृदा शुभ्रं ऊर्ध्वं पुण्ड्रं विना यस्तु ऊर्ध्व पुण्ड्राणि पद्याक्ष ऊर्ध्वं पुण्ड्रैरलंकृत्य ऊर्ध्वमेक स्थितरस्तेषां ऊर्ध्वं त्रिरामात्स्नातायाः ऊर्ध्वं दशम एवं ऊर्ध्वं नाभेः करौ ऊर्ध्वं नाभेः करौ मुक्त्वा ऊर्ध्व नाभेर्मेध्यतरः ऊर्ध्वं नाभेर्यानि खानि ऊर्ध्वं पितुश्च मातुश्च ऊर्ध्वं पूर्णाहुते ऊर्ध्वं पुर्णाहुतेऊर्ध्वं पूर्णाहुतेऊर्ध्वं प्राणा त्क्रामंति ऊर्ध्वं मासात्यजेत् सर्व ऊर्ध्वं लोकं न यातो ऊर्ध्वं विभागाज्जातस्तु वृ हा 6.388 वृ परा 7.289 वृ हा 8.284 वृ हा 8.287 व 2.3.50 वृ हा 2.61 वृ हा 2.64 वृ हा 2.67 व 2.6.51 वृ हा 2.66 वृ हा 2.60 वृ हा 8.251 शाण्डि 3.135 या 3.167 अत्रि 5.65 व 2.6.455 Apa 9.10 यम 45 मनु 1.92 मनु 5.132 मनु 9.104 कात्या 18.2 कात्या 18.3 कात्या 18.6 मनु 2.120 वृ हा 8.104 आंपू 372 मनु 9.216 Page #273 -------------------------------------------------------------------------- ________________ 268 ऊर्ध्वं वै पुरुषस्य ऊर्ध्वषडभ्यो मासेभ्यो बौधा 1.5.88 व 1.9.8 ऊर्ध्वं संवत्सरात् देवल 22 कात्या 28.13 ऊर्ध्वं सत्विविशाल- अहम् वृ.गौ. 1.51 ऊर्ध्वं स्वस्तरशायी ऊर्ध्वाग्रं स्थापयेत्कूर्चं ऊर्ध्वानाञ्चैव सापिण्ड्य भार 18.106 औ 6.54 ऊर्ध्वे तु निष्कृति ऊषरं लवणञ्चैव वृ हा 6.313 वृ हा 4.114 व्यास 4.63 ब्र. या. 8.37 ब्र. या. 2.84 ब्र. या. 2.47 शंख 12.10 वृ परा 2.89 ब्र.या. 2.82 ब्र. या. 2.127 म 80 Azva 1.87 शंख 13.3 शंख 12.11 भार 6.143 ऊषरे वाऽपितं वीजं OM अग्ने सुश्रवः सौश्रव OM कारं चतुरावर्त्य OM कारं तु समुच्चार्य OMkAraH प्रणवाख्य OMkAra ब्रह्मसंयुक्तं OMkAraM सर्व्वमुच्चार्य OM त्र्यम्बकमन्त्रस्य OM नमो भगवते तस्मै विष्णु OM पूर्वा व्याहतीस्तिस्रः OM भगवन्तं शेष ऋ ऋक्थग्राह ऋणं दाप्यो ऋक्पादं वा जपेन्मन्त्र ऋक्शाखोक्तेन मार्गेण ऋक् संहिता त्रिरभ्यस्य ऋक्सामयजुरंगानीत्या ऋक्शाखोक्तेन विधिना ऋक्षेषु जन्मश्रेष्ठ स्याच्च ऋक्षेष्टयाग्रयणं चैव ऋगन्ते मार्जनं कुर्यात् अगन्ते मार्जनं कुर्याद् ऋगर्थे वा प्रकुर्वीत ऋगादीनामन्यतं या 2.5 वृ.गौ. 8.39 ऋगाथा पाणिका ऋग्भि षोडशभि ऋग्यजु पारगो यश्च भार 6.40 भार 6.85 OM भूः OM भुवः OM स्वः OM भूदित्यादित्रिमंत्रैः OM मापो ज्योतिरित्या OM मापोज्योतिरित्या OM (A) मापोज्योरित्ये OM मितब्रह्मचेत्या OM रंग मांग संपूर्ण OM वषट्काराय शांताय भार 16.18 ब्र. या. 11.55 भार 7.4 OM सहस्रशीर्षे इत्यावाहनम् ब्र.या. 2.124 OM सूर्याय नमः प्रातः OM स्वाहा च समानाय OM स्वाहेति अपानाय भार 6.127 वृ परा 6.119 वृ परा 6.117 भार 17.11 ऋग्वेदविद्यजुर्विच्च ऋग्वेदश्च यजुर्वेदः ऋग्वेदसंहिता यान्तु ऋग्वेदे स्वरितोदात्त ऋग्वेदोक्तस्य सूक्तेन ऋग्वेदो दैवदैत्यो ऋचः पठन् मधुमयः ऋचामशीतिपादैश्च ऋचां यजूंसि सामानि ऋचां दशसहस्रं ऋचैकासंयमस्थेन ऋचो यजूंषि चाद्यानि ऋग्यजुश्च तथा साम ऋग्मजुः साममन्त्राणां ऋग्यजुः साममूर्तिस्तु ऋग्यजु सामवेदानां ऋग्यजुः सामवेदानां ऋग्यजुः सामवेदाश्च ऋग्यजुः सामाथर्वाणि ऋग्विघेनेति वाग्वदति ऋग्वेदंतद्वहि प्राच्यां ऋग्वेदः पूर्वचरणः ऋग्वेद मभ्यसेद्यस्तु स्मृति सन्दर्भ विश्वा 4.10 मनु 11.263 भार 16.20 विश्वा 6.71 भार 15.49 मनु 6.10 वाधू 121 Azva 1.38 वृ परा 2.60 कात्या 14.12 या 3.114 वृ परा 11.304 'शच 14.7 बृ.या. 2.21 दृ.गौ. 15.58 बृह 9.103 भार 6.7 वृ. गौ. 6.167 वृ परा 3.12 वृ.या. 2.117 बौधा 1.4.28 भार 11.48 भार 13.13 संवर्त 223 मनु 12.112 ब्र. या. 1.8 वृ हा 7.62 बृ.या. 2.78 वृ हा 7.199 मनु 4.124 कात्या 14.9 वृ हा 5.541 बृह 9.162 ब्र. या. 1.13 ब्र. या. 8.68 मनु 11.265 Page #274 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी ऋचो यजूंषि चान्यानि ऋचो यजूंषि सामानि ऋजवस्ते तु सर्वेऽस्तु ऋजवस्ते तु सर्वे ऋणकर्ता च यो विप्रो ऋणदान वर्णन ऋणं अस्मिन् संनयति ऋणं च सर्वदा नित्यं ऋणं दातुमशक्तो ऋणं देयमदेयं च ऋणं लेख्यकृतं देयं ऋणाच्च मोक्षितोऽनल्पाद् ऋणादानं ह्युपनिधि ऋणानां सार्वभौमोऽयं ऋणानि त्रीण्यपाकृत्य ऋणिकः सधनो यस्तु ऋणि व्यसनि रोगार्त ऋणिष्वप्रतिकुर्वत्सु ऋणे देये प्रतिज्ञाते ऋणे धने च सर्वस्मिन् मुंछशिलं ज्ञेयममृतं ऋतं च सत्यं चेत्य ऋतं च सत्यमारभ्य ऋतं चेति त्र्यृचं वाऽपि ऋतामृताभ्यां जीवेत ऋतामृताभ्यां जीवेत्तु ऋतावृत्तो स्त्रियं ऋतुकाल उपासीत ऋतुक्षपासु पुत्रार्थी ऋतुयाख्याविधिना ऋतुबाणघटीमानमरुणो बृह 11.26 वृ हा 3.45 कात्या 27.13 मनु 2.47 वृ. गौ. 10.78 विष्णु 6 व 1.17.1 ब्र. या. 11.28 8. 154 नारद 2.1 या 2.92 नारद 6.25 नारद 1.16 नारद 2.90 मनु 6.35 नारद 2.109 ब्र.या. 2.72 ऋत्विक् स्वनीय विश्वा 4.25 ऋत्विग् आचार्याव Azva 1.39 वाधू 1962 मनु 4.4 वृ परा 6.41 अत्रिस 197 व 1.12.18 ऋतुकालगामी स्यात् ऋतुकालाभिगामी सन् वृ परा 12.152 ऋतुकालाभिगामी स्यात् ऋतुकालेऽभिगम्यैवं मनु 3.45 व्यास 2.45 वृ परा 8.40 नारद 2.102 मनु 8.939 मनु 9.218 मनु 4.5 ऋतुमत्यां च यस्तो ऋतुमद्योषितालापं तथा ऋतुव्यत्यस्ततः पूर्व ऋतसत्याभ्यामिति ऋतुस्नातदिने सोऽयं ऋतुस्नाता तु या नारी ऋतुस्नाता तु या नारी ऋतुस्नाता स्त्रियाः ऋतुस्वभाविनी स्त्रीणां ऋतुः स्वाभाविक स्त्रीणा ऋतून् संवत्सरञ्चैव ऋतौ तु गर्भशंकित्वा ऋतौ तु प्रथमेप्राप्ते ऋतौ स्नातान्तु यो भार्य्या ऋत्विक् तु त्रिविधः प्रोक्तः ऋत्विक् पुत्रोऽथवा ऋत्विक् पुत्रो गुरुभ्राता ऋत्वित् पुरोहिताचार्यै ऋत्विक् पुरोहितापत्य ऋत्विक श्वशुर ऋत्विक श्वसुर ऋत्विग्गुरुरुपाध्याय ऋत्विग्भि ब्राह्मणइ ऋत्विग्भि ब्राह्मणैः ऋत्विग्भि सार्द्ध आचार्यो ऋत्विग्यादि वृतो यज्ञे ऋत्विग् याज्यमदुष्टं ऋत्विग्योनि संबंधेषु ऋत्विजश्च गुरु चैव ऋत्विजं यस्त्यजेद्याज्यो ऋत्विजां दीक्षितानां च विश्वा 8.39 ऋत्विजां व्यसनेऽप्येवं विश्वा 1.3 ऋत्विजो वरयेत्तत्र वृ परा 6.142 269 बौधा 1.5.139 ब्र.या. 8.129 कपिल 351 वृ हा 5.252 आंपू 323 व 2.5.27 पराशर 4.12 ब्र. या. 8.140 ब्र. या. 8.291 मनु 3.46 वृ.गौ. 8.55 लघु यम 16 व 2.4.107 पराशर 4.13 नारद 4.10 व्यास 2.2 दक्ष 2.21 मनु 4.179 या 1.158 व 1.13.13 बौधा 1.2.44 या 1.220 व 1.13.19 वृ परा 7.21 वृ हा 6.14 वृ हा 8.250 वृ हा 7.2 42 मनु 8.206 नारद 4.9 व 1.13.12 वृ हा 6.73 मनु 8.388 या 3.28 नारद 4.8 व 2.7.10 Page #275 -------------------------------------------------------------------------- ________________ 270 ऋत्विवामांदु श्रोत्रिये ऋप परित्यजेद्धीमानि ऋषभवेहतौ च दद्यात् ऋषभैकसहस्रा गा ऋषमैकादशा गाश्च ऋषयः पितरो देवा ऋषयश्च महात्मानो ऋषयः संयतात्मनः ऋषयो दीर्घ सन्ध्यात्वाद् ऋषिच्छन्दो देवता च ऋषि दैवतच्छन्दांसि ऋषिभि कथ्यामानं तु ऋषिभिर्ब्राह्मणैश्चैव ऋषिभिर्विरजाजाप्यै ऋषिभिश्च पुरा गाथा ऋषिम्यः पितरो जाताः ऋषिमेकान्तमासीनं ऋषियज्ञं देवयज्ञं ऋषियज्ञं ब्रह्मयज्ञं ऋषिरासां समस्तानां ऋषिर्गृत्समदश्छन्दो ऋषिर्ब्रह्मा समाख्यातो ऋषिविक्त्राच्छुता ऋषिविद्वन्नृपवर ऋषिविद्वनृपाः प्राप्ता ऋषिश्छन्दो देवताश्च ऋषिश्छन्दो देवताश्च ऋषिश्च्छन्दो देवताश्च ऋषि छंदो देवताश्च ऋषिश्च्छंदो देवताश्च ऋषिस्तु कुण्डलोगा च ऋषीणाअथ तत्प्रोक्तं RSINAM कुर्वतां नित्यं RSINAM शृण्वतां पूर्व RSINAM सिच्यमानानां कपिल 189 ऋषीन्छंदांसि देवानश्च ऋष्यादिषट्कं विन्यस्य va_2.6.526 व 1.21.24 ए या 3.266 AMu 11.10 मनु 3.80 वृ हा 3.234 मनु 11.237 मनु 4.94 विश्वा 6.44 Azva 1.88 वृ.गौ. 5.26 मनु 6.30 वृ.या. 4.55 अ 47 मनु 3.201 व्या 1 मनु 4.21 वृ. गौ. 8.9 भार 19.8 ब्र.या. 2.92 विश्वा 6.37 पराशर 6.33 बौधा 2.3.63 चौधा 2.3.64 भार 12.55 भार 13.8 भार 17.5 भार 11.17 भार 17 27 एस 11.327 कण्व 382 ल व्यास 1.5 au9.2 कात्या 10.12 एक एव चरेन्नित्यं एक एव तु यो भुङ्क्ते एक एव द्विरात्रं वा एक एव भवन्नूनं एक एव यदा घिप्रो एक एव सुहृद्धर्मो एक एव हि विज्ञेयः एक एवौरस पुत्र एककंत्रिदननन्या पूरणा एककालं चरेद्भक्ष एककालस्य चित्तं स्यादेव एकगोत्र ब्राह्मणनां एकचित्यां समारूढौ एक जातिर्द्विजातींस्तु एकतश्चतुरो वेदान एकतो रुद्रजापी तु एकत्र पंचगव्येषु एकत्र पृथिवी सर्वा एकत्र पृथिवी सर्वा एकत्र संस्कृतानान्तु एकत्वमिच्छन्ति पति एकत्वं च यो तयोर्य एकत्वाश्रयणे धर्मो स्मृति सन्दर्भ भार 9.3 विश्वा 6.35 मनु 6.42 ब्र. या. 2.161 व 2.6.540 लोहित 224 AM pU969 भनु 8.17 बृ.या. 2.66 मनु 9.163 भार 15.149 मनु 6.55 कण्व 130 व्या 72 आंपू 980 मनु 8. 270 औ 3.48 वृ परा 11.157 वृ हा 5.159 वृ परा 5.19 वृ परा 10.46 अत्रिस 91 एकदण्डधरा मुण्डा एकदण्डडरा हंसा एकदा नैमिषारण्ये एकदेशं तु वेदस्य एकदेशमुपाध्याय एकदैव तो नूनमधन्नान्यथा एकदैव देया स्यान्न कद्रव्याणि कार्याणि एक द्वित्रिचतुर्नारिष्टा वृ परा 7.381 वृ परा 7.379 वृ परा 7.386 वृ परा 12.171 वृ परा 12.169 नारा 9.1 मनु 2.1 41 या 1.35 कपिल 299 AM पू 617 वृ परा 7.129 48 Page #276 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी एकद्वित्रिचतुर्वृत्तिमत्प्रभेद एक द्वित्रिचतुः संख्यान् एकधा यो विजानाति एकपंक्त्युपविष्टानां एकपंक्त्युपविष्टानां एक पंक्त्युपविष्टानां एकपंक्त्युपविष्टेषु एकपाकाशिनः पुत्रा एकपादं चरेद्रोधे एकपादं चरेद्रोधे एकपादे तु लोमानि एकपार्श्वे द्विधा होमौ एक पिण्डाश्च दायादाः एकपिण्डास्तु दायादाः एकपिण्डीकृतानां तु एकः प्रजायते जंतुरेक एकः प्रजायते जन्तुरेक एकभक्तं चरेत् पश्चाद् एकभक्तेन नक्तेन एकभक्तेन नक्तेन एक भुक्तं च नक्तं च एक भुक्तेन यश्चापि एकभुक्तेन वर्तेत नरः एकभुक्तैश्च नक्तैश्च एक भुक्त्वाह्यधः स्नायी एकमपीह यो दद्याद् एकमप्यक्षरं यस्तु गुरु एकमप्याशयेद्विप्रं एकमप्याशयेविप्रं एकमात्रं द्विमात्रं च एकमुक्ताः सुराः सर्वे एकमेव तु शुद्रस्य एकमेव दहत्यग्निर्नरं एकमेव हि विज्ञेयं एकमेवाद्वितीयं तत्प्राहुः कपिल 471 देवल 75 बृ हा 9.27 अत्रिस 243 पराशर 11.8 व्या 172 शंख 17.57 Azva 1.117 दा 105 लघुशंख 55 वृ परा 8.126 विश्वा 8.25 वृ परा 8.43 पराशर 3.7 वृ परा 7.346 मनु 4.240 वृ.गौ. 11.32 पराशर 10.22 देवल 85 या 3.318 वृ परा 9.17 वृ.गौ. 7.91 बृ. गौ 18.3 वृ परा 9.9 व 2.578 परा 10.167 अत्रिस 9 ब्र. या 2.210 भनु 3.83 बृ.या. 2.35 वृ.गौ. 10.38 मनु 1.21 मनु 7.9 बृह 12.27 नारद 2.988 एकमोवाभ्यसेत्तत्वं एकं कलशमादाय स्थापये एकं गोमिथुनं द्वे वा एकं ध्नतां बहूनांच एकं च बहुभि कैश्चिद एक पवित्र मेकं वा एकं पश्वनृतेहन्ति एकं पिवति गंडूषं एकं मध्याह्न काले च एकं मध्याह्नकाले च एकं वाऽपि यथाशक्त्या एकं वा भोजयेद् विप्रं एकं वासो यथाप्राप्तं एकं वृषभ मुद्धरं ध्कं व्योम यथानैकं एकं शस्त्रास्त्रनाशाय एकं हविर्नान्यकार्य एकया च शिरः एकरात्रञ्चेरेन्मूत्रपुरीषं एकरात्रमुपाध्याये एकारात्र तु निवसन्न एकमात्र तु निवसन्न एकरात्र त्रिरात्र च एकरात्र द्विरात्र वा एकरात्र वदन्त्येके एकरात्र समुद्दिष्टं एकरात्रोषितः स्नातो एकराशिगतौ स्यानां एकवर्णेश्चतुर्भिश्च एकवर्षे हते वत्से एकवस्त्रा तु या नारी एकविंशं कुवेरस्य एकविंशति मूर्ध्नित्यात् एक निप्रागाएकस्य एकविंशत्यदर्य 271 वृ परा 12.349 नारा 5.40 मनु 3.29 या 2.224 लघु शंख 54 औ 7.14 अ 93 वृ परा 6.127 विश्वा 5.2 विश्वा 5.25 व 2.6.291 वृ हा 6.140 वृ परा 2.164 मनु 9.123 वृ परा 12.321 विश्वा 5.3 कण्व 767 बृ.या. 7.10 अत्रिस 274 औ 6.32 मनु 3.102 व 1.8.7 शंखं 15.17 औ 9.96 वृ परा 8.29 औ 6.29 वृ परा. 10.34 व्या 58 वृ परा 11.13 ब्र.या. 12.62 व्या 90 नृ परा 4.24 विश्वा 4.18 आयूं 695 दा 133 Page #277 -------------------------------------------------------------------------- ________________ 272 एकव्यूहं चर्तुवक्त्रं एकः शतं योधयति एकः सयीत शर्वत्र न एक शाखासमारूढा एकशाटी परिवृतो एकश्चेदन्नयेत् सीमां एकसंख्यादिपर्यंतं एक सहस्रमणिभि एकसाध्येष्ववर्हिषु न एकस्तम्भे नवाद्वारे एकस्मादधिकस्वेकः एकस्मिन्दिवस यत्र एकस्मिन्नेव दिवसे एकस्मिन्नेव देवेशं एकस्मिन्विंशति हस्ते एकस्य ग्रहणं कार्य धर्मतो एकस्य चेत्तद् व्यसनं एकस्य प्रथमं श्राद्धं एकस्य वैश्वदेवानि एकस्याच्चैवं संकल्पो एकस्यापि ततः सद्यः एकस्मपि हि दत्तेन एकांशेन जगत् कृत्स्नं एकाकारमना मन्दं एकाकिनश्चात्ययिके एकाकी चिन्तयोन्नित्यं एकाक्षर घ्यपरं च एकाक्षरं परं ब्रह्म एकाक्षरं परं ब्रह्म एकाक्षरं परं ब्रह्म एकाक्षरं परं ब्रह्म एकाक्षरं परं ब्रह्म एकाक्षर प्रदातारं यो एकाग्रः प्रयतो भूत्वा एकाग्रमानसो भूत्वा विष्णु 1.61 मनु 7.74 मनु 2.180 Apa 7.13 व 1.10.8 नारद 12.10 भार 16.28 भार 7.12 कात्या 27.2 वृ.गौ. 8.104 भार 7.10 व 2.6.419 AM पू 272 शांण्डि 4.4 शंखं 16.22 लोहि 246 नारद 4.7 वृ परा 7.335 वृ परा 7.122 कण्व 283 कपिल 891 ब.बा.3.32 विष्णु म 49 ल हा 7.5 मनु 7.165 मनु 4.258 विश्वा 3.64 अत्रि 1.15 बृ.या. 2.63 मनु 2.83 व 1.10.6 व 1.25.11 अत्रिस 10 विष्णु म 15 भार 12.57 परशर 9.49 संवर्त 136 संवत 204 वृ परा 8.143 एका चेद्बहुभि कापि एकाचेद्बहुभि कैश्चिद् एका चेद्बहुभि कौश्चिद् एक चेद् बहुभि बद्धा एकादश ऋचा जप्त्वा एकादशगुणान् रुद्राना एकादशं कण्ठ देशे एकादशं मनोज्ञयं एकादशविधं साक्षी स व्र. या. 8.314 वृ परा 11.155 व 2 6 155 मनु 2. 92 नारद 2.126 कात्या 29.5 एकादश शुंभान् कुंभान् वृ परा 11.163 एकादशानाभंगानां एकादशाब्दप्रभृतिवैधव्यं एकादशाहमात्मानमन्यं एकादिपंचपर्यंतं लोहि 493 एकादशाहे प्रेतस्य एकादशाहे प्रेतस्य एकादशाहे प्रेतस्य एकादशे प्रेतस्य एकादशाहे भुजन्ताः एकादशाऽहोरात्र भुक्त्वा एकादशाहिकं त्वाद्यं एकादशाह्निकं भुक्त्वा एकादशी परित्यज्य एकादशी यनपूर्णा नोपौष्या एकादशेन्द्रियाण्याहुर्यानि एकोदशे भवेत्पुत्री द्वादशे एकादशेऽह्नि निर्वर्त्य एकादशेऽह्नि सम्प्राप्ते एकादशेऽह्नि संप्राप्ते एकादश्य उपवासश्च एकादश्यष्टमीषष्ठि एकादश्यान्न भुंजीत एकादश्या मुपोष्याथ एकदश्यां कृष्णपक्षे एकादश्यां द्वादश्यां वा स्मृति सन्दर्भ वृ परा 11.165 भार 7.101 दा 19 लघु यम 89 लघुशंख 9 लिखित 9 वृ परा 7.11 अत्रि स 308 वृ परा 7.140 व्या 296 ब्र.या. 9.10 त.या. 9.34 मनु 2.89 ब्र.या. 8.294 कात्या 24.92 व 2.6.353 विश्वा 8.30 वृता 8.278 भार 5.3 वृ हा 8.308 बृ.गौ. 18.48 वृ हा 7.70 बौधा 1.5.130 Page #278 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी एकादश्यां न भुंजीत एकादश्युपवासस्य एकादहेह्नि कुर्वीत एकादेव (मेव) RSINA एकाधिकं हरेज्ज्येष्ठ एकान्तमशुचि स्त्रीभिः एकान्तरद्व्ययन्तर एकान्तरद्व्यन्तरा एकान्तरस्तु दोष्वन्तो एकान्तरे त्वानुलोम्याद् एकान्त मप्यविरोधे एकान्नाशिषु पुत्रेषु एकान्हे अहेषड एता पादात्तु बहुभि एकार्चमथवैकं वा यजुः एकर्णवेन यत्प्रोक्ता एकालिंगे करे तिम्र एका लिंगे करे तिम्र एकालिंगे करे तिम्र एका लिंगे गुदे तिम्रः एका लिंगे गुदे तिम्रोदस एका शूदस्य एकाशौचेन वा पश्चाद्य एकाहमपि कर्तव्यं एकाहमपि कर्मस्थो एकाहमपि कौन्तेय एकाहमपि कौन्तेय एकाहमेकभ्ताशी एकाहम् अपि कौन्तेय एकाहंतत्र निर्दिष्टं एकाहं तु स्थितं तोयं एकाहस्तु समाख्यातो एकाहाच्छुद्धचते विप्रो एकाहाच्छुट्यते विप्रो एकाहाच्छुट्यते विप्रो 273, वृ हा 8.316 एकाहात् क्षत्रिये शुद्धि औ 6.48 वृ हा 6.3 43 एकाहिकं तु कुर्वीतं वृ परा 12.102 __ औ 7.13 एकाहेन तु गोमूत्र देवल 76 दा 15 एकाहेन तु वैश्यस्तु पराशर 11.42 मनु 9.117 एकाहेन तु षण्मासा कात्या 24.9 औ 3.21 एकीकृत्य चैतेषां महारंगेन ब्र.या. 8.311 व 1.18.6 एकीकृत्य ततः प्राश्य ब्र.या. 8.3 42 बौधा 1.8.7 एकीकृत्याऽथ वा मूला भार 18.57 नारद 13.113 दीर्घायु शूराः एके वृ.गौ. 1.36 मनु 10.13 एकेन दत्तेन वृषेण वृ परा 10.32 व्यास 1.33 एकेन दत्तेन वृषेण वृ परा 5.53 Azva 1.119 एकेनापि भवेत्तेन बृ ह 12.39 ब्र. मा. 7.25 एके वै तच्छमशानं व 1 18.9 Apa 1.31 एकोदराणां विज्ञेयं _ औ 6.28 औ 3.77 एकोद्दिष्टं तु मध्याह्ने प्रजा 175 9.19 एकैकखंडैरपि वा यत्र भार 18.64 Azva 1.10 एकैकन्न्यूनमित्याहुवर्णे ब्र.या. 2.40 व 1.6.16 एकैकमीपविद्वांसं दैवे ब्र.या. 4.25 __ व्या 213 एकैकमपि विद्वांस दैवे मनु 3.129 मनु 5.136 एकैकमष्टद्वितयशत भार 14.5. दक्ष 5.5 एकैक मुपवासः स्यात् अत्रिस 129 बौधा 1.8.5 एकैकमुपवीतन्तु वृ हा 5.42 __आंपू 54 एकैकं ग्रासमश्नीयात् अत्रिस 113 लिखित 2 एकैकं ग्रासमश्नीयात् मनु 11.214. कात्या 26.16 एकैकं ग्रासमश्नीयाद् पराशर 6.31 दा 6 एकैकं चाथ द्वौ द्वौ Azva 1.95 लघुशंख 2 एकैकं वर्द्धयेच्छुक्ले यम 10 पराशर 8.44 एकैकं वर्धयेद्यासं बृ.य. 2.6 वृ.गौ. 6.7 एकैकं वर्द्धयेनिन्नत्यं शुक्ले अत्रिस 112 Apa 4.10 एकैकं वर्धयेत् पिंड व 1.27.21 वृहस्पति 65 एकैकं वा भवेत्तत्र औ 5.26 दक्ष 6.6 एकैकं हासयेत् पिण्डं पराशर 10.2 अत्रिस 83 एकैकं हासयेत् पिंड मनु 11.217 दा 120 एकैकसम्भवेच्छ्राद्धे ब्र.या.4.10 पराशर 3.5 एकैकस्य चोद कमण्डल बौधा 1.7.26 Page #279 -------------------------------------------------------------------------- ________________ 274 स्मृति सदर्भ एकैकस्य त्वष्ट शतं या 1.303 एको लुब्धस्त्वसाक्षी मनु 8.77 एकैका तु भवेन्मात्रा बृ.या. 2.26 एको हतायैर्बहुभि पराशर 9.48 एकैकाष्ट गुणिज्ञेयाः भार 2.47 एकोऽहमस्मीत्यात्मानं मनु 8.91 एकैको वोभयत्र वृ परा 7.33 एतच्चतुर्विधं विद्यात् मनु 7.100 एकैव भार्2या विप्रस्य शंख 4.7 एतच्चानुमतं तत्र ऋषि ब्र.या. 4.151 एकोत्तरंकुलं चापि सद्य कपिल 772 एतच्छ्राद्धः प्रकथितः नान्य कपिल 273 एकोत्तरशतानां च कुलानां कपिल 931 एतच्छ्रुत्वा तु वचनं बृ.या, 1.20 एकोत्तरेण वृद्धया तु व 2.6.3 46 एतच्छुत्वा तु वचनं बृ.या. 6.31 एकोद्दिष्टन्तु विज्ञेयं औ 3.129 एतच्छौचं गृहस्थस्य Azva 1.11 एकोद्दिष्टमदैवं वृ परा 7.153 एतच्छौचं गृहस्थस्य व्या 214 एकोद्दिष्टं तस्य सूनोः कपिल 119 एतच्छौचं गृहस्थानां मनु 5.137 एकोद्दिष्टं तु मातुः ब्र.या. 3.33 एतच्छौचं गृहस्थानां वाधू 15 एकोद्दिष्टं दैवहीन दा 77 एतच्छउतं ततः स्मात वृ हा 8.76 एकोद्दिष्टं दैवहीनं या 1.251 एतछिनः चतुष्कोण पाद बृ.य. 4.26 एकोद्दिष्टं परित्यज्य ब्र.या. 3.25 एतज्जपेदूर्ध्वबाहुः बृ.या. 7.53 एकोद्दिष्टं परित्यज्य लघुशंख 14 एतत् इच्छामि विज्ञातुम् वृ.गौ. 3.8 एकोद्दिष्टं परित्यज्य लिखित 20 एतत्तु त्रिगुणं तज्जैः वृ परा 9.12 एकोद्दिष्टं षोडशं च आंपू 991 एतत्तु त्रिगुणतज्ज्ञैः वृ परा 9.16 एकोद्दिष्टं सदा कुर्यात् ब्र.या. 3.12 एतत्तु न परे चक्रु परे मनु 9.99 एकोद्दिष्टं सदातेषां ब्र.या. 3.28 एतत्तु परमंध्येयं बृह 9.16 एकोद्दिष्टरकार्यमेक व 2.6.313 एतत्तुल्यं तु सर्वेषामति व 2.6.435 एकोद्दिष्टविधिद्दे ब्र.या. 3.71 एतत्तु विहितं पुण्यं AMu 12.7 एकोद्दिष्टस्य ये चान्नं वृ.गौ. 10.74 एतते कथितं सर्वगवां बृ.म.4.11 एकोद्दिष्टे तथा काम्येदे ब्र.या. 3.61 एतत्ते कथितं सर्वं प्रमाद यम 68 एकोद्दिष्टे निमित्त ब्र.या. 3.10 एतत्तेति च मन्त्रेण आंपू 854 एकोद्दिष्टेऽपिकर्त्तव्यं ब्र.या. 3.41 व 1.6.17 एकोद्दिष्टे विशेषेण वृ परा 7.85 एत्त्रयात्पूर्वकस्य आंपू 675 एकोद्दिष्टो परित्यज्य दा 28 एतत् त्रिदैवंत ज्ञेयं बृ.या.2.76 एकोनशिल्लक्षाणि __yA 3.101 एतत् पञ्चविधं योगं बृ.या. 1.44 एकोनं वा ततो विप्रः भार 15.66 एतत् पराशरं शास्त्र पराशर 12.73 एकोनवत्यंगुलैः भार 15.137 एतत्पादकयुक्तानां AMpU 12.8 एकोऽपि वेदविद्धर्म मनु 12.113 एतत्पुण्यं पवित्रञ्च बृ.गौ. 22.33 एकोऽपिहि वृषो देयो वृ परा 10.31 एतत्प्रकाशपापानां नारा 1.12 एकोऽब्द शतमश्वेन वृ परा 6.331 एतत्प्रत्यङ्मुखस्थित्वा भार 6.138 एकोभिक्षुर्यथोक्तस्तु दक्ष 7.35 एतत् प्रदक्षिणो कृत्य वृ परा 11.232 पस्य Page #280 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 275 एतत् प्रमाणमेवैके कात्या 2.12 एतदेव व्रतं कुर्याद् औ 9.21 एतत्रयं हि पुरुष मनु 4.136 एतदेव व्रतं कुर्युरुप मनु 11.118 एतत् संहत शौचानां दक्ष 6.14 एतदेव व्रतं कृत्स्नं । मनु 11.131 एतत् संक्षेपतः प्रोक्तं औसं 51 एतदेव व्रतं पुण्यं अत्रिस 126 एतत् संक्षेषतः प्रोक्त बृ.या. 2.157 एतदेव स्त्रिया केशवपन । बौधा 2.1.99 एतत् सन्ध्यात्रयं प्रोक्तं कात्या 11.15 एतदेवहि कुर्वन्ति वृ हा 7.11 एतत्सपिण्डीकरण ब्र.या.7.7 एतदेवहि पिंजल्या कात्या 2.11 एतत्समष्टिर्लोकानां आंपू 495 एतदेवाक्षरं ब्रह्म एतदेवा बृ.या.2.38 एतत् समस्त पापानां वृ हा 6.437 एतदेवोच्यते श्राद्ध ब्र.या. 3.30 एतत्समतमित्युक्तं विश्वा 1.90 एतद्ग्रासं विज्ञानीयत् अत्रिस 122 एतत्समस्तं विज्ञाय भार 7.106 एतद्दण्डविधिं कुर्याद् मनु 8.221 एतत्सर्व चैकपात्रे आंपू 531 एतद्देशप्रसूतस्य मनु 2.20 एतत्सर्वं हि देवेश भक्तया बृ.गौ. 15.10 एतट्यानं ततः कुर्यात् भार 13.40 एतत्सर्वेषु कुण्डेषु वृपरा 11.278 एतद्धि जन्मसाफल्यं । मनु 12.93 एतदक्षरमेतांच जपेन मनु 2.78 एतद्धि तत्तुच्छकर्म प्रविष्ट कपिल 123 एतदक्षरमोंकारं भूतं बृ.या. 2.89 एद्धि पंचकं ज्ञात्वा वृ परा 2.47 एतदन्तास्तु गतयो __मनु 1.50 एतद्धि वरणं प्रोक्तं आंपू 777 एतदर्थ त्वया चैवमेतत्त कपिल 837 एतद्धि सोममध्य बृह 9.127 एतदर्थ पुरा ब्रह्मा कण्व 216 एतदप्यर्चनं प्रोक्तं वृ हा 5.88 एतदर्थं विशेषेण शंखलि 20 एतद् ब्रह्म त्रयीरूपं वृ परा 12.274 एतदाचक्ष्व भगवन् नारा 8.4 एतद्भिन्न तृतीयं कण्व 318 एतदाद्य परं गुह्यं पवित्र बृ.गौ.16.47 एतद्योगप्रधानाय कार्याणि AMu 6.5 एतदार्यावर्तमित्या चक्षते व 1.1.10 एतद् यो न विजानाति या 3.197 एतदालम्बनं श्रेष्ठ बृ.या. 2.60 एतद्रहस्यं गायत्र्यां भार 6.41 एतदुक्तं द्विजातीनां मनु 5.26 एतदहस्यं परमं एतद्दे भार 11.121 एतदुच्चारयन्मयों विष्णु म 17 एदद्व इति मंत्रेण Azva 23.79 एतदुच्चार्य वै विप्रः ब.या. 9.5 एतद्वदनमित्येवं संक्कल्प्य भार 7.45 एतदुच्चार्य वै विप्रः बृह 9.5 एतद्वः सारफल्गुत्वं मनु 9.56 एतदेव चरेदब्दं मनु 11.130 एतद्विदत्तो विद्वांसः मनु 4.91 एतदेव चाण्डाल पतित व 1.20.19 एतदविदन्तो विद्वांसः मनु 4.125 एतदेव परं प्रीति वृ हा 7.12 एतद्विदित्वा यो विप्र बृ.या. 6.16 एतदेव मनुप्रोक्तं बृह 9.159 एतद्विद्वानं योधित्य भार 6.175 एतदेव रेतसः प्रयत्न व 1.23.2 एताद्विधानमातिष्ठेदरोगः मनु 7.226 एतदेव विधिं कुर्याद् मनु 11.189 एतद् विधानामातिष्ठेद् मनु 8.2 44 एतदेव विपरीतममत्र बौधा 1.5.32 एतद्विधानं विज्ञेयं मनु 9.148 Page #281 -------------------------------------------------------------------------- ________________ 276 आंपू 673 एतद् विधानं विदधाति वृ परा 11.239 एतद्धिरुद्ध तत्सर्वं एतद्वेदप्रमाणन्तु शाखा एतद्वै पावनं स्नानं एतद् वैश्यंस्य धर्मोयं ब्र. या. 1.37 एतद्वोऽभिहितं शौचं एतद्वोऽभिहितं विधानं एतद्वोऽभिहितं सर्वं एतद्वोऽयं भृगुः शास्त्र एतन्नाम्ना मुनिस्तत्र एतन्नाम्नां गति एतन्मन्त्रत्रयं वाचा एतन्मात्राप्रयोगेण एतमेके वदन्त्यग्नि एतमेके वदन्त्यग्नि एतमेव विधिं कृत्स्नं एतयच विसंयुक्तः एतया दिवा रेतः सिक्त्वा एतयोरन्तरा यत्ते एतयोरेव संयोगाज्जगत् एतस्मात् कारणाद्वयानं एतस्मिन्नन्तरे तत्र एतस्मिन्नेनसि प्राप्ते एतस्मैनंवचस्त्रेण वृ परा 11.15 ल हा 2.10 मनु 5.100 मनु 3.286 मनु 12.116 मनु 1.59 वृ परा 11.193 वृ हा 7.58 आंपू 826 बृ.या. 8.18 बृह 11.56 मनु 12.123 मनु 11.218 मनु 2.80 बौधा 2.1.34 बौधा 1.10.33 वृ परा 4.6 बृह 9.33 आंपू 586 मनु 11.123 व 2.3.47 एतस्य ब्रह्मणान्यस्तं बृह 9.70 एते चतुर्णां वर्णानामापद्धर्माः मनु 10.130 एते च पितरो दिव्यास्तथा वृ परा 7.170 एतेचस्फटिकाप्रख्याः भार 7.38 एतेचान्ये च पितर एते चान्ये च राजेन्द्र एते चैव विशुध्यन्ति एते तिलास्तु विधिना एते दोषा नराणां स्युः एते दोषा भवन्तीह एते धर्मास्तु चत्वार वृ परा 2.195 बृ. गौ. 19.8 अ 82 वृ परा 7.197 शाता 5.39 AMpU 8.4 शंख 4.3 एतेन चण्डाली व्यवायो एतेन मातृवृत्ति एतेन विधिना प्रजापते एतेन विधिना सर्वे देवाः एतेन सम्पूज्य गणाधिनाथं एतेन सर्वपालानां विवादः एतेन सोमविक्रयो एतेनैव गर्हिताध्यापक एतेनैव चाण्डाली व 1.21.34 व 1.23.30 व 1.23.35 कण्व 677 एनेनैव विधानेन एतेनैवाभिशस्तो एतेऽन्त्यजाः समाख्याता व 1.23.31 व्यास 1.12 एते परमहंसा वैनौष्ठिकां वृ परा 12.173 वृ परा 12.32 एते परस्य यत्नेन एतेनपानशरीरांग्गदेवता एते पूर्वर्षिभि प्रेप्तनाः एते प्रशस्ताः कथितां एते प्रशस्ताः कथिताः एतेभ्यः प्रतिह्णीया एतेभ्योऽप्यधिक प्रोक्तं जीव एतेभ्यो हि द्विजाग्रयेभ्यो एते मनूस्तु सप्तान्यान् एते महर्षि देशास्तु एते मुद्राश्चतुर्विंशा एते यस्य गुणाः संति एते यान्त्यन्धतामिस्रं एते राष्ट्रे वर्तमाना एते वर्ज्याः प्रयत्नेन एते वाऽनेऽपि मुनयो एते वृक्षा प्रशस्तास्यु एते वै द्वादशादित्या एते शुभग्रहास्त्वेषां एते श्राद्धे च दाने च एते श्राद्धे च दाने च एते श्राद्धेषु सन्तपर्या स्मृति सन्दर्भ बौधा 2.2.73 व 1.19.19 बौधा 1.3.13 बृ.गौ. 18.34 वृ परा 11.31 नारद 7.19 भार 4.19 वृ.गौ. 10.98 ल हा 4.8 विश्वा 1.63 अ 127 कपिल 150 मनु 11.3 मनु 1.36 बृ.गौ. 14.47 विश्वा 6.64 दक्ष 2.50 वृ परा 6.231 मनु 9.226 बृ.य. 3.38 भार 1.5 भार 5.10 वृ परा 2.193 भार 15.54 बृ.य. 3.37 यम 32 वृ परा 7.171 Page #282 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 277 एते षट्सदृशान् वर्णानां मनु 10.27 एता न स्युर्दिता औ 3.61 एतेषान्तु मुनिस्थानां भार 15.56 एतानामपि सर्वेषां भार 18.90 एतेषामम्लयोगेन तद् आंपू 528 एतानाहुः कौटसाक्ष्ये मनु 8.122 एतेषामुदकं पीत्वा अत्रिस 117 एतानि क्रमतोऽश्नीयाद् संवर्त 131 एतेषां ग्रहणे विप्रः क्षयेन् अ 87 एतानि नव कर्माणि दक्ष 3.10 एतेषां निग्रहो राज्ञः मनु 8.387 एतानि नवकर्माणि ब्र.या. 12.35 एतेषां परिचर्या शूदस्य व 1.2.24 एतानि ब्राह्मणः कुर्यात् Azva 1.7 एतेषां पावनार्थाय ब्र.या.2.8 एतानि सततं पश्येन् नारद 18.52 एतेषां ब्राह्मणाद्याश्च हा 4.150 एतानुद्दिश्यजुहुयादाज्यं व 2.6.334 एतेषां ब्राह्मणानि कण्व 515 एतानुद्दिश्य होतव्य व 2.6.188 एतेषां मासजानां स्याद् आंपू 506 एतानुद्दिश्यहोतव्य व 2.3.81 एतेषां यस्तु भुक्ते अत्रिस 171 एतानेके महायज्ञान् मनु 4.22 एतेषां विहीतं पुण्यं AMu 11.11 एतान् दोषानवेक्ष्य मनु 8.101 एतेषां शाखयामध्ये ब्र.या. 1.33 एतान् द्विजातयो देशान् मनु 2.24 एतेषां स्पर्शानात्पापं वृ.य. 3.53 एतान्नियोजयेद्यस्तु * यम 34 एतेषु ख्यापयन्नेनः पराशर 12.62 एतान्यकामतः स्पृष्ट्वा वृ हा 8.101 एतेषु चान्येष्वपि वृ परा 11.106 एतान्यन्यानि राजेन्द्र वृ.गौ. 8.91 एतेषु त्रिषु नष्टेषु ल हा 3.9 एतान्यप्यभिमंआध भार 7.73 एतेषु दद्याद् विप्राय शाता 3.17 एतान्यमूनि द्रव्याणि बार 13.29 एतेषु भागं गृहानो __ अ 112 एतान्यष्टादशाणि भार 15.47 एतेष्वपि यथालब्धो भार 15.151 एतान्येनांसि सर्वाणि मनु 11.72 एतेष्व विद्यमानेषु मनु 2.248 एतान्येव त्रीणिवैश्यस्य व 1.2.23 एतेष्वेकस्त वद्धे भार 6.13 एतान्येव प्रमाणानि नारद 2.23 एते सर्वेऽपि विप्राणां पराशर 7.39 एतान्येवानादेशे घ 1.22.9 एते स्युः पितरस्तीर्थे व्या 295 एतान् विहर्गोता मनु 3.169 एते झण्डकपाले द्वे बृह 9.68 एतान् व्याहृत्य रौदा बृ.या. 7.152 एतांस्त्वभ्युदितान् मनु 4.104 एतान्सन्तर्पयेत्पश्चाद व 2.6.1 43 एता एतां सहानेन कात्या 11.8 एताः पाकं न मुंजीत व्या 226 एता गभस्तिभि पीता बृह 9.49 एताः प्रकृतयो मूलं मनु 7.156 एतादृक्पुत्रकरणे गुणा लोहि 569 एता भवन्ति सततं तस्मात् कपिल 425 एतादृगर्मिसन्ध्येकरहितेन लोहि 331 एताभ्यां तु हुतेनैव वृ परा 4.180 एतादृशान्युत्सवास्तु कण्व 696 एताभ्यां स्थापयेदक व परा 11.60 एतादृशी लोकरिति लोहि ___ एतभ्योऽप्यधमास्वेव वृ परा 12.337 एतादृशेषु कृत्येषु सा आंपू 217 एता मयोक्तास्तव वृ परा 10.121 एता दृष्ट्वाऽस्य जीवस्य मनु 12.23 एतावती च तदृष्टि कण्व 196 Page #283 -------------------------------------------------------------------------- ________________ 278 एतावद्देहि मे द्रव्यं एतावन्त्येव सर्वत्र एतावानेन पुरुषो एताश्चतस्रो यो वेत्ति एताश्चान्याश्च लोके एताश्चान्याश्च सेवेत एता सर्वा द्विजो विद्वान् एतासां तनयाः सर्वे एतासां दशधेनूनामितरासां एतासु मतिदुष्टासु एतास्तिस्रस्तु भार्यार्थे एतास्तु द्विजवर्येण एतास्तु व्याहती एतै गुणैः विहीनस्तु एतैद्रव्यैस्तुविधिवत् एतैः द्विजातयः शोध्या एतैरवितरं धार्यं उपवीत एतैरुद्धत्य होतव्य एतैरुपायैरन्यैश्च एतैरेव गुणैर्युक्त एतैरेव गुणैर्युक्तं एतैरेव यदा स्पृष्टः एतैर्मन्त्रैः प्रयुञ्जीत एतैर्लिंगैर्नयेत्सीमा एतैव्रर्तेरपोहेत पापं एतैव्रर्तेरपोहेत पापं एतैव्रर्तेरपोल स्यादेनो. एतैर्विवादान् संत्यज्य एतैस्तु तर्पितैः सद्भि एतैस्तु त्र्यहमभ्यस्तं एतैस्तु पुनरावृत्ति एतैः स्पृष्टो द्विजो नित्यं एतौ तु पार्श्वगौशेयौ एधोदकं मूलफलं वृ परा 6.8 एधोदकयवसकुशलाजा एनं रक्ष जगन्नाथ आंपू 351 मनु 9.45 एनं रक्ष जगन्नाथ एनसां स्थूलसूक्ष्माणां एनास्विभिनिर्णितैः एनो राजनामृच्छति एपद्विधानं सकलं एभि पंचामृतैः स्नाप्य एभिर्गुणैः पूर्ववाक्यः एभिरुद्धृत्य होतव्यं एभि सन्दूषिते कूपे एभि सप्ताशनैरुक्तं एभि सम्पर्कमायाति एभ्यस्तूत्कृष्टमूल्यानां एमिर्दव्यैर्यथाकालं भार 19.36 मनु 9.24 मनु 6.29 अ 118 आंपू 457 अ 33 वृ हा 6.295 मनु 11.173 अ 116 बृ.या. 3.10 वृ हा 5.80 भार 7.78 मनु 11.170 एतैव्रर्तेरपोहेयुर्महापातकिनो मनु 11.108 मनु 11.146 मनु 11.227 भार 16.35 पराशर 11.35 एवञ्च कुर्वता येन एवञ्च क्षत्रियां वैश्या शंख 5.18 एवञ्चरति यो विप्रो मनु 9.312 या 1.55 एवञ्च सर्व भूतानि एवमाग्निञ्च जुहुयाद एवमध्ययनं कुर्यात् एवमध्यापयेच्छिष्यान् एवमननञ्च सूर्यश्च एवमन्येषु नवस्तु एवमन्यैर्महादानै एवमन्वहमभ्यासी एवमभ्यर्च्य गोविंद एवमभ्यर्चयेदेवं एवमर्थं विदित्वैव एवमशुचि शुक्लं एवमाचमनस्योक्तं विधानं एवमाचारतो दृष्ट्वा Apa 4.8 बृह 10.7 मनु 8. 252 मनु 11.103 मनु 4.181 वृ परा 2.198 शंख 18.9 वृ परा 12.254 अत्रिस 286 बृह 9.97 मनु 4.247 स्मृति सन्दर्भ व 1.16.7 वृ हा 2.149 वृ हा 2.121 मनु 11.253 वृ परा 9.15 संवर्त 124 नारद 18.85 व्या 42 व 2.3.36 ए यथाकुलं चौलं कर्त्तव्यं एरण्डमरुवं चैव कोविदार शाण्डि 3.107 एलालवंगकंकोलं पत्र व 2.7.64 ल हा 5.8 Apa 7.20 मनु 2.249 ब. या. 2.102 va_2.4.65 व 2.3 270 व 2.3.167 वृ.गौ. 12.43 आंपू 406 अ 16 व्यास 1.35 वृ हा 5.419 व 2.6.165 मनु 11. 190 व _1.19.31 भार 6.172 वृ हा 8.30 v हा 3.161 पराशर 11.34 अत्रिस206 व 2.6.224 बौधा 2.1.72 भार 4:41 मनु 1.110 Page #284 -------------------------------------------------------------------------- ________________ "पात सतिं श्लोकानुक्रमणी 279 एवमादिगुणोपितमाचार्य शाण्डि 1.107 एवमेवगृहीताग्ने कात्या 23.14 एवमादिगुणोपेत नारी शाण्डि 3.146 एवमेव नवाब्दान्तं नारा 3.14 एवमादिगुणोपेतं निर्मलं शाण्डि 1.59 एवमेव परे चापि तनयाः लोहि 289 एवमादिगुणोपेतं भक्ति शाण्डि 1.86 एवमेव प्रातः प्राड्मुख बौधा 2.4.13 एवमादिगुणोपेतं भूतलं शाण्डि 1.77 एमवेव प्रातरुपस्थाय बौधा 2.4.28 एवमादिगुणोपेतं शिष्य शाण्डि 1.112 एवमेव भवेदन्य आंपू 331 एवमादि निषिद्ध यत् वृ हा 4.179 एवमेवं वृत्तिगेहक्षेत्रेष्व कपिल 679 एवमादि यथाशास्त्र नारा 8.14 एवमेवनुवर्तेरन्देशं वृ परा 1.47 एवमादीनि चान्यानि व 2.6.31 एवमेवाष्य नड्वाहो वृ.गौ. 9.51 एवमादिनि शाकानि व 2.6.173 एवमेवाहिताग्नेषु कात्या 23.1 एवमाद्य मसद् द्रव्यं वृहा 4.156 एवमेषोऽग्निमान् कात्या 21.16 एवमाद्यान् विजानीयात् मनु 9.260 एवं अभ्यर्चेनं विष्णो वृ हा 8.81 एवामाद्येषु चान्येषु अत्रि 4.6 एवम् आत्म उद्भवव्य वृ.गौ. 2.1 एवमाब्दिकमानेन वृ परा 12.368 एवम् उको हृषीकेशो वृ.गौ.6.4 एवमिन्द्रेण पृष्टौऽसौ वृहस्पति 3 एवं एद्यप्यानिष्टेषु मनु 9.319 एवमिष्टिम्कुर्वीत व 2.6.424 एवं कर्मविशेषेण जायन्ते मनु 11.53 एवमिष्टिम्प्रकुर्वीत व 2.6.414 एवं कुर्यात्सदावृत्ति व 2.6.130 एवमुक्तः क्षणं ध्यात्वा Apa 1.8 एवं कुर्यात् सुतस्यैव Azva 5.5 एवमुक्तः सुरैः सर्वैः वृ.गौ.10.33 एवं कृते कथाञ्चित् Apa 1.7 एवमुक्तस्तु विप्रर्षिस्तेन वृ हा 1.6 एवं कृते तु यत् किंचित वृ परा 11.270 एवमुक्ता व्रजेयस्ते कात्या 22.10 एवं कृते त्वन्यस्तुः कर्मणे कपिल 390 कात्या 22.10 एवं कते त्वन्यस्तः कर्म एवमुक्त वसुमती देवदेव विष्णु 1.48 एवं कृते भवेत्स्पृष्टं । नारा 5.48 एवमुक्तो हृषीकेशो वृ.गौ. 9.5 एवं कृते विशुद्धोऽभूतं नारा 3.18 एव मुक्त्वा विषं शार्ड्स या 2.113 एवं कृतोदका सम्यक् कात्या 22.3 एवमुद्दीश्य वर्णेषु AMu 5.10 एवं कृत्यन्तु कुर्वीत शंख 3.12 एवमेतत्पुरावृत्त वैष्णवं वृ.गौ.22.46 एवं क्रमेण सम्पूज्य ब्र.या. 2.125 एवमेतत्समासाद्य तद्योगं AMu 6.4 एवं क्षीराब्धियजनं हा 7.267 एवमेतद्वत्सरस्य स्थलेऽस्मिन् कपिल 58 एवंक्षुद्रसमिधाम् बौधा 1.6.24 एवमेद्विधं चर्म वृ परा 10.125 एवं गच्छन् स्त्रियं या 1.80 एवमेतादृशीं संम्यक कपिल 417 एवं गां च हिरण्यं व 1.6.30 एवमेताः समभ्यर्च भार 11.65 एवं गृहपतिर्दग्धः सर्वं कात्या 21.14 एवमेतेरिदं सर्व मनु 1.41 एवं गृहाची बिम्बस्य वृ हा 5.176 एवमेनः शमं याति ब्र.या. 8.6 एवं गृहाश्रमे स्थित्वा मनु 6.1 एमवेनः शमं याति या 1.13 एवं चरन् सदा युक्तो मनु 9.324 एवमेव तथान्यो पि आंपू 1051 एवं चतुर्विधोहस्तः भार 2.61 Page #285 -------------------------------------------------------------------------- ________________ 280 एवं चतुर्विंशतिस्तु मूर्ती एवं चतुष्पदानाञ्च एवं चापि दिवा कृत्वा एवं चेहात्विजामन्यद् एवं छेदने भेदन एवं जनानां पुरतो लज्जयेतं एवं जातीयका ये स्युस्ते एवं ज्ञात्वा तु मन्त्राणां एवं ज्ञात्वा तु यो विप्रो एवं ज्ञात्वा तु यो विप्रो एवं ज्ञात्वानुवर्त्याऽधः एवं ज्ञात्वा मनोरर्थं एवं ज्ञात्वां प्रभाते तु एवं ज्ञात्वा विधानेन एवं तु तनये दत्ते भिन्न एवं तु त्रिविधं कृत्वा एवं तृतीयपर्य्याये एवं तृतीय संस्कारं कृत्वा एवं तैलसर्पिषी उच्छिष्ट एवं तैः समनुज्ञातः एवं त्रयाणामेकस्य एवं त्रि पूर्ववच्चैव एवं त्रिरात्रं कुर्वीत एवं त्रिर्मृत्तिकानाने एवं त्रिवासरं कर्याद् एवं त्रिविमुद्दिष्टं एवं त्रिषष्टिभेदैस्तु एवं त्रिषु च संध्यासु एवं दत्तस्य पुत्रस्य काले एवं दत्ता सहस्राक्ष एवं दत्वा तु राजेन्द्र एवं दत्वा महीं राजन् एवं दशविधं प्रोक्तं दानं एवं दशविधं स्नान एवं दशाहं निर्वर्त्य वृ हा 7.127 पराशर 6.14 Azva 1.137 कण्व 301 बौधा 1.7.6 लोहि 621 आंपू 1068 बृ.या. 7.183 बृह 9.150 ब्र. या. 2.182 भार 15.76 वृ हा 3. 174 विश्वा 1.4 व 2.3.112 कण्व 700 बृ.या. 8.50 व 23.33 वृ हा 2.106 बौधा 1.6.50 AMu 3.5 कपिल 789 Azva 10.20 वृ हा 5.444 वाधू 80 वृ हा 7.295 बृ.या. 8.47 बृ. या.2.106 भार 12.17 कपिल 418 वृहस्पति 15 वृ.गौ. 9.70 वृ. गौ. 6.134 कपिल 914 भार 11.89 व 2.6.352 एवं दिग्विषयाः प्रोक्ता एवं दृढव्रतो नित्यं एवं देवीं नृसिंहस्य एवं देवीं स्मरेन्नित्यं एवं देहादिभिर्युक्तः एवं द्रव्याणि निक्षिप्य एवं द्रव्यार्जनं शक्त्या एवं द्वादशकृत्वस्तु एवं द्वादशवर्षाणि एवं द्वादश विप्राणां एवं द्विजातिमापन्नो एवं द्विजोत्तमः सम्यङ्ग एवं द्वितीयो विज्ञेयः एवं धमः कृतः सद्यो एवं धर्म प्रसक्तेन पृषृः एवं धर्मविदां श्रेष्ठ एवं धर्मात्परः नास्ति एवं धर्मो गृहस्थस्य एवं धर्म्याणि कार्याणि एवं ध्यात्वा जगन्नाथं एवं ध्यात्वा जपेन् एवं ध्यात्वा हरिं स्मृति सन्दर्भ भार 2.19 मनु 11.82 वृ हा 3.359 व 2.6.84 औ 3.1 वृ हा 8.20 va_2.6.128 भार 3.14 बृ. गौ. 18.31 वृ परा 19.283 व्यास 1.22 भार 13.30 लोहि 32.8 वृ.गौ. 1.36 बृ.गौ. 3.9 वृ.गौ. 10.83 वृ.गौ. 2.32 ल हा 4.75 एवं ध्यात्वा हरिं एवं ध्यात्वा हरि नित्यं एवं नवविधा प्रोक्ता एवं नारायणबलिं कृत्वा एवं नारी कुमारीणां शिरसो एवं नित्योतत्सवं कुर्याद एवं निर्वपणं कृत्वा एवं न्यासविधिं कृत्या एवं न्यासविधिं कृत्वा एवं न्यासविधिं कृत्वा एवं न्यास विधिं कृत्वा एवं न्यासविधिं कृत्वा एवं पंचत्रिंशवर्षपर्यन्तं मनु 9.251 वृ हा 3.269 वृ हा 3.383 वृ हा 3.133 वृ हा 3.317 वृ हा 3.336 वृ हा 8.150 va_2.6.396 पराशर 9.56 वृ हा 6.62 मनु 3.260 वृ हा 5.200 व 2.6.72 वृ परा 4.129 वृ हा 3.19 हा 3.125. आंपू 151 Page #286 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी एवं पंचदशार्ष एवं पन्था महान्प्रोक्तं एवं परिचन्ती सा एवं पश्यन् सदा राजा एवं पाशुपते विद्यात् एवं पितामहे चैव एवं पितामहे जीवे एवं पूर्वं मयाप्युक्तं एवं पृष्टः प्रत्युवाच एवं पृष्टः स इन्द्रेण एवं प्रक्रमादूर्ध्वम् एवं प्रतिग्रहीतापि एवं प्रतिष्ठां कुर्वीत एवं प्रदक्षिणं कृत्वा एवं प्रयत्नं कुर्वीतं एवं प्राचीप्रतिच्यास्तु एवं प्राणहुति कुर्यात् एवं प्रात्याह्निकं धार्य आंपू 348 कण्व 717 व्यास 2.36 नारद 1.65 वृ.या. 2.97 Azva 23.35 आंपू 107 AMpU 4.6 पु 2 अत्रि 6.3 बौघा 1.6.7 वृ परा 10.68 व 2.7.106 या 1.250 मनु 7.220 भार 2.75 ल हा 4.66 वृ हा 5.64 वृपरा 12.181 va_1.17.69 एवं बाल्ये महद्दुखं एवं ब्राह्मणी पंच प्रजाता एवं भुक्त्वा द्विजश्चैव एवं भुक्त्वा विधानेन Azva 1.180 va_2.6.215 एवं भूताश्च ये विप्रास्तेषं परा 12.207 एवं मध्यद्वयं ज्ञात्वा भार 2.74 शंख 9.10 कपिल 925 एवं मंत्रान् समुच्चार्य एवं महाधरादानं गोमेध एवमाग्रयणस्मार्ततण्डुलानां एवं मातामहाचार्य एवं मातुः सपिण्डे तु एवं यः कुरुते विप्रः एवं यज्ञवपुः विष्णुः एवं यज्ञ वराहेण भूत्वा एवं यथोक्तं विप्राणां एवं यः सर्वदेवानां एवं बः सर्वभूतानि कण्व 776 या 3.4 आंपू 1006 वह 9.120 एवं यः सर्वभूतेषु एवं यो भुज्यते नित्यं एवं यो वर्तते गोषु एवं राजन्य पंक्त्यांचेंदू एवं राजन्यं हत्वाऽष्टौ वृ च 7.16 विष्णु 1.12 मनु 5.2 वृ परा 10.364 एवं राजन्यवैश्ययोः एवं लब्ध्वा गुरोर्विम्ब एवं वक्ष्यामहे किन्तु एवं वदति देवेशे केशवे एवं वनाश्रमे तिष्ठन् एवं वर्षाष्टकेऽतीते ताती एवं वारि द्विजः सिंचन एवं विजयमानस्य एवं विदित्वा सत्कर्म एवं विधं चिन्तयेतु एवं विधानेन माता एवं विधान्नृपो देशान् एवंविधास्तु ये संध्या एवं विनायकं पूज्यं एवं विप्रान लोकानां एवं विष्णुमते स्थित्वा एवं वृत्तस्य नृपतेः एवं वृत्तांसवर्णा स्त्री एवं वृत्तांसवर्णा स्त्री एवं वृत्तोऽविनीतात्मा एवं वेत्ति य आत्मान एवं वेदे धर्ममूले परं एवं वैश्यो राजन्यायां एवं व्रतसमाचारा एवं शनिदिने देवं एवं शरीरं संस्नाप्य एवं शुद्धस्ततः पश्चात् एवं शुद्धि सुरापस्य एवं श्राद्धैः समस्तान्यः मनु 3.93 एवं श्रुत्वा वचः तस्य 281 मनु 12.125 ब्र. या. 2.184 वृ परा 5.41 कपिल 337 व 1.20.41 व 1.21.18 वृ हा 2.150 वृ हा 3.211 बृ.गौ. 18.35 ल हा 6.2 आंपू 64 वृ परा 2.59 मनु 7.107 वृ हा 7.26 बृह 9.123 व 2.6.306 मनु 9.266 बृह 10.18 या 1.293 अ 7 वृ परा 7.320 मनु 7.33 कात्या 20.6 मनु 5. 167 या 9.155 दृह 1.55 कपिल 21 व 1.21.6 व 2.5.82 हा 5.362 व 2.6.316 पराशर 6.39 संवर्त 199 वृ परा 7.322 वृ.गौ. 3.1 Page #287 -------------------------------------------------------------------------- ________________ 282 एवं श्रुत्वा वचः पुण्यम् एवं षड्गुणमायाति एवं सङ्कल्प्य सपुष्पं एवं संख्याक्रमं ज्ञात्वा एवं संख्याफलं प्रोक्तं एवंस जाग्रत् स्वप्न एवं संचिन्त्य मनसा एवं सति तु यो मूढो एवं सति पुनर्नार्या अधिकार एवं सति शरीरस्थः एवं सत्यत्र जगति वनितानां एवं सत्यत्र जनने एवं सत्यत्र भूयश्च एवं सत्यत्र यः कश्चिद् एवं सत्यत्र यो मर्त्यः एवं संध्यां बिनासवी एवं संध्यामुपास्याधा एवं संन्यस्य कर्माणि एवं सप्तविधं स्नानं एवं सप्रार्थ येदेवं ईश्वरं एवं स भगवान् देवो एवं समर्चनं कृत्वा एवं समाचरेद्धीमान् एवं सम्मार्जनं कृत्वा एवं समाहितमनाः प्राणान् एवं समुद्धृते त्वेषामियं एवं संपूज्य देवेशं एवं संपूज्य देवेशं एवं सम्पूज्य देवेशं एवं संपूज्य देवेशं एवं सम्पूज्य देवेशं एवं सम्पूज्य देवेशं एवं सम्पूज्य देवेशं वृ.गौ. 2.5 एवं सम्पूजयित्वा एवं संपूजयेद्देवं ब्र. या. 3.31 ब्र.या. 2.156 भार 9.10 भार 7.17 मनु 1.57 मनु 11.232 एवं सम्पूज्य देवेशं एवं सम्पूज्य मानस्तु कण्व 220 लोहि 484 बृह 9.31 लोहि 512 आंपू 343 लोहि 98 आंपू 555 आंपू 543 भार 6.170 भार 6.130 मनु 6.96 भार 5.51 manu 9.116 bR. yA. 7.106 vR hA 5.339 vR hA 5.380 vR hA 5.388 vR hA 5.393 v hA 5.515 vR hA 5.561 एवं सम्पूजयेद् विष्णु एवं सम्प्रार्थ्य देवेशं एवं सुनियताहारा एवं सूर्याभिनिर्मुक्तो व 2.4.82 मनु 12.117 एवं स्नातकतां प्राप्तो व 2.6 102 वृ हा 6.323 बृ.या. 7.190 भार 19.27 वृ हा 7.86 वृ हा 5.410 एवं सम्यग् घविर्हुत्वा एवं सम्यग्विधाने एवं संवत्सरं जप्त्वा एवं सर्वमिदं राजा सह एवं सर्वं जगदिदं एवं सर्वं विधायेदमिति एवं सर्व स सृष्ट्वेदं एवं सर्वविधिं ज्ञात्वा एवं सर्वानिमान् राजा एवं सर्वासु अवस्थासु एवं सर्वेऽपि तिथयो एवं सह वसेयुर्वा एवं साधुभिराचीर्णमेव एवं सिद्धहविषाम् एवं स्पष्टं पदंन्यास एवस्मिन्नेव तत्पिण्डे एवं स्वभावं ज्ञात्वाऽऽसां एवं हि कपिला राजन् एवं हि तर्पणं कृत्वा एवं हि नामकरणं कर्त्तव्यं एवं हि नाम संस्कारं एवं हि प्रणवं ज्ञात्वा एवं हि मृत्तिकाशौचं एवं हि यः चतुर्वेदी एवं हि विधिना सम्यक् एवं हि विप्राः कथितो एवं हि शुक्लपक्षादौ एवं हि सर्ववेदानाम् स्मृति सन्दर्भ व 2.6.114 वृ हा 5.349 वृ हा 5.562 व 2.4.28 मनु 3.87 भार 6.108 वृ हा 3.340 मनु 7.216 वृ.गौ. 1.71 मनु 7.142 मनु 1.51 भार 8.12 मनु 8.420 वृ.गौ. 3.88 कण्व 28 मनु 9.111 शाण्डि 1.44 बौधा 1.6.47 वृ हा 8.211 व 1.20.6 व्यास 2.1 भार 6.86 आंपू 394 मनु 9.16 वृ.गौ. 9.33 वृ परा 2.207 व 2.2.30 vRA 2.103 ब्र.या. 2.143 कण्व 127 वृ.गौ. 4.31 वृश 2.141 ल हा 4.77 य 1 23.41 वृ.गौ. 4.30 Page #288 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी एवं हृद्ययनं विष्णोरुत्तमं एवं हि सर्वभावस्थं एवं होमत्रयं कृत्वा एवं होमविधानेन सायं पात्रसंयोगात्त एवं एवास्मै वचो वेदयन्ते एवं इत्यनुवाकाम्यां एष एव परो धर्मो एष एव मया प्रोक्तः एष एव विधि दृष्टो एष एव विधि प्रोक्त एष दण्डविधि प्रोक्तो एषधर्मः समासेन धर्मः समुद्दिष्टो एषधर्मः समाख्यातः एष धर्मोऽखिलोनोक्तो एष धर्मो गवाश्वस्य एवधर्मोऽनुशिष्ठो वो एवधाता विधाता च एष निष्कण्टकः पंथा एष नौयायिनामुक्तो एष प्रोक्तो द्विजातीनाम एष मन्त्रा प्रयोग एष वः कथितः सम्यक् एष वृद्धिविधि प्रोक्तः एव वै पुष्पो विष्णुः एष वै प्रथमः कल्पः एष वै प्रथमः कल्पः एष वोऽभिहितः कृत्स्नः एष वोऽभिहीतः सम्यक एष वोऽभिहितो एष व्यासकृतः कृच्छ्रः एष शौचविधि कृत्स्नो एव शौचस्य व प्रोक्तः एषः श्राद्धविधि कृतस्न वृ हा 5.100 बृह 9.152 विश्वा 8.76 व 2.4.66 बृह 11.18 बौधा 1.2.50 वृ हा 6.105 वृ परा 12.54 संवर्त 199 नारद 3.7 शंख 10.19 मनु 8. 278 औ 3.79 ल हा 1.30 संवर्त 34 मनु 8.218 मनु 9.55 मनु 6.86 बृह 9.79 वृ हा 5.17 मनु 8.409 मनु 2.68 बृ.या. 8.6 औ 7.22 नारद 2.94 शंख 7.21 औ 4.13 मनु 3. 147 वृ.या. 7.161 औ 5.81 मनु 6.97 अत्रिस 131 मनु 5.146 मनु 5.110 काल्या 4.11 एष संक्षेपतश्चउक्तः एष सर्व समुद्दिष्टः एषसर्व समुद्दिष्टास्त्रि एष सर्वाणि भूतानि एष स्त्रीपुंसयोरुक्तो एष स्वर्ग्यः समायातः एष हि प्रथमो यज्ञो एषा धर्मस्य वो योनि एषा पापकृता मुक्ता एषामन्यतमत्कृत्वा एषामन्यतमं प्रेतं एषामन्यतमं यच्चाप्यु एषामन्यतमाभावे एषामन्यतमे स्थाने एषामन्दतमो यस्य एषामभावे पूर्वस्त्य एषामलाभे कार्याः स्यु एषामसम्भावे कुर्यादिष्टं एषामुच्छिष्टतानास्थित एषामेव प्रभेदोऽन्यः एषां गत्वा तु योषां वै एषां यदेककं वापि कृतं एषां तु धर्म्याश्चत्वारो एषां त्रिरात्रं अभ्यासाद् एषां त्रिरात्र वासश्च एषां पत्न्यः क्रमाद् एषां पुष्पाणि सततं एषां लघुषु कार्येषु एषां समस्तमंत्राणां एषां ह्यन्तः शरीरस्थं एषां ह्यन्तःशरीरस्थं एषा विचित्राऽभिहिता एषाविश्वभृतीनां एषा हि चोदनाप्रोक्दा एषा हि त्रिपदा देवी 283 बृ.या. 3.31 मनु 12.82 मनु 12.51 मनु 12.124 मनु 9.103 वृ परा 4.198 कण्व 493 मनु 2.25 मनु 11.180 बौधा 2.1.57 संवर्त 173 AMpU 12.6 वृ. ल. हा 1.20 मनु 8.119 मनु 3.146 या 2.139 भार 14.61 या 1.126 भार 15.153 नारद 1.20 यम 55 कपिल 917 नारद 13.44 या 3.322 देवल 88 प्रजा 182 भार 14.11 AMu 4.7 भार 17.22 बृ.या. 9.6 बृह 9.6 मनु 11.99 बृह 9.145 लोहि 360 बृ.या. 4.81 Page #289 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ 284 एषु चेत् पीड्येद्वस्त्र वृ परा 2.210 ओ एषु सर्वेषु भूतेषु शंख 7.34 एषु स्थानेषु भूयिष्ठं __ मनु 8.8 ओघवाता हृतं बीजं मनु 9.54 एषैव दर्वी यस्तत्र कात्या 15.15 ओघवाताहृतं बीजं क्षेत्र नारद 13.56 एषो उषेति चाप्यत्र वृ परा 11.3 43 ओघवाताहृतं बीजं यथा परशर 4.16 एषोऽखिलः कर्मविधिरुक्तो मनु 9.325 ओंकारपद्यनालेन बृ.या. 2.137 एषोऽखिलेनाभिहितो मनु 8.266 ओंकारः पूर्वमुच्चार्यों बृ.या 4 26 एषोऽखिलेनाभिहितो मनु 8.301 ओंकारपूर्वा गायत्री बृ.या.7.189 एषोदिता गृहस्थस्य मनु 4.259 ओंकारपूर्विकास्तिस्रो मनु 2.81 एषोदिता लोकयात्रा मनु 9.25 ओंकार प्रणवं चैव वृ. या.2.114 एषोऽनाद्यनस्योक्तो मनु 11.162 ओंकारः प्रणवस्तार बृ.या. 2.15 एषोऽनापदि वर्णानामुक्तः मनु 9.336 ओंकारः प्रणवे योज्यो बृ.या. 2.51 एषोऽनुपस्कृतः प्रोक्तो मनु 7.98 ओंकार विन्दते यस्तु बृ.या. 2.72 एष्टव्या बहवः पुत्रा औ 3.134 ओंकार विन्दते यस्तु बृ.या.2.146 एष्टव्या बहवः पुत्रा लघुशंख 10 ओंकार विपुलमचिन्त्य बृ.या.2.112 एष्टव्याः बहवः पुत्रा लिखित 10 ओंकारव्याहृतियुतां ल व्यास 1.23 एष्वर्थेषु पशून हिंसन् मनु 5.42 ओंकार व्याहतीः सप्त बृ.या.8.8 एहीत्यग्नि समादाय Azva 2.7 ओंकार व्याहतीस्तिस्रः बृ.या. 4.38 ओंकारं समभिध्यायेद् बृ.या.2.99 ओंकार ब्रह्मसंयुक्तं बृ.या.6.15 ऐकायोगत्व नानत्वं समवाय कपिल 8 ओंकार वर्त्मनालेन व परा 12.262 ऐणरौववाराह ब्र.या. 4.154 ओंकार संज्ञ त्रिगुणं बृ.या.2.17 ऐणरौरव वाराह या 1.259 ओंकारस्तत्परं ब्रह्मण औ 3.52 ऐणेयमुत्तरीयं स्याद् वृ हा 5.46 ओंकारस्तु समुच्चार्यो कण्व 111 ऐन्द्रं स्थानमभिप्रेप्सुः मनु 8.3 44 ओंकारस्य तुगायत्र्या बृह 10.19 ऐरावती वेदवतीं __ हा 7.176 ओंकारस्याथ गायत्र्या बृह 12.45 ऐशान्यभिमुखो भूत्वा बृ.या. 7.184 ओंकाराभिष्टुतं सोमसलिलं या 3.306 ऐश्वर्य गुणसम्पन्ना बृ.गौ. 15.97 ओंकारणैव श्रीशब्दः वृ हा 3.63 ऐश्वर्य च तथा वीर्य व हा 3.160 ओंकारो व्याहृतयश्च बृ.या. 1.25 ऐश्वर्य ज्ञान वैराग्यः वृ हा 7.80 ओंकारो व्याहृतीः बृ.या. 6.5 ऐश्वर्य तु विकारः वृ हा 3.213 ओमादित्यं तर्पयामि बौधा 2.5.104 ऐश्वर्य रूपा सादेवा वृ हा 3.162 ओमदित्यांश्च तर्पयामि बौधा 2.5.27 एहिकामुष्मिकं लोके संवर्त 213 ओमापो ज्योतिरित्ये बृ.या. 8.5 ऐहिकामुष्मिका यस्त अ 59 ओमापो ज्योतिरित्ये बृह 9.109 ओमापो ज्योतीरसोऽमृतं शंख 12.12 समादाय Page #290 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 285 ओमित्यच्चाणेरनैव वाच्य शाण्डि 5.59 ओं गरुत्मन्तं तर्पयामि बौधा 2.5.130 ओमित्युद्गीयते ह्येष बृ.या.2.86 ओं गायत्रीतर्पयामि बौधा 2.5.174 ओमित्येकाक्षरं ब्रह्म बृ.या.2.40 ओं गुरून् स्वधा नमस्त बौधा 2.5.199 ओमित्येकाक्षरं ब्रह्म बृ.या. 2.105 ओं गुरूपत्नीः स्वधा बौधा 2.5.200 ओमित्येकाक्षरं ब्रह्म विश्वा 6.1 ओं गोविन्द तर्पयामि बौधा 2.5.116 ओमित्येवेति तत्राग्नौ __ कण्व 729 ओं चतुर्मुखं तर्पयामि बौधा 2.5.33 ओं अग्नि तर्पयामि बौधा 2.5.39 ओं चन्द्रमसं तर्पयामि बौधा 2.5.43 ओं अंगारकं तर्पयामि बौधा 2.5.106 ओं चित्रगुप्तं तर्पयामि बौधा 2.5.1 41 ओं अथर्वाङ्गिरस बौधा 2.5.179 ओं छन्दांसि तर्पयामि बौधा 2.5.175 ओं अन्तरिक्ष तर्पयामि बौधा 2.5.1 47 ओं जनस्तर्पयामि बौधा 2.5.54 ओं आचार्यपत्नी स्वधा बौधा 2.5.198 ओं ज्ञातीन् स्वधा बौधा 2.5.203 ओं आचार्यान् स्वधा बौधा 2.5.197 ओं ज्ञातीपनि स्वधा । बौधा 2.5.204 ओं आपस्तम्बं सूत्रकारं तपोधा 2.5:166 ओं तत्सदिति निर्देशो बृ.या.2.9 ओं आश्वलायनं शौनकं बौधा 2.5.169 ओं तत्सवितुरित्येषा विश्वा 5.12 ओं इतिहासपुराणं तर्पयामिबौधा 2.5.180 ओं तपस्तर्पयामि बौधा 2.5.55 ओं इन्दं तर्पयामि बौधा 2.5.96 ओं तुष्टि तर्पयामि बौधा 2.5.127 ओं ईशानं देवं तर्पयामि बौधा 2.5.59 ओं त्रिविक्रम तर्पयामि बौधा 2.5.119 ओं ईशानस्य देवस्य बौधा 2.5.67 ओं दामोदरं तर्पयामि बौधा 2.5.124 ओं ईशानस्य देवस्य बौधा 2.5.75 ओं देवर्षीस्तर्पयामि बौधा 2.5.157 ओं उग्रं तर्पयामि बौधा 2.5.62 ओं धन्वन्तरि तर्पयामि बौधा 2.5.1 49 ओं उग्रस्य देवस्य बौधा 2.5.70 ओं धन्वन्तरिपार्षदीश्च बौधा 2.5.150 ओं उग्रस्य देवस्य बौधा 2.5.78 ओं धन्वन्तरीपार्षदोश्च बौधा 2.5.151 ओं ऋग्वेदं तर्पयामि बौधा 2.5.176 ओं धर्म तर्पयामि बौधा 2.5.135 ओं ऋषिकांस्तर्पयामि बौधा 2.5.162 ओं धर्मराजं तर्पयामि बौधा 2.5.136 ओं ऋषिपत्नीस्तर्पयामि बौधा 2.5.167 ओं नक्षत्राणि तर्पयामि बौधा 2.5.44 ओं ऋषिपुत्रकांस्तर्पयामि बौधा 2.5.164 / / ओं नमोभगवते पश्चाद् वृ हा 3.331 ओं ऋषींस्तर्पयामि बौधा 2.5.153 ओनमो भगवते मातासुदर्शनम हा 3.392 ओं एकदन्तं तर्पयामि बौधा 2.5.90 ओं नमो भगवते वासुदेवाय वृ हा 3.3 47 ओं औदुम्बरं तर्पयामि बौधा 2.5.1 42 ओं नारायणं तर्पयामि बौधा 2.5.114 ओं कण्डं बौधायनं बौधा 2.5.165 ओं नीलं तर्पयामि बौधा 2.5.138 ओं काण्डर्षीस्तर्पयामि बौधा 2.5.161 ओं पद्मनाभं तर्पयामि बौधा 2.5.123 ओं कालं तर्पयामि बौधा 2.5.137 ओं परमर्षीस्तर्पयामि बौधा 2.5.155 ओं काश्यपं तर्पयामि बौधा 2.5.1 46 ओं परमेष्ठिनं तर्पयामि बौधा- 2.5.37 ओं केतुं तर्पयामि बौधा 2.5.112 ओं पशुपति देव तर्पयामि बौधा 2.5.60 ओं केशवं तर्पयामि बौधा 2.5.113 ओं पशुपते देवस्य बौधा 2.5.68 Page #291 -------------------------------------------------------------------------- ________________ 286 ओं पशुपते देवस्य बौधा 2.5.76 ओं पितरोऽर्यमा भगः बौधा 2.5.26 ओं पितामहान् स्वधा बौधा 2.5.186 ओं पितामहीः स्वधा बौधा 2.5.189 ओं पितृन् स्वधानामः बौधा 2.5.185 ओं पुष्टिं तर्पयामि बौधा 2.5.127 ओं प्रजापति तर्पयामि बौधा 2.5.32 ओं प्रणवं तर्पयामि बौधा 2.5.171 ओं प्रतितामहान् स्वधा बौधा 2.5.187 ओं प्रपितमामहीः स्वधा बौधा 2.5.190 ओं प्राणोग्निपरात्मानं बृह 9.13 ओं बुधं तर्पयामि बोधा 2.5.107 ओं बैवस्वतं तर्पयामि बौधा 2.5.1 40 ओं ब्रह्मपार्षदास्तर्पयामि बौधा 2.5.36 ओं ब्रह्मपार्षदीश्चतर्पयामि बौधा 2.5.38 ओं ब्रह्मर्षीस्तर्पयामि बौधा 2.5.156 ओं ब्रह्मणं तर्पयामि बौधा 2.5.31 ओं भवंदेवं तर्पयामि । बौधा 2.5.57 ओं भीमं देवं तर्पयामि बोधा 2.5.63 ओं भवस्य देवस्य बौधा 2.5.65 ओं पवस्य देवस्य बौधा 2.5.73 ओं भीमस्य देवस्य बौधा 2.4.71 ओं भीमस्य देवस्य बौधा 2.5.79 ओं भुवस्तर्पयामि बौधा 2.5.51 ओं भूमिदेवांस्तर्पयामि बौधा 2.5.1 45 ओं मूः पुरुष तर्पयामि बौधा 2.5.48 ओं भूर्भुवः सुवीरिति आपू 787 ओं भूभुर्व स्वः पुरुषं बौधा 2.5.49 ओं भूस्तर्पयामि बौधा 2.5.50 ओं मधुसूदनं तर्पयामि बौधा 2.5.118 ओं महतो देवस्य बौधा 2.5.72 ओं महतो देवस्य बौधा 2.5.80 ओं महर्षी स्तर्पयामि बौधा 2.5.154 ओं महस्तर्पयामि बौध 2.5.53 ओं महान्तं देवं तर्पयामि बौधा 2.5.64 स्मृति सन्दर्भ औं महासेनं तर्पयामि बौधा 2.5.100 ओं मातामहान्स्वधा बौधा 2.5.191 ओं मातामहीः स्वधा बौधा 2.5.194 ओं मातुः पितामहान्स्वधा बौधा 2.5.192 ओं मातुः पितामहीस्वधा बौधा 2.5.195 ओं मातुः प्रपितामहान् बौधा 2.5.193 ओं मातुः प्रपितामहीः बौधा 2.5.196 ओं मातृःस्वधा नमस्त बौधा 2.5.188 ओं मात्यपत्नीः स्वधा बौधा 2.5.206 ओं मात्यान् स्वधा बौधा 2.5.205 ओं माधवं तर्पयामि बौधा 2.5.115 ओंमीशाय नमः परायेति वृ हा 4.66 ओं मृत्युंजयं तर्पयामि बौधा 2.5.139 ओं यजुर्वेदं तर्पयामि बौधा 2.5.177 ओं यमं तर्पयामि बौधा 2.5.133 ओं यमराजं तर्पयामि बौधा 2.5.134 ओं राजर्षीस्तर्पयामि बौधा 2.5.158 ओं रां नमः परायेति । वृ हा 4.67 ओं राहु तर्पयामि बौधा 2.5.111 ओं रुद्रपार्षदोस्तर्पयामि बौधा 2.5.82 ओं रुद्र देवं तर्पयामि बौधा 2.5.61 ओं रुद्रस्य देवस्य बौधा 2.5.69 ओं रुद्रस्य देवस्य बौधा 2.5.77 ओं रुद्रांश्च तर्पयामि बौधा 2.5.81 ओं लम्बोदरं तर्पयामि बौधा 2.5.91 ओं लां नमः परायेति वृ हा 4.68 ओं वक्रतुण्डं तर्पयामि बौधा 2.5.89 ओं वरदं तर्पयामि बौधा 2.5.87 ओं वरुणं तर्पयामि बौधा 2.5.41 ओं वसवो varuNoM'ja बौधा 2.5.28 ओं वसूंश्च तर्पयामि बौधा 2.5.25 ओं वाजसनेयियाज्ञवल्क्यं बौधा 2.5.168 ओं वामनं तर्पयामि बौधा 2.5.120 ओं वायुं तर्पयामि बौधा 2.5.40 ओं विघ्नपार्षदास्तर्पयामि बौधा 2.5.92 Page #292 -------------------------------------------------------------------------- ________________ 287 लिल्ल्ल्लिल्ल्लिम्ह्लिथिलीले श्लोकानुक्रमणी ओं विघ्नपार्षदीश्च तर्पयामिबौधा 2.5.93 ओं सर्ववेदास्तर्पयामि बौधा 2.5.181 ओं विघ्नं तर्पयामि बौधा 2.5.83 ओं सरस्वती देवी बौधा 2.5.126 ओं विद्यांतर्पयामि बौधा 2.5.148 ओं सर्वान् स्वधा नमस्त बौधा 2.5.207 ओं विनायकं तर्पयामि बौधा 2.5.84 ओं सर्वाः स्वधा नमस्त बौधा 2.5.208 ओं विशाखं तर्पयामि बौधा 2.5.99 ओं साध्यांश्च तर्पयामि बौधा 2.5.30 ओं विश्वान्देवां बौधा 2.5.29 ओं सामवेदं तर्पयामि बौधा 2.5.178 ओं विष्णु तर्पयामि बौधा 2.5.117 ओं सावि तर्पयामि बौधा 2.5.173 ओं विष्णु तर्पयामि बौधा 2.5.128 ओं सुब्रह्मण्यं तर्पयामि बौधा 2.5.101 ओं विष्णु पार्षदीश्च बौधा 2.5.132 ओं सूर्य तर्पयामि बौधा 2.5.42 ओं विष्णुं पार्षदांश्च बौधा 2.5.131 ओं सोमं तर्पयामि बौधा 2.5.105 ओं वीरं तर्पयामि बौधा 2.5.85 ओं स्कन्दपार्षदांस्तर्पयामि बौधा 2.5.102 ओं वृतस्पतिं तर्पयामि बौधा 2.5.108 ओंस्कन्द पार्षदीश्च बौधा 2.5.103 ओं वैवस्वतपर्षदा बौधा 2.5.143 ओं स्कन्दं तर्पयामि बौधा 2.5.95 ओं वैवस्वत पार्षदोश्च बौधा 2.5.1 44 ओं स्थूलं तर्पयामि बौधा 2.5.86 ओं व्यासं तर्पयामि बौधा 2.5.170 ओं स्वयंभुवं तर्पयामि बौधा 2.5.35 ओं व्याहृतीस्तर्पयामि बौधा 2.5.172 ओं स्वस्तर्पयामि बौधा 2.5.52 ओं शनैश्चरं तर्पयामि बौधा 2.5.110 ओं हस्तिमुखं तर्पयामि बौधा 2.5.88 ओं शर्वं देवं तर्पयामि बौधा 2.5.58 ओं हिरण्यगर्भ तर्पयामि बौधा 2.5.35 ओं शर्वस्य देवस्य बौधा 2.5.66 ओषधि फलसम्पन्नान वृ.गौ.6.99 ओं शर्वस्य देवस्य बौधा 2.5.74 ओषधीनां तु सद्भावे वृ परा 6.352 ओं शक्र तर्पयामि बौधा 2.5.109 ओषध्य पशवो वृक्षा मनु 5.40 ओं श्रियंदेवी तर्पयामि बौधा 2.5.125 ओष्ठौ विलोमको कृत्वा Azva 10.24 ओं श्रीधरं तर्पयामि बौधा 2.5.121 औ ओं श्रुतर्षीस्तर्पयामि बौधा 2.5.159 ओं षण्मुखं तर्पयामि बौधा 2.5.98 औडुश्च सोमकपिल वृ हा 7.81 ओं षष्ठी तर्पयामि बौधा 2.5.97 औदनव्यंजनार्थन्तु कात्या 29.8 ओं सखिपलि स्वधा बौधा 2.5.202 औदुम्बरश्च नीलश्च व परा 2.197 ओं सखीन् स्वधानमस्त बौधा 2.5.201 औदुम्बरी ताम्रचौरौ शाता 4.2 ओं सत्यं तर्पयामि प्रजा 117 औदुम्बरेण पात्रेण बौधा 2.5.56 औद्धत्याद्वा बलाद्वा ओं सत्याषाढं हिरण्य बौधा 2.5.167 वृता 4.229 ओं सनत्कुमारं तर्पयामि बौधा 2.9.94 औपनायनिका मंत्रा व परा 6.157 ओं सप्तर्षीस्तर्पयामि बौधा 2.5.160 औपासनञ्चावसथं बृ.गौ. 15.24 औपासनद्वये चैव प्राणायाम विश्वा 3.68 ओं सयोजातं तर्पयामि बौधा 2.5.45 ओं सर्वदेवजनांस्तर्पयामि बौधा 2.5.182 औपासनं विना होम आंपू 1022 औपासनं वैश्वदेवं कण्व 414 ओं सर्वभूतानि तर्पयामि बौधा 2.5.183 औपासनं वैश्वदेवः कण्व 499 all Page #293 -------------------------------------------------------------------------- ________________ 288 स्मृति सदर्भ औपासनाग्नौपचनं प्रवरं कपिल 227 औषधं लवणञ्चैव Apa 1.11 औपासनारंमतुर्यया कण्व 554 औषधान्नप्रदानाद्यैः या 3.284 औपासने किलाधानार्धं कण्व 329 औषधान्यगदो विद्या मनु 11.238 औपासने परा देवा कण्व 338 औषधित्वेत्वोषधीश्च । व 2.3.30 औमापोज्योतिमन्त्रेण शिक्षा विश्वा 1.111 औरभ्रिको माहिषिकः मनु 3.166 व क आचारः क आहार और प्रेणाथ चतुरः 2.3 औ 3.140 औरसः क्षेत्रजश्चेव क इहोत्पद्यते विद्वान् मनु 9.159 वृ परा 12.187 औरसः क्षेत्रजश्चैव ककुभं कोविदारञ्च वृ.गौ .8.81 नारद 14.43 औरसः क्षेत्रजश्चैव पराशर 4.18 कक्षागुह्यशिरः श्मश्रु देवल 56 औरसक्षेत्रजश्चैव कक्ष्यानन्तरा निष्ठेन आंपू 470 ब्र.या.7.27 औरसक्षेत्रज पुत्रौ ककणोद्वासनोबन्धो कण्व 356 मनु 9.165 औरसः पुत्रिकापुत्रकं कं खं भू?स्तथा वायुः लोहि 580 कपिल 795 औरसस्य च दत्तस्य न्यून कपिल 699 कच्छवयं वस्त्रमध्ये विश्वा 1.93 औरसाः क्षेत्रजास्तेषां या 2.144 कटकारास्ततः पश्चात औसं 47 औरसाधाः स्मृताः पुत्रा व्या 57 कटिमंडलमावृत्य नाम्य वृ परा 7.393 औरसे तूत्पन्ने सवर्णा बौधा 2.2.11 कटीसूत्रजच कौपीनं वृहा 5.49 औरसेन समाज्ञेया कटूर्वारौ यथाऽपक्वे या 3.142 बृ.य. 5.20 औरसेन समोनायं स्वयं व 23 195 कटे च मणिसूत्र च लोहि 75 औरसेनैव तुलितो आंपू 421 कणानामथ वा भिक्षा वृ परा .6.312 औरसे दत्तकश्चैव वृ हा 4.256 कणान्वा भक्षयेदब्दं मनु 11.93 औरसो धर्म पत्नीजः या 2.131 कण्टकक्षीरवृक्षोत्थं व 2.6.19 औरसो धर्मपत्नीजस्त लोहि 202 कण्टकाकीर्णमार्गेण वृ.गौ. 5.36 औरसो धर्मपत्नीतस्त ब्र.या. 7.28 कण्टकानि ततो भूयः आंपू 570 औरसो वयसा न्यूनों कण्ठपाशविपन्नामे आंपू 378 ब्र.या.5.28 और्णनामादित्येन कण्ठमात्रजले स्थित्वा बौधा 1.5.42 वृ हा 6.339 और्णानां नेत्रपट्टानं कण्ठे त्रयोदशी न्यस्य पराशर 7.30 वृ परा 4.128 औवं दशाहं उत्कर्षे औ 3.124 कंठे यद्वाक्षमालां तु व 2.34 औषधं पथ्यमाहारं संवर्त 87 कण्ठकेऽवसक्तं निवीतम् बौधा 1.5.9 औषधं पथ्यमाहारो कण्डक्या अपि गङ्गाया कण्व 22 औषधं स्नेमाहारं AMpU 10.14 कण्डवी पेषणी चुल्ली पराशर 2.11 औषधंस्नेहं आहारं लघु शंख 61 कण्डनी पेषणी चुल्ली द्र.या. 2,7 औषधं स्नेहमाहारं लघुयम 50 कण्डन्युककुम्भी वृ परा 6.75 औषधं स्नेहमाहारं संवर्त 59 कति वा कपिलाः प्रोक्ता व.गौ.9.4 औषधस्यापरणे कण्वं नत्वा महामार्ग शाता 4.26 कतरस्मिन्नु वा स्याने वृ.गौ. 15.6 दा 112 Page #294 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमपी 289 कतिचिच्छ्राद्धदिवसा कपिल 182 कदाचिदधिकश्चापि लोहि 201 कत्सस्तु कालोविज्ञेयः कपिल 303 कदाचिदपि केनपि कण्व 11 कथमेताद्विमुद्दामः या 3.118 कदाचिदपि नो धार्य भार 16.14 कथमेवाथ हूयन्ते बृ.गौ. 15.7 कदाचिदपि पुत्रस्य लोहि 245 कथयन्तीति पितरः प्रजा 141 कदाचिदैवयोगेन कण्व 779 कथयस्व महादेव वृ.गौ. 5.4 कदाचिद्धर्म कृत्यानां न आंपू 218 कथया तृप्तिरेतेषा आंपू 1020 कदाचिद्वशादृष्टा लोहि 636 कथाञ्चिद् ब्राह्मणी गत्वा संवर्त 166 कदाचिद् विदुषा मिथ्या वृ परा 2.106 कथचिदं वृषभं हत्वा दा 108 कदाचिद्विधवासाध्वीसपुत्रा कपिल 556 कथं ज्ञातविभक्तस्य धनं लोहि 232 कदाचिन्न च हीयन्ते शाण्डि 5.36 कथं तत्कर्मकरणं आंपू 185 कदाचिन्मोहतो विप्रः कण्व 142 कथं तदिति हि प्रोक्ते कण्व 419 कदांबार्जुनं कौशीर भार 5.19 कथं दास्यं हि दवत्ति वृ हा 5.34 कद्या (क्ष) दिकटिपर्यन्तं विश्वा 6.18 कथं धर्मरता यान्ति वृ.गौ. 5.8 कनिष्ठतर्जन्य अंगुष्ठैः वृ हा 5.259 कथं निष्कृतिरादिष्टा नारा 9.2 कनिष्ठवर्जमेवात्र वृ हा 6.80 कथं वानुगृहीतास्ता वृ.गौ. 10.4 कनिष्ठस्थानकश्चोति बार 15.27 कथं वेत्यत्र देवेशो लोहि 487 कनिष्ठस्य च गृह्याग्न Azva 24.6 कथं स्नानं कथं शौचं देवल 3 कनिष्ठा अनामिका वृ परा 6.120 कथं हि लांगलमुद्वपेदन व 1 2.41 कनिष्ठाग्रमित स्थूल वृ हा 4.25 कथितं तत्समासेन कण्व 413 कनिष्ठांगुष्ठानाभिञ्च वृ हा 4.22 कथिताः किल सर्वाण्य आंपू 657 कनिष्ठांगुष्ठया नाभि दक्ष 2.17 कथितानि महाभागेः कानि कपिल 153 कनिष्ठांगुष्ठयोगेन औ 2.21 कथितास्तु समासेन कण्व 416 कनिष्ठांगुष्ठयो भि या 1.7 कथितो हस्तपर्यायः भार 2.64 कनिष्ठादि समारभ्य शाण्डि 2.86 कथितो हि महाभागैःतस्मात् लोहि 96 कनिष्ठादेशिन्युगुष्ठ या 1.19 कदम्बञ्च शिरिषञ्च व 2.6.22 कनिष्ठो धर्मतो दत्तो AMpU 3.80 कदर्गदीक्षितबद्धातुर व 1.1 4.3 कनिष्ठो मूलतः पश्चात् औ 2.17 कदर्य्यवद्धचौराणां या 1.161 कनिष्ठोसौ समाख्यातः भार 2.32 कदर्यास्त्रीजितानार्य यास 3.47 कनीनिके साक्षिकूटे या 3.96 कदर्यस्य नृशंसस्य शंख 17.39 कनीयान् गुणवान् श्रेष्ठः अत्रिस 256 कदलीकन्दफलकं धात्री प्रजा 120 कन्दमूलफलादीनि दधि विश्वा 8.3 कदली करल्ली च व 2 6.168 कन्दमूलफलाहारा वृ परा 11.246 कदलीजातयस्सर्वा चूतं शाण्डि 3.110 कन्दमूलफलैर्वाऽपि प्रजा 174 कदलीस्तभपूगालिमिश्रितां नारा 5.34 कन्दमूलस्य हरणाद् शाता 4.19 कदाक्तुइ जलाभावे कण्व 110 कन्यका विधुरा बालाः तीर्था कपिल 962 Page #295 -------------------------------------------------------------------------- ________________ 290 स्मृति सन्दर्भ कन्याकुम्भलीरेषु कण्व 306 कन्यैव कन्यां या मनु 8.369 कन्यागते सवितरि पितरो अत्रिस 359 कन्यैवाक्षतयोनिर्या नारद 13.46 कन्यागते सवितरि प्रजा 173 कपालनखकेशैश्च भार 7.113 कन्या च अक्षतयोनि वृ.गौ. 4.8 कपालं वृक्षमूलानि मनु 6.44 कन्या चैव वरश्चोभौ वृ परा 6.7 कपालानि संहत्याप्सु बौधा 1.4.10 कन्यादाता ब्रह्मलोकं पुत्रदो कपिल 413 कपालिसांजीत्येते भार 11.55 कन्यादातृगृहात्तस्य कण्व 542 कपाली खट्वाङ्गी गर्दभ बौधा 2.1.3 कन्यादान विधिवत सर्व वृ परा 10.172 कपालोच्छिष्टनिर्माल्य । भार 15.72 कन्यादानं च तत्कार्य बृ.य. 5.10 कपित्थवा कुचीसर्ग भार 14.23 कन्यादानं च तत्कार्य बृ.य.5.11 कपित्थ-विल्लामल की वृ परा 10.380 कन्यादानं पिंडदानं व्या 203 कपित्थं पैलवं चैव । व 2.5.54 कन्यादानं पितृश्राद्ध AM पू 742 कपित्थैः श्रीफलैर्वापि ब्र.या.4.114 कन्यादानं वृषोत्सर्गो दक्ष 3.14 कपिलदीनि दानानि वृ.गौ. 5.67 कन्यादानात्परां ब्रूयुः वृ परा 10.173 कपिलश्चासुरिश्चैव वृ.या. 7.66 कन्यादाने च वृद्धौ Azva 18.6 कपिलश्चासुरिश्चैव ब्र.या. 2.100 कन्यादाने विवाहे च व्या 84 कपिलक्षीरपानेन ब्र.मा.2.195 कन्यापुत्रविवाहेषु प्रवेशे कपिल 76 कपिलक्षीरपानेन ब्राह्मणी पराशर 1.65 कन्याप्रतिगृहं कृत्वा अ 62 कपिलक्षीरपानेन वृ परा 4.225 कन्याप्रतिगृहस्तेन a63 कपिलापञ्चगव्येन वृ.गौ. 10.24 कन्याप्रदानसमये तेन लोहि 326 कपिलां गर्मिणी गाञ्च वृ हा 6.2 41 कन्याप्रवेशे वस्त्राणां वृ परा 10.275 कपिलां प्रतिगृहीयारो a66 कन्या भजन्तीमुत्कृष्ट मनु 8.365 कपिलाया घृतं क्षीरं वृ.गौ. 9.13 कन्यां कन्यावेदिनश्च या 1.262 कपिलाया घृतं क्षीरं । वृ.गौ. 10.21 कन्यां दातुं पिता योग्यः ब्र.या. 8.155 कपिलाया घृतं ग्राझा लघु यम 72 कन्या वरयमाणा नामेवंध ल 2.4.16 कपिलाया घृतं ग्राह्य पराशर 11.29 कन्यायां दत्तशुल्कायां मनु 9.97 कपिलाया घृतं तद्वन वृ परा 9.25 कन्याया दूषणं चैव मनु 11.62 कपिलाया घृतेनापि वृ.गौ. 9.29 कन्याया दूषणं चैव वृ हा 6.194 कपिन्नयान्तु दत्तायाम् वृ गौ. 6.49 कन्यायां तु गते मानौ ___ व्या 131 कपिलायाश्च गोदुःलग्ध्वा देवल 68 कन्यायां प्राप्तशुल्कायां नारद 13.30 कपिलाशतस्य मत्पुण्यं बृ.गौ. 1747 कन्यायामसकामायां नारद 13.75 कपिला सर्वयज्ञेषु दक्षिणार्थ वृ.गौ. 9.63 कन्याया विक्रयश्चैव वृ हा 6.192 कपिला ह्मग्निहोत्रार्थ वृ.गौ. 9.22 कन्यायाश्च वरस्यापि वृ परा 6.24 कपिलोपजीवी शूद्रस्तु वृ.गौ. 9.14 कन्यायै वाससी दद्याद् Azva 15.32 कपिलोजीविनः शूदाद्यः वृ.गौ. 9.20 कन्यासंक्षणश्चैव या 3.238 कपोलयोस्ताडायित्वा लोहि 634 Page #296 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी कपोलयोस्तोडायित्वाद्दीत्कृत्य कपिल 820 लोहि 382 आंपू 952 कबलं कबलं हस्ते कबले तु सुभुञ्जाने कमण्डलुर्द्विजातीनाम् कण्डलुः द्विजातीनां कमण्डलूदकेनाभिषिक्त कमार्थ काममोक्षादि कंबलस्य प्रदानेन कम्बलानां च दिव्यानां कम्बले वाऽजिने पीठे कम्बुकण्ठी संहतरू करकं कुसिकां वापि यो करकैरपिधायाथ वृ परा 10.267 कपिल 436 Amva 1.80 विष्णु 1.24 वृ.गौ. 7.66 वृ हा 8.136 व्या 346 करंज- पिप्पल- वट-प्लक्ष करंजं लशुनञ्चानुगच्छति वृ हा 6.350 वृ हा 6.252 करंजं लशुनं शिग्रु करणस्यापि करणं करणाज्जातकादीनां करणादेव शेषाणां दानानां करणैरन्वितस्यापि करन्यासक्रमोऽयंत्याद् बौधा 1.12.15 बौधा 1.4.19 बौधा 1.4.16 विश्वा 5.19 करिष्ये कर्मचेत्युक्त्वा करिष्ये कर्म चैवेति करन्यांस पुराकृत्वा करन्यासं हृदिन्यासं करपाददतो भंगेच्छेदेने करयो वरुणो राजन् करयोः स्थलयोराद्य करवै करवाणीति पृष्ट्वा करस्य मध्यते देवाः करंतु हृदि विन्यस्य कराग्रेणैव यद्दत्त कराड्गन्यासंयोगे षट्पदा कराभ्यां संस्पृशेद्धिमान कराष्ठीलामाषः शरमध्यायः व 1.19.15 कण्व 396 आंपू 207 कपिल 885 या 3.130 बार 19.20 भार 11.18 विश्वा 6.46 या 2.222 वृ.गौ. 10.46 वृ हा 3.15 वृ परा 7.176 वृ परा 7.329 वृ परा 10.327 वृ हा 6.258 विश्वा 6.56 भार 6.87 कण्व 14 आंपू 775 करिष्ये वेति वा नित्यं करीरजं कुमारीजं करेकंठेथवास्कान्धे करेणादाय मुसलं लगुंड करेणोद्धत्य सलिलं करोति कर्मनान्यत्तु करोति ब्राह्मणे mUr3हो नरो करोति भक्त्या शूद्रोऽपि करोति हि स्वपितृभिस्मम करोत्येव न चान्यस्मिन् करौ विमृदिती कर्कन्धुक्षुद्रबृहती कूष्म कर्कन्धुभिर्यवैः पुष्पैः कर्क प्रवेशे सक्तून् कर्कशाभिर्वरस्त्रीभि कर्कोटकं कारवेल्लं कर्णकारोऽक्षिरोद्यनः कर्णजाः पशवः सर्वे कर्णमूलं कर्णदानं कर्णयुग्मं स्वहस्ता कर्णयोः स्पृष्टयः कर्णवेधो व्रतादेशो कर्णश्रवेऽनिले रात्रौ कर्णस्थ ब्रहासूत्रस्तु कर्णादिब्रह्मरन्ध्रान्तं कर्णे नेत्रे मुखे घ्राणे कर्णो चर्म च बालांश्च कर्तव्यत्वेन विद्वभि कर्तव्यत्वेन विहिते कर्तव्यत्वेन विहितो कर्त्तव्यत्वेन संप्राप्तान्यापि कर्तव्यत्वेन सौलभ्या कर्तव्यं दिवसं भाण्ड कर्तव्यं प्रत्युपतायाः कर्त्तव्यं ब्रह्मणा 291 कण्व 54 प्रजा 128 भार 7.110 औ 8.17 कात्या 11.9 कण्व 401 कपिल 46 कपिल 895 लोहि 298 कपिल 907 या 2.105 शाण्डि 3.111 वृ परा 7.159 वृ परा 10.274 वृ.गौ. 7.96 प्रजा 123 आंपू 516 वृ परा 10.329 कण्व 617 भार 6.109 औ 2.25 व्यास 1.14 मनु 4.102 वृ हा 4.13 विश्वा 6.19 पराशर 5.21 मनु 8.234 लोहि 346 कण्व 121 लोहि 136 कपिल 283 कण्व 117 शाण्डि 3.81 लघुशंख 20 ब्र.या. 5.4 Page #297 -------------------------------------------------------------------------- ________________ 292 स्मृति सदर्भ कर्तव्यं यत्नतः शौचं वृ परा 6.212 कर्मणा मनसावाचा प्रयत्नेन कपिल 874 कर्तव्यं वचनं सर्वेः या 2.191 कर्मणा मनसावाचा अत्रि 2.2 कर्तव्यं विधिवच्छाद्ध ब्र.या. 4.1 कर्मणा मनसावाचा वृ हा 8.194 कर्तव्यं सततं विप्रैरिष्टीः व परा 7.109 कर्मणा मनसा वाचा या 1.156 कर्तव्यायुगक त्याज्यं कण्व 587 कर्मणा मनसा वाचा वृ हा 2.140 कर्तव्यासयशुद्धिस्तु या 3.62 कर्मणा ममसा वाचा व 1.26.2 कर्ताऽऽदाय सकृद्धस्ते Azva 15.12 कर्मणा मनसा वाचा व 1.26.3 कर्ताऽनाचम्य यद्भोक्ता आंपू 783 / कर्मणा मनसा वाऽपि शाण्डि 4.77 कर्तारः प्रभवेयुर्वे न चान्येषां कपिल 677 कर्मणां च विवेकाय । मनु 1.26 कर्तुं किलाथ च पुनः कण्व 85 कर्मणाम्फलाप्नोति ब्र.या. 10.23 कर्तुच्युतेः स्वभिन्नस्य कपिल 371 कर्मणां फलसन्त्यागः वृ हा 5.56 कर्तुं तच्च कृते भूयस्तच्च कण्व 504 कर्मणां मरकादीनां भार 9.45 कर्तुं तथा तादृशेन चोपायेन कपिल 567 कर्मणां याजुषादीनां Azva 24.17 कर्तुं न शक्यतेऽतीवभूमि लोहि 482 कर्मणां समनुष्ठानमा बृह 11.40 कर्तरौपासानाग्नौ त व हा 5.165 कर्मणे यस्य वा लोके कपिल 987 कर्तुणां गौणतः प्रोक्ते कण्व 774 कर्मणो वैदिकस्यैवं आंपू 42 कर्तृत्वफलसंगित्वे वृ हा 6.152 कर्मण्येष्वपि भिन्नेषु शाण्डि 4.111 कर्तृनथो साक्षिणश्च नारद 1.13 कर्मनिष्ठा स्तपोनिष्ठा या 1.221 कर्तुभोक्तमहादोष आंपू 900 कर्मनैमित्तिकं तस्माद् आंपू 252 कीणां तु पुरोक्तानाम लोहि 423 कर्ममध्ये पुराणोक्तं ApU6 कर्पूर अगरु लालाटा वृ परा 10.112 कर्ममात्रस्य सर्वत्र प्राणा आंपू 268 कर्पूरमिव सुज्वालाशेषं विश्वा 6.17 कर्ममार्गस्य काल वै कण्व 321 कर्पूर गोघृतं तैलं भार 14.38 कर्म यद्यपि ततप्रोक्तं कण्व 418 कर्पूरं रामठञ्चै ब्र.या. 4.89 कर्मयोगस्तथा वास्यायोगः शाण्डि 5.78 कर्पूरसंयुतं दिव्यं वृ हा 7.147 कर्मलोप मकुर्वन्वै वृ हा 4.164 कर्पूरं सहितंयक्तत्तांबूल भार 14.59 कर्मविप्रस्य यजनं अत्रिस 13 कर्मकर्ता प्रकथितो लोहि 312 कर्मषट्कं प्रवक्ष्यामि वृ परा 2.5 कर्मकर्तु तादृशं चालं युक्तं लोहि 570 कर्मसद्भिप्रकथितं तत् लोहि 95 कर्म कर्मान्तरेणैव कण्व 509 कर्मसंन्यासयोगेन बृह 11.57 कर्मकाले तु सर्वत्र Azva 1.60 कर्म स्मात विवाग्नौ या 1.97 कर्म कुर्यात्ततः पश्चात् व 2.2.32 कर्मानुवप्रतिश्रुत्य नारद 75 कर्मज्ञानं तथा योगं विना शाण्डि 4.205 कर्माणि कानीहं कथंच वृ परा 2.4 कर्मज्ञानं तथा योगं बिना शाण्डि 5.16 कर्माणिद्विविधं ज्ञेयमशुभ नारद 6.5 कर्मणादिष्टिसिद्धश्च कण्व 309 कर्माणि हाविनाशीनि कर्मणापि jA~da मनु 8.177 कर्माण्यन्यानि संत्यत्य भार 6.160 Page #298 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी कर्मात्मकस्विह प्रोक्त कर्मादिषु तु सर्वेषु कर्मादिषु प्रकुर्वान्ति कर्मानुरूपं ब्रह्मत्वं प्रतित्वं कर्मान्तरेष्वसंसक्ति फल कर्माते ग्रन्थिमुत्सृज्य कर्मान्ते च प्रदातव्या कर्मा पुनरादाय कर्मान्यम्मोहतः कुर्यात्तद्धि कर्म्मारभवपिवत्र च प्रणवं कर्मारम्भेण मन्त्रेण कर्मारस्य निषादस्य कर्मारिं तक्षकं व्याधं कर्मावसाने कर्मादौ कर्मोतसर्गे भवेत्सर्व कमोपकरणं चैषां क्रियां कर्मोपयुक्तमात्रैकपुत्राध्ययन कर्षणशुश्रूषाधि कर्षन्निवोदगुद्वास्य कर्षूसमन्वितं मुक्त्वा कलत्रैः परिवारैश्च कलधौतमयं पात्र कलाविकं प्यवं हंसं काल्या 1.13 वृ परा 12.278 कलापपादकटमोर्नूपुरा कलापहीनक्रतवो कलावस्थान् द्विजान् कलां या मूर्धिविन्यस्य कलिका वरुणा वामा कलिंग चैव वृन्ताकं कलविङ्कप्लवहंस कलाविङ्कं सकाकोलं कलशात्रितयं दक्षे वामे कलशः पंचगव्यादि कलशांस्तु चतुर्दिक्षु कलशान्दश विन्यस्य कलशान् द्विशतं सम्यक् कलशान् स्थापयेत कलहो नात्र कर्तव्यो कलाकालक्षणं त्वेवं कलाकाष्ठादि रूपेण कलाः पञ्चदश प्रोत्का कण्व 15 कपिल 16 शाण्डि 3.62 भार 18.108 ब्र. या. 8.240 भार 18.86 कपिल 274 शाण्डि 4.126 शाण्डि 2.64 मनु 4.215 व 2.6.490 भार 4.33 Azva 13.4 नारद 7.4 कपिल 22 बौधा 1.11.16 Ava 2.38 कात्या 24.14 आंपू 863 वृ हा 3.371 मनु 5.12 व 1 14.37 या 1. 174 नारा 5.43 भार 7.64 वृ हा 6.82 नारा 5.45 नारा 5.38 Azva 10.56 कण्व 582 भार 15.28 वृ परा 12.323 ब्र. या. 10.78 कल्पायुत सहस्राणि कल्पे कल्पे क्षयोत्पत्तौ कल्पे कल्पे च भूतानि कल्याणदेश वृक्षोऽथ कल्याणमध्ये कुरुते कल्याणाराजसदसि रागेण कल्याणवार्ताकोपादि कल्याणवेदिकामध्ये कल्याणं पुत्रयो कृत्वा कल्याणी ग्राम्या 293 भार 12.25 कण्व 488 वृ.गौ. 3.76 ब्र. या. 10.43 कलि प्रसुप्तो भवति कलिभि दशभि ब्रह्मन् कलीत्वैवायशुचिस्नाने कलौ तु कानि कर्माणि कलौ तु केवलं तिष्ठे . कलौतु पापबाहुल्यात् कलौ पापै कबहुले धर्मा कलौ पापैकबहुले श्राद्धाख्यः कलौ युगे विशेषेण पति कल्पकोटिशतैर्वापि नरकान्न विश्वा 1.53 कल्पकोटि सहस्राणि कल्पकोटि सहस्राणि नारा 7.2 कपिल 4 कपिल 54 नारा 7.6 कल्पपादपदानं च कल्पमाष्यपुराणनि कल्पयित्वाऽस्य वृत्तिं कल्पवृक्षाख्यकं देवदेवस्य कल्पवृक्षा भवेयुर्हि किं कल्पान्ते हुपभोगाय कल्पायुतशतं गत्वा आंपू 928 प्रजा 127 मनु 9.302 वृ परा 12.364 भार 7.111 नारा 7.1 कण्व 268 वृ हा 8.286 वृ हा 6.155 अ 102 बृह 9.161 मनु 11.23 कपिल 924 कपिल 946 बृ.या. 3.17 वृ हा 6.324 वृ हा 6.156 पराशर 1.20 वृ.गौ. 1.65 व 2.4.73 कण्व 632 लोहि 608 आंपू 1026 कण्व 598 कण्व 678 ब्र. या. 10.70 Page #299 -------------------------------------------------------------------------- ________________ 294 स्मृति सन्दर्भ कवचं चा प्रतिरथं वृ परा 11.148 काकश्वावलीढन्तु पराशर 6.67 कव्यवानलंसोमं ब्र.या. 10.126 काकश्वानावलीढं तु पराशर 6.69 कव्यवाहपूर्व विन्यस्य ब्र.या. 1.82 काकं गृधं च श्येनं वृ परा 8.168 कव्यवाहादयो येऽमी प्रजा 196 काकादीनां तन्तु कृता भार 15.35 कव्यवाहो नलः सोमो वृ परा 2.194 काकाल्लौल्यं यमात् । औसं 35 कव्यानि चैव पितरः किं कपिल 879 काके हंसे च गृध्रे AMu 10.16 कव्यवाटं पूर्व विन्यस्य ब्र.या.8.277 काकोच्छिष्ट गवाऽऽघ्रातं शंख 17.46 कश्चिच्चेत् संचरन् नारद 4.14 ककोच्छिष्ट ग्रहग्रस्ते ब्र.या. 2.197 कश्चित् कृत्वात्मनश्चिह्न नारद 2.155 काक्षते स च मोक्षार्थी विश्वा 8.10 कश्चित् पुरा नृपश्रेष्ठ वृ हा 8.179 कांक्षन्ति पितरः सर्वे अत्रिस 56 कश्चिदारादनाकामो बृ.या. 2.57 काक्षन्ति भर्तुरायानं शाण्डि 3.137 कश्मलं तद्गृहे कण्व 588 काजचेन चन्देन लिख्य ब्र.या. 10.59 कश्यपश्चांगिराश्चैते भार 17.6 कांचनेन तु पात्रेण औ 5.60 कषायमोह विक्षेप दक्ष 7.16 कांजिकं दधि तक्रं च वृ परा 7.2 49 कष्टेन वतमानोऽपि बृ.य. 4.15 काणः पौनर्भवो रोगी वृ परा 7.5 कस्तूरी घनसांखा व 2.5.47 काणस्तत्रैकया हीनो वाधू 191 कस्मिन् काले च कर्तव्यं प्रजा 7 काणं वाऽप्यथ वा खंजमन्यं मनु 8.274 कांस्यकस्य च यत्पापं अत्रिस 158 काणं वा यदि वा खंजमन्यं नारद 16.17 कांस्य खर्परशुक्राश्म प्रजा 116 काणाः कुब्जा वामनाः च वृ.गौ. 4.39 कांस्यताम्रादिलोहानां व 2.6.512 काण्डात् काण्डादिति वृ परा 11.322 कांस्यदोहन संयुक्ता ब्र.या. 11.14 काण्डात् काण्डेति दूर्वाग्रान् वृ हा 8.19 कारयदोहा प्रकर्तव्या वृ परा 10.79 काण्डोद्भवं यत् वशनेषु वृ परा 7.21 कांस्यपात्राच्चुतं वारि प्रजा 118 कात्र कात्यायनकृताश्चैव पराशर 1.15 कांस्यपात्रे समायुक्तं ब्र.या. 8.202 कादिवर्णेस्तत्वयुक्ते विश्वा 6.39 कांस्यभांडेषु यत् पाको ल हा 6.18 कानीनः पञ्चमः व 1 17.22 कांस्यं कुम्भोदलं पाद्म शाण्डि 4.107 कानीनश्च सहोढश्च मनु 9.160 कांस्यस्य पात्रमक्लिष्टं वृ परा 10.251 कानीनश्च सहोदश्च नारद 14.16 कांस्यस्य भाजनं दद्याद् अत्रिस 327 कानीनं च सहोढंच बौधा 2.2.35 कांस्यहारी च भवति शाता 4.3 कान्तारगास्तु दशकं या 2.39 कांस्येनामसपात्रेण व्या 56 कान्तारवदुर्गेषु कृत्स्ने विष्णु म 105 कांस्यनैवाहणीयस्य कात्या 29.19 कापालिकादिकां नारी वृ परा 8.177 काकण्यादिस्तु यो दण्डः नारद 18.113 कापालिकान्नभोक्तणां वृ.य. 2.2 काकण्यादिस्त्वर्थदण्डः नारद 18.112 कापालिक्रान्तृभोक्तृणां लघुयम 29 काकयोनि व्रजन्त्येते औ 5.32 कापालिकाः पाशुपताः औ 4.25 काकश्वरविदोडता भार 4.11 कापेयरहितम्सनुः तत् ही 77 Page #300 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी कामं क्रोधञ्च लोमं च कामक्रोधविनिर्मुक्तः कामक्रोधविनिर्मुक्ता कामः क्रोधश्च लोभश्च कामः क्रोधस्तथालोभः कामक्रोधादिषड्वर्गं मद्य कामक्रोधाभियुक्ता कामक्रोधौ तु संयम्य काममः कामरूपी च कामजा इति हि प्रोक्ताः कामजेषु प्रसक्तो हि कामतः कृतमज्ञाता मनृतं कामतस्तु चरेद् धर्मं कामतस्तु चरेत् कामतस्तु द्विजः कुर्याद् कामतस्तु प्रसूतो वा कामतस्तु यदा कस्विद् कामस्तु सुरां पीत्वा कामतो द्विगुणं तत्र कामतोऽभ्यास विषये कामतो रेतसः सेकं कामतो वत्सरादूर्ध्व कामतो व्यवहारस्तु कामन् ददाति राजेन्द्र कामप्रदं नमस्कृत्य कामप्रदं कामदं कामप्रसंगसंलापन काममग्नीन् परित्यज्य काममन्यस्मै साधुवृत्ताय काममा मरणात्तिष्ठेद् काममुत्पाद्य कृष्यांतु काममिच्छामि नात्यान्ता कामवान्मोहयाल्लाभ कामक्रोधं भयं निंद्रा कामं केशकीटान् बृ. गौ. 17.11 वृ.गौ. 5.108 विष्णु म 57 वृ.गौ. 8.107 शाण्डि 4,138 विश्वा 4.8 नारद 2.37 मनु 8.175 वृ.गौ. 7.115 लोहि 49 मनु 3.46 वृ. गौ. 10.41 वृ हा 6.262 वृ हा 6.298 वृ परा 8.178 अत्रिस 186 दा 96 वृ हा 6.268 वृ हा 6.309 वृ हा 6.297 मनु 11.121 वृ हा 6.310 वृ हा 6.223 वृ. गौ. 6.10 वृ परा 11.309 आंपू 511 वृ हा 8.144 नारा 7.25 बौधा 1.2.25 मनु 9.89 मनु 10.90 लोहि 589 भार 6.178 औ 3.17 व 1.14.19 कामं तु क्षपयेद्देहं कामं तु गुरुपत्नीनां कामं तु परिलुप्तकृत्याय कामं वा परिलुप्त कामं वा स्वयं कृष्योत् कामं श्राद्धेऽर्चनन्मित्र कामं श्राद्धेऽर्चयेन् मित्र कामाकामकृतक्रोधो कामात्क्रोधाच्च लोभाच्च कामात्पारशव इति पुत्राः कामात्मता न प्रशस्ता कामाद्दशगुणां पूर्व कामान्ते च भवेयातां कामान्माता पिता चैनं कामान् मोहाद्यदा गच्छेत् कामाभिदुग्धोऽस्म्यभि कामावकीर्णोऽस्म्य कामिकं तु वरं पुत्र कामिनीषु विवाहेषु कामेङ्गितेषु सर्वत्र कामोकाषिन्मनपुरका काम्यकातिथि कर्त्तव्या काम्यके विश्वे दद्यात् काम्यं चैतेषु सर्वेषु काम्यपूजां पक्षपूजां काम्यमाभ्युदयं चैव काम्य श्राद्धविषाय काम्यहोमफलावाप्ति काम्यानामखिलानां काम्ये कर्मणि वाक्ये च कायक्लेशांश्च तन्मूलान् काययोरेव संबन्धः कायाविरोधिनी शश्वत् कायिक कालिका चैव कारणत्वं तथैवास्य 295 मनु 5.157 मनु 2.216 बौधा 1.5.96 व 1 2.47 व 1.2.36 मनु 3.1.44 औ 4.16 पराशर 9.10 नारद 1.21 बौधा 2.2.34 मनु 2.2 मनु 8.121 कात्या 14.3 मनु 2.147 पराशर 10.32. बौधा 2.1.49 बौधा 2.1.40 ब्र. या. 5.18 मनु 8.112 वृ हा 4.199 भार 6.123 ब्र. या. 4.160 yA4. 118 कपिल 56 कण्व 449 वृ परा 7.59 विष्णु 77 भार 19.7 कण्व 634 विश्वा 8.9 व व्यास 1.2 आंपू 226 नारद 2.88 नारद 2.87 वृ हा 3.67 Page #301 -------------------------------------------------------------------------- ________________ 296 कारणन्येवमादाय कारणार्निमित्त वा यदा कारण्डवचकोराणां कारमुपितृत्वतोतीव पुत्रत्वं कारयन्ति च कुर्वान्त कारयित्वाथस्पर्शायित्वा कारयित्वा स्वयंचापि कृत्वा कारयेज्ज्येष्ठमुखतस्तथा कारयेत चतुर्हस्ता समां कारयेद्वा विशेषेण यद्य कारयेद्विप्रमुखतः ऋग्य कारयेन् मंत्रदीक्षायां कारवल्ली त्रयी कारु कारावरो निषादात्तु कारुकांछिल्पिनश्चैव कारुकान्नं प्रजा हंति कारुण्यं प्राणिषु प्रायः कारुण्यात्सर्वभूतेषु कारुहस्तगतं पुण्यं कारुहस्तः शुचि पण्यं कार्तिकगौरी पूजायाः कार्तिकाद्यास्तु ये मासा कीर्ति के यस्तु वै मासे कार्तिके सर्वपाप विमुक्ति कार्तिक्यां श्रावणे वाऽपि कार्पासको जीर्णानां कार्पास भाण्डसंयुक्तां कार्पासमार्क क्षैमञ्च कार्पासमुवपीतं स्याद्विप्रो कार्पासमुपवीतं स्याद् कार्पासमुवीतात् कार्पासमुपवीतार्थं कार्पासं यत्तदुत्कृष्टं कार्पारसज्जुशापेन कुर्वीत कार्पासवटतंत्वोर्वा या 3.148 नारद 18.25 परशर 6.7 कपिल 208 वृ.गौ. 10.103 कपिल 230 कपिल 219 आंपू 431 नारद 19.4 लोहि 615 आंपू 832 वृ हा 2. 28 आंपू 510 मनु 10.36 मनु 7.138 मनु 4.219 प्रजा 148 प्रजा 150 Apa 2.1 व 2 6.502 लोहि 499 बृ. गौ. 17.4 बृ, गौ. 17.5 विष्णु 89 वृ हा 6.63 मनु 11.169 शाता 5.25 वृ हा 4.102 व्या 345 मनु 2.44 औ 1.6 भार 15.10 भार 15.13 भार 15.21 भार 2.35 स्मृति सन्दर्भ लोहि 356 कार्पास शणानां तु त्रिवृ हावृ परा 6.153 कार्यमात्रस्य कृत्स्नस्य कार्य्यः शरीरसंस्कारः कार्यः सर्वागिरो वेदः बृ.गौ. 14.53 भार 4.18 कार्यं सोऽवेक्ष्य शक्ति च कार्यं तु आब्दिकं चैव कार्यं भवति तच्छ्राद्धं कार्यान्तरं न कुर्वीतं कार्ये चैव विशेषेण कार्येष्वधिकृतो यः कार्ये हेममये श्रृंगे कार्षापणं भवेद्दण्ड् यो कार्षापणाद्या ये प्रोक्ता कार्षापणो दक्षिणस्यां कार्षापणोऽब्धिका रोयः काणरौरववास्तानि कार्ष्णं च रौरवं काष्णीय गृह कालं कर्म्मात्मबीजानां कालः कात्यायनेनोक्त कालज्ञानेनयोगोऽयं कालञ्च आयसं स्थाप्य कालत्रयेऽप्यशक्ताश्चेद कालदोषादसामर्थ्यान्न कालद्वयेऽपि कुरुते कालद्वये यदा होमं कालधर्मं गते तस्मिन् कालपत्र वसद्धावं गुप्तं कालशाकं महाशल्काः कालशाकं महाशाकं कालशाकं महाशाकं कालशाकं सशल्कांश्च कालश्च चित्रगुप्तञ्च कालं कालविभक्तीश्च कालं देशं तथाऽऽत्मानं मनु 7.10 बृ.य. 4.32 AM पू 1032 कण्व 328 बृ.य. 5.5 नारद 2.129 वृ परा 10.55 मनु 8.336 नारद 18.115 नारद 18.116 नारद 18.118 मनु 2.41 वृ परा 6.154 व 1 17.42 या 3.163 कात्या 26.6 1 परा 12.372 ब्र. या. 10.86 Azva 1.47 बृ.या. 6.27 Azva 23.47 Azva 1.65 नारा 5.17 ब्र. या. 11.7 मनु 3.272 ब्र. या. 4.95 औ 3. 143 शंख 14.26 ब्र. या. 10.84 मनु 1.24 बौधा 1.5.55 Page #302 -------------------------------------------------------------------------- ________________ स्लोकानुक्रमणी 297 कालं राहुं चित्रगुप्त वृ परा 11.44 काष्ठपादुकदा यान्ति वृ.गौ. 7.77 कालागतोऽतिथिईष्ट व्यास 3.39 काष्ठपादुकतर्दायाम् वृ.गौ. 5.87 कालाग्निरुद्र तु ततो शंख 13.4 काष्ठभारगतेनापि घृत विश्वा 8.47 कालातीतं न कर्तव्यं विश्वा 1.7 काष्ठमूलकन्दमाण्ड आंपू 1025 कालालकं वार्धषिकं प्रजा 90 काष्ठलोष्टाश्मभिर्गावः लघुयम 48 कालंसहिष्णवो वृद्धा नारा 7.12 काष्ठलोष्ट्रकपाषाणैः पराशर 9.23 कालिंग कतकं विल्वफलं वृ हा 4.112 काष्ठेन जलगण्डूष । व 2.6.218 कालिन्दी गोमये तस्या वृ परा 5.39 काष्ठे सांतपनं कुर्यात् लघुयम 49 काले कर्म प्रकुर्वीत व्या 164 कासत्यनिभृतोऽकस्माद नारद 2.173 कालेऽदाता पिता वाच्यो मनु 9.4 कासां तु गर्भस्य न वृ परा 12.74 कालेन दत्तासयो कपिल 463 कास्यं च भस्मना वृ परा 8.335 काले निजस्त्रीसंसर्गरस शाण्डि 1.38 किकरामृत्युदण्डाश्च वृ .गौ. 6.114 कालेन महता तस्मान्न लोहि 525 किंचिच्चान्नं यथाशक्ति द 3.7 कालेन महता पश्चात् लोहि 565 किचित् कालं विनाऽन्नाद्यै वृ parA5.116 काले पात्रे तथा देशे वृ परा 10.349 किंचित् सुप्तेषु लोकेषु वृ परा 12.44 कालेऽपूर्णे त्यजन् कर्म नारद 7.7 किञिचदुच्छिष्टमादाय व 2.3.125. कालेमुक्त्वा समुत्थाय वृ परा 6.136 किंचिदेव तु दाप्य मनु 8.363 काले समागते तस्मिन् वृ हा 5.228 किमर्थमेवमिति चेत्सा लोहि 137 कालोऽग्नि कर्म मृद्वायु या 3.31 किंचिदेव तु विप्राय मनु 11.142 कालो ग्निर्मनसः शद्धि बौधा 1.5.53 किंचिद् भेदं समास्थाय वृ परा 12.125 कालोऽग्निर्मनसः व 1.23.27 किंचिद वेदमयं व्यास 4.32 कालोऽतिक्रम्यते नित्यं विश्वा 1.13 किं चिद् वेदमयं पात्र व 1.6.24 कालो हनन्तरूपस्तु प्रजा 169 कितवान् कुशीलवान् मनु 9.225 कां गतिं वदतां श्रेष्ठ बृ.गौ. 15.8 कितवेष्वेवतिष्ठेयु नारद 17.4 का विद्या का ह्मविद्या बृ.या. 1.19 किन्तु तान्निखनेद् भूमौ वृ परा 8.53 कावेरी चन्द्रभागादि वृ हा 3.291 किन्त राज्ञा विशेषेण नारद 1.59 काव्यालापोऽपि जप्यो शाण्डि 4.182 किन्त्वयं याचते देवा वृ परा 8.79 काशा दशविधा दर्भा आंपू 536 किन्नरान् खेरान् वृ परा 2.172 काश्मरीबृहतीसाल भार 5.9 किन्नरान् वानरान् मत्स्यान् मनु 1.39 . काषायमात्रसारोऽपि वृ.गौ. 12.10 किन्नु स्मरन् कुरुश्रेष्ठ विष्णु म 6 काषायवासः कौपीनं वृ परा 12.127 किमप्यसाध्यमेताभि भार 19.49 काषायवाससश्चैव या 1.273 किमत्र बहुनोक्तेन वृ हा 8.304 काष्ठ उपल शिलाघातैः वृ.गौ.5.38 किमस्ति वचने तस्मिन् कपिल 849 काष्ठकाण्ड तृणादीनां नारद 18.82 किमप्य मदकाक्षत्त तदाद्येन कपिल 60 काष्ठजललोष्ट जल व 1.23.12 किमासीदिति चालोच्य कण्व 703 Page #303 -------------------------------------------------------------------------- ________________ 298 स्मृति सदर्भ किमाहिताग्ने कुर्वन्ति वृ.गौ. 15.9 कीदृशा ब्राह्मणा पुण्या. बृ.गौ. 21.. किमिदं देव ! देवेश वृ.गौ. 10.32 कीदृशा साधवो विप्राः वृ.गौ. 12.20 किमुक्तं भवतीत्येतज बृ.या. 1.13 कीदृशासु व्यवस्थासु वृ.गौ. 3.3. किमेतदिति तूष्णीकं लोहि 462 कीनाशो गोवृषो यानं मनु 9.150 किमौरसस्य समतां तुर्यता लोहि 73 कीर्तितानि द्वादश । आंपू 613 किं कार्यमिति तैः प्रोक्ते लोहि 456 कीलकंकीलवकील भार 7.36 किम् च अत्र बहुनोक्तेन वृ.गौ. 169 कुकुमाघ चन्दनं । वृ परा 7.128 किं च जप्यं तपेन्नित्यं । कुक्कुटः शूकरश्वानो औ 5.33 किं तस्य दानै किं तीर्थे विष्णु म 99 कुक्कुटश्वानमार्जारान् वाधू 170 किं तस्य बहुभिर्मन्त्रैः विष्णु म 97 कुक्कुट विड्वराहं । व 2.6.476 किं तु तज्जन्मजनक लोहि 71 कुक्कुटाण्डकमात्र बृ.य. 2.5 किं ते कार्य किमर्थ AMu 2.10 कुक्कुटाण्डप्रमाणन्तु पराशर 10.3 किं त्वग्नौ करणाद्ब्रहमं आंपू 631 कुक्षौ तिष्ठति यस्यानं आंपू 735 किं दण्डैरजिनैस्तीर्थः वृ परा 6.186 कुड्कुमं चापि सिन्दूरं लोहि 662 किं दानं नयतेर्बुद्धिर्गतिम् वृ.गौ. 3.7 कुंकुमेन लिखेत्ताने ब्र.या. 10.51 किं धनेन करिष्यति व्यास 4.18 कुंकुमे स्थापयेद्विष्णुं ब्र.या. 10.46 किंवा न जाने तयूयं कपिल 803 कुचपादस्तु मुजीयात् बृ.गौ. 13.4 किं निष्कामस्य नारीभिः वृ परा 6.218 कुचप्रयोगो यत्प्रोक्तः भार 18.110 किं रत्नैः भूषणैः दत्तैः वृ परा 10.243 कुदशाभोस्तु नादेयं ब्र.या. 3.59 किं रूपं किं प्रदानं वा वृ.गौ. 5.9 कुर्चादिग्रंथनाग्राणा भार 18.103 किं वाच्यमस्ति तज्ज्ञांवा आंपू 411 कुंजवामनखंजेषु अत्रिस 105 किं वा सत्यं भवेद् बृ .या. 1.14 कुटुम्बभरणाद द्रव्यं नारद 5.6 किं वेदैः पठितैः सर्वे व परा 4.14 कुटुम्बसक्तो मूढात्मा शाण्डि 3.69 किं स्विद्वनमित्यान्नन्तं वृ हा 8.64 कुटुम्बं बिभृयाद् भ्रातुर्यो नारद 14.10 कियन्मात्राणि देवानां ब्र.या. 10.28 कुटुम्बार्थेऽध्यदीनोऽपि मनु 8.167 किरीट केयूरधरं वृ हा 3.369 कुटुम्बार्थेषु चोधुक्तं नारद 14.35 किल्विषं गजमुष्ट्रञ्च वृ हा 4.154 कुटुम्बाश्रमनिष्ठानां पञ्च शाण्डि 1.4 किष्कुमात्रांच यो दद्याद् वृ परा 10.189 कुटुम्बाश्रममाश्रित्य तथा शाण्डि 1.9 किष्कुर्नामभवेद्धस्त भार 2.59 कुटुम्बिने दरिदाय पराशर 12.45 कोकटादिषु तच्छून्ये लोहि 361 कुटुम्बिन्यपि कर्त्तव्यं शाण्डि 3.71 कोटपक्षिमृगाणाञ्च वृ.गौ. 21.24 कुटुम्बैः पंचभिग्राम्यैः दक्ष 7.17 कीटप्रेवेशे वस्त्राणां वृ परा 10.276 कु ड्यलग्नां वसोर्द्धारा कात्या 1.15 कीटाः चैव पुरीषस्य वृ.गौ. 1.35 कुड्येन्तर्जलवल्मीक लघुयम 67 कोटाश्चाहिपतंगाश्च मनु 11.241 कुणपादिव च स्त्रीभ्यः वाधू 193 कीदृशानान्तु शूदाणां वृ.गौ. 22.1 कुण्डलाकृतिसंस्था Page #304 -------------------------------------------------------------------------- ________________ 299 श्लोकानुक्रमणी कुण्डालिन्यां समुद्भूतां विश्वा 1.39 कुरुते ब्रह्मयज्ञ च Azva 24.2 कुंड सुमंगलीजातः भार 16.36 कुरुष्वेति ह्यनुज्ञातो औ 5.41 कुण्डानि खनितव्यानि वृ परा 11.248 कुरुष्वेति ह्यनुज्ञातो वृ परा 7.204 कुण्डाशि पतितश्चैव व्र.या. 4.13 कुर्याच्च गृष्टिवद् विद्वान् वृ परा 10.60 कुत एवमीति प्रोक्ते दत्तोऽयं कपिल 91 कुर्य्याच्चैव पुरोडाशं संवर्त 99 कुतपः श्रोत्रियो बीरोभ्रूणो लोहि 315 कुर्याच्छूद्रवधं प्राप्त संवर्त 128 कुतपं तिलसंयुक्तं ज्योति ब्र.या. 3.46 कुर्यच्छ्राद्धविधानेन व 2.6.243 कुतपानामरिष्टैः बौधा 1.5.41 कुर्यात्कुम्भमार्गेण विश्वा 8.67 कुतपो वेदवचसा मुख्यः आंपू 653 कुर्यात्तस्मिन् दिने युक्ते अत्रि 5.73 कुत्र काले च कर्तव्यं वृ परा 7.90 कुर्यात्त्रत्याद्विकर्माद्ध इत्येव कपिल 276 कुद्दालपाणिविज्ञेयः नारद 2.153 कुर्यात् त्रिषवण स्नायी या 3.325 कुनखी श्यावदन् श्वित्री नारद 2.133 कुर्यात् पंच महायज्ञ Azva 1.1 43 कुनखी श्यावदन्तुस्तु व 1.20.7 कुर्यात् पंचमहायज्ञान् ल व्यास 2.50 कुन्दसहस्रकुसुमै वृ हा 5.559 कुर्यात् पंचमहायज्ञान् Azva 24.4 कुन्दैश्च कुटजैर्हामस्तु व 2.6.262 कुर्यात्पवित्रवैत्यैस्या बार 18.67 कुप्यं जाति त्रयोदश्यां ब्र.या.4.164 कुर्यात् पुंसवनं मासि Azva 4.1 कुप्यंति विर (पितर) स्त्वेन कपिल 2 49 कुर्यात् पुरुषसूक्तेन शाता 6.21 कुबुद्धयं कुबोरदारः कुत्सिता कपिल 51 कुर्यात् प्रत्यभियोगाञ्च - या 2.10 कुब्बवामनषण्डेषु पराशर 4.22 कुर्यात् प्रदक्षिणं विष्णोरतो वृ हा 8.6 कुब्बवामनषण्डेषु लिखित 79 कुर्यात्स्वकर्मानुष्ठान् भार 18.52 कुमारभोजनेऽप्येवं कण्व 601 कुर्यादनशनं वाद्य औ 8.8 कुमारस्याङ्जलौ चैव Azva 10.17 कुर्य्यादवभृथं तत्र वृ हा 5.500 कुमारीगमने चैवमेतत् संवर्त 161 कुर्यादवभृतं तत्र वृ हा 6.43 कुमारी तु शुना स्पृष्टा वृ परा 8.276 कुर्यादवभृतेष्टिञ्च व हा 5.447 कुमारी मातुरुत्संग व 2.3.28 कुर्यादहरहः श्राद्ध ब्र.या.2.209 kumAya'tumatI त्रीणि व 1.17.59 कुर्यादहरहः श्राद्ध शंख 13.16 कुम्भकेन् हृदिस्थानं ब्र.या. 2.61 कुर्यादहरह श्राद्धं औ 3.126 कुम्भकेन हृदिस्थाने बृ.या. 8.24 कुर्यादहरहः श्राद्ध मनु 3.82 कुम्भीपाकं लोहशंकु वृ हा 6.162 कुर्यादाधारपर्य्यन्त व 2.3.43 कुम्भस्य जलसिक्तान्तं Azva 15.57 कुर्यादाब्दिकपर्यन्तं आंपू 877 कुम्भस्य सलिलं सिंचेद् Azva 15.46 कुर्यादालोकनं नित्यं वृ परा 12.17 कुम्भं रौप्यमयञ्चैव शाता 2.22 कुर्य्यादेव त्रिराचे (त्रे) ण कपिल 103 कुम्भाडः कुण्डली चक्रः आंपू 520 कुर्यादेव न चेत्सेयं भूमि कपिल 552 कुरुक्षेत्र च मत्स्याश्च मनु 2.19 कुर्यादेव विधानेन न कण्व 367 कुरुक्षेत्रे महात्मानं pu1 कुर्यादेव पितुः श्राद्धतुल्यं आंपू 717 Page #305 -------------------------------------------------------------------------- ________________ 300 स्मृति सन्दर्भ कुर्यादेव विधानेन दक्षिणां । लोहि 378 कुर्वीतैव प्रयत्येन पूर्वशेषेण कपिल 284 कुर्यादेव समन्त्रास्ते लोहि 23 कुलकोटि समुद्धत्य वृ हा 7.89 कुर्यादेवेति हारीतो आंपू 264 कुलक्षयिणी ज्ञेया ब्र.या. 8.152 कुर्यादध्ययनं नित्यं औ 3.41 कुलघ्नो नरकस्यान्ते शाता 4.1 कुर्याद् अध्ययनं नित्यं संवत 100 कुलंकारी मनुर्मानी आंपू 512 कुर्याद् उरतोऽभ्यर्णे वृ परा 10.54 कुलंजं सप्तमं पूर्व षष्ठं कपिल 78 कुर्याद्येदवं विधिवत् वृ परा 11.199 कुलजां सुमुखी स्वांगी Azva 15.2 कुर्याद्वयाहृतिभिर्व्यासं वृ.या. 5.4 कुलजे वृत्तसम्पन्ने मनु 8.179 कुर्याद्वलिहतिं विद्वान् वृ परा 5.81 कुलटाषण्डपतिवैरिभ्य शाण्डि 3.18 कुर्याद्वा कारयेद्वापि आंपू 183 कुलत्थशाकैः पूपैश्च शाता 2.45 कुर्याद्विनयनं तत्र उर्जीव ब्र. या. 8.312 / कुलत्था मुदमाषाश्च वृ परा 5.139 कुर्याद्विशेषवत्मकर्म यथा शाण्डि 5.55 कुलंदा (पा) षण्डपतित वाधू 168 कुर्याद् वृतपशु संगे मनु 5.37 कुलप्रतिष्ठानाशाय पापैपात्र कपिल 585 कुर्यान्नामानि देवस्य शाण्डि 3.16 कुलार्विजमधीयानं कात्या 15.4 कुर्यान्मूत्रपुरीषे तु ब्र.या. 8.50 कुलस्य पावनार्थाय व 2.6.427 कुर्यु पंचमहायज्ञान् वृ परा 6.74 कुलं तस्या न शंकेत वृ परा 5.42 कुर्वती चातकी वृत्ति कपिल 402 कुलाचारविनिर्धष्टो ब्र.या. 4.18 कुर्वन्नज्ञा द्विजः कर्म वृ परा 2.49 कुलाचारो पि कर्तव्य वृ परा 6.204 कुर्वन्नुक्तानि कर्माणि वृ परा 4.218 कुलानां हि सहस्रं तु वृ परा 10.117 कुर्वन्ति चैतद् विधिना वृ परा 11.85 कुलानि जाती श्रेणीश्च या 1.361 कुर्वान्ति ते महापापात्तद्धवि विश्वा 8.56 कुलानि श्रेणयश्चैव । नारद 1.7 कुर्वन्ती भोजनं भतुर्भुक्तेः आपू 871 कुलासि सन्तति प्राणा वृ.गौ.3.55 कुर्वन्वै कल्पना सार्द्ध ब्र.या. 5.17 कुलान्ते पुष्पिता गावः वृ परा 5.18 कुर्वन्वै प्रतिपच्छ्राद्ध ब्र.या. 4.161 कुलान्यकुलतां यान्ति ब्र.या. 8.186 कुर्वन् सुभोजनं कर्म शाण्डि 4.121 कुलालचक्रनष्पिन्न कात्या 17.10 कुर्वस्तत्पलमाप्नोति विष्णु म 84 कुलालवृत्या जीवेत औ सं 33 कुर्वाणां वीक्षितैर्नित्यं विष्णु 1.28 कुलित्थशालिशालूकाः व 2.7.93 कुवीत परया भक्त्या वृ हा 6.146 कुलीनः कर्मकृवैध बृ.गौ. 14.12 कुर्वीतं ब्रह्मविद्विप्रो वृ परा 3.24 कुलीनस्फीता सुचाख्याताः ब्र.या.8.151 कुर्वांत महती शांति वृ हा 6.414 कुलीना ऋजवः शुद्धा नारद 2.130 कुर्वीत वासुदेवेष्टि वृ हा 6.419 कुले ज्येष्ठतया श्रेष्ठ नारद 2.38 कुर्वीत वैनतेयेष्टि वृ हा 6.415 कुले तदवशेषेतु संतानार्थ नारद 13.86 कर्वीत सर्वकृत्यानि धर्मोऽयं कपिल 689 कुले मुख्येऽपि जातस्य मनु 10.60 कुर्वीत् सुविशालानि वृ हा 4.209 कुले समाने सा चापि । लोहि कुर्वीतेवदिवा शौचं भार 3.17 कुविवाहः क्रियालोपैः मनु ... Page #306 -------------------------------------------------------------------------- ________________ ल्ह् म्ल्ह् श्लोकानुक्रमणी कुवेरसदृश श्रीमान् भवेत् वृ हा 3.376 कुशीलवोऽवकीर्णो मनु 3.155 कुशः कर्मस्वयोग्यः भार 18.40 कुशूलं कुम्भीधान्यानि ब्र.या. 7.49 कुशकाशैस्तु बघ्नीया आंउ 106 कुशेनैव पवित्रेण व हा 8.109 कुशकुर्चक्षिपेधीमान् भार 7.63 कुशेवृत्तानपाणिस्तु आहुती व्या 121 कुशकुर्चानिजत्वाध भार 7.70 कुशेषु तेषु दद्यातु वृ हा 6.130 कुशकूर्च यथापूर्व मार 7.88 कुशैः काशैश्च बघ्नीनीयाद् पराशर 9.34 कुशग्रंथि कृत्वा शंख 12.6 कशैः काशैश्च बघ्नीयाद् Apa 1.26 कुशग्रन्थिषु बिम्बेषु वृ हा 7.1 44 कुशैः प्रमृज्य पादौ शंख 17.50 कुशग्रंथिषु संपूज्य वृ हा 8.232 कुशोदकेन यत्कण्ठं वृ हा 4.44 कुशग्रंथिसहस्रन्तु वृ हा 5.320 कुष्ठञ्च राजयक्ष्मा शाता 1.6 कुशनालुलतांरूप यत्त भार 18.49 कुष्ठी गोवधकारी शाता 2.13 कुसपञ्चाशको ब्रह्मा ब्र.या. 8.188 कुष्माण्डैर्वाऽपि जुहुयाद मनु 8.106 कुशपुष्पेन्धानादीनि ल हा 4.22 कुसीद वृद्धिद्वैगुण्यं मनु 8.151 कुशपूतन्तु यत्स्नानं पराशर 12.28 कुसीदञ्चैव वाणिज्यं वृ हा 4.173 कुशप्रसून दुर्वाग्र वृ हा 5.466 कुसीद कृषिवाणिज्य नारद 2.42 कुशमय्यामासीनः शंख 12.4 कुसुमैः धूपदीपैश्च वृ हा 6.37 कुसलः कर्मसुखकृत् आंपू 517 कुसुम्भगुर्3अकार्पासलवणं पराशर 6.38 कुशः सौम्यस्तुसुमुकः भारए 8.15 कुंसुभंरक्तं वस्त्राणि भार 15.120 कुशस्य च पवित्रस्य भार 18.1 कुसूल कुम्भीधान्यो या 1.128 कुशस्य मूले मध्ये भार 18.6 कुसूलधान्यको वा स्यात् मनु 4.7 कुशहस्तः पिबेत्तोयं वाधू 27 कुसूलेषु दुकूलेषु आपू 1016 कुशहस्तः पिबेत्तोयं भार 18.77 कुवै चैवानुमत्यै च मनु 3.86 कुशहस्तश्चरेत्स्त्नानं भार 18.5 कूटञ्च भद्रमूलञ्च औ 3.1 46 हुशहस्त सत्यवक्ता देवल 25 कूटशासन कर्तृश्च मनु 9.232 कुशाग्रकृततोयेन ल हा 4.30 कूटसाक्ष्यं तथैवोक्त्वा शंख 17.5 कुशाग्रे मूलसमृज्य कुशमूलेब्र.या. 8.264 कूटस्वर्णव्यवहारी या 2.300 कशाग्रे स प्रदातव्यं ब्र.या. 4.126 कटाक्षटेविन: पापान नारद 17.6 कुशानथाहरेत्साग्रान् व 2.6.133 कूपखाते तटीखाते पराशर 9.40 कुशानामांतरं तेषां भार 18.114 कूपखाते तटीबन्धे पराशर 9.39 कुशान्संगृह्य कर्माणि भार 18.127 कूपतडागखनन विधान विष्णु 91 कुशा-5ब्जा-'श्वत्थ वृ परा 8.213 कूप तोयैरपि स्नायात् शाण्डि 2.49 कुशा शाकं पयो मत्स्य या 1.214 कूपस्थाने तथारण्ये AMu 8.16 कुशासनं सदापूतं वृ हा 4.45 कूपस्थान्यपि सोमार्क वाधू 52 कुशासने प्राग्वदनः भार 13.6 कूपादुत्क्रमणे चैव परासर 9.38 कुशास्तान् द्विगुणी व्या 393 कूपे च पतितं दृष्ट्वा पराशर 11.38 Page #307 -------------------------------------------------------------------------- ________________ 302 कूपे विण्मूत्रसंस्पृष्टे कूपैकपानेर्दुष्टानां कूपो मूत्र पुरीषेण कूर (क्रू) सग्रे (ग्रह) तथाब्ररत्रौ 10.156 कूचलो विलमण्डश्च कूर्चाक्षसूत्र श्रृंग्दधा कूर्म्मफ्तियोअस्थेकृ कूर्मपृष्ठोद्धता मध्ये कूर्मश्च मकरश्चैव ब्र. या 8.306 वृ परा 11.277 वृ परा 11.235 वृ परा 7.226 वृ परा 10.227 कूष्माण्डं गौरवृन्ताकं कूष्मांडं त्रपुषं दत्वा कूष्माण्डं महिषीक्षीरं रकूष्मांडं महिषीक्षीरं ब्र.या. 3.50 व्या 179 कूष्माण्डं राजपुत्रैत्येते स्वाहा ब्र. या. 10.17 ब्र.या. 4.94 कण्व 315 वृ परा 11.254 वृ परा 9.33 बौधा 2.1.84 वृ परा 11.23 ब्र.या. 8.343 या 3.327 औ 9.61 कण्व 339 अ 42 कूष्माण्डावालवृ हांक कूष्माण्डे गणो कूष्मांडैर्जुहुयात्पंच कूष्माण्डैः जुहुयान् मंत्रैः कूष्माण्डैर्वा द्वादशाहम् कूष्माण्डो राजपुत्र कृक खालाषया आयुः कृच्छ्र कृद्धर्म्मकामस्तु कृच्छ्रचान्द्रायणं कुर्यात् कृच्छ्रचान्द्रायणादीनि कृच्छ्रत्रयं चरेद्विप्रो कृच्छ्रत्रयं प्रकुर्वीत कृच्छ्रदेव्ययुतंचैव कृच्छ्रपादेन शुद्धयेत पुनः कृच्छ्रपादेन शुद्धयेत कृच्छमदण्ड्यदण्डने कृच्छ्रमेकंचरेत्सा तु तदर्थं कृच्छ्रं चान्द्रायणं चैव कृच्छ्रं चैवातिकृच्छ्रजच कृच्छ्रं विधानतः कृच्छ्राणां व्रतरूपाणि संवर्त 185 Apa 3.4 Apa 2.9 प्रजा 142 नार 12.21 कण्व 5.95 पराशर 12.56 अत्रिस 203 अत्रिस 205 व 1.19.27 अत्रि 5.61 बौधा 2.1.8 या 3.264 आंपू 202 व 1.24.5 कृच्छ्राणि त्रीणी वा कृच्छ्रतिकृच्छ्रः कुर्वीत कृच्छ्रातिकृच्छ्रः पयसा कृच्छ्रातिकृच्छ्रः पयसा कृच्छ्रांतिकृच्छ्रौ चान्द्रायण कृच्छ्रादि व्रत विधानं कृच्छ्राद्य स्थापयेच्छोते कृच्छ्राब्दमाचरेज् ज्ञानाद् कृच्छ्रार्धः पतितस्यैव कृच्छ्रेण वस्त्रघातेऽपि कृच्छ्रे त्रिषवणमुदको कृत्यैः वाऽपि नयेत कालं कृतकर्मत्रयकृतो यो कृतकानां सुराणाञ्च कृतकृत्याधियो मूढाः अहो कृतकेशविभागं कृतघ्न पिशुनः क्रूरो कृतघ्नश्चकलीनश्नच कृतघ्नो ब्राह्मणागृहे कृत चाण्डालसंस्पर्शः कृतचूडस्तु कुर्वीत कृतज्ञोऽद्रोही मेधावी कृतज्ञोऽद्रोहि मेधावी कृतत्रयविवाहस्य पत्नी कृतत्रेताद्वापरे (बु) तु मरण कृतदाराः संगृहीताः पुत्र कृतदारोऽग्निपत्नीभ्यां कृतदारो न वै तिष्ठेत् कृतदारोऽपरान्दारान् कृतपूर्वाहणकार्या च कृतप्रहारं खड्गेन गृहीत कृतमात्रे तु तस्मिन्वै कृतमाध्याह्नकोऽश्नीयाद् कृतमेव भवेन्नूनं नात्र कृतमोदनशक्त्वादि स्मृति सन्दर्भ वृ परा 8.120 औ 9.95 देवल 86 या 3.320 व 1.22.10 विष्णु 46 शाण्डि 3.86 अत्रिस 199 अत्रिस 260 यम 79 बौधा 2.1.95 शंख 6.7 आपू 303 औ सं 18 शाण्डि 1.51 Azva 4.11 औ 4.35 ब्र. या. 4.24 औ 9.92 वृ परा 8.253 अत्रिस 96 या 1.28 ब्र. या. 8.60 आंपू 402 नारा 1.9 कपिल 676 व्यास 2.16 वाघू 153 मनु 11.5 व्यास 2.25 लोहि 696 कण्व 71 व्यास 1.31 लोहि 381 कात्या 24.3 Page #308 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी कृतयुगेपिचइस्मिन् कृतरक्षः सदोत्थाय कृतवापनो निवसेद् कृतसिल्पोऽपि निवसेत् कृतशैचस्तथाऽऽचान्तो कृतशौचौ निषेव्याग्नि कृतसंध्यस्ततो रात्रिं कृतस्य सूतके यत्तु कृतहोमस्तु भुंजीत कृतं चेत्कर्म तद्भूयः कृतं चेत् तत्परं सर्वं कृतं चेत्तत्पुरं सम्यक् कृतं त्रेतायुगं चैव कृतं दत्त वस्तुतस्तु सूतकान्ते कृतांकृतां तण्डुलांश्च कृताग्नि कार्यदेहोऽपि कृताग्निकार्यो मुंजीत कृतग्निकार्यो भुञ्जीत कृतांजलिपुटो भूत्वा कृताञ्लिपुटो भूत्वा कृतांजलिपुटो भूत्वा कृताञ्जलिरूपश्रान्तः कृतांजलिस्तस्यमनो कृतादिश (क) लिपर्यन्त कृतानि सम्भवं येननात्र कृतानिं सर्वदानानि कृतानुसारदधिका कृतान्नसाधना साध्वी कृतांप्रतिष्ठां तां कृत्वा कृताभिषेकं दालभ्यं कृतार्थतां प्रापयति कृतार्धक्षुरकर्माणं तुच्छं कृतावापो वने गोष्ठे कुताशौचं विधानेन कृतिस्सा श्रीमती पुण्या भार 6.163 या 1.327 मनु 11.79 या 2.187 वृ हा 8.7 व्यास 3.3 ल हा 6.21 लोहि 616 हा 1.28 आंपू 135 कपिल 888 आंपू 880 मनु 9.301 कपिल 88 या 1.287 वृ परा 5.962 या 1.31 ब्र. या. 8.62 पराशर 1.9 वृ परा 1.10 वृ परा 11.233 बृ.गौ. 16.13 va_2.3.169 भार 9.7 कपिल 173 भार 13.41 मनु 8. 152 व्यास 2.31 भार 11.68 दा 1 आंपू 339 आंपू 753 AMu 11.2 va_2.3.98 कपिल 86 कृते चास्थिगताः प्राण कृते चोपसेत्सम्यक्तथा कृते तु तत्क्षणाच्छाप कृते तु मानवो धर्म कृतेन दानेन यथा परपीडा कृतेनं धनदानेन कृतेन येन मुच्यन्ते वृ परा 2.90 कृतेष्वापि तथा तेन त्वक्षतो लोहि 702 पराशर 1.26 वाधू 184 कृते सम्भाषणात् पापं कृते संभाष्य पतति कृतोदकान् समुत्तीर्णान् कृतोपनयनयनस्यास्य कृतोपनयनो वेदानधीयीत कृतोपवासस्तत्राह्रि कृतोयदि तथा सूनू रंडागर्भ कृत्तिकादि भरण्यन्तं कृत्यैश्चरित्रैः सुस्पष्टं या 3.7 मनु 2.173 औ 1.4 वृ परा 7.39 कपिल 601 या 1.268 लोहि 72 वृ परा 6.143 कण्व 432 वृ हा 8.213 संवर्त 96 कपिल 69 कात्या 15.18 व 2.6.28 कृत्वा आधानं विधानं कृत्वा कर्माणि नित्यानि कृत्वा कुशमयों पत्नी कृत्वा गार्ह्यणी कर्माणि कृत्वाऽग्निहोत्र स्मार्त्तं च कृत्वाग्न्यभिमुखौ कृत्वाऽघमर्षणस्नानं कृत्वां च यावकाहारा कृत्वा च विधिवच्छ्रीद्धं कृत्वा च शपथं bAr3ह कृत्वा चैवं ततः पश्चात् कृत्वा चैवं महापापं कृत्वाऽऽज्याहुतिपर्यन्तं कृत्वा ततः परं भूयः कृत्वा तत्रैव निवसेद्दत्तांश कृत्वा स्मिन्वीहितिहोत्रे कृत्वा तं मूढबुद्धिस्तु कृत्वा तु वरणं पश्चादों आंपू 204 वृ परा 6. 324 आंपू 362 * 303 पराशर 1.30 व 2.7.79 पराशर 1.27 पराशर 1.24 कपिल 449 आंपू 333 दक्ष 2.53 औ 8.33 Azva 10.13 नारा 8.2 लोहि 473 लोहि 125 अ 81 आंपू 778 Page #309 -------------------------------------------------------------------------- ________________ 304 कण्व 256 बृ.गौ. 17.41 व 2.6.7 कृत्वा तुं स्नातकः पश्येत् Azva 14.6 कृत्वा त्रिवारं तत्पश्चात् कृत्वा त्रिषवणस्नान कृत्वा यज्ञोपवीतंतु कृत्वा दण्डं गन्धलिप्तं कृत्वस्साउ तर्पणं संख्यां कृत्वा ध्यात्वा महायोनि कृत्वा नारायणीमिष्टिं कृत्वाऽन्यतममेतेषां कण्व 568 आश्व 1. 115 विश्वा 6.47 वृ हा 6.410 वृ परा 8.289 भार 12.56 कृत्वा न्यासत्रयं पश्चाद् कृत्वा पापं न गुहेत कृत्वा पापं न गूहेत कृत्वा पापं बुधः कुर्यात् कृत्वा पापं हि सन्तप्य कृत्वाऽपिपापकर्माणि कृत्वा पूर्वमुदाहार्य कृत्वा प्रतिकृतिं कुर्याद् कृत्वा प्रदक्षिणं नत्वा कृत्वाऽऽभ्युदयिकं श्राद्ध कृत्वाऽऽभ्युदयिकं श्राद्ध कृत्वाऽऽभ्युदयिकं श्राद्ध कृत्वाऽऽभ्युदयिकं श्राद्ध कृत्वाऽऽभ्युदिकं श्राद्ध कृत्वा मनुष्य यज्ञान्तं कृत्वा माध्याह्निकीं सन्ध्यां कृत्वा माध्याह्निकीस्नान कृत्वा मूत्र पुरीषं वा कृत्वां मूत्र पुरीषं वा कृत्वा मूत्र पूरीषं वा कृत्वा मूलेन भूशुद्धिं कृत्वा मूत्रपुरीषे च कृत्वा यज्ञोपवीतं कृत्वा यज्ञोपवीतानि कृत्वा यत्नात्सुखोष्णं कृत्वा यत्फलमाप्नोति AMu 2.4 पराशर 8.6 शंख 17.62 मनु 11.231 वृहस्पति 67 AMu 1.7 बृ. गौ. 21.30 कण्व 719 Azva 4.4 Azva 8.2 Azva 9.2 Azva 10.2 Azva 14.2 Azva 1.135 विश्वा 7.10 वृ हा 5.211 मनु 5.138 शंख 16.19 संवर्त 177 विश्वा 6.9 ब्र. या. 8.89 व्या 339 भार 16.55 आंपू 243 वृ परा 11.291 स्मृति सन्दर्भ औ 3.144 मनु 7.184 कात्या 20.15 कृत्वा लब्ध्वा स्वयं कृत्वा वचांसि तत्पश्चत्तमेव कपिल 847 कृत्वा विधानं मूले तु कृत्वा व्याहृतिहोमान्तं कृत्वा शुभां समीचीनां कृत्वा शौचं विधानेन कृत्वा शौचं विधानेन कृत्वा श्राद्धं प्रकुर्वीत कृत्वाषडंग्गाविन्यास कृमिकीट पतंगत्वं कृमिकीटपतंगानां कृमि कीट पतांगानां कृमिकीट पतंगाश्च कृमिकीटवयोहत्या मद्य कण्व 236 कण्व 124 वृ हा 8.84 विश्वा 8.68 कृत्वा सङ्कल्प्य तत्पश्चात् कृत्वा सचैलं स्नात्वा कृत्वा सम्यक् प्रकुर्वीत कृत्वा सवसनंन्यास कृत्वा सुखोष्णं संस्कृत्य कृत्वेध्मानादि पर्यन्तं कृत्वेष्टिं विधिवत् कृत्वैत द्वलिकर्मैवमतिथिं कृत्वैव धारयेच्छश्वत् कृत्वैव पश्चात्तच्छ्राद्ध कृत्स्नक्रियाविशेषेषु कृत्स्नमारण्यकं काण्डं कृत्स्नं चाष्ठविधं कर्म कृत्स्नेष्वशुचिषु स्नानं कृत्स्नो गृहस्थधर्म कृद्धाक्त यमहोक्वाय कृपया दत्तपुत्रः श्रीभूमि कृपया विप्रमात्रत्व वृ हा 6.399 कृपाद् उद्धृत्य कलशौ कृपायमिन्द्र ते रथ कृमिकण्टकदोषाणि निर्हरेद्वा शाण्डि 3.94 वृ हा 8.37 या 3.208 मनु 12.56 वृ परा 4.171 मनु 1.40 मनु 11.71 भार 6.88 कपिल 47 वृ हा 6.303 औ 9.100 भार 6.72 आंपू 241 वृ हा 7.279 शंख 7.1 मनु 3.94 भार 15.90 आंपू 1042 आंपू 594 कण्व 612 मनु 7.154 आंपू 167 वृ परा 1.54 व 2.6.225 लोहि 53 कण्व 727 Page #310 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 305 कृमिदुष्टानि जीर्णानि भार 14.63 कृष्णाजिनप्रतिग्राही वृ परा 6.229 कृमिमिब्रह्मसंयुक्त मक्षिकै बृ.य. 81.7 कृष्णाजिनस्य दानस्य वृ परा 10.122 कृमिभित्रणसंभूतैर्मक्षिका लघुयम 62 कृष्णाजिनं उत्तरीयं व 1 11.48 कृमिभित्रणसंभूतैर्मक्षिका यम 6 कृष्णाजिनानां बिल्व बौधा 1.5.40 कृमि भूत्वाश्वविष्ठायां बृ.गौ.13.31 कृष्णाजिने कुशे वापि व 2.6.43 कृशशक्रस्य वृत्तस्य वृ.गौ. 6.118 कृष्णाजिने तिलान्कृत्वा व 1 28.22 कृशान् भागवतान् शाण्डि 4.103 कृष्णाजिने तिलान् वृ परा 10.138 कृषि कर्मरतो यश्च गवाञ्चात्रिस 37.6 कृष्णान्मणीश्च तत्कण्ठे कण्व 659 कृषि कृमानवस्तवेवं वृ परा 5.132 कृष्णाय नम इत्येष वृ हा 6.289 कृषिगोपालनिरतः वृ.गौ.2.27 कृष्णावभ्रयतकपिला ब्र.या.10.80 कृषि-गौरक्ष-वाणिज्यैः वृ परा 12.154 कृष्णाष्टम्यां चतुर्दश्यां वृ हा 5.411 कृषितो विंशतिं दैव वृ परा 5.190 कृष्णां प्रौडां (ढां) वृषारूर्3हा भार 12.13 कृषि ति पाशुपाल्यं वृ हा 4.175 कृष्णाष्टम्यां महदिवं औ 9.107 कृषि शिल्पं भृतिर्विद्या या 3.42 कृष्णेति मंगलं नाम वृ हा 3.287 कृषिस्तु सर्ववर्णानां वृ हा 4.172 कृष्णैश्च तुलसीपत्रैः वृ हा 5.374 कृषि साध्विति मन्यन्ते मनु 10.84 कृष्येकवृत्तिजीवी यो वृ परा 7.23 कृष्टजानामोषाधीनां मर्नु 11.145 कृसरं मुद्गसूपं च व 2.6.248 कृष्णः केतु कुशानूत्थः वृ परा 11.40 कृसरापूसंयावपायसं व्यास 3.53 कृष्णकेशोऽग्नीनादधीतेति बौधा 1.2.5 केचिच्छरमयी पत्नी वाधू 149 कृष्णजीरक-वंशाग्रा वृ परा 7.224 केचितमेव पिण्डं तु आंपू 982 कृष्णपक्षे दशम्यादौ मनु 3.276 केचितु चक्रशंखौ द्वौ वृ हा 2.23 कृष्णापक्षे यदा सोमो पराशर 5.8 केचित्तु मुनयः प्राहुः भार 6.117 कृष्णपक्षे विशेषेण विहीतानि कपिल 156 केचित्पल्याः पितृव्य आंपू 1037 कृष्णरम्माफलैर्जुष्टं व हा 5.456 केचित् सापिण्ड्य व परा 7.77 कृष्णरुरुबस्ताजिनान्य बौधा 1.2.14 केचित् सापिण्ड्य मिच्छंति वृ परा 7.80 कृष्णवर्णा या रामा व 1 18.16 केचिदिच्छन्ति निष्कान्तं बृ.या. 4.22 कृष्णावस्त्रसमाच्छन्नं शाता 6.19 केचिदेतद्विशयथ वृ परा 8.196 कृष्णसारस्तु चरति मनु 2.23 केचिदेवत्यार्याः प्राक भार 2.42 कृष्णसारो मृगो यत्र ल हा 1.16 केचिद् देवात् स्वभावाच्च या 1.350 कृष्णसम्भूषणर्युक्ताः वृ परा 2.23 केचिद्देवालयद्वारं भार 2.11 कृष्णाजिक मृतशय्या a0 केचिद्धि दैवस्य तु वृ परा 12.69 कृष्णाजिनातिलग्राही Apa 9.5 केषिद्धताशं वदनं वृ परा 4.10 कृष्णाजिनमथास्तीर्य व 2.6.327 केचिद् यश विदो Azva 23.8 कृष्णाजिनप्रदानं च व परा 10.8 केचिद् रात्री कु पूर्वे आ पू 785 कृष्णाजिनच यो दद्यात् अत्रिस 14 केषिद् वदन्ति चैतानि वृ परा 10.211 Page #311 -------------------------------------------------------------------------- ________________ 306 स्मृति सन्दर्भ केचिद् वदन्ति तज्ज्ञास्तु वृ परा 8.224 केशवादीन् समुद्दिश्य वृ हा 6.135 केचिद् वदन्ति मुनयः वृ परा 8.290 केशवादीन्समुद्दिश्य व 2.6.43 4 केतकी द्यूतको चैव व्या 178 केशववार्पितसवीहं शशिभं वृ हा 6.108 केतितस्तु यथान्यायं मनु 3.190 केशवेनैवमाख्याते चान्द्रायण बृ.गौ.17.1 केतु कृण्पन्नाग्नि सूनोरिति वृ परा 11.67 केशवेनैवमाख्याते बृ.गौ.19.1 केतुं कृण्वान्निप्रोक्तं वृ परा 11.323 केशश्मुश्रुलोमनख बौधा 2.1.98 के ते ब्रह्महत्या समाः पातकाः विष्णु 36 केशसंमितो ब्राह्णस्य व 1.11.46 केन द्रव्येण भूयश्च लोहि 8 केशादि दूषिते तीरे न अत्रि 5.41 केन रूपेण ता वा वृ परा 10.196 केशानां रक्षणार्थ च लधुयम 57 केनाक्षरेण मन्त्रेण बृ.या. 1.16 केशानां रक्षणार्थाय दा 110 केनैव विधिना सन्यग नारा 8.3 केशानां रक्षणार्थाय लघुशंख 57 केयूरांगदहारादि व 2.6.78 केशाना रक्षणार्थाय पराशर 9.52 केयूरांदहाराधे वृ हा 3.225 केशानां रक्षणार्थाय वृ हा 6.373 केवलज्ञान सन्तृप्तास्ते शाण्डि 4.14 केशानां रंजनार्थ वा वृहा 8.102 केवलं लोकवृत्यर्थं बृह 11.15 केशानारंजनार्थाय व 2.6.106 केवलं चारुमावाऽपि वृ हा 5.314 केशान्तकर्माणां तत्र व्यास 1.41 केवलं प्रणवो वाऽपि भार 16.50 केशान्तश्च विवाहश्च ब्र.या.8.361 केवलं भगवत्पादसेवया शाण्डि 1.93 केसान्तः षोडशे वर्षो मनु 2.65 केवलं मलमश्नन्ति ते वृ.गौ. 8.17 केशान्तिको ब्राह्मणस्य मनु 2.46 केवलं यो वृथाऽश्नाति वृ हा 5.276 केशान्तिको ब्राह्मस्य कात्या 27.12 केवलानि च शुक्तानि शंख 17.32 केशान्ते मुखमण्डले विश्वा 6.41 केशकीटकशंबूकमस्थि दा 13 केशाया क्षालयेत्रित व 2.5.46 केश-कीटकसंदुष्टं वृ परा 8.225 केशेषु गृहहस्तौ नारद 16.26 केशकीटादिदुष्टानां व 2.6.522 केशेषु गृहहतो हस्तौ मनु 8.283 केशकीटादिभिर्दुष्टं विद् शाण्डि 3.119 केषां चित्तेन वै मासं वृ परा 8.3 केशकीटानुसरणा नरवरो शाण्डि 1.23 केषां सन्निधौ श्राद्धं विष्णु 84 केशग्रहान् प्रहारांश्च मनु 4.83 केषां हि पुंसा महतो व परा 12.72 केशबर्हि समाच्छ बृह 126 कैवर्तमेदभिल्लाश्च अत्रिस 198 केशरंजनताम्बूल वृ हा 8.205 कोटिजन्मर्जितं पापं हा 3.292 केशरोगमृते चापि अष्टौ शाता 6.46 कोटिजन्मार्जित् पुण्याद् वृ हा 5.225 केशलेपादि संयुक्ता व 2.5.50 कोट्या स्यात्तु भवेद् बृ.या.7.138 केशवस्तु सुवर्णाभः वृहा 2.79 कोदवाणि च सूराणि व 2.6.134 केशवस्त्रादिविन्यासं व 2.5.11 कोदवान् कोविदारांश्च औ 3.147 केशवादि नमोऽन्तैश्च वृ हा 2.75 कोदवा यूपकाश्चैव ब्र.या. 3:51 केशवादीन् समुद्दिश्य वृ हा 2.116 कोपसंरक्तनयनः कुटिल नारा 4.3 Page #312 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी कोपादालोलजिहं वृ हा 3.351 क्रतूनामपि सर्वेषाम कण्व 491 कोपो न स्याद्यदि पुनः नारा 5.4 क्रतौ श्राद्धे नियुक्तो व्यास 3.54 को भेदः कर्मणां नेति कण्व 323 क्रन्या नर्तुमुपेक्षेत नारद 13.25 कोयाष्टिप्लवचक्राह या 1.173 क्रमशश्चतुर्मिरंगुल्यो भार 18.85 कोऽयं लोकोऽस्त्य वृ हा 7.19 क्रमागतं प्रीतिदायं नारद 2.47 कोविदारकदस्वेषु न ल हा 6.17 क्रमागतेष्वेष धर्मे नारद 4.11 को विधि सविनिर्दिष्टः बृ.या. 4.19 कमागतैर्धनैर्वाऽपि स्व शाण्डि 3.34 कोशातकमाबुं च दूरतः शाण्डि 3.116 क्रमाते सम्भवन्ताञ्चिरतः या 3.193 कोशातकी बिम्बफलं वृ हा 4.111 क्रमाद्भवंति तंतूना भार 15.103 कोशाना सत्मनः स्पर्श औ 2.8 क्रमादम्भागतं दव्यं या 2.121 कोष्ठा रायुधागार मनु 9.280 क्रमादव्याहतं प्राप्त नारद 2.4 कौट श्यं तु कुर्याणां मनु 123 क्रमादेते प्रपधेरन् नारद 14.46 को जलसमाविष्टा वृ.गौ. 2.8 क्रमान्न शक्यते यस्मात् कपिल 360 * जप्त्वाप इत्येतद् अत्रि 2.4 क्रमेण संहितारण्यं Azva 12.14 सं जप्त्वापं इत्येतद् मनु 11.250 क्रमेणेतरकर्माणि न व्यत्या लोहि 30 कोपीन आच्छादनं वासो शंख 7.5 क्रमेणैव महापापा लोहि 440 कौमारं पतिमुत्सृज्य व परा 7.363 क्रमेणइभिस्तु संयोज्य व 2.6.370 कौमारं पतिमुत्सृज्य नारद 13.50 क्रमेणैव तु वक्ष्यामि वृ हा 3.329 कौमोदकी स्थान भार 5.47 क्रमेणैव लभन्ते त कण्व 466 कौ युवामिति पृच्छन्ति कपिल 373 क्रयक्रोतां च या कन्या अत्रिस 387 कौरूक्षेत्रांच प्रत्स्यांश्च मनु 7.193 क्रयविक्रयमध्वानं मनु 7.127 कौलंक सौचिकं नाहं लोहि 395 क्रयश्चतादृशस्यैव वस्तुनः कपिल 456 कौशभी नाम या प्रोक्ता ब्र.या.1.28 क्रव्यादञ्च तथा मेकं वृ हा 6.255 कौशं सूत्र वा त्रिस्त्रिवृद् बौधा 1.5.5 क्रव्याद पक्षिदात्यूह या 1.172 कौशिका कृष्णलोह भार 7.35 क्रव्यादः शकुनीन् मनु 5.11 कौशेय केश कुतपान्नीरं वृ परा 6.284 क्रव्यादसूकरोष्ट्राणां मनु 11.157 कौशेयरी टोलवण ___ या 3.38 क्रव्यादास्तु मृगान् हत्वा मनु 11.138 कौशेय तित्तरिहत्वा मनु 12.64 क्रव्यादांस्तु मृगान् औ 9.12 कौशेयावियोरूपैः मनु 5.120 क्रव्यादानां पक्षिणाजच औ 9.3 कौशीदकास्तथाभोक्तु शाण्डि 3.28 क्रव्यादाः शकुनयश्च बौधा 1.5.149 क्रत्वः सर्व एवैते त्रिभिदैरबृ.गौ. 15.49 क्रव्यादै सारमेयाधैर्हतं वृ परा 6.328 कुतकोटिफलं तत्र वृ हा 7.25 क्रान्तप्रयुक्तानि विना कण्व 35 क्रतुर्दक्षोवसुः सत्य लिखित 9 किमयः किं न जीवन्ति व्यास 4.22 क्रतु साहमिणं वाऽपि व हा 8.280 क्रिमिमि भक्ष्यमाणाश्च. बृ.गौ. 15.69 क्रतूनां दशकोटीनां वहा 6.74 कियते आंपू 623 Page #313 -------------------------------------------------------------------------- ________________ 308 क्रियन्ते नैव वैदाश्च क्रियमाणं कृतं यद्वा क्रियमाण क्रिया सर्वा क्रियमाणानि कर्माणि क्रियर्णादिषु सर्वेषु क्रिया कर्ता कारयिता क्रिया काश्चिन्न सन्त्यत्र क्रियाम्युपगमात्त्वेतद् क्रिया स्नानं प्रवक्ष्यामि क्रियाहीनश्च मूर्खश्च क्रियाहीनस्य मूर्खस्य क्रियाहीनस्य मूर्खस्य क्रोडाथ देवकी सूनो क्रीडां शरीरसंस्कार क्रीडित्वा तु तत् तस्मिन् क्रीडित्वा मानुषे लोके क्रीडित्वा मामके लोके क्रीणीयाद्यस्त्वपत्यार्थ वृ परा 1.20 शाण्डि 4.224 वृ परा 11.301 शाण्डि 3.4 नारद 2.85 कण्व 9 लोहि 215 मनु 9.53 शंख 9.1 अत्रिस 389 औ 6.9 क्रीतलब्धाशिनो भूमौ क्रीतस्तु ताम्यां विक्रीत क्रीतस्तृतीयस्तच्छुनः क्रीतं विप्रघृतं नीत्वा क्रीता द्रव्येण या नारी क्रीतेन गोविकारेण क्रीत्वा नानुशयं कुर्याद् क्रीत्वा मूल्येन यत् क्रीत्वा मूल्येन यत् क्रीत्वा विक्रीय वा किंचिदं क्रीत्वा स्वयं वाऽप्युपत्पाद्य क्रुद्धोल्काय सहस्रोल्काय क्रुध्यन्तं न प्रतिक्रुध्येद् क्रुश्यद्भिच कदद्भिच क्रूर ग्रहांतितप्तस्य क्रूरातुरा वृद्ध चिकित्सक क्रूरो वीजनकश्चैव ब्र.या. 13.29 शाण्डि 3.10 या 1.84 वृ. गौ. 6.76 वृ.गौ. 7.73 वृ. गौ. 7.65 मनु 9.174 या 3.16 या 2.134 व 1.17.30 प्रजा 136 बौधा 1.11.20 वृ परा 4.181 नारद 10.16 नारद 10.1 नारद 10.2 मनु 8. 222 मनु 5.32 वृ हा 3.118 मनु 6.48 वृ.गौ. 5.40 आंपू 293 वृ परा 6.278 औ 4.28 क्रेता पण्यं परीक्षेत क्रेतारश्चैव भाण्डानां क्रोधनं दुष्क्रियाध्यानं क्रोधयुक्तो यद् यजते क्रोधलोभविनिमुक्ता क्रोधलोभविनिर्मुक्ताः क्रोधाद्वा यदि वा द्वेषा क्रौंच सारस -हंसादि स्मृति सन्दर्भ नारद 10.4 नारद 18.74 भार 8.8 Apa 10.8 वृ. गौ, 5.118 बृ.गौ. 15.94 वृ.गौ. 19.8 वृ परा 8.166 नारद 2.161 बृ.या. 7.122 क्लान्तसाहसिक शांत क्लिद्यन्ति हि प्रसुप्तस्य क्लिन्ति हि प्रसुप्तस्य क्लिन्नभिन्नशवं यत् क्लिन्नान्नं तंडुलान्नं क्लिन्नाया मेध्यामाहृत्य क्लिन्ने भिन्ने शवे चैव क्लीवं त्यकत्वा पततिं क्लीब श्वित्री च कुष्ठी क्लीबा अन्ध बघिरा क्लीबा अन्ध वधिर क्लीबाऽभिशस्त वाग्दुष्ट क्लीबे देशान्तरस्थे च क्लीबे देशान्तरस्थे क्लोबेनाबिप्रयोक्तव्यः क्लीबोऽथ पतितस्तज्ज क्लीबोन्मतत्पतिताश्च क्लीबोन्मत्तान् राजा भार 18.12 या 2.143 व 1.17.47 व 1.19.23 कलीबो वा यदि वा काणः वृ परा 4. 208 मनु 4.35 मनु 6.52 कॢपकेशनखश्मश्रु क्लप्तकेशनखश्मश्रु क्लेशकर्मविपाकैश्च क्लेशभागी च सततं क्लेशमात्र हि किमपि क्वचित्त्यागं क्वचित्पानं क्व जाता तत्परं चास्य क्षणं कृत्वा प्रसादेऽद्य बृ.मा. 2.43 वृ परा 6.206 लोहि 229 विश्वा 2.12 दक्ष 2.8 अत्रिस 234 भार 14.49 बौधा 1.6.19 5 2.14 बौधा 2.2.31 वृ.गौ. 10.52 वृ परा 10.247 वृ परा 5.180 वृ परा 7.7 अत्रिस 106 लिखित 80 कण्व 705 आंपू 776 Page #314 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 309 क्षणाद् गोनिष्क्रय वृ परा 8.162 क्षत्रियं चैव सर्प च मनु 4.135 क्षणे चाह्वान संकल्पे व्या 262 क्षत्रियं मृतमज्ञानाद् पराशर 3.49 क्षतृवैदेहकयो प्रतिलोमः बौधा 1.9.11 क्षत्रिया चैव वैश्यस्य शंख 4.8 क्षत्तुर्जातस्ततोग्रायां मनु 10.19 क्षत्रियाच्छूदकन्यायां मनु 10.9 क्षत्राविट् शूद जातीनां वृ हा 6.278 क्षत्रियाच्छूटकन्यायां पराशर 11.22 क्षत्रविद् शूद्रदायादा __ औ 6.35 क्षत्रियादीनां ब्राह्मणवधे बौधा 1.10.20 क्षत्रविट्शूद्रयोनिस्तु मनु 9.229 क्षत्रियाद् ब्राह्मण्या बौधा 1.9.9 क्षत्रवृत्ति सदाचारो वृ परा 7.24 क्षत्रियाद्विप्रकन्यायां मनु 10.11 क्षत्रस्याति प्रवृद्धस्य क्षत्रियाद् वैश्यायां बौधा 1.9.5 क्षत्रादीनां प्रवक्ष्यामि लहा 2.1 क्षत्रियान्नं यदुच्छिष्टं अत्रिस 71 क्षत्रादीनां विप्रसाम्यं कुतो कपिल 350 क्षत्रियामागधं वैश्या वृ हा 1.94 क्षत्रिणी चैव वैश्यां च वृ परा 8.238 क्षत्रियायामगुप्तायां मनु 8.384 क्षत्रिण्यादिभिरुच्छिष्ठैः वृ परा 8.235 क्षत्रियायां तु यो जातो वृ परा 7.60 क्षत्रियः पूजयेद् रामं वृहा 5.187 क्षत्रियामथ वैश्यां वा संवर्त 152 क्षत्रियवधे गोसहस्रम् बौधा 1.10.22 क्षत्रिया षट् समास्तिष्ठेद नारद 13.103 क्षत्रियवधे गोसहस्रं बौधा 1.10.23 क्षत्रियेण तु संस्पृष्टो वृ परा 8.256 क्षत्रियवधे गोसहस्रम् बौधा 1.12.3 क्षत्रियेण यदा स्पृष्टं अंगिरस 9 क्षत्रियः वा अथ शूद्रः वा वृ.गौ. 2.13 क्षत्रियेणापि वैश्येन पराशर 6.18 क्षत्रियश्चापि वैश्यो पराशर 10.8 क्षत्रियेणापि वैश्येन वृ परा 4.209 क्षत्रियश्चेत्समा वैश्या कपिल 336 क्षत्रियो द्वादशाहेन शंख 15.3 क्षत्रियः सप्तविज्ञेयो वृ.गौ.8.106 क्षत्रियो द्वादशाहेन पराशर 3.2 क्षत्रिय स्तप्तकृच्छं __ औ 9.45 क्षत्रियो द्वादशोनं व्यास 3.55 क्षत्रियस्तु रणे दत्त्वा शंख 17.53 क्षत्रियोऽपि कृषि कृत्वा । पराशर 2.15 क्षत्रियस्य च पादोनं क्षत्रियोऽपि सुवर्णस्य । पराशर 6.47 क्षत्रियस्य तु तन्नित्यमेव व 1.3.27 क्षत्रियो बाहुवीर्येण मनु 11.34 क्षत्रियस्य तु सप्ताह शंख्य 17.44 त्रियो बाहुवीर्येण बृह 10.16 क्षत्रियस्य द्वयञ्चैव ब्र.या.8.176 त्रियो बाहुवीर्येण अत्रिस 2.13 क्षत्रियस्य परोधर्मः मनु 7.144 भत्रियो बाहुवीर्येण व 1.26.17 क्षत्रियस्य वधं कृत्वा संवर्त 126 क्षत्रियो ब्राह्मवीसक्तः बृ.य. 4.47 क्षत्रियस्य विशेषण शंख 1.4 क्षत्रियो यदि वा गच्छेद् वृ परा 4.206 क्षत्रियस्य सुतश्चैव वृ परा 7.61 क्षत्रियोहि प्रजा रक्षन् पराशर 1.58 क्षत्रियस्यापि यजनं अत्रिस 14 क्षत्रीमैथुनमासाद्य औ 9.6 क्षत्रियस्यार्धमासं तु AMu 9.2 क्षत्रुग्रपुक्कसानां तु मनु 10.49 क्षत्रियं चैव वैश्यं च मनु 8.411 क्षत्रे बलंअध्ययन बौधा 1.10.3 क्षत्रियं च एव स पंच वृगौ. 3.65 क्षन्तव्यं प्रभुणा नित्यं मनु 8.312 शख Page #315 -------------------------------------------------------------------------- ________________ 310 क्षपा च पक्षिणी सद्भि क्षमा गुणो हि जन्तूनां क्षमा दमः क्षमा दानं क्षमा दमा क्षमा यज्ञः क्षमा क्षमावतामय लोकः क्षमावान् प्राप्नुयान्मोक्ष क्षमा सत्यं दमः शौचं क्षयञ्च दृश्यते तस्य क्षयं वृद्धिञ्च वणिजा क्षयाहे पातसंक्रान्ते क्षमाहे पर्व्वणि पूर्व्व क्षयेऽहनि समासाद्य क्षयेऽहनि समासाद्य क्षयेऽहनि समासाद्य क्षयैरकारः सम्पोक्तो क्षरन्ति सर्वा वैदिक्यो क्षराक्षविस्टष्टस्तु क्षात्रेण कर्मणा जीवेद्विशां क्षान्तान् दान्तान् क्षान्ती दान्ती जितक्रोधी क्षान्तोदान्तः शुचिः क्षारं च लवणं दिव्यं मधुरं क्षारेण शुद्धि कांसस्य क्षालनं दर्भकूर्चेन क्षालयित्वा करैभड क्षितिशायी भवेद् रात्रो क्षितिस्थाश्चैव या क्षिपेच्चतुर्विधान् भूतान् क्षिपेदञ्जलीन्नस्तत्री क्षिप्त्वाऽग्नावशुचि क्षिप्त्वा कूपे यथा क्षिप्त्वा चार्ध्य तथा क्षिप्त्वा तिलानयः पूर्य क्षीणस्य चैव क्रमशो क्षीणायुस्त्वं दरिद्रत्वं वृ परा 8.38 Apa 10.5 बृ.गौ. 20.20 बृ.गौ. 20.21 बृ.गौ. 20.19 बृ.गौ. 20.22 विष्णु 2 अत्रिस 337 या 2.261 व्या 134 ब्र. या. 6.12 ब्र. या.3.2 ब्र.या. 3.5 ब्र.या. 3.8 वृ हा 3.101 मनु 2.84 विष्णु म 25 या 3.35 वृ. गौ. 10.96 बृ.गौ. 21.6 ब्र. या. 4.57 कपिल 576 शंख 16.4 कात्या 29.1 व 2.5.43 वृहा 8.208 व 1.3.46 वृहा 4.139 ब्र.या. 2.104 शंख 17.55 वृ परा 7.300 औ 5.39 Azva 23.32 मनु 7.166 वृ परा 6.173 क्षीणां क्षीरसरीरागांदद्याद्द क्षीरकाष्ठेन कुर्वीत क्षीरञ्च लवणोन्मिश्र क्षीरतोयं प्रदातृणाम् क्षीरविक्रयिणश्चपि ते क्षीरं दधि घृतं तक्रं क्षीराज्यमधुदध्यनं क्षीराज्यसर्करोपेतं क्षीरान्नं शर्करोपेतं क्षीराब्धौ शेषपर्यके क्षीरेण कपिलायास्तु क्षीरेण तु त्र्यहं भुंक्ते धुते निष्ठीविते चैव क्षुत्तष्णाऽध्वश्रम श्रान्त क्षुतृभ्यां प्रथमे क्षुत् पिपासाश्रमार्त्तः च क्षुत्पिपासाश्रमार्त्तताय क्षुदुत्पत्तिर्भवेत्तीक्ष्ण क्षुद्रकर्मसुसर्वेषु तर्जनि क्षुद्रकाणां पशूनां तु क्षुद्राभिशस्तवार्धुष्य क्षुद्रमध्यमहाद्रव्य हरणे क्षुद्र वस्तु समायातं क्षुधा परीतस्तु किंचिदेव क्षुधार्त्तश्चात्तुमभ्यागाद् क्षुधा व्याधिकतायाना क्षुधितं तृषितं श्रान्तं क्षुरस्नानात्परं यस्तु क्षुरेणेति च तीक्ष्णेन क्षुरोमांसावदानार्थः कृति सन्दर्भ ब्र.या.11.13 विश्वा 1.57 वृ परा 8.125 वृ. गौ. 6.11 वृ.गौ. 10.92 प्रजा 129 Azva 8.3 व 2.6.227 वृहा 5.418 वृहा 7.239 वृ. गौ. 9.28 अत्रिस 125 पराशर 12.18 वृ परा 4.196 वृ परा 12.182 वृ.गा. 6.46 वृ.गौ. 6.72 कण्व 565 भार 7.19 मनु 8.297 व्यास 3.45 या 2.278 शाण्डि 4.134 व 1 12.3 मनु 10.108 Apa 3.9 पराशर 2.4 आंपू 256 Azva9.13 क्षेत्र कूपतडागानामा क्षेत्रजादीन् सुतानेतान् क्षेत्र जेष्वापि पुत्रेषु क्षेत्रज्ञः पंचधाभुंक्ते क्षेत्रदानं वृत्ति दानं सेतुदानं कात्या 29.3 मनु 8.262 मनु 9.180 नारद 14.14 विष्णु म 55 लोहि 532 Page #316 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी क्षेत्रदारापहारी च. ब्र.या. 12.45 खड्गामिषं महाशल्कं या 1.260 क्षेत्रभूतास्मृता नारी मन 9.33 खड्गामिषं महाशल्कं ब्र.या. 4.125 क्षेत्रवेश्मवनग्राम या 2.285 खड्गास्थि यदि विद्येत प्रजा 140 क्षेत्रसीमविरोधे तु नारद 12.2 खड्गोपरि श्रीफलानां वृ परा 11.182 क्षेत्र त्रिपुरुष यत्र गृहं नारद 12.24 खण्डादि तोलितं पश्चाद्वृ परा 10.208 क्षेत्र हिरण्यं मामस्वं मनु 2.2 46 खंडितानां पुनस्तेषां लवणा कपिल 630 क्षेत्रिकस्य यदज्ञानात् नारद 13.55 खदिरश्चार्थलाभाय व परा 11.46 क्षेत्रिकानुमतं बीजं यस्य नारद 13.58 / खननाद्दहानाद्वर्षाद् व 1.3.53 क्षेत्रिणः पुत्रो जनयितुः व 1.17.6 / खननोत्पन्नसलिला आंपू 940 क्षेत्रियस्यात्ये दण्डो मनु 8.243 / खनाद्य वायुपूर्वं स्याद् विश्वा 5.15 क्षेत्रेष्वन्येषु तु पशु मनु 8.2 41 / खनित्वैव विनिक्षिप्य आंपू 875 क्षेत्रो विमुच्यते दोषात् वृ परा 5.163 / / खर उष्ट्रयान हस्त्यश्वनौ या 1.151 क्षेमाक्षेमञ्च मार्गेषु वृ.गौ. 10.108 खराश्वोष्ट्रमृगेमानां मनु 11.69 क्षेमोत्सवो द्वितीयेऽथ कण्व 693 खरेण कुक्कुटेनैव स्पष्टः भार 18.35 क्षेम्यां सस्यप्रदा मनु 7.212 खरोष्ट्रयानहस्त्यश्वनौ व 2.3.163 क्षेश्रज्ञः क्षेत्रजातस्तु ब्र.या.7.29 खर्वात्मकास्ता विज्ञेया आपू 37 क्षैरं कठिनपक्वं प्रजा 132 खलक्षेत्रेषु यद्धान्यं बौधा 1.5.63 क्षोणीतुल्या तदा सा वृ परा 10.45 खलमव्यसुतोत्पत्ति लोहि 401 क्षौदा आज्य-तिलसंयुक्तान्वृ परा 7.308 / खलयज्ञे विवाहे च पराशर 12.22 क्षौमकार्पासकैशोर्य व 2.6.117 खलात्क्षेत्रादगाराद् मनु 11.17 क्षौमजं वाऽथ कार्पासं अत्रिस 326 खल्लीट परनिन्दावान् शाता 3.21 क्षौमवच्छंखश्रृंगाणां मनु 5.121 ख-वाखवग्न्यंबु धात्री वृ परा 12.177 क्षौमवच्छंख श्रृंग बौधा 1.5.48 खं संनिवेशयेत् खेषु बृह 11.53 क्षौमाणां गौरसर्षप बौधा 1.5.43 खं सन्निवेशयेत्खेषु मनु 12.120 क्षी ही श्री श्री नृसिंहाय वृहा 3.360 खातखातस्य केदारमाहुः नारद 12.37 क्ष्यान्त्या शुद्ध्यंति मनु 5.107 / / खातयित्वा तडागादि वृ परा 11.238 खातवाप्योस्तथा कूपे यम 66 खाते च पतिता या गौः बृ.य.4.3 खड्गमांसइयदा पिण्डान् प्रजा 139 खादितं चावलीदञ्च वृ.गौ. 10.69 खंजो वा यदि वा काणो मनु 3.242 खादिरञ्च समीपुण्यं व 2.6.60 खट्वतल्पादिशयनं शरीरो कपिल 574 खादिरो वाऽथ पालाशो कात्या 8.12 खट्वांगी चीरवासा वा मनु 11.106 खान्यद्धि संस्पृश्य बौधा 1.5.28 खट्वाशयनदन्तप्रक्षालन व 1 7.11 खान्यादि संस्पृशेत व 1 3.30 खड्गे तु विवादन्त्य व 1 14.35 खिन्नवृत्तिर्विकर्मस्थ शाण्डि 3.7 खड्गचर्मधरं कृष्णा विश्वा 6.15 वृ.गौ. 10.52 खड्गपात्र हि कुतपो आप 944 खुरमध्येषु गन्धर्वाः Page #317 -------------------------------------------------------------------------- ________________ 312 ख्यातनाम्नः पुत्रवतः व्यास 2.4 गजे वाजिनी वा व्याघ्र ख्याताश्शंक्कुतमा प्रोक्ताः । भार 2.43 गणद्रव्यं हरेद्यस्तु ख्यातो महालयः सद्धिः आंपू 700 गणशः क्रियमाणेषु गणानामाधिपत्ये च रुद्रेण गणान्नं गणिकान्नञ्च गइत्यागच्छतेऽजस्त्र बृह 9.46 गणान्नं गणिकान्नं गड्गमंत्रेण चावह्य विश्वा 1.68 गणास्त एव कथिता गंगा गयात्वमावस्या अत्रिस 394 गणिका-गणयोरन्नं गंगा च यमुना चैव शंख 10.11 गणिवृद्धदयस्वन्यो गंगातोयेषु यस्यास्थि लघु यम 90 गणेशामाताहे बाले गङ्गदिपुण्यतीर्थानि पताथान बृ.या.7.13 गणेशमातुः पार्वत्याः गंगादि पुण्य तीर्थानि वृ परा 2.126 गण्डमाल्या रसं कन्या गंगाद्वारञ्च केदारं व्यास 4.14 गण्डूषं पादशौचञ्च गंगायमुनोस्तीरे शंख 14.28 गंडूष पादशौचञ्च न गंगायमुनयोरन्तरे व 1.1.11 गण्डूषाचमनंदद्यात्सुवा गंगायां मरणं चैव दृढा विष्णुम 113 गण्डूषैः शोधयेदास्य गंगायमुयोरन्तमित्येके बौधा 1.1.28 गण्डोपलादयो भूत्वा गंगायां वापिकायां च व्या 335 गतपादिकं यांति गङ्गा स्नानं च केदारं ब्र.या. 12.53 गंतभीरद्वितीयोऽपि गङ्गास्नानं वर्षमात्र मासं नारा 8.5 गतस्य प्रकृति चापि गच्छ गच्छेति तां वृ परा 5.25 गतानां तत्र निर्लज्जं गच्छन्तु देवताः सर्वा विश्वा 1.48 गतिभिर्हदयं विप्रः गच्छं स्तीर्थानि कौन्तेय बृ.गौ. 20.15 गता विनान्यायवर्तीद्वारा गच्छेत्यु (दु) च्चाटयेत्तूष्णीं कपिल 950 गते तु पञ्चमेवर्षे गच्छेदादित्यलोकं वृ.गौ. 7.48 गतेषु तेषु सर्वेषु केशवः गच्छेदेवं वनं प्राज्ञः संवर्त 98 गत्वा कक्षान्तरं गच्छेद ग्रामाबहिः व 2.6.6 गत्वा गत्वा निवर्तन्ते गच्छेमानन्तरंवापि व 2.3.166 गत्वा गत्वा निवर्तन्ते गज उष्ट्रयान प्रासाद औ 3.14 गत्वा दहितरं विप्रं गजगवयतुरंगानां पराशर 6.12 गत्वा भार्या विना होमं गजचोरं महाघोरे पल्वले लोहि 693 गत्वा वनं वा विधिवत् गजच्छाया तथा चैका आंपू 612 गत्वोदकसमीपे तु शुचौ गजच्छायातीर्थदधिता गत्वोदकान्तं विधिवत् गजच्छायोपरागश्च Azva 24.24 स्याः साराष्ट्र गजश्व तुरगं हत्वा संवर्त 14 __ गदां पागदाशंख गजे नीलवृषाः पंचशुके या 3.271 स्मृति सन्दर्भ AMu 10.15 या 2.190 कात्या 5.10 ब्र.या.10.2 वृ.गौ. 11.22 अ 20 कण्व 386 वृ परा 8.192 नारद 12.8 वृ परा 11.28 वृ परा 11.26 औ 3.16 पराशर 7.25 अंगिरस 41 व 2.6.104 Azva 1.14 बृह 11.50 शंख 18.15 वृ परा 3.8 कपिल 124 लोहि 453 बौधा 1.5.24 लोहि 523 व्या 381 बृ.गौ.22.42 मनु 7.224 विष्णु म 110 वृहा 3.175 औ 9.1 Azva 1.70 औ 3.84 वृ.गौ.8.23 वृ.या.7.4 बौथा 5.55 वृहा 7.117 Page #318 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 313 गन्तव्यमिष्टासिद्ध्यर्थं शाण्डि 4.184 गन्धोदकतिलैर्युक्तं या 1.253 गंत्री वसुमती नाशं या 3.10 गन्धोदकतिलैर्युक्तं व 2.6.368 गंत्री वसुमती नाशं कात्या 22.6 गन्धोदकतिलैर्युक्तं ब्र.या.7.5 गन्ध अक्षत कुशांश्चैव Azva 23.25 गमनागमनायोगात् का 13 गंधतोयं तथैवेशदिग्दले भार 7.72 गमि (ज) च्छाया च कथिता कपिल 159 गंधद्वारांकरिषस्य __ भार 11.86 गयाफल्गुनिकाशाक आंपू 489 गन्धपुष्प कुशादीनि Azva 23.33 गयाशिरे तु यात्किचिन्नाम्ना लिखित 12 गंधपुष्पाक्षतधूप दीपा भार 11.27 गयां प्राप्यानुषंगेण औ 3.135 गन्धपुष्पादिभिर्देवं व 2.6.233 गयां यो यास्यति वृहस्पति 21 गन्ध पुष्पादिभि सत्य व 2.6.151 गयाश्राद्धसमः कोऽपि आपू 702 गंधपुष्पादि सकलं वृहा 2.55 गयाश्राद्धसमं प्रोक्तं व्या 304 गन्धपुष्पादिसम्पूर्णः ब्र.या.4.71 गयाश्राद्ध च फल्गुन्याः आंपू 476 गंधपुष्पार्चितैः सार्धं भार 7.118 गये गांगेऽपि यहत्त ब्र.या. 12.13 गन्धपुष्पैश्च धूपैश्च वृहा 7.160 गरीयसि गरीयांसं नारद 18.93 गन्धमादनसंज्ञं च लोका कण्व 75 गर्दभाजाविकानां तु मनु 8.298 गन्धमाभरणं माल्यं संवर्त 48 गर्दभारोहणेनाथ राष्ट्रा लोहि 701 गन्धमाल्यैः अलंकृत्य __ वृहा 6.89 गर्भकर्ता तु यो विप्रो वाधू 217 गन्धरूपरसस्पर्श या 3.91 गर्भ ते कर्म च आयाति वृ.गौ. 3.4 गन्धर्व अप्सरसः वृहा 5.5.12 गर्भपातनजा रोगा यकृत शाता 3.16 गन्धर्वा गुह्यका यक्षा मनु 12.47 गर्भमध्ये विपत्ति ब्र.या. 13.10 गन्धर्वाप्सरसो यक्षाः वृ.गौ.10.29 गर्भमध्ये विपत्तिः ब्र.या. 13.11 गंधर्वाप्सरसो यक्षा भार 12.40 गर्भश्रावे मासतुल्यानि व 2.6.453 गन्धलेपक्षयकरं शौचं ब्र.या.8.51 गर्भस्थ सदृशो ज्ञेयं नारद 2.31 गन्धलेपक्षयकरं शौचं व 2.3.93 गर्भस्थोऽपि दौहित्रो प्रजा 170 गन्धलेह पापहं वाह्म वृ परा 6.215 गर्भस्य पातने पादं वृ परा 8.154 गन्धं पुष्पं फलं तोयं वृ.गौ. 18.33 गर्भस्य स्फुटताज्ञाने । शंख 2.1 गन्धाक्षतादिभि सम्यक् कण्व 560 गर्भस्यैव विपत्तिः स्यात् व्या 383 गन्धादिभ समभ्यर्च्य Azva 23.40 गर्भस्रावे गर्भमाससंमिता बौधा 1.5.136 गन्धादोन्निः क्षिपेतूष्णी कात्या 4.3 गर्भादि संख्या वर्षाणा बौधा 1.2.7 गन्धान ब्राह्मणसात् कात्या 17.11 गर्भाद् एकादशे राज्ञ्यो। शंख 2.6 गन्धारिकापटोलानि ब्र.या.4.53 गर्भाधानमृतौ पुंस या 1.11 गन्धाश्च बलयश्चैव या 1.2.99 गर्भाधानमृतौ 1 पुंसवन ब्र.या. 8.4 गन्धैः पुष्प धूपदीपैः वृ हा 7.283 गर्भाधानं दिजः कुर्याद् Azva 3.1 गन्धे पुष्पैश्च वृ हा 7.128 गर्भाधानं पुंसवनं व्यास 1.13 गन्धोदक अक्षतः युक्तान वृ परा 11.164 गर्भाधानं पुंसवनं कण्व 421 Page #319 -------------------------------------------------------------------------- ________________ 314 स्मृति सन्दर्भ गर्भाधानं पुसवनं ब्र.या. 8.359 गवां निष्पीडनं क्षीरं वृहा 6.177 गर्भाधानादिभि मंत्रैः व्यास 4.42 गवां प्रचारे गोपालाः नारद 1.46 गर्भाष्टमेऽब्दे तृतीये वा मनु 2.36 गवां प्रशस्तं त्रितयं भार 14.52 गर्भाष्टमेषु ब्राह्मणं व 1 11.44 गवां बन्धनयोक्त्रेतु पराशर 8.1 गर्माष्टमेऽष्टेमेचाब्दे ब्र.या.8.7 गवां मूत्रपुरीषेण दना पराशर 6.46 गर्भाष्टमेऽष्टमे चाब्दे या 1.14 शवां शतसहस्राणां वृहस्पति 28 गर्मिणी गर्भशल्या वृ परा 8.153 गवां शतं सैकवृष पराशर 12.43 गर्मिणी तु द्विमासादिस्तथा मनु 8.407 गवां शताद् वत्सतरी नारद 7.11 गर्मिणी नानुगन्तव्या वृहा .8.204 गवां श्रृंगोदकस्नानफलां वृ परा 5.29 गर्मिण्यतुरभृत्येषु व्यास 3.43 गवां श्रृंदके स्नातो पराशर 5.2 गर्मिण्या वा विवत्साया औ 9.37 गवां श्रृंदके स्नात्वा अत्रिस 65 गर्भेधृतेऽथ तच्चिनै लोहि 175 गवां संरक्षणार्थाय पराशर 9.1 गर्भे यदि विपत्ति स्यात् पराशर 3.23 गवां सर्पि शरीरस्थं बृह 9.30 गर्वोदम्भोऽप्यहङ्कार वृ.गौ. 8.108 गवां सहस्रन्तेनेह दत्त वृ.गौ. 9.46 गलेऽसत्कर्मणां रूपादमे शाण्डि 4.1 42 गव्यन्तु पायसं देयं ब्र.या. 4.51 गवाघ्रातानि कांस्यानि आंगिरस 43 गव्यन्तु पायसं देयं ब्र.या. 452 गवाघ्रातानि कांस्यानि Apa 8.2 गव्यस्य पयसोऽलाभे AMu 12.5 गवाघ्रातानि कांस्यानि पराशर 7.24 गव्ये तु त्रिरात्रमुपवास् बौधा 1.5.160 गवा चान्नमुपाध्रातं मनु 4.309 गहनत्वाद्विवादानाम नारद 1.38 गवाज्यञ्च दषि क्षीरं वृहा 4.105 गाणिक्यां माणिक्यां वपनानि वृहा 4.178 गवाज्य संयुतैः दीपैः वृहा 5.513 गाथामिमां पठेयुस्ते Azva 15.22 गवाज्यं जुहुयाद् वह्वी वृहा 5.479 गाथामुदाहरन्त्यत्र वृ परा 10.378 गवाज्यं तिलतैलं वृहा 4.103 गानविद्यासमर्थस्सन् शाण्डि 4.173 गवाज्येन युतं दत्त्वा वृहा 5.386 गानैः वेदैः पुराणैश्च वृहा 7.260 गवाज्येन युतं दद्यात् व 2.6.116 गान्धर्वस्तु स विज्ञेयो ब्र.या. 8.177 गवाञ्च कन्यकानाञ्च वृहा 3.290 गान्धर्वादि विवाहेषु ब्र.या. 8.175 गवादयः शक्रदीक्षायाः वृहस्पति 73 गांधर्वादिविवाहस्तैयदि माता कपिल 406 गवादिषु प्रनष्टेषु नारद 15.21 गान्धर्वे होम जाप्यैश्च बृ.गौ. 19.18 गवादीनां प्रवक्ष्यामि Apa 1.10 गामन्नमश्वं क्ति वा वृ.गौ. 12.26 गवार्थे ब्राह्मणार्थे बौधा 2.2.80 गामेकां स्वर्णमेकं वृहस्पति 40 गवां क्षीरं दषि घृतं प्रजा 125 गां गत्वा शतावधेन व 1.23.4 गवां गर्मी (भ) विपत्ति ब्र. या.9.52 गां चेद्धन्यात्तस्या व 1.21.19 गवां च विंशति दद्याद् व परा 8.99 गां धयन्ती परस्मै बौधा 2.3:44 गवां चैव सहसं तु नारा 1.27 गां नृपं चैव वैश्यं च व परा 8.184 गवां निपातने चैव गर्भोऽपि लघु यम 2 गायका नर्तकाश्चैव वृ.गौ. 10.75 Page #320 -------------------------------------------------------------------------- ________________ 315 श्लोकानुक्रमणी गायत्रितत्परं नान्यत् गायत्रिमयुतं तप्त्वा गायत्रियाभिमंत्रोचं गायत्री च तदा वेदा गायत्री च भवेच्छन्द गायत्री जननी शस्ता गायत्री जप एवस्यान्नि गायत्रीजप्यनिरता ब्राह्मणा गायत्रीञ्च जपेन्नित्यं गायत्रीञ्च यथाशक्ति गायत्रीञ्च सगायत्रां गायत्री तु परं क्त्वं गायत्री त्रिष्टुब्बगती गायत्रीध्याननिरतो यो गायत्री नाम पूर्वाह्न गायत्री प्रकृतिज्ञैया गायत्री ब्राह्मणो दद्याद् गायत्रीभक्तितस्तेषां । गायत्रीमप्यधीयीत गायत्रीमात्रसंतुष्टः श्रेयान् गायत्रीमात्रसारोऽपि गायत्री मेव यो ज्ञात्वा गायत्री मेषपर्णी च योगे गायत्री रहितो विप्रः गायत्री लक्षषष्ट्या गायत्रीवर्णरहिते गायत्री वा इदं सर्व गायत्री साऽभवत् पत्नी गायत्री सिद्धिदा यत्ना गायीच जपन् विप्रो गायत्रींचैव वेदांश्च गायत्री जपमानस्तु गायत्रीमम वा देवी गायत्री यः सदा विप्रो गायत्री यो च जानांति भार 9.20 गायींवर्ण संयुक्ता कण्व 221 भर 9.17 गायत्री वा त्रिरावर्त्य बृ.या.7.50 भार 6.49 गायत्री वै जपेन्नित्यं औ 3.47 वृ परा 4.16 गायत्री शक्तितो जप्त्वा वृ परा 2.168 बृ.या. 2.4 गाय/शिरसा त्रिनाडि विश्वा 3.10 भार 12.49 गायी शिरसा सार्द्ध या 1.23 कपिल 990 गायत्रीशिरसा सार्थ बृ.या.8.3 बृह 1.17 गायत्रीसम्यगुच्चार्य विश्वा 5.20 पराशर 10.7 गायत्री सा च विज्ञेय वृ परा 6.95 लहा 6.11 शंख 12.23 कात्या 27.19 गायत्र्यष्टशतं जप्यं वाधू 129 वृ परा 4.4 गायत्र्यष्टशतं जप्त्वा वृहा 6.347 बौधा 1.2.11 गायत्र्यष्टसहस्रन्तु Apa 4.5 भार 13.39 गायत्र्यष्टसहस्रं तु वृ परा 8.301 वाधू 114 गायत्र्यष्टसहस्रन्तु औ 9.87 बृ.या.4.17 गायत्र्यष्टसहस्रन्तु औ 9.88 ब्र.या. 8.34 गायत्र्यष्टसहस्रेण पराशर 11.16 भार 12.34 गायत्र्यसोतिनत्वाध भार 6.126 औ 3.46 गायत्र्य गृहीयाल्लाजाः ब्र.या.8.192 बृह 11.21 / / गायत्र्यागृह्या गोमूत्र पराशर 11.31 ब्र.या. 1.44 गायत्र्या चाभिमन्त्रयाथ वाघू 124 वृ परा 4.15 गायत्र्या चाभि सम्मन्त्रय ब्र.या. 2.165 ब्र.या.10.107 गायत्र्या चैव गोमूत्र वृ परा 9.28 पराशर 8.31 गायत्र्या छन्दसा व 1.4.3 ब्र.या. 12.43 गायत्र्याज्जुहुयाद्धीमान् भार 7.94 कण्व 279 गायत्र्या दशलक्षण अ 121 बृ.या.4.6 गायत्र्या दश लक्षण अ 133 वृ परा 3.9 गायाधत लाभाय भार 9.18 कण्व 237 गायत्र्य परमं नास्ति शंख 12.25 बृह 10.12 गायत्र्याऽपश्चसणां Azva 1.76 बृ. पा. 4.80 गायत्र्या प्रणनेनैव नारा 6.7 पराशर 0.28 गायत्र्या प्रोक्षयेत् पात्रे Azva 23.23 वृ.गौ.16.5 गायत्र्यमविशेषो वा । वृ परा 6.156 संवर्त 219 गायत्र्या वत्सप्रस्थानं व्या 77 वृ परा 4.13 गगत्र्या व्याहतीभिश्च वृ.य. 3.59 Page #321 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ गायत्र्याश्च पिबेत Azva 1.77 गिरिपृष्ठं समारुह्म मनु 7.147 गायत्र्याश्चैव माहात्म्यं बृ.या. 1.9 गीतज्ञो यदि गीतेन या 3.116 गायत्र्या संस्कृतं Azva 1.169 गीतोत्सवो वाद्य कण्व 352 गायत्र्या संस्मरेद्योगी वृ परा 4.75 गुग्गुलु महिषाक्षीञ्च वृहा 4.100 गायत्र्यासप्रणव व्याहृति भार 11.20 गुड्कार्पासलवण वृहा 6.180 गायत्र्या संप्रवक्ष्यामि भार 9.23 गुड्धेन्वादिदानानां __ अ 30 गायत्र्या संप्रवक्ष्यामि व परा 4.1 गुडमिक्षुरसंचैव लवणं संवर्त 88 गायत्र्यास्तु छन्दो वै कण्व 208 गुडमिक्षुरसं खंडं वृ परा 10.225 गायत्र्यास्तु परं जप्यं वृह 10.11 gur3a वा यदि वा खंडं वृ परा 10.205 गायत्र्यास्तु परं नास्ति संवर्त 214 gur3आज्यलवणक्षीरदधि कपिल 433 गायत्र्यास्तु समस्थाया भार 6.51 गुडाज्यलवणं क्षीरदधि कपिल 899 गायत्र्या स्थानमास्यं ___ व्या 76 गुडा दानं पायसं च ब्र.या. 10.153 गायत्र्युष्णिगनुष्टुप भार 6.54 गुडो रसस्ततोदश्चिद् AM उ 8.17 गायत्र्युष्णिगनुष्टप्प भार 17.8 गुडौदनेन वा राजंस्तस्य बृ.गौ. 17.42 गायत्र्योङ्करपूताभि वृ परा 8.329 गुच्छगुल्मं तु विविध मनु 1.48 गायनं जायते यस्मात् बृ.या. 4.35 गुणवान् हि शेषाणां बोधा 2.2.13 गायन्ति गाथां ते सर्वे औ 3.133 गुणांश्च सूपशाकाद्यान् मनु 3.226 गायेत् सामानि भक्त्या वृहा 6.35 गुणा इत्येव तेषां तद्विधानां कपिल 99 गारुडानि च सामानि अत्रि 3.13 गुणाकरः स मे विष्णुः विष्णु म 36 गार्गेया गौतमीयाः च वृ.गौ. 1.15 गुणागुणवतीचन्द्रा ब्र.या. 10.76 गार्हपत्यो दाक्षिणाग्नि बृ.या. 2.75 गुणाढ्या गुणदा शेषा AM पू 930 गार्मेंहोमैर्जातकर्म मनु 2.27 गुणा दशस्नानकृतो हि विश्वा 1.86 गार्हस्थ्यं धर्मकार्याय कण्व 459 गुणा दशस्नानवरः ब्र.या. 2.24 गार्हस्थ्याङगाना च व 1 19.9 गुणानामपि सर्वेषां औ 1.32 गालवस्तु पुरा विप्रो आंपू 556 गुदादिद्व्यङ्गुलादूर्ध्व विश्वा 6.20 गावो दूरप्रचोरण हिरण्यं बृ.य.4.60 गुप्तिहोमं करिष्येति कण्व 546 गावो देयाः सदा रक्ष्या वृ परा 5.23 गुप्तोति वैश्येविज्ञेयं ततो ब्र.या. 8.335 गावः पूर्णदुधानित्यं वृहा 7.269 गुरवे तु वरं दत्वां या 1.51 गावो भूमि कलत्र शंख लि 24 गुरवे दक्षिणां दत्वा व 2 .3.190 गावो मे अग्रतः स्थातु ब्र.या. 11.21 गुरवे दक्षिणां दत्वा व 2.4.1 गावो मे मातरः सर्वाः वृ.गौ. 13.25 गुरुकुब्रह्मचारिणां वर्णनम् विष्णु 28 गावो विप्रास्तथाश्वत्थो बृ.गौ. 19.31 गुरुधाती च शय्यायां शाता 6.10 गावो वृषा वाहाय हस्तिनो वृ परा 5.58 गुरुजायाभिगमनाम् शाता 5.8 गाश्चैवैकशतं दद्यातं पराशर 12.66 गुरुञ्च ऋत्विजश्चैव वृहा 6.46 गाश्चैवानुव्रजेन्नित्यं AMu 11.4 गुरुञ्चैवाप्युयासीत ल व्यास 2.6 Page #322 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी गुरुणा चाम्यनुज्ञातः गुरुणाऽनुमतः स्नात्वा गुरुणामत्याधिक्षेपो गुरुतल्पगमुद्दिष्टं गुरतल्पगः सवृषणः गुरुतल्पस्तप्ते गुरुतल्पव्रतं कुर्याद्रेतः गुरुतल्पव्रतं केचित्केचिद् गुरुतल्प सुरापानं गुरुतल्पे भगः कार्यः गरुतल्पे भगः कार्य गुरुतल्पे शयानस्तु गुरुतल्प्यभिभाष्यैनः गुरु त्वंकृत्य हुंकृत्य गुरुदारागमं चैव गुरु दृष्ट्वा समुत्तिष्ठेद् गुरुदेवेषु निरतः गुरुपत्नीं च भगिनी भ्रातृ गुरुपत्नी च युवती गुरुपत्नी तु युवतिर्नाभि गुरुपत्नी द्विजो गत्वा गुरुपत्नीं न गच्छेत गुरुप्रयुक्तश्चेन् म्रियते गुरुप्रयुक्त शेनिप्रयेत् गुरुप्रियो विनीतश्च गुरुभक्तो मृत्यपोषी गुरुभार्यां समारुह्य गुरुमिक्ष्वाकुवंशस्य गरुमित्रहिरण्यञ्च गुरुरग्निद्विजातीनां गुरुरग्निद्विजातीनां गुरुराजा यमो वाऽपि शंख 3.8 मनु 3.4 या 3.228 वृहा 6.319 व 1.20.14 बौधा 2.1.14 मनु 11.171 लघु यम 39 व 1.1.19 नारद 18.102 मनु 9.237 संवर्त 123 मनु 11.104 या 3.291 बृ.या. 4.56 औ 1.30 वृ.गौ. 2.30 कपिल 968 औ 3.29 मनु 2.212 वृपरा 8.251 का 2 व 1 23.7 बौधः 2.1.27 आपू 592 व्यास 4.3 औ 8.23 व 2.1.1 वृहस्पति 54 व्या 208 औ 1.48 Au 6.8 गुरुरात्मवता शास्ता राजा नारद 18.108 गुरुरात्मवतां शास्तां AMu 6.7 गुरुरात्मवतां शास्ता व 1.20.3 गुरुवह्नयतिथीनां तु गुरुवत् प्रतिपूज्याः गुरुवत् प्रतिपूज्या गुरु वा बालवृद्धौ वा गुरु शुक्र कुजे बुद्धे गुरुश्रुश्रूषणे नित्यं गुरुश्रुश्रूणं चैव यथा गुरुश्रोत्रियसद्विप्रबन्धु गुरुश्वशारजामातृ गुरुषु त्वभ्यतीतेषु गुरुसंकरिणश्चैव गुरुहस्तेन लब्धेन गुरुणां तु गुरु दण्डं गुरुणां प्रतिकूलाश्च भार 7.99 वृहा 4.189 शंख 14.3 गुरुन् भृत्यांश्चोज्जिहीर्षन्नः मनु 4.251 गुरुपदेशतो भक्त्या गुरुपदेशमार्गेण अन्यथा गरुपदेशविधिना स्नानं गुरोः कुले न भिक्षेत गुरोः कले न भिक्षेत गुरोः गुरौ संनिहिते गुरो परम्परां जप्त्वा गुरोः पादोपसंगृह्य गुरो पूर्वं समुत्तिष्टेच्छेयीत गुरोः प्रेतस्य शिष्यस्तु गुरोरप्रतीतिजनके गुरोराज्ञांसदा तिष्टेद् गुरो गायत्र्यदानाच्च गुरोर्गुरौ सान्नहिते गुरुर्गृहे देवगृहे पुष्प गुरोर्दुहितरं गत्वा गुरोर्यत्र परीवादो गुरोर्यत्र परीवादो गुरोर्वा गुरुपुत्रस्य गुरोर्वाऽप्यन्यतो ग्राह्या 317 Au 8.6 मनु 2.210 औ 3.27 मनु 8.350 ब्र. या. 8.106 ब्र. या. 8.91 लहा 1.25 कपिल 186 प्रजा 73 मनु 4.252 बौधा 2.3.12 वृ परा 12.301 विश्वा 1.104 विश्वा 1.28 औ 1.56 . मनु 2.184 व 1.13.22 वृहा 2.125 ब्र. या. 8.108 शंख 3.10 मनु 5.65 वृ परा 10.319 ब्र. या. 8.46 ब्र. या. 8.33 मनु 2.205 शाण्डि 2.83 संवर्त 156 मनु 2.200 औ 3.6 वृ परा 12.151 शाण्डि 1.109 Page #323 -------------------------------------------------------------------------- ________________ 318 स्मृति सन्दर्भ गुरौ वासोऽग्रिशुश्रूषा पु 12 गृहदेवताभ्यो बलि व 1.11.3 गुरोश्चालीकनिर्बन्धः व 1.21.31 गृहद्वाराशुचिस्थान गुरोस्तु चक्षुर्विष औ 3.4 गृहद्वारेऽतिथौ प्राप्ते वृ परा 8.197 गुर्वधीनो जटिलः व 1.7.8 गृहधान्याभयोपान या 1.211 गुर्वर्थ दारमुज्जिहीषन्न व 1.1 4.9 गृहपदो नगरं आप्नोति व 1 29.14 गुर्वर्थे बहवः शुद्ध्यै औ 8.25 गृहपूजां ततः कुर्याच ब्र.या. 2.151 गुर्वादिपोष्यवर्गार्थं वृ परा 6.237 गृहप्रतिग्रहस्तेन दुस्तरो __ a41 गुर्वी योनौ पतत वीजम् वृ.गौ. 4.13 गृहप्रवेशहोमाख्यं कण्व 541 गुर्वीषद्भाविताश्चैते वृ.गौ. 9.53 गृहमध्येश्रितं पूज्य ब्र.या. 2.152 गुर्वी सा भूस्त्रिवर्म्य व्यास 2.15 गृहवासः सुखार्थाय दक्ष 4.7 गुलौदनं पायसञ्च या 1.304 गृहशुद्धिप्रवक्ष्यामि अत्रिस 77 गुल्मगुच्छक्षुपलता या 2.232 गृहस्थ एव यजते व 1.8.14 गुल्मांश्च स्थापयेदाप्तान् मनु 7.190 गृहस्थ कामतः कुर्याद् पराशर 12.57 ल्मान् वेणूंश्च विविधा मनु 8.2 47 गृहस्थधर्मो यो विप्रो पराशर 11.47 गुह्यका राक्षसाः सिद्धा ल व्यास 2.32 गृहस्थ पुत्रपौत्रादीन् लहा 5.2 गुह्यानामपरगुह्यंवक्तु वृ.गौ. 10.5 गृहस्थः प्रत्यहं यस्मात् दक्ष 2.42 गुह्यारण्यस्थयोर्दण्डो मार 15.127 गृहस्थ यव यजते शंख 5.6 गुह्ये कट्यां तथैकैकं वृ परा 4.28 गृहस्थ शौचमाख्यातं दक्ष 5.6 गूहमानस्तु दौश्शील्याद् नारद 2.221 गृहस्थस्तु चतुर्भेदो वृ परा 12.153 गृजनारुणवृक्षासृग व्यास 3.59 गृहस्थस्तु यदा पश्येद् मनु 6.2 गृधं परिवार वा राजा व 1.16.20 गृहस्थस्तु यदा पश्येद् शंख 6.1 गृध्र परिवार स्यान्नं व 1.16.21 गृहस्थस्तु यदा युक्तो पराशर 12.39 मृध्रमुष्टं नृमांसं वृहा 6.253 गृहस्थस्यनितं वस्त्र भार 15.117 गृध्रश्येनशिखिग्राह पराशर 6.5 गृहस्थस्य वनस्थस्य भार 16.8 गृध्रो द्वादश जन्मानि अत्रि 5.16 गृहस्थस्यवस्थस्य भार 15.126 गृध्रो द्वादश जन्मानि पराशर 12.34 गृहस्थाश्रमिण अर्थोपार्जन विष्णु 58 गृध्रो द्वादश जन्मानि व्यास 4.66 गृहस्थाश्रमिणां कर्तव्य विष्णु 59 गृभिष्व दया प्रागेव वृहा 3.76 गृहस्थैर्यतयः पूज्या वृ.गौ.12.9 गृष्टिदानं प्रवक्ष्यामि वृ परा 10.33 गृहस्थोदेवयज्ञाद्यै दक्ष 1.13 गृष्ट्यादीनथ वक्ष्यामि वृ परा 10.302 गृहस्तो ब्रह्मचारी वा Azva 17.5 गृहक्षेत्र विरोधे व 16.9 गृहस्थो वाऽपि सर्वेभ्यो शाण्डि 1.122 गृहजातस्तथा क्रीतो नारद 6.24 गृहस्थो वा वनस्थो वृहा 8.216 गृह दण्ड चक्रसंयोगात् । या 3.146 गृहस्थो विनीतक्रोध व 1.8.1 गृहदानं महादानं न __ अ 37 गृहस्थो वैश्यदेवस्य vizvA8.4 गृहदाहाग्निनाग्निस्तु कात्या 18.14 गृहस्यस्य व्रत वक्ष्ये ब्र.या.9.1 Page #324 -------------------------------------------------------------------------- ________________ पराशर 643 श्लोकानुक्रमणी गृहस्याम्यन्तरे गच्छेत् गृहस्योत्तरतोभागे गृहगृहं गत्वाऽर्चयेद्देवं गृहं गत्वा विधानेन व्या 79 वृहा 7.74 व 2.6.400 गृहं गत्वा हरे पूजा गृहं तडागमरामं क्षेत्र गृहं नित्यदलङ्कुर्याद् व 2. 6.405 मनु 8. 264 व 2.5.8 गृहं वा मठिकं वाऽपि वृ परा 10.233 गृहं विलेपयेत्सर्वं va_2.6.536 गृहा गावो नृपा विप्रा गृहाग्नि शिशु देवानां गृहाण चैनां ममपापहृत्यै गृहाणान्तु पतित्वाद्धि गृहाद्दशगुणं नद्यां गृहानात्य होमांते गृहान्न इति मन्त्र च गृहान्निष्क्रम्य तत्सर्व गृहान् व्रजित्वा प्रस्तारे गृहाचा स्थापने गृलंकरणं चापि गृहाश्रमात् परोधर्मो गृहाश्रमेषु धर्मेषु वृ परा 4.151 वृ परा 7.248 वृ परा 10.81 बृ. गौ. 15. 26 अत्रिस 391 व्या 39 आंपू 858 अत्रिस 7.8 गृहिणः पुत्रिणो मौलाः गृहिणं त्वन्नभिक्षायै समागत गृहिणो वर्णिनो भोज्या गृही च गृहमध्यस्थो गृहीतचामरादेव्यो गृहीत पद्म युगल गृहीतमूल्यं यं पण्यं गृहीतवेतनः कर्म त्यजन् गृहीतवेतना वेश्या गृहीतवेदाध्यन गृहीतः शंकया चौर्ये गृहीत शिल्प समये गृहीत शिश्नश्चोत्थाय व 1 . 4.15 वृहा 5. 158 AM 669 व्यास 4.2 आंगिरस 1 मनु 8.62 कपिल 948 कण्व 607 वृ परा 12.196 व 2.6.101 va_2.6.83 या 2.257 या 2.196 या 2.295 लहा 4.1 या 2.272 नारद 6.19 yA1 . 17 गृहीतस्य भवेद गृहीता तु क्रमाद्दाप्यो गृहीता स्त्री बलादेव गृहीतोऽयं हतान्कृत्वा गृहीतो यो बलान् गृहीत्वा गोद्वयं कन्या गृहीत्वाग्नि समारोप्य गृहीत्वा तस्यभागं गृहीत्वा द्विमुखीधेनु गृहीत्वा मुसलं राजां गृहीत्वा मुसलं राजा गृहीत्वोपगतं दद्यात् गृहीत्वोपासनं क्ता गृहीयादाहुतीः पंच गृही स्याद् गृहधर्मेण गृहे गुरावरण्ये वा गृहे गूढोत्पन्नोऽन्ते गृहे च गूढोत्पन्नः गृहे तु मुषिते राजा गृहे पचन्तु युष्माकं गृहेऽपि शिशुदेवानां गृहे प्रच्छन्नौत्पन्नो गृहे प्रच्छन्नौत्पन्नो गृहे प्रच्छन्नौत्पन्नो गृहे भागवतं प्राप्तं गृहे भागवते प्राप्ते गृहेषु भित्तिसंस्थं च गृहे मृतासु दत्तासु गृहेषु सेवनीयेषु गृहेष्वभ्यागतं गृहे सूतके ग्रन्थभेदी गृहे ह्येकगुणं प्रोक्तं गृहोपकरणं दत्वा गृहोकरणान् सर्वान् गृहोपरागे विषुवायनादि 319 वृ.गौ. 2.38 या 2.42 देवता 47 लोहि 699 देवता 53 ब्र. या. 8.172 पराशर 11.45 अ 111 अ 83 मनु 11.101 औ 8.16 नारद 2.98 व 2.6.323 Azva 1.157 वृ परा 6.72 मनु 5.43 बौधा 2.2.26 व 1.17.26 नारद 18.78 नारा 7.10 व्या 181 ब्र.या. 7.32 ब्र. या. 7.33 या 2.132 शाण्डि 4.105 शाण्डि 4.55 शाण्डि 4.11 औ 6.30 व्यास 4.6 व 1.8.12 ब्र. या. 7.39 बृ.या. 7.143 वृ परा 10.188 अ 38 बृ.गौ. 14.28 Page #325 -------------------------------------------------------------------------- ________________ 320 स्मृति सन्दर्भ गृह्णात्यदत्तं योलोभाद् नारद 5.11 गोत्रहा पुरुषः कुष्ठी शाता 2.36 गृहीत योऽश्व विधि वृ परा 10.337 गोत्र वयं विवाहा आंपू 354 गृहीयात्तु तदन्तर्वे आंपू 237 गोत्राणां चैव कर्मणां व्र.या. 4.69 गृहीयात् प्रागपोशानं व परा 6.135 गोत्राणि शास्त्रसिद्धानि आंपू 350 गृहीयात् सर्वदा राजा व परा 12.65 गोत्रान्तव (तर) प्रतिष्ठस्य कपिल 79 गृहीयादर्पयद् दद्यात् वृ परा 12.192 गौत्रे चैवाथ संबन्धे Azva 15.18 गृहीयादित्येतदपरम् बौधा 1.4.14 गोदा (?) दक्षिमादाय ब्र.या. 8.350 गृह्यवद्धिरिमौ मंत्र Azva 2.52 गोदानं रत्नदानञ्च पुष्प कपिल 431 गृह्याग्निर्यस्य चेन्न Azva 23.48 गोदान महत्व विष्णु 88 गृह्यग्नौ पचनं पिण्डं Azva 23.46 गोदान विधि संयुत्कं व्र.या.11.25 गृह्योक्तविधिनेवात्र वृहा 5.126 गोदानं षोडशेवर्षे Azva 14.1 गेयकाले सामगानां बृ.या. 4.21 गोदाने वत्सयुक्ता गौः शाता 1.13 गोकर्णाकृतिरित्याहुः विश्वा 2.11 गोदावरी भीमरथी आंपू 918 गोकर्णाकृतिहस्तेन माष वाधू 22 गोदावर्याः शवर्या वा वृहा 6.288 गोकुलस्य तृषार्तस्य __ वृ.गौ. 11.5 गोदेहने चर्मपुटे च तोयं । अत्रिस 230 गोकुलेषु वसेच्चैव पराशर 12.61 गोदोहमन्नपाको बृ.या. 8.13 गोकृते स्त्रीकृते च एव वृ.गौ. 5.115 गोदायं दक्षिणां दद्यात् पराशर 12.8 गोक्रीडां न च ब्र.या, 9.51 गोधूमंचूर्ण सदृशः भार 7.32 गोक्षत्रियं तथा वेश्य बृ.य.2.4 गोधूमाः कण्टकिफलं लोहि 314 गोक्षीर सर्पिर्मधु खण्ड वृ परा 10.73 / गोधूमाश्च मसूराश्च वृ परा 5.137 गोगामी च त्रिरात्रेण पराशर 10.16 गोधूमैश्च तिलैः मुट्रैः औ 3.138 गोधाती पंचगव्याशी वृ परा 8.125 गोनृपब्रह्महतानाम या 3.26 गोघृतं जुहुयाल्लक्ष भार 9.37 गोपं क्षीरभृतो यस्तु मनु 8.231 गोघृतं मधुसंम्मिश्रं भार 9.38 गोप्तिर्म्त्युमाप्नोति। पराशर 9.9 गोध्नस्य देहि मे वृ परा 8.130 गोपयित्वैव यत्लेन ApU 10.18 गोध्नस्यातः प्रवक्ष्यामि संवर्त 129 गोप शोण्डिक शैलुष या 2.49 गोनातेऽन्ने तथा कीट या 1.189 गोपालस्तत्रचै वान्यो ब्र.या. 12.20 गोचरे यस्य मुषितं नारद 18.76 गोपालस्तुवद प्रौवैसे ब्र.या. 12.19 गोचर्म मात्र मन्विन्दुः । बौधा 1.5.68 गोपीचन्द खण्डांश्च व्या 25 गोजाश्वस्यापहरणे शंख 17.15 गोपुच्छरोमभि कृत्वा भार 18.82 गोत्रनामानुबन्धना आंपू 130 गोपुच्छरोमभिर्दर्भः भार 18.96 गोत्रनामानुवादान्तं कात्या 22.2 गोपुच्छेषुशिरादासी 11.47 गोत्रपान्नं भवत्येव विश्वा 8.74 गोप्याधिभोगेनो वृद्धि ___ या 260 गोत्रप्रवेशसिद्ध्यर्थं प्रतिगृह्य कपिल 388 गोप्याधिभोग्ये नो वृहा 4.234 गोत्ररिक्थे जनायितुर्न मनु 9.142 गोप्रदानेन यत्पुण्यं बृ.गौ. 7.84 / Page #326 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 321 गोप्रयुक्ते सर्वतीर्थोप व 1.29.11 गोमयेनीदकै पूर्व औ 5.1 गोबधस्यानुरूपेण पराशर 8.43 गोमयेनोपलिप्ता भू प्रजा 109 गोवधे च कृते विप्रैरमत्या नारा 1.19 गोमयेनोपलिप्याऽथ व 2.6.286 गोबधो व्रात्यया स्तेयं या 3.234 गोमांस मानुषञ्चैव संवर्त 195 गोब्राह्मणगृहं दग्ध्वा लघुयम 27 गोमातृहापितृघ्नो वा भार 9.16 गोब्राह्मणनृपति मित्र विष्णु 43 गोमिथुनेनचाऽऽर्ष व 1.1.32 गोब्राह्मणपरित्राण वृहा 6.2 44 गौमूत्रगोमक्षीर . भार 7.65 गो ब्राह्मण हतादीनां वृ परा 8.88 गोमूत्रमग्निवर्ण वा पिवेद् . मनु 11.92 गोब्राह्महतं दधं बृ.य. 1.6 गोमूत्रयावकाहारः अत्रिस 173 गोब्राह्मणहतानाञ्च अत्रिस 262 गोमूत्रयावकाहारः अत्रिस 216 गोब्राह्मणहनं दग्धा यम 5 गोमूत्रयावकाहारः औ 9.58 गोब्राह्मणनलान्नि या 1.155 गोमूत्रयावकाहारैः औ 9.28 गोभिरश्वैश्च यानैश्च बौधा 1.5.99 गोमूत्रयावकाहारो औ 9.36 गोभिर्विप्रहते चैव संवर्त 172 गोमूत्रयावकाहारो औ 9.38 गोभिर्हतं ततो बद्ध दा 91 गोमूत्रं अग्निवर्ण औ 8.13 गोभिर्हतं ततोद् बद्ध पराशर 4.4 गोमूत्रं कृष्णवर्णायाः पराशर 11.28 गोभिर्हतं तथोद् बद्ध लिखित 67 गोमूत्रं गोमयं क्षीरं मनु 11.213 गोभिर्वेदा समुद्रीर्णा वृ परा 5.32 गोमूत्रं गोमयं क्षीरं पराशर 10.29 गोभिनो राजपुत्रस्तु वृ परा 2.52 गोमूत्रं गोमयं क्षीरं पराशर 11.27 गोभिश्चध्रियते लोको अ 114 गोमूत्रं गोमयं क्षीरं बौधा 5.1 42 गोभिस्तु भक्षतिं धान्यं नारद 12.34 गोमूत्रं गोमयं क्षीरं बृ. य. 1.13 गोभूतिल हिरण्यादि या 1.201 गोमूत्रं गोमयंक्षीरं भार 11.82 गोभूहिरण्यमिष्ठान्न शाता 2.39 गोमूत्रं गोमयं क्षीरं व 1 27.13 गोभूहिरण्यवस्त्राद्यै व 2.7.105 गोमूत्रं गोमयं क्षीरं या 3.314 गोभूहिरण्यवासोभि वृहा 4.205 गोमूत्रं गोमयं क्षीरं शंख 18.8 गो-भू-हिरण्य संयुक्तं वृ परा 10.1 48 गोमूत्रं गोमयं चैव व 1.27.14 गोभूहिरण्ययस्त्रीस्तेय नारद 1.39 गोभूत्रं ताम्रवर्णायाः देवल 63 गोभूहिरण्यहरणे लिखित 70 गोमूत्रं यावकाहारं ब्र.या. 12.51 गोभूहिरण्यरहणे लघुशंख 38 गोमूत्रेण तु संमिश्र आंगिरस 31 गोभूहिरण्यहरणे स्त्रीणां दा 90 गोमूत्रेण तु संमिश्र Apa 1.29 गोमयगर्ने कुशप्रस्तरे व 1.21.10 गोमूत्रेणा संमिश्र अत्रिस 163 गोमायांब्बु तथा विद्वान् भार 7.68 गोमूत्रेण स्नापयित्वा व 2.6.464 गोमयेन ततो लिप्य ब्र.या. 8.2 43 गोमूत्रे वा सप्तरात्रं बौधा 1.6.40 गोमयेन शुचौ देशे भार 15.80 गोरक्षकान् वाणिजकान् मनु 8.102 गोमयेनस्थापयेदिन्द्रम ब्र.या.10.101 गोरक्षाकान् वाणिजकान् बौधा 1.5.95 Page #327 -------------------------------------------------------------------------- ________________ O . . . .. 322 . स्मृति सन्दर्भ गोरक्षाकृषिवाणिज्य लहा 2.6 गो सहसं शतं वापि वृ परा 11.226 गो-रम्भा-शृंगराज वृ परा 7.126 गोसहस्राधिकं चैव अ 119 गोरसे क्षुविकाराणां तथा नारद 18.23 गैसूक्तेनाश्वशूक्तेन वृ.गौ. 8.36 गौरोचनप्रभावीतं नीलो भार 6.64 गोस्वामिने च गां दत्वा वृहा 6.329 गोर्वत्सस्य च लोमानि वृ परा 10.47 गोहिरण्यदि दानानां वृ परा 10.14 गो रुत्वं वाप्यमावास्यां दीपं ब्र.या. 9.53 गौडी पैष्टी च माध्वी गोवधे चैव यत्पांपं बृ.या 4.2 गौर्3I पैष्ठी तथा साध्वी संवर्त 115 गोवधोऽयाज्यसंयाज्य मनु 11.60 गौणमातिर मातृत्वं आंपू 121 गोवालैः फलमयानां व 1 3.50 गौतमञ्च भरद्वाजं ब्र.या. 2.97 गोवालैः शणसंमित्रैः कात्या 7.7 गौतमभरद्वाज विश्वामित्र ब्र.या.2.143 गो विंशति वृष चैकं वृ. परा. 8.208 गौतमोऽय भरद्वाजो ब्र.या.10.111 गोविन्दमग्रतोन्यस्य विश्वा 2.13 गौधेरकुंजरोष्ट्र च शंख 17.21 गोविन्दः शशि वर्णः वृ. हा. 2.82 गौः प्रसूता दशाहात् तु न नारद 12.27 गो विपत्ति बधाशंकी वृ. परा 8.158 गौरगवयसरभाश्च व 1.1 4.33 गो विप्र नृप हन्तृणा दा 88 गोरवत्सा न दोग्धव्या वृ परा 5.16 गो-विप्रार्थविपन्नाना वृ परा 8.20 गौर वर्णो भवेद विष्णु वृहा 2.83 गोवृषाणां विपत्तौ च पराशर 9.47 गौरसर्षपकल्पेन वृ परा 10.253 गोशकृत्मत्कुशांश्चैव वृ परा 2.120 गौरस्तु ते भयः षट् ते या 1.363 गोशकृन्मृण्मयंभिन्नं ब्र.या. 2.157 गौरीदनं वृषोत्सर्गः । आंपू 482 गोशतस्य प्रदानेन वृ परा 8.101 गौरी पद्या शचीमेघा कात्या 1.11 गोशतं विप्रमुख्येभ्यो वृहा 6.366 गौरीमिमायेति ऋचा वृहा 8.61 गो शते गो सहस्रे च अ 115 गौरेकस्य प्रदातव्या बृ.गौ. 14.38 गोशत् कृत् पिंडघाते वृ परा 8.1 41 गौर्वहि भानवाच्छाया वृ परा 6.3 40 गोश्रृंङ्गमात्रमुत्सृज्य वाधू 125 गौर्विशिष्टतमा विप्रः कात्या 27.14 गो श्रृंगमात्र मुद्धृत्य वृ परा 2.204 ग्रन्थार्थ यो विजानाति दक्ष 6.4 गोश्रृंङ्गमात्रमुद्धृत्य वाधू 56 ग्रन्थि पृथक्पृथक भार 7.43 गोऽश्वोष्ट्रयानप्रासादा मनु 2.204 ग्रन्थिर्यस्य पवित्रस्य व्या 242 गोश्चरयान् ये हिरण्यं च वृ.गौ. 5.47 ग्रहणं चन्द्र सूर्याम्यां ब्र.या. 4.3 गोषु ब्राह्मणसंस्थासु मनु 8.325 ग्रहणं त्रिषु मध्यस्य लोहि 263 गोष्ठे वसन् ब्रह्मचारी या 3.289 ग्रहणं नैव कुर्वीत कुर्याद् लोहि 248 गोष्ठे वा पल्वले वापि ब्र.या. 8.354 ग्रहणादि शुभाः काला अ 77 गोसर्पिदधिपिय्यासमे भार 9.46 ग्रहणान्तं वा जीवितस्या बौधा 1.2.4 गोसहस्रमतिश्लाघ्यं कपिल 920 ग्रहणादिषु शक्तश्चे आंपू 278 गोसहस्रस्य चित्रस्य तिल कपिल 438 ग्रहणेजुहुयादिदो सहस्रं भार 9.26 गोसहस्रहतं तेन 7.गौ. 9.45 ग्रहणे रविसंक्रान्तो । वृहा 5.389 Page #328 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी ग्रहणे रविसङ्कान्तौ ग्रहणे शून्यमानसे च ग्रहणे श्राद्धकालेषु ग्रहणोद्वाहसंक्राती ग्रहदोषादुपाकर्म वृ परा 8.135 ग्रहं पंक प्रपातश्च ग्रहशांतिकपूर्वञ्च दशांशं ग्रहशांतिश्च सर्वत्र शनैः वृ परा 11.105 शाता 6.23 ग्रह संक्रमण काले ग्रहस्पर्शादथ यतन ग्रहांश्च पूजयेद् विद्वान् ग्रहाधीनमिदं सर्वं ग्रहाधीना नरेन्द्राणा ग्रहाधीना नरेन्द्राणा ग्रहास्तत्र प्रतिष्ठाप्या ग्रहीता यदि नष्ट स्यात् ग्रहीता यो न चेद्विद्वान् ग्रहीतु सहयोऽर्थेन ग्रहे मुहूर्तद्वितये ग ग्रहोपरागे संक्रान्तौ ग्रामघाते शरौघणे ग्रामघाते हितांभंगे ग्रामदाहृत्य वा ग्रासानष्टौ ग्राम दोषाणां ग्रामाध्यक्षः ग्रामदोषान् समुत्पन्नान् ग्रामद्रोहजनद्रोहसवद्रोह ग्राममध्ये स्वशुद्ध्यर्थ ग्रामः सस्वामिको यो वा ग्रामसीमासु च बहिर्ये ग्राम स्थानं यथा शून्यं ग्रामस्थानं यथा शून्यं ग्राम्मस्याधिपतिं कुर्याद् ग्रामं विशेच्य भिक्षार्थ ग्रामादाहृत्य चाश्नीयाद् ग्रामादाहृत्य वाऽश्नीयादष्ठौ Azva 12.2 व 2.6.244 ग्राममाद्दक्षिणदिग्भागे व 2.7.8 ग्रामादुद्बहिर्विनिगत्य आंपू 258 ग्रामान्त्यजस्त्रीगमनं अत्रिस 325 ग्रामाद्बहि शिरश्छित्वा ग्रामान्तरे पृथक्कुर्याद्दर्श ग्रामान्त्यजैश्चचण्डालैः ग्रामार्चायाः प्रकुर्वीत ग्रामाश्च नगरादेशा ग्रामेच्छया गोप्रचारो ग्रामेपानेतच यत् क्षेत्र ग्रामेयककुलानां च ग्रामे राष्ट्रे च सर्वत्र ग्रामे वा वसेत ग्रामे व्रजे विवीते वा ग्रामे शस्य नृपस्यपि ग्रामेशस्य नृपस्यापि ग्रामेष्वन्वेषणं कुर्युः ग्रामेष्वापि च ये केचिद् ग्राम्यपशूनामेकशफा वृ परा 10.355 आंपू 486 वृ परा 4. 150 वृ परा 11.83 या 1.308 ब्र. या. 10.160 वृ परा 11.52 मनु 8.166 वृ परा 6.222 नारद 3.6 आंपू 279 लघु यम 83 पराशर 9.43 मनु 9.274 या 3.55 विष्णु 3 मनु 7.116 लोहि 710 कपिल 835 कपिल 481 ग्राम्यारण्याश्च पशवः ग्राम्यारण्याश्च पशवः ग्रासमुष्टिं परगवे ग्रासमेषाङ्गवे दद्यात ग्रासशेषं न चाश्नीयात् ग्रासं वा यदि गृह्णीयस्तोयं ग्रासं वा यदि गृह्णीयात्तोयं ग्रासाच्छादन स्नान ग्रासादर्धमपि ग्रासं ग्राहकस्य न कुर्वीत व्यास 4.38 ग्राहकै गृह्यतै चौरो नारद 12.3 पराशर 8.24 ग्राहयन्तीं धर्ममात्र मनु 3.115 ग्राहयित्वा रोधयित्वा शंख 17.2 ग्राहादिसेविते रुक्षे नीचा शंख 6.4 ग्राह्यतेति धर्मज्ञः निश्रितो मनु 6.28 ग्राह्य क्षारविकारं 323 विश्वा 1.47 शाण्डि 2.7 वृहा 6.195 लोहि 684 व्या 283 व 2.6.521 वृहा 6.2 वृ परा 12.110 या 2.169 नारद 12.35 मनु 8.254 लोहि 716 व 1 10.20 नारद 15.22 वृ परा 5.149 वृ परा 5.156 नारद 15.25 मनु 9.271 व 1.2.32 बृ.गौ.15.50 वृ.गौ. 15.64 बृ. गौ. 13.24 वृ.गौ. 8.98 व 2.6.207 लघुयम 47 पराशर 9.12 व 1.17.54 व्यास 4.23 आंपू 136 या 2.269 लोहि 675 लोहि 623 शाण्डि 2.52 कपिल 138 Ava 1.173 Page #329 -------------------------------------------------------------------------- ________________ 324 ग्राह्यास्तत्र विशेषेण ग्रीष्म प्रेवसेमणिकंदति ग्रीष्मे पंचतपास्तु ग्रीष्मे पंचाग्निध्यस्थो ग्लहे शतिकवृद्धेस्तु घ घट (तुला) धर्म वर्णनम् घटप्रहरणाभावे कर्तव्य घटप्रहारात्परतः तत् घटिका पञ्चदश च घटिकाषष्टिसाध्या हि घटिकैकाऽवशिष्टा घटेऽपवर्जिते ज्ञाति घटोऽग्निरुदकं चैव विषं घण्टाभरणदोषेण घण्टाभरणदोषेण घण्टाशब्दवदोंकार घण्टाशब्दवदोंकार घनाया भूमेरुपाघात घषाणं ततु दशाब्दे घातयन्ति च ये पापा घातयित्वा समाप्नोति लोहि 267 घृतं तैलं तथा क्षीरं ब्र. या. 11.52 मनु 6.23 या 3.52 या 2.202 विष्णु 10 लोहि 134 लोहि 158 विश्वा 8.34 कण्व 29 Azva 1.181 या 3.299 नारद 19.2 वृ परा 8.157 आंगिरस 26 बृ.या. 9.2 बृह 9.8 घातितेऽपहृते दोषा घासं यो नक्षुधार्तस्य घृतकुंभं वराहे तु घृतं क्षीरवहानद्यो घृतञ्चैव सुतप्तञ्च घृतपक्वे gur3आक्ते च घृतमामिक्षेति घृतं घृतस्य दुलर्भे जाते कदाचित् घृतहीनं तु योऽधीते घृतं गुग्गुलु धूपं च घृतं घृतपावानश्च घृतं च वह्निर्धृतमेव घृतं चाष्टपलं ग्राह्यं बौधा 1.6.17 ब्र. या. 12.44 च बृ.गौ. 5.45 वृहा 6.173 चक्रवद्भ्रमयेन्नाङ्गं पृष्ठ या 2.274 चक्र पद्म गदां शंखं वृ परा 8. 148 चक्रवाकप्रयुक्तैः तु मनु 11.135 वृ परा 10.84 संवर्त 117 ब्र. या. 2.189 वृहा 8.29 लोहि 364 व्या 206 व्या 135 ब्र. या. 10.96 वृ परा 10.74 वृ परा 9.27 घृतं ददति यो विप्र घृतं दधि तथा दुग्धं घृतं लवणसंयुक्त घृतं वा यदि वा तैलं घृतं वै कृष्णवर्णाया घृताशी प्राप्नुयान्मेधा घृते त्वेकादशगुणां घृतेन गव्येन न गृतेन वाथ तैलेन पादौ घृतेन दीपो दातव्य घृतेन पूरितं प्राहु पंच घृतेन वा तिलै वापि वृहा 7.63 कात्या 21.4 घृतेन स्यापयेद् विष्णु वृ परा 10.255 घृतेनाभ्यक्तमाप्लाव्य घृतेनाभ्यज्य गात्राणि घोषयित्वा विशेषेण यद्य घ्राण प्रमाणं वैश्यस्य घ्राणेन शूकरो हन्ति घ्रात्वा पीत्वा निरीक्ष्या चक्रवाकञ्च जग्ध्वा चक्रवाकं तथा क्रौञ्चं चक्रवाकं प्लवं कोकं चक्रवाकैः प्रयुक्तेन चक्रवृद्धिं समारूढो चक्र शंखगदा पद्म चक्रशंखसमेताभ्यां स्मृति सन्दर्भ पराशर 11.14 वृ परा 10.217 वृ परा 8.219 वृहा 4.118 अत्रिस 395 देवल 64 भार 9.30 नारद 18.86 वृ परा 10.75 वृ.गौ. 7.28 चक्रशंखाभय पर चतुर्हस्तं चक्रस्य धारणं यस्य चक्रस्य धारणे काले चक्रं पद्य गदां शंखं ब्र. या. 13.32 कपिल 911 नारद 13.82 लोहि 687 भार 15.128 मनु 3.241 आंउ. 8.3 शाण्डि 2.72 वृहा 5.202 वृ.गौ. 5.74 औ 9.25 संवर्त 145 शंख 17.24 वृ.गौ. 5.98 मनु 8.156 वृहा 7.227 वृहा 3.313 वृहा 3.357 वृहा 2.98 व 2.1.41 वृहा 7.124 Page #330 -------------------------------------------------------------------------- ________________ 325 श्लोकानुक्रमणी चक्र पद्य तथा शंख चक्रं शंखं गदां पद्य चक्रांकितस्य विप्रस्य चक्रांकितस्य विप्रस्य चक्रांकितं भुजविप्रं चक्रांकितं विप्रमेव चक्रात्तीव्रतरो मन्यु चक्रादिचिह्नरहितं चक्रादिचिहैहीनेन चक्रायुध नमस्तेऽस्तु चक्रिणो दशमीस्थस्य चक्रेण सह बघ्नामीत् चक्षु णानुकूल्याद्वा चक्षुः श्रोते स्पर्शनञ्च चक्षुषा रूपाण्यः श्चैव चक्षुषोः विन्यसेद् द्वे चक्षुस्याभिनवो दंडो चंचुलिंगुग्गुलुञ्चैव चणका राजामषाश्च चण्डादि द्वारपालांश्च चण्डाल कूपभाण्डस्थं चण्डालग्राम भूमिन्तु चण्डाल घटभाण्डस्थं चण्डालत्वमवाप्नोति चण्डालपतितं चापि चण्डालपतितादीनां चण्डालपुक्कसानां च चण्डालमपि मद्भक्तं चण्डालम्लेच्छ संभाषे चण्डालवाटिकायान्तु चण्डाल वाटिकायान्तु चण्डालशयूपाध चण्डालशुद्धपतितान् चण्डालश्वपच महीं चण्डालश्वपचानां तु वृहा 7.123 चण्डालश्वपचैः स्पृष्टे वृहा 7.122 चण्डालसूतकशवां वहा 8.291 चण्डालसूत कशवैः वृहा 8.293 चण्डालस्तु तथा शूदात् वृहा 8.297 चण्डालस्पर्शनेसद्यः वृहा 8.296 चण्डालं पतितं मद्य वृहस्पति 50 चण्डालात् ब्राह्मणात् वृहा 2.3 चण्डालाद्यै रूपहरेतं व 2.7.24 चण्डालानांमर्चनीया मद्य बृ.गौ,16.1 चण्डालीगमने विप्रस्त्व मनु 2.138 चण्डाली ब्राह्मणो गत्वा वृहा 3.389 चण्डालेनतु संस्पृष्ठ बौधा 1.5.49 चण्डालेष्वेन निष्कम्पं शंख 7.24 चण्डालै श्वपचै स्पृष्टौ ब्र.या. 8.3 40 चण्डालो जायते यज्ञ वृ परा 11.113 चण्डालोदकसंस्पर्श भार 15.131 चण्डालोदक संस्पर्शे व 2.6.178 चतस्रश्चा 'ऽदिमा रात्रीः ___ व्या 312 चतम्रो जुहुयात्तस्मै वृहा 4.87 चतुः कोटिन्तु याम्या वृहा 6.264 चतुः कोणमिति स्पष्ट व 2.6.541 चतुः त्रिकोणं वृत्त च लिखित 84 चतुःपञ्चघटीमानं मुहूर्त कपिल 57 चतुः पारणमेतेषां व 2.6.474 चतुः प्रक्ष्याल्य शुद्धा वृहा 6.377 चतुरः प्रातः अश्नीयात् लघुयम 28 चतुः युगानि वे त्रिंशत् वृ.गौ. 21.22 चतुरंगुलमग्रस्य मध्य ___ औ 2.4 चतरंगेषु विन्यस्य वृहा 6.383 चतुरंग्गुलविस्तारः वृहा 6.384 चतुरः प्रातरश्नीयात् शंख 8.3 चतुरश्चरस्त्वंध्रयो व्यास 2.33 चतुरनं तीर्थपीठं पाणि व 2.6.537 चतुरश्रांमध्यदेशे मनु 10.51 चतुरश्रेषु शुद्धेषु सद्यः लघुयम 64 औ 9.76 औ 9.77 वृहा 4.1 47 व 2.6.472 वृहा 6.360 वृहा 6.364 व 2.6.531 वहा 2.46 नारा 1.21 बौधा 2.2.75 अत्रिस 238 आंपू 357 लघुयम 10 या 1.127 दा 97 लिखित 83 व्यास 2.43 वृ परा 4.178 ब्र.या. 10.136 ब्र.या. 2.32 वृ परा 6.134 विश्वा 1.2 ब्र.या 1.11 शाण्डि 3.96 वृ परा 9.6 वृगौ 2.26 भार 18.59 वृहा 3.185 भार 2.30 मनु 11.220 वृ परा 2.157 __ वाधू 82 नारा 5.35 शाण्डि 4.112 Page #331 -------------------------------------------------------------------------- ________________ 326 स्मृति सन्दर्भ चतुरस्रं चतुरं वृ परा 11.213 चतुर्थं याममुत्थाय शाण्डि 5.57 चतुरस्रं ततः स्वर्ग वृ .गौ. 15.35 चतुर्थस्य तु वर्णस्य Apa 5.3 चतुरनं त्रिकोणं वा वृहा 5.243 चतुर्थस्य न दोषस्तु वृहा 6.212 चतुरस्रं ब्राह्मणस्य अत्रि 5.1 चतुर्विशति संख्याकान् वृहा 6.119 चतुरस्रं शुचौ देशे व 2.6 317 चतुर्थं ताम्रपात्रेण वृ परा 9.31 चतुरहन्त्वेकभक्ताशी पराशर 8.47 चतुर्थांशेन धेन्वास्तु वृ परा 10.108 चतुराज्याहुतीस्तत्र व 2.6.333 चतुर्थाधेषु साग्नी दा 70 चतुराश्रम धर्माण वृ परा 12.206 चतुर्थी क्षुद्रपशवः ब्र.या. 4.162 चतुराश्रमभेदोऽपि वृ परा 1.60 चतुर्थी त्रिदिवस्यांते Azva 15.64 चतुरोन्यासकृदग्नि कार्य वृ परा 12.161 चतुर्थी संयुताकार्या तृतीया ब्र.या. 9.3 चतुरो ब्राह्मणस्याद्यान् मनु 3.24 चतुर्थे दशरात्र स्यात् अत्रिस 87 caturoM'zAn हरेद् विप्र मनु 9.153 चतुर्थे दशरात्र स्यात् पराशर 3.10 चतुर्गवं नृशंसानां अत्रिस 221 चतुर्थे दशरात्र स्यात् दा 119 चतुर्गुणं तदुच्छिष्टे अत्रि 5.55 चतुर्थे दशरात्र स्यात् पराशर 4.10 चतुर्गुणेन मंत्रेण वृ परा 11.181 चतुर्थेनेह भक्तेन ब्रह्मचारी वृ.गौ. 7.94 चतुर्णानामपि वर्णानामेष पराशर 2.17 चतुर्थे पञ्चमे चैव लघुयम 88 चतुर्णामपि चैतेषां मनु 9.236 चतुर्थेमासि कर्तव्यं मनु 2.34 चतुर्णामपि चैतेषां मनु 4.8 चतुर्थे मासिगर्भस्थं व 2.4.121 चतुर्णामपि वर्णानामाचारो वृ परा 2.2 चतुर्थे संचयं कुर्यात् संवर्त 40 चतुर्णामपि वर्णा नामाचारो पराशर 1.37 चतुर्थेऽहनि कर्तव्य दक्ष 6.15 चतुर्णामपि वर्णानां प्रेत्य मनु 3.20 चतुर्थेऽहनि कर्त्तव्यं अत्रि 5.45 चतुर्णामपि वेदानां प्रजा 6 चतुर्थेऽहनि तद्वर्त्मनि लोहि 639 चतुर्णामपि वेदानां AMu 5.2 चतुर्थेऽहनि विप्रस्य संवर्त 41 चतुर्णामा:प्रमाणाञ्च वृहा 6.2 43 चतुर्थेऽहनि संप्राप्ते वाधू 45 वृ परा 12.146 चतुर्थेऽहिन तथा नद्यां वृहा 5.445 चतुर्णामाश्रमाणां तु वृ परा 12.175 चतुर्थेऽहिन समप्राप्ते । व 2.4.108 चतुर्णामाश्रमाणां तु वृ परा 12.285 चतुर्थ्यन्तमभून्नित्य शाण्डि 5.63 चतुर्णा सन्निकर्षेण पदं दक्ष 7.22 चतुर्थ्यतं सगोत्र च वृ परा 7.191 चतुर्णा वर्णानां गोरवाजावयो बौधा 2.29 चतुर्थान्तेन तत्पश्चात् कण्व 366 चतुर्थकालमश्नीयाद् मनु 11.110 चतुर्थ्याउध्वं सा स्नाता ब्र.या. 8.285 चतुर्थकालमितभोजिनः बौधा 2.158 चतुर्थ्यां नमसश्चैव वृहा 3.244 चतुर्थदिवसे कुर्यान् Azva 10.55 चतुर्थ्याध्य प्रदातव्यं व 2.6.158 चतुर्थ महैत्येतद्ब्रह्म भार 19.34 चतुर्थ्याध्य प्रदातव्य वृ परा 4.136 चतुर्थमाददानोऽपि क्षत्रियो मनु 10.118 चतुर्थी शुक्लपक्षे वृ परा 11.10 चतुर्थमायुषो भागं मनु 4.1 चतुर्दशघटीभ्यस्तु मार्तण्ड विश्वा 8.38 Page #332 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 327 चतुर्दशविंध सर्ग बृ.या. 3.7 चतुर्वर्ग फलं प्राप्य ब्र.या. 2.126 चतुर्दशविधः शास्त्रे स नारद 13.11 चतुर्विशत् समाख्यातं नारद 19.13 चतुर्दशाङ्गनि श्रृणु वृ.गौ. 20.34 चतुर्विशति अगुष्ठदैर्ध्य कात्या 7.4 चतुर्दशी पंचदशी शंख 3.5 चतुर्विशति कृच्छ स्याद् औ 9.52 चतुर्दश्यष्टमी चैव वाधू 185 चतुर्विशति गायत्र्या वृ परा 253 चतुर्दश्यां तु यच्छ्राद्धं वृ परा 7.338 चतुर्विशतिनामानि तत्त विश्वा 2.3 चतुर्दश्यां नमस्कार वृहा 5.208 चतुर्विशति देशेषु भार 6.75 चतुर्दश्यां समारम्भः प्रजा 162 चतुर्विंशति द्वादश वा बौधा 1.2.2 चतुर्दिक्षु च सैन्यस्य वृ परा 12.28 चतुर्विशतिपणान्वापि लोहि 626 चतुर्दिक्षुजपेत्सम्य व 2.7.67 च तुविशति पादानि विश्वा 2.25 चतुर्दिक्षु ध्वजाः कार्या वृ परा 11.72 चतुर्विशंति पादानि विश्वा 2.49 चतुर्निमज्य विधिवद् शाण्डि 2.38 चतुर्विशतिरेतान छंदा भार 6.55 चतुर्धाद्वादशाब्दानि वृ परा 12.150 चतुर्विशतिरेवास्यां वृ परा 47 चतुर्धा ब्रह्मचारी स्याद् वृ परा 12.148 चतुर्विशतिवर्णानां कण्व 180 चतुर्था विभजेत्तां तु शाण्डि 2.34 चतुर्विशतिवर्णानां भार 6.53 चतुर्ध्यत्ताः पल्लवारित्ता भार 6.90 चतुर्विशतिवर्णानां भार 6.57 चतुर्मि पंचमि ध्यात्वा वृहा 8.94 चतुर्विशतिवर्णनां भार 6.65 चतुर्भिरपि चैवेतै मनु 6.91 चतुर्विशति वाचं वै कण्व 125 चतुर्मि वैष्णवैः मंत्रै वृहा 6.403 चतुर्विशतिसंख्याकान् द्विगुणं कपिल 821 चतुर्मि वैष्णवै मंत्रः वृहा 7.220 चतुर्विशतिसंख्यान वृहा 7.136 चतुर्मि वैष्णवैमंत्र वृहा 7.300 चतुर्विशतिस्थानेषु बृ.या. 5.8 चतुर्मि शुद्यते भूमि बौधा 1.6.20 चतुर्विशत्यथैतानि शंख 7.28 चतुर्भि शोभनोपायै वृहा 1.15 चतुर्विशाक्षरा देवी बृ.या. 4.20 चतुर्मि संवृतै पातै वृ परा 10.91 चतुर्विधशरीराणि वृहा 3.104 चतुर्मिस्तोरणैर्युक्तं व 2.7.37 चतुर्विधेभ्यो भूतेभ्यो वृहा 5.220 चतुर्भुजमुदारांगं शंख व 2.6.40 चतुवेदाश्च होतव्या व 2.7.74 चतुर्भुजं दण्डहस्तं शाता 6.17 चतुर्वेदी द्विजः श्रीमान् वृ.गौ. 6.4 चतुर्भुजं सुन्दरागं वृहा 4.64 चतुर्वेदी च यो विप्रो व 2 1.14 चतुर्भुजं सुन्दरांगं वृहा 3.20 चतुहस्तं युगं कार्य वृ परा 5.72 चतुर्भुजं सुन्दरांग वृहा 3.223 चतुर्हस्तेन बिभ्राणां भार 12.12 चतुर्भुजं सुन्दरांगं वृहा 7.94 चतुर्हस्तेन बिभ्राणां भार 12.7 चतुर्भेदः परिब्राट वृ परा 12.164 चतुश्चतुश्च षट् वृहा 3.3 43 चतुर्युगानि वै तत्र वृ गौ. 7.25 चतुष्पादकृते दोषो या 2.301 चतुर्मन्तं समग्युच्चार्य विश्वा 5.33 चतुर्वन्येष्वमन्त्रेण लोहि 29 चतुर्मत्रेण संप्रोक्ष्य पीत्वा शाण्डि 2.47 चतुः षष्टिफलं कांस्यं वृहा 5.245 Page #333 -------------------------------------------------------------------------- ________________ 328 चतुः षष्टिपलञ्चैव चतुष्कुलैकपर्यन्तं जातानां चतुष्केषु ब्रिभ्राणां चतुष्कोणं तु विप्राणां चतुष्पात् सकलो धर्मः चतुः स्तम्भां चतुर्धाम चतुखिह्येकभागीनाः चलवृध्ने प्रमन्थाग्रां चत्राधेः कीलकाग्रस्था चत्वरं वा श्मशानं चत्वारः कथिताः सद्भिः चत्वारः कलशाः कार्य्या चत्वारः पाकयज्ञाश्चबहि चत्वारश्चेद् द्विजाः चत्वारिशच्च ते सर्वे चत्वारिंशत्तथा चष्टाव चत्वारिंशत्संस्कारा चत्वारिंशद्देवताकमथवा चत्वारिंशाश्च चत्वारिशाष्टमधिकं चत्वारि अर्घ्यपात्राणि चत्वारि खलु कर्माणि चत्वारि तस्य वर्द्धन्ते चत्वारो बहवो द्वौ वा चत्वारो ब्राह्मणा दैवे चत्वारो वर्णा पुत्रिणः चत्वारो वर्णा ब्राह्मण चत्वारो वर्णा ब्राह्मण चत्वारो वा त्रयो वापि चत्वारो वा त्रयो वापि चत्वारो वा त्रयो वापि चत्वारो वेदधर्मज्ञा यत्र वत्वारो वेदधर्म्मज्ञा चत्वार्याहुः सहस्राणि च नैऋत्यां वः प्रकीत्तिताः चन्दन अगुरु कर्पूर चन्दन अक्षत दुर्व्वाश्च चन्दनस्फटिके लिख्य चन्दनं कुंकुमोपेतंक चन्दनं गन्धपुष्पं च चंदनं चाक्षतं पुष्पं चन्दनं वा सुवर्ण वा चंदनाक्षतपुष्पाणि तथा चंदनागरुकर्पूरकाश्मीर चंदनागरुकर्पूरकुंकुम कात्या 8.3 औ 2.3 आंपू 1056 शाता 2.2 ब्र.या. 8.216 चन्दनागरुकर्पूरं कुंकुमं Azva 24.10 व 2.6.200 आंपू 1007 भार 12.15. ब्र. या. 4.110 मनु 1.89 वृ हा 5.504 या 2.128 कात्या 8.2 AM पू 680 ब्र. या 1.25 ब्र. या. 8.66 व्या 63 यम 76 व्या 350 चत्वरेषु चतुष्के वा रात्रौ वृ. गौ. 7.50 चत्वारोऽपि त्रयो व 1 3.6 शाण्डि 4.99 Azva 15.70 बौधा 1.10.37 बौधा 1.8.1 व 1 2.1 पराशर 8.15 वाधू 177 AMu 4.3 बृह 11.35 चंदनागरुकर्पूरचंपको चन्दनागरुकस्तूरी वृ परा 6.203 वृ परा 5.61 चन्दनागरुकस्तूरी कण्व 420 चन्दनेनं सुगन्धेन चन्दनैः लिप्यते अंग चन्द्रक्षयाऽनाशक चन्द्रक्षये तु य कुर्यात् चन्द्रक्षये तु योऽविद्वान् चन्द्रक्षयेऽमतिर्विप्रो चन्द्रगहे लक्षगुणं चन्द्रताराबलान्विते चन्द्राननं जपापुष्प चन्द्रा प्रतीतौ पुरुषस्तु चन्द्रर्कयोस्तु संयोगे चन्द्रावभाससंयुक्त चन्द्रासने समासीनः या 1.9 चन्द्रा सूर्या च दुर्धर्षा स्मृति सन्दर्भ मनु 1.69 ब्र.या. 10.32 वृ हा 3.251 हा 5.161 ब्र. या. 10.53 वृ हा 5.403 शाण्डि 4.160 भार 13.27 वृ हा 4.75 भार 19.79 भार 14.2 भार 14.3 व्या 132 भार 14.44 व 2.6.36 वृ हा 4.59 वृ हा 5.454 शंख 7.7 चन्द्रवृध्या अश्नीयात् चन्द्रसूर्यग्रहे यान्ति यम चंद्रसूर्यग्रहौ लंघेहणं व 2.4.114 वृ परा 9.2 वृ.गौ. 19.16 ब्र.या. 2.201 चन्द्रसूर्य प्रकाशेन विमानेन बृ.गौ. 19.21 चन्द्रादीनार्चयेत्पश्चा व 2.7.39 वृ हा 3.307 वृ परा 5.102 वृ परा 5.96 ब्र.या. 2.133 विश्वा 3.34 वृ हा 7. 162 वृ परा 7.147 वृ परा 5.97 वृ परा 5.95 वृ परा 5.94 प्रजा 28 Page #334 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 329 चन्द्रे वा यदि वा सूर्ये वृ परा 10.350 चरेत् सांतपनं विप्रः लघुशंख 45 चम् पच्छ्ये न इति च वृ हा 8.65 चरेत् सांतपनं विप्रः लिखित86 चंपका पुष्पवल्मितं भारं 6.62 चरेत्सांतपनं विप्रः प्राजापत्यं बृ.य. 1.11 चम्पकाशोकपुन्नाग व 2.6.58 चरेत् सान्तपनं विप्रः Apa 4.2 चम्पकैः पाटलोभिश्च आंपू 546 चरेत् सान्तपनं विप्रः आंगिरस 6 चम्पकैः शतपत्रैश्च वृ हा 5.350 चरेत् सान्तपनं विप्रः पराशर 6.27 चम्पको दमनः कुन्द प्रजा 104 चरेदेव न संदेहस्त आंपू 300 चरणाय विसृष्टं वृ परा 5.105 चरेद्यत्नेन शुद्धयर्थ AM पू 172 चरमस्त्वपविद्धस्तु कृता लोहि 199 चरेद्यदि विशेषण आंपू 701 चरमा सा तुला ज्ञेया कपिल 901 चरेद्वा वत्सरं कृत्सनं औ 8.22 चरमा सा प्रकथिता सप्त कपिल 900 चरेद् वृथा हि तत्कर्म कण्व 368 चरवो ह्युपवासश्च बृ. या. 7.1 45 चरेद् व्रतमहत्वापि या 3.251 चरं दारुणभं पौष्णं Azva 3.2 चरेद् व्रतं तथा पूर्ण व हा 6.256 चराचरगुर्देवः स मे विष्णु म 32 चरेन् माधुकरी वृत्तिमपि अत्रिस 161 चराचरस्य जगतो जलेश नारद 19.44 चरेयुस्त्रीणि कृच्छ्राणि । Apa 9.8 चरणामन्नमचरा __ मनु 5.29 चरौ समशनीये तु कात्या 26.5 चरितव्यमतो नित्यं मनु 11.54 चर्चकः श्रावणी पारः ब्र.या. 1.10 चरितव्रत आयातो या 3.295 चर्मकारस्य धूर्तस्य शंक 17.38 चरितं रघुनाथस्य वृ हा 5.446 चर्मको रजको वैण्यो अत्रि स 285 चरितं रघुनाथस्य वृ हा 7.291 चर्मचार्मिक भाण्डेषु मनु 8.289 चरितार्था श्रुति कार्या कात्या 29.6 चर्मण्य स्थाप्यं ब्र.या.10.12 चरित्रबन्धककृतं ___ या 2.62 चर्मासनं शुष्ककाष्ठं वृ हा 5.239 चरित्वाऽप पयोघृत बौधा 2.1.45 चर्मास्थि समवेतामि व 2.5.51 चरुपक्वं श्रृतं पक्वं वृ परा 8.223 चर्वाज्यैरथमन्नीति वृ हा 6.10 चरुमाज्यं तिलैवापि वृ हा 6.45 चर्वाहुतिन्नयं दत्वा Azva 10.51 चरु समशनीयो यस्तथा कात्या 26.1 चर्वाहुतित्रयं हुत्वा Azva 11.4 चरु कृत्वाऽर्धसावित्र्यां कपिल 323 चलिते वासने विप्रो व 2.6.214 चरु सशर्कराज्यन्तु वृ हा 6.125 चषके पुटके वाऽपि वृ हा 5.267 चरूणां श्रुक्सुवाणाञ्च परासर 7.3 चाक्रिकं ग्रहणं मुख्य आपू 280 चरूणां मुक्नुवाणां च मनु 5.117 चाटुतस्कर दुर्वृत्त या 1.336 चरूस्थाली ततः स्थाप्य ब्र.या. 8.252 चाणूरो निहतो रंगे स म विष्णु म 40 चरेच्च विधिना कृच्छं औ 9.62 चाण्डाल अपि अतिथि प्राप्तो वृ.गौ.6.62 / चरेत् सान्तपनं काष्ठे पराशर 9.4 चाण्डालकूपपानेन वृ परा 8.218 चरेत् सान्तपनं कृच्छं औ 9.18 चाण्डालकूभाण्डेषु Apa 4.1 चरेत् सान्तपनं कृच्छ्रे व हा 6.267 चाण्डालकूपभाण्डेषु आंगिरस 5 Page #335 -------------------------------------------------------------------------- ________________ 330 चाण्डालकूपभाण्डेषु चाण्डालखात वापीषु चाण्डालघट भाण्डस्थं चाण्डालघटमध्यस्थं चाण्डालदर्शनेनैव चाण्डालपतितादीनां चाण्डालन्तु शवं स्पृष्ट्वा चाण्डालप्रत्यवसित चाण्डाल भाण्डसंस्पृष्टं चाण्डालभाण्डसंस्पृष्टं चाण्डालभाण्डसंस्पृष्टं चाण्डालमूर्तिका ये च ये चाण्डालम्लेच्छश्वपच चाण्डालश्च वराहश्च चाण्डालस्य करे विप्रः चाण्डलं पतितं म्लेच्छं चाण्डालं पततिं स्पृष्ट्वा चाण्डालं पुक्वशञ्चैव चाण्डालांश्च श्वपाकांश्च चाण्डालात्पाण्डुसोपाक चाण्डालाद्यैस्तु संस्पृष्ट चाण्डालान्त्यस्त्रियों औ 9.48 चाण्डालै भाण्डसंस्पृष्टं पराशर 6.23 चाण्डालैः सह सम्पर्क चाण्डालैः सह सुप्तन्तु बृ.य. 1.9 लघुशंक 43 पराशर 6.22 चाण्डालैस्तु हता ये चाण्डालोदकभाण्डे तु चाण्डालोदक संस्पृष्ट चाण्डालोदक संस्पृष्ट चातुर्मास्यनिरुढे चातुर्मास्ये द्वितीयायां चातुर्वर्ण्यस्य कृत्स्नस्य चातुर्वर्ण्यस्य कृत्स्नोऽयं चातुर्वर्णस्य गेहेषु चातुर्वर्ण्यविवाहोऽपि मांसेन वृ हा 6.382 औ 9.80 दक्ष 4.21 बृ.या. 1.8 संवर्त 182 पराशर 6.24 बृ. या 1.14 अत्रिस 185 मनु 3.239 संवर्त 196 अत्रिस 266 संवर्त 178 संवर्त 168 वृ परा 5.181 मनु 10.37 संवर्त 180 मनु 11.176 बृ. य. 1.12 बृ. य. 1.15 चाण्डालान्नं भक्षयित्वा चाण्डालिकासु नारीषु चाण्डालीञ्च श्वपाकीञ्च पराशर 10.5 चाण्डालीमेव भिल्लनाम् वृ परा 8.246 चाण्डाली यो द्विजो संवर्त 149 औ 9.49 चाण्डालेन च संस्पृष्टं चाण्डालेन तु संस्पृष्टो चाण्डालेन तु सोपाको चाण्डालेन यदा स्पृष्टो चाण्डालेन यदा स्पृष्टो चाण्डालेन श्वपाकेन् चाण्डालैः निर्घृणैः चण्डैः चाण्डालैः श्वपचैर्वापि चातुर्वर्ण्यस्य नारीणां चातुर्वर्ण्यस्य सर्वत्र चातुर्वण्यं त्रयो लोका चातुर्वर्ण्यात्तु या नारी चातुर्वेद्योपपन्नस्तु चातुर्विद्य विकल्पी चातुर्वेद्यो विकल्पी चातुर्वेद्यो विकल्पी चातुर्वेद्यो विकल्पी स्मृति सन्दर्भ चान्द्रायण विधानैर्वा चान्द्रायण व्रतादिवर्णन चान्द्रायणञ्च यत्कृच्छ्रं चान्द्रायणं चरेत् सम्यक् Apa 9.40 मनु 10.38 चान्द्रायणचरेत् सर्वान् Apa 4.6 Apa 5.1 चान्द्रायणं चरेद् विप्रः चान्द्राणं तथाऽन्यासु चान्द्रायणं त्वाहिताग्नेः पराशर 5.10 वृ.गौ. 5.51 चान्द्रायणद्वयं नित्यं चान्द्रायणं नवश्राद्धे Apa 7.18 लघुशंख 42 पराशर 10.18 पराशर 6.21 संवर्त 176 पराशर 6.25 वृ परा 8.314 लघुशंख 47 कण्व 417 वृ परा 6.356 वृगौ. 4.5 मनु 12.1 वृहा 6.369 लोहि 168 पराशर 10.24 पराशर 10.1 मनु 12.97 वृ परा 8.278 पराशर 12.58 चात्वार आश्रम ब्रह्मचारी व 1 7.1 चान्द्र - कृच्छ्र - पराकाद्यै वृ परा 12.104 चान्द्रायणत्रयं कुर्य्यात् पराशर 10.11 व 1 3.23 AMu 5.1 पराशर 8.34 बौधा 1.19 मनु 6.20 विष्णु 47 बृ.गौ. 13.15 औ 9.40 या 3.261 अत्रिस 175 वृता 6.302 देवल 20 नारा 8.10 वृ परा 8.204 Page #336 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी चान्द्रायणं नवश्राद्धे चान्द्रायणं नवश्राद्धे चान्द्रायणं नवश्राद्धे चान्द्रायणं परस्ताद् चान्द्रायणं पराको या चान्द्रायणं पराकं वा चान्द्रायणं पराकं वा चान्द्रायणं पराकं वा चान्द्रायणं यावकञ्च चान्द्रायणं वा त्रीन्मासान् चान्द्रायणानि चत्वारि चान्द्रायणानि वा कुर्यात् चान्द्रायणानि वा त्रीणि चान्द्रायणान्तु सर्वेषां चान्द्रायणे च कृच्छ्रे चान्द्रायणे ततश्चीर्णे लघु शंख 34 लिखित 64 दा 85 व 1 23.15 Apa 3.2 वृ हा 6.282 वृहा 6.301 वृ हा 6.381 पराशर 12.72 मनु 11.109 औ 9.3 औ 8.29 संवर्त 118 संवर्त 226 वृ परा 9.21 पराशर 12.68 बृ. गौ. 16.35 औ 9.39 चान्द्रायणेन नश्यन्ति चान्द्रायणेन शुद्धयेत चान्द्रायणैर्नयेत्कालं चित्रकर्म यथानेकैर चाणोत्साहयोगेन चापग्रस्नानशतकैर्मन्त्र चापाग्रयानं कृत्वादौ चित्रकृन्नट वेश्यानां चित्रगुप्तः कलि कालो चामीकरमयी पश्चात् चारणाश्च सुपर्णाश्च चारित्रनियता राजन् चार्मिके रोमबद्धे चार्वाकशैवगाणेश सौर मनु 12.44 वृ.गौ. 10.81 या 2.183 विश्वा 3.65 चित्रभित्यत्र कुत्सस्तु चित्रं देवानामिति च चित्रयन्मउत्तिकच्छत्र चित्रान्नमग्नि सूनोश्च चिन्तयन्तोऽपि यन्नित्यं चिन्तयस्व सदा विष्णु चिन्तयन् परमात्मानं चिन्तयित्वा नमस्कृत्वा चिन्तयेत्परमात्मानमिव चिन्तयेत् सर्वमात्मीयं चिन्त्येत् हृदिमध्यस्थं वृ. गौ. 11.14 चिन्वयेद्धरणी देवी Azva 23.90 या 1.175 व 1.14.2 चालायित्वा तु पात्राणि चाषांश्च रक्तपादांश्च चिकित्सक मृगयुपुंश्चली चिकित्सकस्य मृगयो चिकित्सकस्य मृगयोः चिकित्सकस्य सर्वस्य चिकित्सकातुरक्रुद्ध चिकित्सकान् देवलकान् वृ.गौ. 10.73 मनु 4.212 va_1.14.16 या 1.162 चिकित्सकान् देवलकान् चिकित्सकानां सर्वेषां चित्तां च चितिकाष्ठं चितिभ्रष्ट्रा तुया नारी चित्तजं श्रुतिजं भावं चित्तदर्पणसङ्क्रान्त चित्तप्रसाद बल-रूप चित्तबर्हिणयुक्तेन विचित्र चित्तव्यामोहरुक्क्रोधो चित्तशुद्धिकरं ब्रह्म चित्तशुद्धिब्राह्मणाय नान्यैः चित्तंसद्यस्तत्रतत्र संग्रहे चित्पतिं मां पुनात् चित्पतिर्मेति च शनैः चित्याग्निधूमकाष्ठोल्मूक चित्याग्निसदृशी प्रोक्ता चित्युल्मूकैव सा ज्ञेया चित्र कर्म यथानेकै या 3.50 मनु 9.298 आंपू 1066 आंपू 189 कपिल 298 चिन्तयेन्निश्चलीकृत्य चिन्तापर्युषितत्सृष्टं 331 मनु 3.152 मनु 9.284 वृ परा 8.272 अत्रिस 211 वृ परा 12.307 शाण्डि 5.69 वृ परा 2.227 वृ.गौ.7.95 लोहि 127 कण्व 7 कण्व 435 कण्व 5 वृ परा 2.138 बृ.गौ.7.23 लोहि 530 लोहि 488 लोहि 490 पराशर 8.26 AMu 4.10 प्रजा 50 वृ. गौ. 6.116 वृ परा 2.54 व 2.3.7 भार 15.142 वृ परा 11.77 विष्णु म 47 बृ.गौ. 22.47 वृ हा 8.119 वृहा 4.11 विश्वा 5.42 वृ परा 5.141 वृ परा 12.313 वृ हा 3.132 वृ परा 12.248 भार 4.25 Page #337 -------------------------------------------------------------------------- ________________ 332 स्मृति सन्दर्भ चिरकालोपभुक्तानां व 2.6.517 चोराग्निशत्रुसम्बाधे वृ हा 3.282 चिरंजीवित्वं ब्रह्मचारी व 1 29.2 चोराणां भक्तदा ये नारद 18.73 चिरन्नोपविशन्नाति शाण्डि 2.14 चो (चौ) रान्तरादिदुष्टौधान् लोहि 689 चिरस्थिमपि त्वाद्य मनु 5.25 चोरापहृतविक्रीता ये च नारद 6.36 चिराभ्यस्तमहापाप नारा 5.7 चोरैहृतं प्रयत्नेन नारद 18.81 चीरवासाजपी त्रिदंडी विष्णु म 100 चौर व्याध्रदिकेभ्यश्च व परा 8.131 चीर्णव्रतानपि चरन् वृ हा 6.335 चौरश्च तस्करश्चैव अत्रिस 378 चीर्णवृता गुणैर्युक्ता वृ.गौ 10.79 चौरं प्रदात्पहतं या 2.273 चुम्बने तालुविच्छेदो वृ हा 4.197 चौरा shvpaakcaannddaalaa| पराशर 6.19 चुल्लिस्थानि भवेयुर्हि आंपू 820 चौरेरूपप्लुते ग्रामे मनु 4.118 चूडाकर्म द्विजातीनां मनु 2.35 चैरैहृतं जलेनोढं मनु 8.189 cUr3आमणिवदाकारो भार 7.30 चौर्यानृतसमुद्भूतं दुष्ट लोहि 397 चूणकुङ्कुमतक्कोल महौष कपिल 432 चौलकर्मविधानेन व 2.3.187 चेतसा भीतियुक्तेन कण्व 426 चौलकर्मादितश्चैवं Azva 9.22 चेत्तत्तु च प्रवक्ष्यामि कण्व 115 चौलोक्ताज्याहुतीर्तुत्वा AzvA 14.3 चेलवच्चर्मणाम् बौधा 1.5.45 चौलोपनयने वापि व 2.2.31 चेष्टा-चारित्र-चित्राणि वृ परा 6.57 चौलोपनयनोद्वाहे Azva 2.19 चेष्टाभोजनवाग्रोधे या 2.22.3 च्युतं श्रुतं देशं च जातिं मनु 8.273 चैताग्नि गृहे येषां ब्र.या. 3.22 च्युतः स्वधर्मात्कुलिक नारद 2.166 चैत्यवृक्षाश्चितिस्थश्च पराशर 12.25 चैत्यगुमश्मशानेषु मनु 10.50 चैत्यवृक्षचितायूप (धूम) वाधू 187 चैत्यवृक्ष चितिं यूपं छत्रचामरवादित्रैः पताकै वृ हा 7.274 बौधा 1.5.60 व 1.29.13 चैत्यंश्मशानसीमासु छत्रदानाद् गृहलाभः या 2.231 व 2.7.82 चैत्रमासेषु योमत्य एक छत्र च चामरञ्चैव बृ.गौ. 17.29 छत्रहंचोपानहाचैव ल हा 3.7 चैलवच्चर्मणां शुद्धि __ मनु 5.119 चैलांगस्थापिते ये च छत्रं वासोयुगं दद्यात् वृ परा 10.256 Azva 10.4 व 2.6.479 छत्राकं च कलंजं च चोकारं पश्चिमे वकंत्रं वृ परा 4.95 चो तेजो द जलं यात् छत्राकं मूलकं शिग्रु वृ हा 4.109 वृ परा 4.74 छत्राकं लशुनञ्चैव बृ.गौ. 16.43 ' चोदना प्रतिकालं च नारद 2.212 चोदनाप्रतिघाते तु क्षत्राकं विड्वराहं च मनु 5.19 नारद 2.214 चोदितं तद्धि चैवं छन्द ऋष्यादि विज्ञाय ल हा 4.47 कण्व 313 चोदितं श्रुतिवाक्येन छन्दः शिक्षाश्च कल्पाश्च बृ.गौ.15.53 कपिल 665 चोदिता यास्तु तासाञ्च कपिल 634 छंदः शिरः शब्दशास्त्र भार 13.18 व 2.3.111 चोदितो गुरुणा नित्यं छन्दश्च देवी गायत्री मनु 2.191 छन्दश्च परमा दैवी वृ हा 3.183 Page #338 -------------------------------------------------------------------------- ________________ पणात श्लोकानुक्रमणी छन्दश्च परमादेवी वृ हा 3.2 45 छिन्ननास्ये भग्नयुगे मनु 8.291 छन्दः सर्वासु वाऽनुष्टुप् वृ परा 11.191 छिन्नपादा तु गायत्री वाधू 143 छन्दसामेकविशानां कात्या 27.20 छिन्नं प्रभिन्नं स्फुटतं भार 11.2 छन्दसां पोषणात् बृ.या. 4.36 छिन्नभिन्नहतोन्मृष्ट नष्ट नारद 2.1 23 छन्दस्तथार्ष सहदैवतेन वृ परा 11.3 45 छिन्ने दग्धेऽथवा पत्रे वृ हा 4.230 छन्दस्तु देवी गायत्री व 2.6.69 छिन्ने यदि प्रमादाद्वा भार 16.32 छंदस्तु देवीं गायत्री भार 17.3 छिन्नोत्पन्नास्तु ये केचित व 1.18.5 छन्दांसि कूवरे सप्त वृ हा 6.29 छुन्छुन्दरीः शुभान् गंधान् मनु 12.65 छन्दांसिपादौ वेदस्य ब्र.या.1.41 छेदने चैव यंत्राणां मनु 8.292 छन्दोदैवतमार्षेयं वृ परा 11.184 छंदोनुष्टुग्विश्वादेवा भार 6.47 जकारपञ्चकं त्वेकं आपूं 475 छन्दोभिर्विनियोगैश्च वृ परा 2.40 जगज्जगाम लोकानाम विष्णु 1.19 छन्दोभि सह युज्यन्ते वृ.गौ.7.24 जगतः करणत्वं च वृ हा 8.152 छन्दो यज्ञानृषीन् वृ परा 2.170 जगतश्च समुत्पत्ति मनु 1.111 छन्न पञ्चोशना शान्त्याः वृ हा 5.356 जगतेघृतं सर्वमनडघद्धि वृ परा 5.47 छपेटिकाप्रदानेन लोहि 279 छलं निरस्य भूतेन जगत्करणभूतान्ता विद्ये शाम्डि 1.61 या 2.19 जगत्कृत्यं जगत्कती कण्व 197 छागस्य दक्षिणे कर्णे बौधा 1.4.2 जगत्परायण नारायण वर्णनम् विष्णु 98 छादनाच्छन्द उद्दिष्टं वृ परा 2.42 जगदाधानसिद्ध्यर्थं बृह 9.47 छायाकूपनदी गोष्ठे औ 2.35 जगदेतन्निराकन्दं नतु शंख 7.12 छायानुवर्तिनी नित्यं लोहि 659 जगद्वाधिर्यकृन्नादं दण्द वृ परा 11.135 छायामन्त्यश्वपाकानां वाधू 42 छायायां अन्धकारे वा जगाम कश्यपं द्रष्टुं विष्णु 1.22 मनु 4.51 छायायां अन्धकारे जगुप्सा सा प्रक्रथिता स्व कपिल 797 व 1.6.13 जग्ध्वा __ छायां यथेच्छेच्छर चैव वराहञ्च औ 9.27 कात्या 12.3 जग्ध्वा परेऽझुपवसेदेष अत्रिस 118 छाया श्वपाकस्यारूह्य औ 9.90 जघनंच घनं मध्यं विष्णु 1.27 छायासु सोमोद्भवजासु प्रजा 277 जघनेन गार्हपत्यं बौधा 1.7.24 छाया स्वो दासवर्गश्च मनु 4.185 जघनेनाऽऽहवनीयं बौधा 1.7.21 छायेयं पुरुषस्यैवं वृ परा 7.93 जघन्या याति तिर्यक्षु वृ.गौ.3.49 छायेवानुगता स्वच्छा व्यास 2.27 जङ्गमानां त सर्वेषां कण्व 334 छित्वालिङ्ग वधस्तस्य ब्र.या. 12.58 जघान्तं जानुपर्यन्तं छित्वा हस्तौ प्रथमतः भार 4.4 कपिल 860 छिद्रेष्वेतेषु विप्राणां मनु 3.151 जटिलं चानधीयानं औ 3.75 जटिवमग्निहोत्रित्वं जटिव पु 17 छिन्दते पूर्वदेहस्तं बृह 9.82 जठराग्ने क्षयं चैके - वृ परा 4.184 छिन्ननस्येन यानेन यार.302 जठरे रक्तवर्णा तु वृ परा 4.84 Page #339 -------------------------------------------------------------------------- ________________ 334 स्मृति सन्दर्भ जडमूकान्धवधिर कात्या 6.5 जन्मप्रभृति यत्पापं अत्रिस 333 जडमूकान्धबधिर मनु 7.1 49 जन्मप्रभृतिसंस्कारे Apa 9.21 जगमूढान्धमत्ता ये मूक कपिल 790 जन्मप्रभृतिसंस्कारे आंगिरस 64 जथाकथंचितं पिण्डानां या 3.3 24 जन्मभूम्यादिकं तत्र आंपू 478 जनकस्य न किंचित वृ परा 7.397 जन्मः वैधृतौ पुण्ये वाधू 73 जनकाद्यैर्नृपवरैः शिष्यै बृ.या. 1.2 जन्मशारीरविद्याभिराचारेण AMu 4.9 जननमरणयो संनिपाते बौधा 1.5..123 जन्मान्तरसहस्रेषु विष्णु म 107 जननस्य च मध्ये तु व 2.6.452 जन्मान्तरसहौः तु वृ.गौ. 1.34 जननादेव दौहित्रः तत् लोहि 336 जन्माष्टमी तथाशोकी ब्र.या. 9.35 जननी भगिनी धात्री वृ हा 6.184 जपकाले न भाषेत ब.या.7.146 जनने तावन् मातापित्रो बौधा 1.5.125 जपकाले न भाषेत ल व्यास 2.31 जनने मरणे चैष शंख 15.1 जपच्छिदं तपश्छिदं यच्छिद्रं शाता 1.26 जनन्या जनकश्चेति जनको कपिल 420 जप तर्पण होमादौ वृ परा 11.153 जनन्या दोहदाभावे वृ परा 12.179 जपता जुह्वतां चैव AMu 12.12 जनन्यां संस्थितायां मनु 9.192 जपन् द्वादशवारं तु वृ हा 3.39 जनः पादं वामनेत्रेतपः विश्वा 2.36 जपन्नेव तु गायत्री बृ.गौ.. 17.12 जनमत्या ज्ञातिमत्या बंधु कपिल 485 जपन्वन्यन्तमं वेदं मनु 11.76 जनलोकं कटिदेशे बृ.या. 5.6 जपन् वै पावनी देवी बृ.या. 4.60 जनानां श्रृण्वतां मार्गे वृपरा 6.370 / जपन्वै वैष्णवान्सूक्ता व 2.7.51 जनार्दन स्तथा पय् वृ हा 7.125 जपमोदनहोमांस्तु शाण्डि 4.124 जनार्दनं हृदिन्यस्य विश्वा 2.18 जपमालाविशेषश्च भार 7.8 जनिष्यन्ति विशेषण नारा 5.25 जपयज्ञजलस्थं च व्या 364 जनिष्यमाणानिच्छन्ति वृ परा 6.193 जपशङ्ख्यानुगुणनव्यापारेण शाण्डि 1.30 जनेष्वयं प्रसिद्धत्वा भार 18.48 जपस्तपः श्राद्धकर्म वाधू 200 जन्मकर्मपरिभ्रष्टः पराशर 3.6 जपस्थानांत्तरेव्याख्या भार 10.6 जन्मकुशादि नियमः विष्णु 79 जपस्याथ प्रवक्ष्यामि वृ परा 3.1 जन्मजन्मसुद्दीर्धायुः प्रजावान् कपिल 614 जपस्येकस्यैकर्मणिं । भार 6.103 जन्मजात्यनुसारेण वृ परा 8.87 जपस्येह विधिं वक्ष्ये बृ.या. 7.129 जन्मज्येष्ठेन चाह्वानं मनु 9.126 जपहोमविहीनन्तु न वृ हा 7.304 जन्मत्रयाराणर्कदिव __ भार 5.4 जप होमादि कर्तव्यं वृ परा 9.37 जन्मद्विवर्षगे प्रेते औ 6.11 जपहोमार्चनारंभे स्मृत्वा भार 19.37 जन्मना यस्तु निर्विणो शंख 7.9 जपहोमैरपैत्येनो मनु 10.111 जन्मनैव हि विख्याता लोहि 447 जपं करोति यस्सोऽयं कण्व 188 जन्मप्रभृति यत्किंचित् व्या 367 जंप देवार्चनं होम पराशर 2.6 जन्मप्रभृति त्किचित् मनु 8.90 जपं होमं तथा दानं ब्र.या. 3.7 Page #340 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 335 जपांग्गुलिसमस्थू भार 7.39 जपवोऽहुतो हुतो होमः मनु 3.74 जपासने स्वकार्यार्थ विश्वा 8.5 जपो होमस्तथा दानं अ 4 जपित्वा तु महारुद्र शाता 3.2 जप्तं हुतं तथा दानं वृ हा 193 जपित्वा त्रीणि सावित्र्याः मनु 11.195 जप्तुकामः पवित्राणि शंख 8.5 जपित्वा दशसाहस्रं वृ हा 3.195 जप्त्वा कृष्णमनुं वृ हा 5.111 जपित्वा वैष्णवान्सूक्ता व 2.6.380 जप्त्वा कौत्समपेत्येतद् व 1 26.6 जपेच्चदशसाहस्रं व 2.6.403 जप्त्वाखादिर समिधो वृ परा 11.176 जपेच्च भगवन् मंत्रान् वृ हा 7.261 जप्त्वा च श्रीफलैर्तुत्वा वृ परा 11.172 जपेत्तु तुलसीकाष्ठः वाधू 142 जप्त्वा च पौरुष सूक्तं व 2.3.13 जपेत्पीयूष दैवत्यान् वृ हा 4.1 23 जपत्वाऽथ मन्त्र व 7.99 जपेत्पृथिव्यै स्वाहेति ___ कण्व 620 जप्त्वा चैव तु गायत्री Azva 1.136 जपेत्सहनं गायत्री ब्र.या. 2.194 जप्त्वा पुष्पांजलि वृ हा 4.132 जपेदान्यत्र वा विद्वान वृ परा 11.170 जप्त्वाभिगमनं मन्त्र शाण्डि 2.84 जपेद् अष्टाक्षरं मंत्र वृ हा 3.152 जप्त्वा मंत्र गुरु वृ हा 8.86 जपेदष्टोत्तरशतं व 2.7.102 जप्त्वा वै वैष्णवान् वृ परा 7.259 जपेदष्टोत्तरशतं भार 6.100 जप्त्वा व्याहृतिभि वृ परा 7.256 जपेद् ऊर्ध्ववता सूक्त व 2. 7.38 जप्त्वा सहस्रं गायत्र्य अत्रिस 116 जपेद्गोष्ठे तथारण्ये व परा 11.169 जप्त्वा सहस्रं गायत्र्य बृ.या.4.58 जपेद्वादशलक्षाणि गायत्राः अ 88 जप्त्वा सहसं गायत्र्य वृ हा 6.321 जपेद् ब्रह्मा पवित्र वा शाण्डि 5.4 जप्यकालेषु संचिन्त्य बृ.या 4.70 जपेद् भोगतया मंत्र वृ हा 8.223 जप्यान्तु मम गायत्री बृ.गौ. 19.26 जपेद्वा पौरुषं सूक्तं अ 34 जप्यात्यन्तैकनियम कण्व 172 जपेद्वाप्यस्यवामीयं ___ अ 125 जप्यानि घ्नन्ति पापानि वृ परा 4.51 जपेन देवता नित्यं भार 6.166 जप्यानि ब्रह्मसूक्तानि वृ परा 3.2 जपेन देवता नित्यं ल हा 4.45 जप्येनैकेनं सिद्धेन वृ परा 4.60 जपेन येनेह कृतेन वृ परा 4.107 जप्येनैव तु संसिद्ध्येद् मनु 2.87 जपेननिषिद्धकर्माणि __ मार 8.1 जप्येनैव हि संसिध्येत् वृ.या.7.130 जपेनैव तु संसिध्येद् शंख 12.28 जप्येनैव तु संसिध्येत् व 1.26.12 जपेनैव हि संसिद्ध्येद् बृह 10.15 जप्ये यथाविधा कार्या वृ परा 4.2 जपे पारायणे चैव विश्वा 6.53 जमदग्नि भरद्वाजस्त्वेते वृ हा 3.182 जपेश्मशानाक्रमेण भार 4.39 जम्बूद्वीपं ततः प्रोक्तं शंख 13.5 जपेहोमे तथा दाने दक्ष 1.11 जम्बूद्वीपं भारतस्य कण्व 20 जपोपस्थानयोरन्ते सौर विश्वा 7.14 जम्बू-निम्ब-कदम्बैश्च वृ परा 10.375 जपोमोक्ष प्रदोंग्गुष्ठं भार 7.18 जम्बू पुन्नागपणे व 2.6.202 जपो विशेष फलदः भार 7.6 जम्मारिका सुजम्बीरा वृ परा 7.227 Page #341 -------------------------------------------------------------------------- ________________ 336 जयकामोऽर्चयेद् बृ.गौ. 21.31 जलाक्षताभ्यां संस्कृत्य जयन्त्यामुपवासश्च _ व 2.6.250 जलाग्निपतने चैव जरागच्छजपेन्मन्त्रः ब्र.या. 8.222 जलाग्निबन्धनभ्रष्टा जरायुजाण्डजादीनि वृ परा 12.201 जलाग्न्नुवन्धनभ्रष्टाः जरायुजैः चाण्डवैः च वृ .गौ. 5.28 जलादिपु विपन्ना ये जराशोकसमाविष्टं मनु 6.77 जलादीनि च दिव्यानि जरां चैवा प्रतीकारां मनु 12.80 जलाधुन्धनभ्रष्टाः जलकुंजर गोधाश्च वृ परा 11.236 जलाधारश्च कर्तव्यो जलकुम्भं द्विज श्रेष्ठ वृ परा 10.88 जलानि तण्डुलामासा मुद् जलकेनं नीलवस्त्र व 2.6.478 जलान्ते वाग्मन्यगारे जलक्रीर्3आरुचि शुभं विष्णु 1.2 जलान्नपानं गन्धादि जलक्रीर्3आविधानं च कण्व 666 जलाभावे किमपि तन् जलधेनुं प्रवक्ष्यामि वृ परा 10.87 जलावासाः प्रयतो जलजानि च सर्वाणि व 2.6.30 जलावगाहनं नित्यं जलतीरं समासाद्य लता 4.33 जलावगाहनं स्वप्ने जलदस्तृप्तिमतुला संवर्त 80 जलाशयेषुजननं यस्या जलपानं पिवेन्मासो बृ.गौ. 17.6 जलेचरांश्च जलजान् जलपूर्णानि भांडानि व 2.5.39 जले चैव जलं देयं जलपूर्व प्रदधातु पितृतीर्थेन कपिल 232 जले जलगत शुद्ध स्थल जलबुबुदच्चायं बृह 12.15 जले जलस्त आचामेत जलबुद्बुद्संकाशं आपूं 315 जले जलस्थ आचामेत् जलमंजलिना दद्या भार 11.111 जलेन तेन वै हौता जलमजलिनाऽऽदाय Azva 1.40 बलेनत्रिषवणास्नायी जलमध्यस्थिआतो विप्र बृ.या. 7.25 जले निमग्न उन्मज्य जलमध्ये च य कश्चिद् वृ परा 2.213 जलेऽपि हि जलेनैव जलमध्ये वामकरे दक्षिणे विश्वा 2.1 जले वा प्रविशेदग्नौ जलमेकाहमाकशे स्थाप्यं या 3.17 जले संलिख्य गायत्र्या जलशायी जगज्ज्योति वृ परा 10.97 जले स्थलस्थो नाचामे जलस्थमुधृतांवापि भार 4.6 जलोदरं यकृत प्लीहा जलस्थश्चं जलेसिंचेत वृ परा 2.201 बलोकं जालपातञ्च जलस्नानं सर्वथा कण्व 163 जलौका रक्तमादत्ते जलं अर्चन पात्र स्थान् Azva 23.94 जस्मात् अन्नेन तुष्यन्ति जलंपिबेन्नाञ्जलिना या 1.138 जहाति भगवत्कर्म जलंपीत्वा तयोर्विप्र वृ हा 6.386 जाग्रतः स्वपन्ः वाअपि जलं पीत्वा तु तृप्यन्ति वृ परा 6.122 जाग्रत्स्वप्नसुषुप्तयर्थ स्मृति सन्दर्भ कण्व 657 पराशर 12.5 ब.य. 1.3 यम 2 ब्र.या 5.27 वृ परा 8.86 लघु यम 22 वृहस्पति 43 लोहि 352 बु.या. 7.142 ब्र.या. 4.88 लोहि 354 औ 8.14 वृ परा 2.119 वृ परा 11.5 भार 18.46 शंख 17.26 दा 17 वृ.गौ. 8.43 संवर्त 17 भार 4.7 Azva 2.72 अ 113 शंख 9.2 वृ परा 4.1 45 औ 8.34 कण्व 272 पराशर 12.16 शाता 1.8 औ 9.26 दक्षे 4.10 वृ.गौ. 6.26 शाण्डि 5.32 वृ.गौ. 3.86 विश्वा 4.21 Page #342 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी जाग्रत्स्वप्नसुषुप्त्याथ जाग्रत् स्वप्नं सुषुप्तं जाग्रत् स्वप्नं च सुप्तं जाग्रत्स्वप्नं सुप्तञ्च जाग्रंद्मि वा प्रसुप्तैः वा जाघ्नयंमृद्वादशांहुत्वा जांगलं सत्यसम्पन्नं जातकर्मणि वा चोले जातकर्मादिकं प्रोक्तं पुनः जातकर्मादि कर्म्मणां जातवेदं सुवर्णञ्च जातके नैव मृतकं क्षयं जातके मरणे चापि सूतकं जातपुत्रे पिता स्नात्वा जातमात्रः शिशुस्तावद् जातमात्रस्य तस्यैव विश्वा 4.7 बृ. या 2.88 बृ. या. 2.124 ब्रा.या. 2.179 वृ.गौ. 5.34 ब्र. या. 8.229 मनु 7.69 वृ हा 2.1935 अत्रिस 214 व्या 86 जातमात्रस्य व तस्य जातमात्रेण पुत्रेण पितॄणां जातये वाति सूक्तेन जातरूपं न दद्याच्च सुगन्ध जातरूपं सुवर्णञ्च जातरूप्यं सुवर्ण तु दिवा जातवीर्य्यबलैश्वर्य्याः पराशर 7.12 बृ.य. 4.20 कपिल 111 वृ हा 2.25 दक्षत 1.4 नारा 5.14 औ 6.14 अत्रिस 54 वृता 5.396 कपिल 952 यम 19 बृ. य. 3.9 वृ.गौ. 10.36 वृ परा 11.340 जाताः सुरक्षिताया जातिकेतककुन्दाद्यैः जातिजानप्रदान् धर्मान् जाति प्राधान्यकं नास्ति जातिभ्रंशकरं कर्म जातिभ्रंशकरं प्राहुस्तथा जातिमात्रोपजीवी वा जातिरूपवयोवृत्ति जातिं रूपं च शीलं च जातिर्विद्या च रूपं च जाति-विद्या-वय- - शक्ति जाति विप्रो दशाहेन जातिस्मरः च भवति जाती दर्शनमात्रेण जातीपुष्पं तथार्कच जातीफलञ्च कर्पूर जातीफलं धात्रीफल जातीर्यद्योगमात्मानं तदा जाते कुमारे तदह आमं जाते तु सद्यः पतितस्त जातेन शुध्यते जातं जातेन्द्रियाणां दौर्बल्ये जाते पुत्र पिता स्तात्वा जातेऽपि चौरसे भूयः विश्वा 7.5 जाते विप्रो दशाहेन औसं 24 जाते सुते पिता स्नायान् औसं 3 जातवेदस इत्यत्र जातवेदस इत्येषां प्रातः जातः सुवर्ण इत्युक्त जात सूत्रौऽत्र निर्दिष्टः जातस्य जातकर्म जातस्य बालरोगाद्यैः जातस्य लक्षणं कृत्वा जातस्यापि विधिर्दष्ट जातं जातेन शुद्ध स्या जाता यदि तदा तस्या जातायामपि तस्याः कण्व 704 जाना ये त्वानियुक्तायामेकेन नारद 14.18 जानुद्वयेवरेण्यंतु जातोऽधिकः प्रदत्तात्तु जातोऽप्य नार्यादार्यायां जातो निषादाच्छूद्राया कात्या 8. 9 जात्यशुक्तिललाटा च संवर्त 42 जात्यादिगुणयुक्ताय दा 125 लोहि 128 वृ परा 6.149 वृ परा 12.180 जात्युत्कर्षा युगे ज्ञेय जानकी लक्ष्मणोपेतं जानीयादक्षरं देव्याः 337 व्यास 2.55 वृ हा 7.75 मनु 8.41 बृह 12.16 नर 11.125 नारा 1.16 मनु 8.20 या 3.151 वृ परा 6.20 वृ परा 6.19 वृ परा 6.18 दक्ष 6.9 वृ.गौ. 6.88 दा 51 बृ.या. 3.60 वृ हा 4.73 व 2 6.115 शाण्डि 3.68 औ 7.4 कण्व 135 लघुयम 76 कपिल 707 व 2.2.3 आंपू 363 पराशर 3.4 Azva 5.1 आंपू 1011 मनु 10.67 मनु 10.18 वृ परा 10.113 वृ परा 6.3 या 1.96 वृ हा 5.98 वृ परा 4.18 bhAra6.83 Page #343 -------------------------------------------------------------------------- ________________ नः सर्गे 338 जानोरधस्तास्तविले जान्वा च दक्षिणं दर्भः जान्वा वै पाणि संगृह्य जापारूदेतीतिजपेत् जापिना होमिनां चैव जाप्ये तु त्रिपदा ज्ञेया जामयोऽप्सरसां लोके जामयो यानि गेहानि जामाता श्वशुरो बन्धु जाम्बूनदविचित्रेण जायते हि विशेषेण जायानामग्रजस्त्याज्यः जायन्ते जायन्ते बहवः पुत्रा जायायास्ताद्धि जायात्वं जायोक्ता तेन भर्ता वै जारे चौरैत्यभिवदन् जारेण जनयेद् गर्भगते जालसूर्यमरीचिस्थं जालान्तरगते मानौ जिघांसन्तं जिघांसीयान्न जितेन लभते लक्ष्मी जितेन्द्रियः स्यात् सततं जितेन्द्रिया जितात्मानो जितेन्द्रियान् शुभाचारान् जितेन्द्रियैस्तु भाव्यं जितोधर्मश्च पापेन जित्वा स सकलान् जित्वा सम्पूजयेद्देवान् जिह्यं त्यजेयुः निर्लाभ जीनकार्मुकवस्तावीन् जीमूततस्येति सूक्तेन जीर्ण नीलं संधि जीर्णशक्तिमतो नुश्चेत्त जीर्णोधानान्यरण्यानि स्मृति सन्दर्भ भार 4.8 जीर्णोवयुक्तो योदंडो भार 15.130 व्यास 3.13 जीर्यन्ति जीर्यतः केशा व 1.30.10 __ व 2 3.66 जीवतो वाक्यकरणात् वृ परा 6.196 व 2 .4.74 जीवतो वाक्यकरणे ब्र.या. 4.147 व 1 26.13 जीक्त्तातोऽपिकर्ता आंपू 721 वृ परा 4.99 जीवदेतेन राजन्यः मनु 10.95 मनु 4.183 जीवनांशैकसंलब्धभूमिका लोहि 545 मनु 3.58 जीवन्तमति दद्याद् कात्या 16.15 वृ परा 720 जीवन्ति जीविते यस्य व्यास 4.21 वृ.गौ. 7.39 जीवन्ति वृत्या रस दान वृ परा 6.281 लोहि 469 जीवन्तीनां तु तासां ये मनु 8.29 लोहि 272 जीवन्नपि भवेच्छुरो वृ परा 8.910 वृ.या. 3.20 जीवन्नात्मत्यागी कृच्छ्रे व 1.23.17 अत्रिस 55 जीवन् पितामहोयस्य व्या 62 वृ परा 6.190 जीवन्मुक्तश्च ब्रह्मैव कण्व 252 वृ परा 6.181 जीवन्वापि मृतोवापि वृ परा 6.50 या 2.304 जीवपुत्रा तु या नारी कपिल 593 पराशर 10.30 जीवमात्रोभवेच्छूदो ब्र.या. 2.88 या 1.3.2 जीवसंज्ञोऽन्तरात्माऽन्यः मनु 12.13 मनु 8.132 जीवातुश्च ततःश्राद्ध कपिल 55 ब्र.या. 12.46 जीवात्मा कायमध्यस्थ वृ परा 12.317 पराशर 3.39 जीवात्मा योजितः षष्ठ व परा 6.108 ___ औ 3.15 जीविताथमपि द्वेष औ 1.31 विष्णुम 48 जीवितव्ये च तदिप्राः ब्र.या.11.2 व 2.7.11 जीवितात्ययमाए,.i मनु 10.104 वृ परा 7.28 जीवते चैव तृप्ताय औ 9.13 वृ परा 1.35 जीवे क्षीणेऽथवा पुण्यकामी वृहा 6.291 विश्वा 1.16 जीवे पितरि चेच्छाद्धे आंपू 106 मनु 7.201 जीवो यत्र विशुद्येत वृ परा 6.92 या 2.268 जीवो वैश्वानरोज्ञेयो ब्र.या. 2.167 मनु 11.139 जुगुप्सितन्तु यच्चान्नं बृ.गौ. 13.7 वृहा 6.32 जुद्धप्येनो न तं स्पृशेत कात्या 14.14 __ व्या 388 जूहमाच्च दशांशेन शाता 2.33 आंपू 290 जुहुयाच्चरूणा वापि वृहा 3.270 मनु 9.265 जुहुयात् कुसुमैः शुभै वृहा 3,320 Page #344 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी जुहुयात् त्र्यम्बकं वृ परा 4.976 ज्येष्ठे मासि सिते पक्षे वृ परा 10.346 जुहुयात् सार्षपं तैलं व परा 11.22 ज्येष्ठोत्तरकरान यम्मान कात्या 2.9 जुहुयादग्निको विप्रो वृ परा 4.185 ज्येष्ठो भ्राता यदा दा 160 जायादग्नये स्वाहा Azva 2.58 ज्येष्ठो भ्राता यदा अत्रिस 109 जुहुयादयुतं वह्नौ वृ हा 7.90 ज्येष्ठो भ्राता यदा लघुशंख 66 जुहुयादाहुतीस्तिम्रो वृ परा 11.100 ज्येष्ठो भ्राता यदा पराशर 4.24 जुहुयाद्गार्हपत्यं यो भू बृ.गौ. 15.36 ज्येष्ठो यवीयस्ते मनु 9.58 जुहुयाद् ग्रहणेभानोः भार 9.27 ज्येष्ठोऽहमेकतनयः पितृभ्यां लोहि 286 जुहुयाद् पुष्यैः सहसं वृ हा 3.1 40 ज्यैष्ठमासे तु भो बृ.गौ. 17.36 जुहुयाद रुद्र भागादीन Azva 13.6 ज्यैष्ठ्यकानिण्ठ्यधर्मेषु लोहि 50 जुहुयादै गार्हपत्यो वृ हा 6.70 ज्योति मेप्येकी ब्र.या. 3.14 जुहुयाद् व्यंजन क्षार वृ परा 4.159 ज्योतिर्मयानि छिद्राणि शाण्डि 5.24 जुहुयान्मूर्द्धनिकुशा ब्र.या. 10.16 ज्योतिर्विदो ह्यथर्वाणः अत्रिस 383 जां दक्षिणहस्तेन पराशर 5.19 ज्योतिश्चैव तु जीवं . ब्र.या. 3.48 जुहुत्येनुदितेभानावित्येकं व्यास 3.4 ज्योतिषश्च विकुर्वाणादापो मनु 1.78 बुहत् चापि जपन्वापि अत्रि 5.13 ज्योतिषां ज्योतिरित्याहुः बृह 9.119 ज्यायसीमपि षोडश व 1 17.51 ज्योतिष्टोमादिसत्राणां संवर्त 63 ज्यायांसमनयोर्विधात् मनु 3.137 ज्वराभिभूता या नारी वाधू 4 ज्येष्ठ एवं तु गृहणीयात् मनु 9.105 ज्वरे रौद्र जपेत् कर्णे शाता 4.31 ज्येष्ठता च निवर्तेत मनु 11.186 ज्वलदग्नि समेरेद्यो विष्णु म 85 ज्येष्ठपत्नीसुतस्यैव चौर कपिल 698 ज्वलनं मध्यं संस्थाप्य ब्र.या.2 137 ज्येष्ठपुत्राः पितृणां कपिल 791 ज्वलनो जननोव् __ आपू 485 ज्येष्ठः पूज्य तमो लोके मनु 9.109 ज्वालाचार्षिष्प व कव्यब्र.या. 10.41 ज्येष्ठभाया कनिष्ठो वा नारद 13.87 ज्वाला हविष्णवी चैव ब्र.या. 8.275 ज्येष्ठश्चेद्यदि निर्दोषो अत्रिस 257 ज्वीकृष्णाजिनं तथा देवता कपिल 310 ज्येष्ठश्चैव कनिष्ठश्च मनु 9.113 ज्ञातमित्या कृता बन्धु हि 253 ज्येष्ठस्तु जातो ज्येष्ठायां मनु 9.124 ज्ञातयः प्रभवन्त्येव लोहि 227 ज्येष्ठस्य विशं उदार मनु 9.112 ज्ञातव्यं हि प्रयन्तेन बृ.या. 1.38 ज्येष्ठा बहुभार्यस्य कात्या 20.4 ज्ञातज्ञातेतिरण्डे लोहि 435 ज्येष्ठाद्वितीययोगरात्ततेन लोहि 93 ज्ञातिभार्याश्च निखिला लोहि 424 ज्येष्ठायांशोऽधिकोदेयो । नारद 14.13 ज्ञातिभ्यो दविणं दत्त्वा मनु 3.31 ज्येष्ठेन जातमात्रेण मनु 9.106 शातिष्वपि च तुष्टेषु __ औ 5.76 ज्येष्ठेन दत्तपुत्रेण ___ AM पू 44 ज्ञातिसम्बन्धिभिस्त्वेते मनु 9.239 ज्येष्ठेन वा कनिष्ठेन बृ.य.2.21 ज्ञाती खलु सगोत्रस्य धनार्थ कपिल 490 ज्बेठेन्दचाप भदाया वृ परा 6.273 ज्ञातीनामभ्यनुज्ञा चेत् लोहि 515 Page #345 -------------------------------------------------------------------------- ________________ झ 340 स्मृति सन्दर्भ ज्ञातो विप्रमुखादाजा सतं लोहि 631 ज्ञेया एव न चान्येऽत्र कण्व 384 ज्ञात्वा चानुतिष्ठन् व 1.2 ज्ञेयो बहूदको नाम वृ परा 12.167 ज्ञात्वा तप्प्रीतये सर्वान् वृ हा 5.25 ज्ञात्वा तु निष्कृति पराशर 6.42 ज्ञात्वा देशं च कालं च वृ परा 8.76 झल्ला मल्ला नटाश्चैव मनु 12.45 ज्ञात्वा देशं च कालं च वृ परा 8.93 झल्लो मल्लश्च राजन् मनु 10.22 ज्ञात्वा पराधं देशाञ्च या 1.368 झष प्रेवशे सर्वेषां वृ परा 10.277 ज्ञात्वापराधं मनुजस्य वृ परा 12.84 झात्वादीनांतु विज्ञेया कपिल 160 ज्ञात्वायोपास्तिमाचरेत् भार 6.152 ट ज्ञात्वा विप्रस्त्वहोरात्र पराशर 11.13 टिट्टिभं जालपादंच सवंर्त 146 ज्ञात्वैताननृते दोषान् नारद 2.198 ज्ञात्वैतानि शुचिक्भ्यानि भार 9.6 ज्ञानकर्मसमायोगात् बृह 9.28 'डामरे समरे वापि पराशर 10.17 ज्ञानतीर्थन्तपस्तीर्थ ब.गौ.20.18 डिम्बाहवहतानां च मनु 5.95 ज्ञाननिष्ठा द्विदाः केचित मन 3.134 डो (दी) लोत्सवोऽपि कण्व 665 ज्ञानानिष्ठेषु काव्यानि मनु 3.135 ज्ञानमम्यस्यमानं तु वृ परा 12.334 णकारो बलमित्युक्तः वृहा 3.208 ज्ञानयोगफलेनाय वृ परा 12.197 णकारश्च षकारश्च वृ हा 3.295 ज्ञानयोगे त्रिषाष्टिर्वो वृ परा 12.272 ज्ञान वैराग्य संपन्न . वृ हा 2.6 त एते किल सर्वेऽपि आंपू 1054 ज्ञानं एव तथायुः च वृ. गौ, 6.19 ज्ञानं तपोग्निराहारो मनु 5.105 त एतेद्वादशादित्याः सर्व भार 11.59 त एते निखिलाः पुत्राः ज्ञान धनमरोगित्व लोहि 198 वृ परा 4.189 ज्ञान प्रधानं न तु बृह 9.29 त एते शुभदेवाः स्यु कण्व 676 त एव पिण्डाः पितर ज्ञानं भवति विज्ञानात् शाण्डि 4.212 आंपू 86 4 ज्ञानं विद्याश्च सकलं भार 12.47 त एवं सृजते लोकान् विष्णु म 22 ज्ञानेन येन विज्ञातुर्ज्ञान वृ परा 12.333 त एव हि त्रयो लोकास्त मनु 2.230 ज्ञानेऽज्ञानतो वाऽपि __ आंपू 544 तकारादियकारान्तैः चतुर्विशति विश्वा 2.4 ज्ञानेनैव तु वक्तव्यं ब्र.या. 8.135 तक्षणं दारुश्रृंगास्थनां या 1.185 ज्ञानेनैवापरे विज्ञो तच्चक्षुश्च ऋचा जप्त्वा ब्र.या. 8.336 / मनु 4.24 ज्ञानोत्कर्षश्च तस्य तच्चर्याज्ञाननिष्ठाद्याः सर्व ल हा 4.76 लोहि 594 ज्ञानोत्कृष्टाय देयानि मनु 3.132 तच्च पञ्चशताब्दानामे आंपू 282 ज्ञापितं शूदगेहे नं वृ परा 8.328 तच्च श्रुतिविरोधत्वान्न वृ हा 3.73 शेज्ञे प्रकृतो चैव तच्चापि वैष्णवं धाम या 3.154 आंपू 113 ज्ञेयं चारण्यकमहं तच्चेदन्तः पुनरापते या 3.110 व 1.4.22 तच्चैतच्चद्वयंग्राह्य कपलि 369 Page #346 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तच्छब्देन तु यच्छब्दो तच्छयोरनुवाकेन शांत्यर्थ तच्छवं केवलं स्पृष्ट्वा तच्छान्तं निर्मलं शुद्ध तच्छान्तिस्तेन नान्येन तच्छाश्वत ब्रह्मलोका तच्छास्त्रमेव सच्छात्र तच्छुद्ध ज्योतिषां तच्छछुभ्रं ज्योतिषां तच्छ्रुध्यर्थ रसायां तच्छुल्वनेत्रिवलया तच्छूद्राणां विधि प्रोक्तो तत्छेदपापशुद्ध्यर्थ तच्छेषतिलदर्भैस्तु पूर्व तच्छौर्यकृत्यमित्येव निश्चित तच्छ्राद्धदेवतानां वा श्राद्ध तच्छ्राद्ध भवतीत्या तच्छ्रावणं परान्नं तच्छ्रुत्वा ऋषिवाक्यन्तु तजश्च मायावी तज्ज्ञात्वा परमं तत्वं तज्ज्ञानमात्रे विकलो बृह 9.41 Azva 1.48 संवर्त 174 कूप तडागपालिपष्ठे तु तडागभेदकं हन्यादप्सु तडागसेतुं यो भिन्द्यात् तडागस्यापि शुद्ध्यर्थं तडागादि निपानानां तडागान्युदपानानि तण्डुलानामुत्सर्ग वृ परा 12.259 आंपू 190 कपिल 932 शाण्डि 1.50 वृ परा 4.35 वृ परा 4.133 आंपू 220 भार 15.78 ब्र. या. 8.154 तज्जनस्यापराधित्व वृ हा 8.156 तज्जपेन्मूलमनुभि प्राणायाम विश्वा 3.44 कण्व 273 वृ हा 2.44 भार 16.47 तज्जातानां परं तत्तु तज्जातिनालं तस्य तज्ज्ञातिप्रार्थनापूर्वं व्यूहयित्वा कपिल 391 भार 15.36 वृ परा 6.97 कण्व 260 दा 156 वृ परा 19.212 मनु 9.279 वृ हा 4,210 वृ हा 6.392 वृ परा 11. 207 मनु 8. 248 बौधा 1.6.46 आंपू 719 लोहि 258 लोहि 340 आंपू 41 वृ हा 6.205 पराशर 1.3 तण्डुलं गरलं ज्ञेयं तुल्यं तण्डुलानवहंस्त्रीस्त्रीन् तण्डुलान् प्रकिरेदेखा तण्डुलांभःकरणं तद्वद् तण्डुलान् सफलान् तण्डुला व्रीहयश्चैव तण्डुलाः सहरिद्रास्तु तण्डुलोपरि संस्थाप्य तत आचमनं दद्यादनु तत आचम्य विधिवद् ततः आरम्भ षण्मासं तत उदकं समादाय तत एकं समुद्दिश्य ततः करुणया दृष्टया ततः कर्त्तारो यजमानः ततः कर्त्ताऽर्चयेदेनं ततः च मुक्ताः कालेन त तद्यदेतद्धर्मशास्त्र ततः कलशमादाय ततः कलियुगे प्राप्ते पादे ततः कालावर्तीर्णाश्च ततः कृत्वा इदं कर्म ततः क्रुद्धो जगन्नाथ ततः च अपि च्युतः कालात् ततः च अपि च्युतः ततः ते वासुदेवेन दृष्टाः ततः पंचामृतैः गव्यैः ततः परं च पिण्डेषु ततः परं न कर्मार्हः कृतं ततः पात्र समादाय ततः पितामहाश्चैव तथैव ततः पितृभ्योदातव्य ततः पीठस्य नैऋत्यां ततः पुनश्च संकल्प्य ततः पुराणाह संकल्पं 341 विश्वा 8.14 Azva 2.35 Azva 2.5 शाण्डि 3.97 Azva 10.38 व्या 314 वृ हा 8.49 व 2.7.63 ब्र. या. 4.108 शाण्डि 2.46 Azva 12.16 ब्र. या. 8.247 कपिल 101 नारा 4.8 बौधा 1.7.16 Azva 15.15 वृ हा 8.11 नारा 1.6 वृ.गौ. 7.81 वृ परा 11.310 वृ हा 8.183 वृ.गौ. 6.61 वृ.गौ. 6.82 वृ.गौ. 5.53 व 1.24.7 वृ. गौ. 12.11 वृ हा 8.28 कण्व 772 नारा 3.8 वृ.गौ. 16.17 बृ.गौ. 10.20 व 2.6.189 भार 11.33 कण्व 660 भार 7.58 Page #347 -------------------------------------------------------------------------- ________________ 342 स्मृति सन्दर्भ ततः पुष्पांजलिं दत्वा मार 11.95 ततश्चपि च्युतःकालादिह वृ.गौ. 6.140 ततः पुष्पांजलिं दत्वा वृ हा 2.102 ततश्चापि च्युतः कालादिह वृ.गौ. 7.85 ततः पुष्पांजलि दद्या भार 11.117 ततश्चापि च्युतः कालादिह बृ.गौ. 17.39 ततः पूर्णाहुति हुत्वा कात्या 8.10 ततश्चापि च्युतः कालदिह बृ.गौ. 17.44 ततः पूर्वाग्रदर्भेषु वृ परा 2.176 ततश्चापि च्युतः कालादिहं वृ.गौ. 19.15 ततः पूर्वादि दिक्षादौ भार 11.51 ततश्चपि च्युतः कालादिहं बृ.गौ. 19.23 ततः पूर्वोक्तहोंमैश्च प्राच्यो नारा 3.16 ततश्चापि च्युतः कालादिहं बृ.गौ. 17.15 ततः प्रक्षालयेत् पादौ ल हा 4.34 तंतश्चापि च्युतः कालान् बृ.गौ. 17.9 ततः प्रक्षाल्य पादौ द्वौ वृ.गौ. 8.42 ततश्चालोकयेदकं हंसः वृ.गौ. 8.52 ततः प्रणम्य गोविन्दं बृ.गौ. 22.43 ततश्चावसथं प्राप्य ल हा 4.20 ततः प्रदक्षिणं कृत्वा व 2.7.103 ततश्चैव महानाम्नि Azva 18.2 ततः प्रदक्षिणं कृत्वा वृ हा 2.17 ततश्चैवापसव्येन मधु Azva 23.62 ततः प्रदक्षिणं कृत्वा वृ हा 2.117 ततश्चैवाभ्यसेवेदं Azva 1.73 ततः प्रदक्षिणं कृत्वा भार 7.96 ततः श्राद्धेषु के मंत्रा प्रजा 9 ततः प्रदक्षिणं भक्तया भार 11.115 ततः श्राद्धैकसाद् गुण्य आंपू 893 ततः प्रधानं होमञ्च व 2.3.56 ततः संस्तीर्य तत् स्थाने औ 5.47 ततः प्रभृति देवेशं वृ हा 2.151 ततः संस्तूय तान् Azva 23.11 ततः प्रभृति पुत्रादौ ल हा 6.5 ततः संकल्पयेत्प्रातः भार 6.42 ततः प्रयाति सविता ल हा 4.15 ततःस जडतां प्राप्त शाण्डि 4.172 ततः प्रविश्य भवन व्यास 3.27 ततः सद्भक्तितोदद्याद् भार 7.97 ततः प्रसन्नवदने गायत्र्या भार 11.118 ततः स धर्मविद्विप्रः ब्र.या .2.204 ततः या (प्रा) णस्य संत्तु भार 4.29 ततः संतर्पयेद्देवानृषीन् बृ.या. 7.61 ततः प्राणाद्याहुतयो वृ हा 8.53 ततः सन्तर्पयैदेऽवान् स व्यास 2.35 ततः शक्ततरा पश्चाद कात्या 8.8 ततः सन्तुष्टमनसा वृ परा 1.11 ततः शिर प्रदेशे तु प्राच्या नारा 5.42 ततः संन्ध्यां प्रकुर्वीतं ___ कण्व 168 ततः शिष्याहेतार्थाय ल हा 4.21 ततः संध्यामुपासीत ल व्यास 2.86 ततः शुक्लाम्बरधरः या 1.292 ततः सन्ध्यामुपासीत ल हा 4.68 ततः शुद्धिमवाप्नोति पराशर 12.70 ततः सन्निधिमात्रेण पराशर 12,48 ततः शौचं ततः पानं बौधा 1.4.20 ततः सप्रणवां सव्याहृति शंख 12.8 ततश्व मुक्तः पापेन वृ.गौ. 9.15 ततः समर्चयेत्ताक्ष्य वृ हा 7.177 ततश्चाऽऽग्नेय पर्यन्तं Azva 2.51 ततः समस्तनिर्माल्यं भार 11.80 ततश्चापि च्युतः काला बृ.गौ.17.53 ततः संमार्जनं कृत्वा वृ हा 6.97 ततश्चापि च्युतः कालात् बृ.गौ. 17.28 ततः सपुष्पहस्तेन दक्षिणे भार 11.102 ततश्चापि च्युतः कालात् बृ.गौ. 17.48 ततः सम्पूजयेद्देवं व 2.6.220 ततश्चापि च्युतः कालादिह वृ.गौ. 6.138 ततः संपूजयेद्देवं वृ हा 5.121 Page #348 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 343 ततः सम्पूजयेद्धरिम् व 2.6.247 ततः स्विष्टकृतं कृत्वा AzvA 14.8 ततसर्वप्रयत्नेन प्राणायाम । विश्वा 5.40 ततः स्विष्टकृतं हुत्वा Azva 11.7 ततः स वासुदेवेति व हा 3.173 ततः स्विष्टकृत हुत्वा व 2.4.86 ततः सव्यं करंन्यस्य वृ परा 7.183 ततः स्विष्टकृतं हुत्वा व 2.6.386 ततः साक्षातपुष्पाणि भार 11.77 ततः स्विष्टकृतं हुत्वां वृ हा 8.72 ततः सूतकनिवृत्यर्थ व 2.2.5 ततः स्विष्टकृतादीनि व 2.6.411 ततस्तज्वलमादाय पात्रेण भार 11.22 ततः स्विष्ट कृताहीति व 2.3 75 ततस्तथा स तेनोक्तो मनु 1.60 ततः स्विष्टकृदादि Azva 4.15 ततस्तदूर्ध्वतस्योधैरज भार 11.41 ततः स्विष्टकृदादि Azva 15.47 ततस्तदैव गायत्रिं भार 7.91 ततः स्विष्टकृदादि Azva 3.8 ततस्तद्वारिकूर्चेन समं भार 11.23 ततः स्वैर विहारी या 1.329 ततस्तन्मध्यस्थाने भार 11.39 ततोऽकमंडले विष्णु व 2.3.5 ततस्तान् परुषोऽम्येत्य __ या 3.194 ततोऽग्निस्थाप्पनं व 2.6.406 ततस्तीरं समासाद्य ल हा 4.29 ततोऽग्नौ करणं कुर्याद् विश्वा 8.60 ततस्तीर्थ समासाद्य वृ.गौ. 8.27 ततोऽअतिथिं भोजयेत व 1.11.5 ततस्तुक्रमयोगेनपित्र्य ब्र.या. 4.74 ततोऽधिको यज्ञदत्त आंपू 332 ततस्तु तर्पयेदभिः वृ.गौ. 8.53 ततोऽधीमीत एकाग्रं औ 3.49 ततस्तु दक्षिणां दद्यात् ब्र.या. 4.136 ततोऽनुपहतैः रोतेः । / भार 18.33 ततस्तु देवताःस्थाप्य ब्र.या. 10.99 ततोऽन्तर्मातृकान्यासं विश्वा 6.43 ततस्तु दद्वहिपेशे रुद्रा भाग 11.53 ततोऽन्नं बहुसंस्कारं औ 5.19 ततस्तु वाससी शुक्ले वृ परा 11.29 ततोऽन्नसाधनं कृत्वा व्यास 2.28 ततस्तु हव्यमानानि वृ गौ. 8.59 ततोऽन्यथा राजामंत्रिभि व 1 16.18 ततःस्तृप्तान् द्विजान् वृ परा 7.262 ततोऽन्यदन्नमादाय व्यास 3.35 ततस्ते ऋषयः सर्वे पराशर 1.5 ततोऽन्युमुत्स्टजेद् औ 5.68 ततस्ते प्रणिपातेन दृष्ट्वा AMu 2.9 ततोऽपि कृतया मौज्या कपिल 897 ततस्तैरभ्यनुज्ञातो औ 5.45 ततोऽपिद्विगुणस्तस्मात् लोहि 506 ततः स्नात्वा विधानेन वृ हा 2.107 ततोऽभिवादयेत्वृद्धा ब्र.या.8.58 ततः स्नानत्रयं कुर्यात् विश्वा 1.78 ततोऽभिवादयेद् वृद्ध या 1.26 ततः स्यन्दनमानीय वृ हा 6.25 ततोऽभिवाद्य स्थविरान् व्यास 1.26 ततः स्वगृहामागच्छे द्वाग्यतो व 2 6.149 ततोऽभिषिञ्चेन्मन्त्रैस्तु । बृ.या. 7.18 ततः स्वपेद्यथाकामं Azva 1.185 ततोऽभिषेचनं कुर्याद ब्र.या.8.112 ततः स्वमालयं गच्छेद्भार्य व 2. 4.71 ततोऽभिषेचनं कुर्यान्मन्त्र ब्र.या. 8.110 ततः स्वयं च नित्यं आंपू 209 ततोऽभिषिञ्चेदाचार्यो शाता 6.26 ततः स्वयम्भूः भगवान मनु 1.6 ततोऽअम्भिस निमग्नः शंख 9.12 ततः स्वर्गफलान् भुक्त्वा भार 12.59 ततोऽम्मसि निमग्नस्तु ब्र.या. 2.23 Page #349 -------------------------------------------------------------------------- ________________ 344 ततोऽर्ध्य मानवे दद्यान् tatAga'rghyaM मानवे दद्यात ततो लब्ध्वा शनैः संज्ञाम् ततोऽल्पेनापि सदद्रव्य ततोऽवतीर्णं कालेन ततोऽवतीर्णं कालेन ततोऽवतीर्णो जायेत ब्र. या. 2. 112 लता 4.53 वृ. गौ. 5.60 लोहि 405 वृ. गौ. 7.119 वृ . गौ. 6. 146 बृ.गौ. 17.31 शाण्डि 5.72 ततोऽस्य स्रवति प्रज्ञा ततोऽहमखिलं वक्ष्मे ततोऽहि ग्रसते प्रेत्य ततो गङ्गाजले स्नात्वा ततो गंधाक्तपुष्पेन ततो जपेत् पवित्राणि ततो जयादीन्जुहुयात् ततो ज्येष्ठस्य चेत् ततोत्थाप्य तु ततोदंडनमस्कारं कुर्वीत ततोदद्याद्यथाशक्ति ततो दर्भासनं दद्यद्देवेभ्यः वृ परा 7.177 ततोदानञ्च शिष्येम्यो भार 7.95 आंपू 407 ब्र. या. 8.259 भार 7.98 शाता 2.10 दक्ष 2.27 मनु 7.29 वृ परा 2.80 बृ.गौ. 6.14 ल हा 4.54 ब्र. या. 2. 123 ततो दुर्गं च राष्ट्रं च ततो देवगणाः सर्वे ततो देवगणाः सर्वे ततो देवं नमस्कृत्य ततो देवं समाहूय ततोदेवलकश्चव ततो देवस्य पुरतो ततो द्वादशकृत्वस्तु ततो द्वितीयासंभूतः ततो धूपं ततों दीपं यम 33 va_2.3.41 वृ.गौ. 8.48 लोहि 88 भारं 11.99 नारा 4.2 या 3.201 ततो धैर्यं समालम्ब्य ततो ध्येयः स्थितो ततो नदीं समागम्य गङ्गा विश्वा 1.64 ततो नानाविधैः पुष्पैः ततो नारायणं देवं भार 11.98 ल हा 4.31 ब्र. या. 1.5 औ 4.18 नारा 9.11 भार 11.32 शंख 10.20 ततोनारायण वलि कर्त्तव्यः ततो निघृष्य गात्राणि ततो निवृत्ते मध्याह्ने ततो निवृत्य तत्पात्रं ततो निष्कल्मषीभूता ततोनुपहतैर्गव्यैःप्यंच ततो नैवाचरेत् कर्माण्य ततो ब्रह्म समभ्यर्च्य ततो भद्रासने शिष्य ततो भांडजले कुर्च ततो भुक्तवतां तेषां ततो भुक्तवतां तेषां ततो मध्याह्नकालो वै ततो मध्याह्नसमये ततो मध्याह्निकं स्नान ततो मांसं प्रवक्ष्यामि ततो मातामहानां च ततो मातामहानां च ततो मातामहानां च ततो मातामहानाञ्च ततोमाला शिरोग्रंथि ततो मौनी जपेन्मंत्र ततो लोकावतीर्णश्च ततोवलोकयेदर्कं हंसः ततो वस्त्र ब्रह्मसूत्र ततोवहिस्थले धीमान् ततो वह्नि तु संस्थाप्य ततो वह्नि तु संस्थाप्य ततो विंशतिसंख्याकान् ततो विद्यांसंहितायां ततो विप्रान् समभ्यर्च्य ततो विप्रास्तथैवेति ततो विभवसारेण ततो वृश्चिकसंप्राप्ते ततो वेदमधीयीत श्रोत स्मृति सन्दर्भ शाता 6.27 बृ. या. 7.16 औ 5.20 ल हा 6.14 या 3.298 भार 11.81 ल व्यास 1.6 ब्र.या. 2.108 वृ हा 8.249 भारं 11.19 औ 5.70 मनु 3.253 बृ.गौ. 16.1.6 व्यास 2.9 Azva 23.4 ब्र. या. 4.153 ब्र. या. 6.9 व 2 6 309 आंपू 665 औ 5.96 भार 7.47 वृ हा 7.31 वृ.गौ. 7.97 वृ . या. 7.100 भार 11.97 भार 11.61 ब्र. या. 10.40 ब्र. या. 11.38 नारा 5.41 व 2 4.23 आम्व 1. 148 Azva 23.99 Azva 8.5 अत्रिस 360 भार 15.7 Page #350 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ 345 ततोहरिद्रयालिप्य शुद्ध भार 11.90 तत्क्रान्ति युग्मश्राद्धा आंपू 655 ततो हैमवते वर्षे जायते बृ.गौ. 17.35 तत्क्रियाकरणे तत्तु न आंपू 23 ततो होमं प्रकुर्वीत विश्वा 8.71 तक्रियामथ कुर्वीत आंपू 24 ततो होमे कृते तावन् लोहि 32 तक्रिया मन्त्रपूर्वैव आंपू 480 तत्कर्तव्यत्वेन कुर्यात्कर्म लोहि 430 तत्छुभ्रं ज्योतिषां बृ. या. 5.7 तत्कर्तव्यत्वेन नान्यः लोहि 431 तत् तत्कर्मणि तन्मंत्र वृ हा 7.73 तत्कर्तव्यं यत्र कुत्र लोहि 357 तत्तत्कर्मानुरूपेणं चा भार 18.55 तत् कर्तव्यं हि सर्वेषां वृ हा 2.4 तत्तत्कलशपात्रेषु गंध भार 7.74 तत्कर्मणः फलस्याई वृ.गौ. 12.18 तत्तत्कार्यानुगुण्येन व्याहृतीनां कपिल 991 तत्कर्मणः सर्वकर्मजालं कण्व 290 तत्तत्कालानुगुण्येन नारा 2.3 तत्कर्मयोग्यो नैवस्याद्य कपिल 760 तत् तत्काले तु तन्मूर्ते वृ हा 5.308 तत्कलत्रस्य तत्पुत्र कण्व 784 तत्तत्कालेषु विधिवच्छ्राद्ध आंपू 109 तत्कलत्रादिजनताप्रद्वेषः लोहि 468 तत्तत्कालेषु संप्राप्त लोहि 129 तत्कलावृद्धिजनकं सा आंपू 1102 तत्तत्कालोचितं विष्णों वृ हा 7.314 तत्कांक्षितयश्चश्रून्यात् कपिल 239 तत तत्कालोचित्त सर्व वृहा 5.567 तत्कारणं हि गायत्री कण्व 203 तत्तत्कुलप्रसूतानां बिना लोहि 478 तत्कार्यत्र्यौ दुर्बोधम् कपिल 522 तत्रिपादं प्रयोक्तव्य विश्वा 5.17 तत्कार्यमखिलं कुर्यात्तेन लोहि 429 तत्तत्समो दुर्बलोऽयं कपिल 478 तत्काल कृतमूल्ये वृ हा 4.236 तत्तत्स्ववृत्तिषु परं कर्तारो कपिल 467 तत्काल कृतमूल्यो ___ या 2.64 तत्तद्रव्योंतव्य मित्य व 2.7.78 तत्कालंभक्षणावृत्तिर्न आंपू 296 तत्तद्वेदी जपेदभक्त्या कण्व 258 तत्कालसम्भवं पुष्प वृ हा 4.58 तत्तनाम शिशोस्त्रिस्त्रि Azva 6.7 तत्कालाजीर्णराहित्ये आंपू 289 तत् तन् मंत्रान् जपेद्दिक्षु वृ हा 6.54 तत्काष्ठपत्रकुसुमशलाटु आंपू 5 49 तत् तन्मूर्तिपृथक ध्यात्वा वृ हा 7.108 तत्किंचिद्विगुणीभूयात् __ आंपू 804 तत्तन्मूलं विनामन्त्रं विश्वा 3.58 तत्कुलं वैष्णवै तस्य व 2.6.426 तत् तत् पात्रेषु सलिलं वृ हा 8.17 तत्कुलं सत्कुलैस्साम्यं कपिल 117 तत्तत्फलप्रसिद्ध्यर्थ भार 19.17 तत्कृता दुष्क्रियासर्वा लोहि 605 तत् तत्प्रकाशकः मंत्रै . वृ हा 6.429 तत्कृतेन तु पाकेन यो मोहाकपिल 540 तत्तादृशं कर्म तस्माद् कण्व 302 तत्कृत्वा तूक्तदिवसइ वृ परा 8.55 तत्तालुनि निविष्टं बृ.या. 4.23 तत्कृत्वा स्वगृहं वृ परा 5.183 तत्तु प्रयत्नसाध्यं कण्व 166 तत्कोष्ठपूरणे यावत्ताव लोहि '63 तत्तुरीय्याख्यमादेशकाले कपिल 151 तत्कौपीनमिति प्रोक्तं भार 15.115 तत्तु वित्तमहं मन्ये दक्ष 2.35 तत्क्रमं च प्रवक्ष्यामि कण्व 781 (त्तोयपीतजीर्णागः वृ परा 8.216 तत्क्रमाच्चापि वक्ष्यामि कण्व 688 तत् तोयं सर्वदानानाम् वृ .गौ. 6.14 . Page #351 -------------------------------------------------------------------------- ________________ 346 तत्वं तस्यास्तु विज्ञायं तत्त्वस्मृतेरुपस्थानात् तत्त्वानि नत्र वै देवे तत्त्वावमानी मुनिभिः तत्पञ्चमेऽथ दिवसे तत्पत्न्यपि तकीत्पाला तत्पत्राणि पवित्राणि तत् पथं ते सुखं यान्ति तत्पदं च पदातीतं तत्पदं विदितं येन स तत्पदं समवाप्नोति तत्पद्यस्यवहिदेव्या तत्परं देवताभ्यस्तु तत्परं निष्फलं ज्ञानं तत्परं प्रातरेव स्यादि तत्पश्चाद्या कुलीना वा तत्पाणिष्वक्षतान् दत्वा तत्पात्रक्षालनं कृत्वा तत्पादतीर्थसेवा च तत्पादं संवत्सरं तत्पाद वन्दनंचैव तत्पापस्य विशुद्ध्यर्थं तत्पित्रोरेव पत्न्याश्चत् तत्त पुण्यफलम् आदाय तत्पुण्यफलमाप्नोति तत्पुण्यफलमाप्नोति तत्पुण्यफलमाप्नोति तत्पुण्यफलमाप्नोति तत्पुण्यफलमासाद्य तत्पुण्यफलमासाद्य तत्पुण्यफलमासाद्य तत्पुण्यफलमासाद्य तत् पुण्यम् अखिलं प्राप्यं तत् पुण्यफलम् आप्नोति तत्पुण्यं समनुप्राप्त या 3.160 आंपू 214 तत्पुण्यं समनुप्राप्तो तत्पुत्रपौत्रपर्यन्तं तस्य तत्पुनर्द्वादशाविधं तत्पुनास्त्रिविधं ज्ञेयं शुक्ल तत् पुनस्त्रिविधं ज्ञेयं तत्पूर्वसंध्या ब्राह्मी तत्पैतृकमहासङ्गसौख्य तत् प्रकृति स स्वातं ततत्प्रक्षालनतोयेन बृह 9.176 वृ हा 7.222 आंपू 91 कपिल 217 आंपू 560 वृ.गौ. 5.117 वृ परा 12.292 वृ परा 6.94 वृ हा 3.368 भार 11.14 विश्वा 8.55 वृ परा 12.244 आंपू 178 आंपू 448 Azva 23.88 वृ हा 4.77 व 2. 31 कण्व 24 वृ हा 5.78 नारा 1.24 कपिल 133 वृ.गौ. 6.39 वृ .गौ. 6.163 वृ.गौ. 7.63 वृ.गौ. 7.71 बृ.गौ. 17.14 बृ.गौ. 17.38 बृ.गौ. 17.43 बृ.गौ. 17.57 वृ.गौ. 7.12 वृ.गौ. 6.36 वृ.गौ. 6.34 वृ. गौ. 6.148 तत्प्रतिष्ठत स्मृतो धर्मो ततः प्रभातसमये ततः प्रभृति यो मोहात् तत्प्रवक्ष्यस्तु संदिग्धं तत्प्रसूतिप्रजननयोग्यता तत्प्रसूतिप्रजननयोग्यता तत्प्राचीमध्यमं प्रोक्तं तत्प्राज्ञेन विनीतेन तत्प्रर्धितप्रदानस्य तत्प्राश्चोयेद्विधानेन तेनासौ तत्प्रेष्यत्वेन कुर्वीत तत्फलं लभते मर्त्यो तत् भात्साण्डाम्यां तत्र अम्बष्ठोग्रसंयोगे तत्र एव पतिताः पापाः तत्र काम्यं तु कर्तव्यं तत्र च सूर्याभ्युदित तत्रचामरवादित्र भृंगारे तत्र चेत् ब्राह्ममेधाद्या तत्र चैतासु या क्रूराः तत्र च्युतश्चतुर्वेदी तत्र जागरणं कुर्याद् तत्र जाम्बूनदमये विमाने तत्र तत् परमं धाम तत्र तत्र च गच्छामः तत्र तत्र च निष्णातान् 1 स्मृति सन्दर्भ वृ.गौ. 6.166 कपिल 359 नारद 2.46 नारद 2.40 नारद 15.2 भार 6.6 आंपू 664 वृ परा 4.71 व 2.3.54 नारद 1.70 वृ हा 5.492 मनु 9.68 ब्र. या. 11.6 कपिल 602 कपिल 603 भार 2.72 मनु 9.41 लोहि 204 कपिल 327 आंपू 134 वृ हा 5.534 व 1.2.37 बौधा 1.9.10 वृ .गौ. 5.52 शंख 8.8 व 1.20.4 वृ हा 6.52 कपिल 663 आंपू 585 बृ.गौ. 17.24 / वृ हा 5.133 वृ.गौ.7.126 बृह 9.99 कपिल 865 या 1.322 Page #352 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तत्र तत्र तिलैर्होमो तत्र तत्र देशप्रामाण्यमेव तत्र तत्र यजेदिष्टिं तत्रत्यानां च सर्वेषां तत्रदानं प्रकुर्वीतं तत्र दिव्याप्सरोभि तत्र दिव्याङ्गनाभिस्तु तत्र दिव्याङ्गनाभिस्तु तत्र दिव्याप्सरोभिस्तु तत्र दिव्याप्सरोभिस्तु तत्र दिव्याप्सरोभिस्तु तत्र दुर्गेत्सवं कुर्यात्पूजाथेषु तत्र दुर्भिक्षरोगादिभयं तत्र देशाखिलाना तत्र द्वादशसंख्यानि मासि तत्र ध्यानादि स्मरणयोः तत्र ध्याने तु संलग्ने तत्र निक्षिप्य तच्चाम्भस्त तत्र नैमित्तिकं कार्य तत्र पक्षे यतीनां तु तत्रपत्न्यनुवाकेयाः तत्र पाकं वितां तु तत्र पीत्वा जलं विप्रः तत्र पूजा प्रकर्तव्या तत्र पूजा प्रकर्तव्या तत्र पूर्वश्चतुर्वर्गो तत्र भुक्तानुभुक्त तत्र भुक्त्वा पुनः तत्र भुक्त्वा महान् भोगां तत्र भूयश्चेरत् पूर्ण तत्र मूलेन मंत्रेण तत्र यत्प्रीतिसंयुक्तं तत्र यद् ब्रह्मजन्मास्य तत्र यद्यपि दत्तस्तु शुद्ध तत्र ये भोजनीया स्युर्ये बृ.या. 4.57 बौधा 1.1.24 वृ हा 6.417 कण्व 664 व 2.2.4 तु वृ.गौ. 2.25 वृ.गौ. 7.87 वृ.गौ. 6.92 वृ.गौ. 7.53 वृ.गौ. 7.80 वृ.गौ. 7.90 ब्र. या. 9.48 वृ हा 5.331 कण्व 19 कपिल 155 कण्व 80 वृ परा 12.304 आंपू 795 वृ परा 7.103 आंपू 709 कण्व 387 व 2.4.88 वृ परा 8.182 आंपू 686 वृ परा 11.143 नारद 6.27 व 1.16.14 मनु 7.225 बृ.गौ. 17.58 वृ हा 6.306 वृ हा 5.367 मनु 12.27 मनु 2.190 कपिल 364 मनु 3.124 तत्र रत्नमयं पीठं तत्र वह्नि प्रतिष्ठाप्य तत्र वेदी प्रकुर्वीत तत्र शक्रपुरे रम्ये शक्र तत्र शिष्टं छलं राजा तत्र संस्थापयेदग्नि तत्र सङ्कल्पना तत्र सङ्कल्पना श्राद्ध तत्र सत्ये स्थितो धर्मो तत्र सदो ब्राह्मणस्य तत्र सर्वगुणोपेतः तत्र सर्वत्र सततं प्रथमाग्नौ तत्र सवर्णासु सवर्णा तत्र सायमतिक्रमे तत्रस्थं च शुभं वर्णं तत्रस्थं भावयेद्देवं तत्र स्थितः प्रजाः सर्वाः तत्रस्थित घनरसं तत्र स्नात्वा निवृत्तेभ्यः तत्र स्नानं विधानेन तत्रस्यै ब्राह्मणैरेवानु तत्र स्वादूदकं श्रेष्ठं तत्रहिंसाफलं पापं तत्रागतेभ्यः सर्वेभ्यो तत्राऽऽमवृक्षच्छायायां तत्राऽऽराध्य पुनमा तु तत्राज्ञातेति या सेमं न तत्रात्मभूतै कालज्ञैः तत्रात्मा हि स्वयं किंचित तत्रात्मव्यितरेकेणं तत्रादौ ऋग्वेदस्य तत्रापाकवर्त्येका तत्राद्यावप्रतीकारौ तत्राधुना मेदेवेश तत्रापरिवृत्त धान्यं 347 हा 3.222 वृ हा 7.35 वृ परा 11.247 वृ.गौ. 7.40 नारद 1.25 व 2.3.145 ब्र. या. 5.12 ब्र. या. 5.15 नारद 1.11 व 1.30.4 वृ.गौ. 7.118 लोहि 28 बौधा 1.92 बौधा 2.4.21 बृह 9.131 शाण्डि 4.22 मनु 7.146 भार 15.154 औ 5.22 व 2.3 142 वृ हा 6.227 भार 14.40 वृ हा 5.9 व 2.6.190 वृ हा 7.276 वृ हा 8.189 लोहि 436 मनु 7.219 या 3.68 दक्ष 7.51 ब्र. या. 1.9 लोहि 407 नारद 13.14 विष्णु 1.46मनु 8.238 Page #353 -------------------------------------------------------------------------- ________________ 348 तत्रापि कामतः कुर्यात् तत्रापि कामतस्तेषां तत्रापि कुम्भकं कृत्वा तत्रापि कामतः स्पृष्ट्वा तत्रापि किंचितत् संस्पृष्टं तत्रापि च द्विजन्मादि तत्रापि जैष्ठ्यकानिष्ठ्ये तत्रापि दशसंख्याया तत्रापि दृष्टं त्रैविध्यं तत्रापि दोषदुष्टानि तत्रापि परिशुद्धस्य तत्राप्यकामत्स्वर्थ तत्राप्यराधनात्वेन तत्राप्युच्छिष्टमूत्रासृक् तत्राप्येवं विधानेन तत्रापि यद्यशक्तश्चेत्सर्व तत्राभ्यज्य विषाणानि तत्रायेद् विधानेन तत्रावाह्य जपित्वा तत्राष्टाशीतिसाहस्रा तत्रसीनं श्रिया सार्द्ध तत्रासीनः स्थितो वाऽपि तत्रास्य माता सावित्री तत्रेहाष्टावदेयानि तत्रेहाष्टावदेयानि तत्रैते पातकाः सर्वे तत्रैव क्षितिशायी तत्रैव च द्वयं तूष्णी तत्रैवांगारकं स्थाप्य तत्रैव विकिरेत्पात्र तत्रैव विहितोऽयं हि तत्रैव सकला धर्मा तत्रोत्तानं निपात्यैनं तत्रोभयथाऽप्युदातरांति तत्वानिध गायत्र्या स्मृति सन्दर्भ वृहा 6.365 तत् शुभ एकस्य भागः तु वृ.गौ 6.30 वृ हा 6.322 तत् श्रुत्वा वचनं विष्णो वृ.गौ. 5.59 विश्वा 1.97 तत् श्रुत्वा वै स्तुतः च वृ.गौ. 4.54 वृ हा 6.359 तत्षट्कं वत्सरः प्रोक्त कण्व 49 बौधा 1.4.5 तत् षडणविधानेन व हा 3.214 भार 18.8 तत्षष्ठी सप्तमी च भार 19.3 लोहि 55 तत्संख्याकैः पुष्पदीपैः कण्व 655 भार 7.103 तत्सदद्रव्यं ब्राह्मणस्य लोहि 391 नारद 16.5 तत्सद्भिर्द्विविधं प्रोक्त वृ परा 6.216 भार 7.66 तत् सद्मनाथं वृद्धान्वै वृ परा 12.1 40 आंपू 162 तत्संततौ चतसृणां त्रयाणां कपिल 362 वृ हा 6.312 तत्संततौ ततो घोरं सकटं कपिल 122 वृ हा 5.36 तत्सन्निधानाद्गौर्याश्च कण्व 594 शाण्डि 1.79 तत्समस्त्वं (त्वौ) रसस्तज्जः कपिल 723 व 2.6.275 तत्समापनपर्यन्तं न ___आंपू 94 कण्व 160 तत्समुत्यो हि लोकस्य मनु 8.353 वृ परा 5.103 तत्संप्रक्षालयेच्छु? भार 15.63 वृ हा 5.115 तत्संबन्धानुसन्धान शाण्डि 5.13 वृ.या. 4.30 तत्संभूतमहादोष आंपू 1070 या 3.186 तत्सर्वतत्क्षणादेव वृ.गौ. 6.169 व 2.6.73 तत्सर्वं तस्य दोषाय न । कपिल 978 मनु 8.2 तत् सर्व तोयदानेन वृ.गौ. 6.16 व 12.4 तत्सर्वं नाशमाप्नोति विश्वा 3.51 नारद 5.3 तत् सर्वं प्रणवेनैव बृ.या. 7.96 ब्र.या. 12.3 तत्सर्वं प्रीतये तेषां आंपू 1095 भार 12.37 तत्सर्वं भगवत्प्रीत्यै वृ हा 5.26 संवर्त 130 तत्सर्वं विष्णुपूजायां ब्र.या. 2.154 ब्र.या. 8.352 तत्सर्वं सम्यगाहत्य बृ.गौ. 15.82 ब्र.या. 10.56 तत्सर्वं स्थगितैः वस्त्रै वृ परा 10.152 आंपू 841 तत्सर्वसुरेन्द्राणां ब्रह्मा व्या 390 आंपू 628 तत्सर्वमेव कर्त्तव्यं औ 5.35 आंपू 1113 तत्सर्व तत्क्षणादेव बृ.गौ. 16. ॥ कात्या 21.9 तत्सवितुर्वरेण्यं च वृह 9.51 व 1.17.7 तत्सवितुः सवितारं ब्र.या. 2.109 भार 7.92 तत्सवितुर्वणा महे व 2.3.58 Page #354 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तत्सहस्रगुणन्यूना तत्सहायश्च सर्वे ते तत्सहायानधर्मज्ञान् तत्सहायैरनुगतैः नाना तत्सान्निध्यस्पर्शमात्रात् मनु 9.267 आंपू 473 तत्साम्यचेतसो यस्माद् तत्साम्यं तत्रयस्यैव आंपू 578 आंपू 579 या 2.8 तत्सिद्धौ सिद्धि माप्नोति तत्सुतः तस्य पौत्रो वा तत्सूत्रं त्रिगुणीकृत्य लोहि 302 भार 15.68 तत्सुतः पावयेद् वंशान् वृ परा 6. 201 तत्सुतः सिचयेत्पात्र ब्र. या. 7.16 तत्स्तोत्रपठनं चैव तत् स्त्रीणां च तथा संग तत्स्थाननामगोत्रेण तत् स्थानं परमाप्नोति तत्स्पृष्टस्पृष्टि नौ तत्स्वामिने दापयेच्च तथर्श्य हरिणपृषतमहिष तथा कुक्कुटसूकरम् तथा कृतः तु राजेन्द्रः तथागतांस्त्यक्तज्ञान् तथा घोषः प्रकर्तव्य तथा चतुर्थकाले तु तथा चर्म तथानंगा दौषा तथा च श्रुतयो वह्वयो तथा चात्मगुणैर्युक्त तथा चान्येष्वभोज्येषु तथा चैकशफानां च तथात्छादानञ्च तथा जगदिदं सर्व तथा जातेषु जातं यत् तथा तथा दृढं योगी तथा तथा स तन्निष्ठो तथा तथा समुत्सृत्य लोहि 529 आंपू 100 लोहि 541 व 2.32 देवल 19 आंपू 955 वृ परा 4.172 वृ हा 6.351 लोहि 548 बौधा 1.5.153 बौधा 1.5.150 वृगौ 2.39 कण्व 481 आपू 834 ल हा 5.6 अत्रि 1.9 मनु 9.19 बृह 12.38 AMu 9.6 वृ परा 10.328 या 1.232 बृ.या. 2.147 भार 15.17 शाण्डि 3.45 शाण्डि 5.38 शाण्डि 4.210 तथा तथैव कार्य्याणि तथा ताम्रषष्टिपलं तथा ताश्चैव लोकेशा तथा तिलप्रदानाद्वै पापं तथात्रिमासेषण्मासे तथा त्रैलोक्य चक्राय तथा दास कृतं कार्यं तथा देवानुगान्नागा तथा दोषवतीकन्या तथा द्वि परिमृज्येति तथा धरिममेयानां तथा धेन्वनडु तथा न कुर्यात् तथा नांदीमुखं श्राद्ध तथा नित्यं यतेयातां तथा नित्याश्च मुक्ताश्च तथानियुक्तो भार्यायां तथा निवेदितं भूयो तथा निवेदितेनापि तथा निष्फलजन्मानि तथानुचेद्धविर्दत्त्वा तथान्यहस्ते विक्रीय तथान्ये बहवः प्रोक्ता तथा पङ्क्तिरभोजी तथाऽऽपणेयानां च तथा पयोदधिग्राह्य तथा पल्लविकं क्रूर तता पंचसहस्राणि तथा पातकिनां चैव तथा पिण्डप्रदानस्य तथा पिण्डाश्च वर्धन्ते तथाऽपि न परिग्राह्यः पाप तथापि पुरवाक्यानि तथापि मनसः शुध्यै तथा पुंसोऽभिगमनं 349 दक्ष 2.55 ब्र. या. 11.16 वृ हा 7.198 वृ.गौ. 6.149 ब्र.या. 7.26 वृ हा 3.187 नारद 2.25 ब्र. या. 2.94 ब्र. या. 8.156 विश्वा 2.50 मनु 8.321 व 1.14.34 व 1 1.26 व 2.6.307 मनु 9.102 va_2.6.391 नारद 13.85 आंपू 234 कण्व 761 वृ परा 10.315 औ 4.17 नारद 9.8 ल हा 4.3 ब्र. या 7.43 बौधा 1.5.70 vR_2.6.180 आंपू 746 वृ परा 11.255 बृ.य. 4.24 आंपू 827 वृ.गौ. 16.28 नारा 7.33 वृ गौ 1.23 अ 71 वृ हा 6.193 Page #355 -------------------------------------------------------------------------- ________________ * 350 तथा पुष्पाक्षतञ्चैवाक्ष तथा 'प्यसंशयापन्नं तथा भागवतादन्यो तथा भागवताश्चैव तथाभिमंत्रणं दिक्षु तथा मद्याभरण्योश्च तथा महालय श्राद्धे तथा मांसं च कुल्माषान् तथा यतेत पुरुषो तथारूढविवादस्य प्रेतस्य नारद 2.80 वृ हा 5.210 Azva 5.4 विष्णु 1.58 भार 12.30 तथा वाजसनेयिनः प्रोक्ताः ब्र. या. 4.152 तथावाऽऽज्येन होतव्यं तथा वामे जपेन् मेधां तथा विदितवेद्यानां तथाविधे भद्रपीठे तथा विलोममार्गेण तथावेधं विजानीयान्न तथा शास्त्रस्य माहात्म्यं तथा शून्यललाटं च तथा संघट्टशूर्पादेः विश्वा 3.45 ब्र. या. 9.30 साण्डि 5.81 आंपू 667 व्या 352 तथा सत्यपि चैकोऽयं तथा स धर्मं स्मरति तथा समाहितः कुर्यात् तथा सर्वाणि भूतानि तथा सर्वेषु कालेषु तथा सव्यकरांगुष्ठं तथा सायमतिक्रामेद्वात्रिं तथासूर्य मूदीक्ष्यै व तथा स्मृति पुराणानि तथा स्नानं प्रकर्तव्यं तथास्यापि स्मृतं तूष्णी तथा स्वाराधनेनैव न तथा हि तासां सर्वासां तथेपि पु (न) रन्येऽपि ततः तथैकामपि गां हत्वा ब्र. या. 4.131 प्रजा 5 वृ हा 8.306 बृ.गौ. 22.39 भार 11.25 तथैव क्रियते सर्वैः तेन तथैव क्षत्रियो वैश्य तथैव जुहुयादग्नौ तथैव जुहुयादाज्यं तथैव ज्ञानकर्मभ्यां तथैव तण्डुलाभावे न तथैव तु पुरोडाशं तथैव दशमुद्राश्च तथैवधारयेयातां अवश्यं तथैव पश्चात्कुर्वीत तथैव पादखातं स्यात् तथैव पैतृके कुर्यात्त तथैव फलजातीनां गोपाले तथैव ब्रह्महस्तेन तथैव मन्त्ररत्नेन तथैव मन्त्रविद्युक्तः शरीरैः तथैव मरणे स्नानमूर्ध्वं तथैवमवशादृष्ट्वा तथैव माघद्वादश्यां तथैव मातृवर्गेऽपि तथैव रामस्मरणाद् ब्र. या. 8. 234 कपिल 943 तथैव वृषलस्यान्नं तथैव वैष्णवान्सूक्तान तथैव सद्गृहीतो तथैव सप्तमे भक्ते तथैवसाक्षतं पुष्पं तथैव साम्यासिद्धिस्यात् तथैव स्थापयेद्धीमान् तथैव होमं कुर्वीत लोहि 643 तथैवाक्षेत्रिणो बीजं लोहि 308 तथैवाग्नि समाधाय शाण्डि 4.82 तथैवान्येय होतव्यं लोहि 498 कपिल 96 तथैवान्ये प्रणिहिताः तथैवा भक्ष्यभोक्तृणां तथैवार्थानुसंधानं ब्र.या. 5.14 आंपू 953 वृ परा 19.25 शाण्डि 5.39 वृ परा 3.19 वृ परा 1.21 वृ.गौ. 13.10 कात्या 12.4 वृ परा 12.117 Azva 1.85 वाधू 130 वृ परा 5.128 स्मृति सन्दर्भ कपिल 82 पराशर 11.2 वृ हा 5.376 वृ हा 5.345 ल हा 7.11 लोहि 355 वृ हा 5.274 वृ हा 5.148 भार 15.114 आंपू 396 भार 15.34 कण्व 151 व 2.6.494 व्या 53 व 2.6.384 बृ.य. 3.41 औ 6.23 लोहि 670 वृ परा 10.345 आंपू 672 वृ हा 3.285 अत्रि 5.9 व 2.7.43 लोहि 280 मनु 11.16 भार 11.94 कपिल 404 भार 7.71 वृ हा 5.352 मनु 9.51 आंपू 970 व 2.6.163 नारद 18.61 वृ हा 8.133 कण्व 190 Page #356 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तथैवाशौचमित्युक्तं कण्व 734 तदभावे तु बंधुः स्यात्त व 2.4.35 तथैषामुक्तमंत्राणां भार 6.36 तदभावे दशावरा बौधा 1.1.7 तथोत्सवे हरिद्राद्यै व 2.6.279 तदभावे निषिञ्चेन्तु बृ.या. 7.78 तदकृत्वा पितृश्राद्ध कपिल 180 तदभावे पिताऽऽचार्यो बौधा 1.5.117 तदक्षरं सदाध्यायेधः वृ परा 3.23 तदभावे पितृव्यः स्यात्त व 2.4.3 4 तदक्षयममोद्य स्याद् कण्व 12 तदभावे राजा तत्स्वं बौधा 1.5.118 दतगतेन्यतप्रगृह्णीया ब्र.या. 4.50 तदभावेशिलोछेन व 2.6.126 तदगोत्रिवीर्ये (य) जेष्वेव कपिल 94 तदभ्यासादवाप्नोति वृ परा 12.3 42 तदग्निरक्षणायैव कण्व 548 तदर्चनं प्रवक्ष्यामि वृ परा 4.117 तदग्निहोत्रं सृष्टं वै बृ.गौ. 15.44 तदर्थद्योतनादेतमुदितं शाण्डि 5.61 तदग्नौ करणं कुर्यात् ब्र.या. 4.81 तदर्थन्यासमुद्रादि व हा 8.253 तदग्नौ करणं कुर्यात् लोहि 20 तदर्यतुगवालम्भं गौरितित्रि ब्र.या. 8.213 तदङ्गतर्पणं कार्य मृत आंपू 1106 तदर्थ प्रणवं जप्यं बृ.या.2.45 तदंगभूतया दिव्यं कण्व 423 तदर्थ शिरसा ब्र.या.8.201 तदङ्गमेवतस्याः स्यात्त कण्व 381 तदर्थमधिदातव्यं व 2.3.185 तदण्डमभवद्दधैमं मनु 1.9 तदर्थमाचरेद्यस्तु स वृ हा 2.8 तदद्य तव वक्ष्यामि रहस्य नारा 8.9 तदर्धमथवा कार्यम् भार 16.29 तदध ते ह सर्वार्थः वृ. गौ. 1.47 तदलाभे गृहस्थस्तु औ 4.10 तद् अल्पं क्षपयेत् विप्रम् वृगौ 2.36 तदलामे दधिग्राहाम् व्या 311 तदधस्तादधोदिक्स्यात् भार 2.5 तदलाभे नियुक्तायां व 117.14 तदधीनं कारयीत चिरकालेन कपिल 317 तदलाभे शिष्टाचार व 1.1.4 तदधीनो यतो वनिस्तथा लोहि 41 तदवश्यककृत्येषु कर्तव्य आंपू 262 तदध्यास्योदहेद्भायर्या मनु 7.77 तदवान्तरभेदयज्ञस्त कण्व 259 तदनित्यं स वेधस्मान्न अ 73 तदवाप्य नृपो दण्ड या 1.354 तदनेहणरत्कांग भौमवीजं ब्र.या. 10.55 तदवेक्ष्य करे सव्ये Azva 15.10 तदंत्ते ब्रह्मभावेन यावदा भार 6.169 तदष्टभागोपयाद् नारद 12.22 तदन्यथाकृतं तच्चेत् आंपू 133 तदसंसक्तपाणिर्वा कात्या 11.12 तदन्यस्मिन् तादृशे आंपू 713 तदस्पर्शेपितुं यद्वत्प्रास्या कपिल 223 तदन्नमतिशुदयद्योग लोहि 388 तदस्माकं धियो यस्तु वृ परा 4.36 तदन्याद्भिन्नगोत्राद्वायं कंचनं कपिल 678 तदस्यानिकमिति ऋचा वृ हा 8.52 तदन्यायार्जितं दव्यं लोहि 390 तदहं भक्तिदत्त यन्मूर्धा बृ.गौ. 22.14 तदपि त्रिविधं प्रोक्तं नारद 15.12 तदा कन्या स्वरूपेण । a64 तदन्दोऽभिशांसितुः बौधा 2.1.87 तदानश्रृट्गयोस्तस्या वृ.गौ. 10.44 तदभावे गुरुसुते पु 13 तदाज्यपात्रस्पर्शश्च कपिल 231 तदभावे तु पनि Azva 23.3 तदा तदा तुविहीता आंपू 652 Page #357 -------------------------------------------------------------------------- ________________ 352 स्मृति सन्दर्भ तदा तदा भूषणाध्या लोहि 673 तदुक्तावधिकारोज . सम्यक् कपिल 894 तदा ताभिर्विशेषेण धनै कपिल 545 तदुक्तिलंघनकरा .ह्म कण्व 740 तदा तु तद्धनं सर्व आंपू 311 तदुत्तरक्रमाणां चे दनुष्ठानस्य कपिल 986 तदा तु पनसः किंचित आंपू 532 तदुत्थानं ततः कुर्याति ब्र.या, 4.135 उदात्मा तन्मनः शांत ल व्यास 2.44 तदुत्पत्या क्षणान्मोमुच्यते कपिल 671 तदादि वर्षसंचारी वृ हा 1.25 तदुत्सर्गः प्रकर्तव्यो वृ परा 11.209 तदा द्विजैस्तु द्रष्टव्य वृ परा 8.271 तदुन्मुखास्तत्सहायान् कण्व 783 तदा निर्विषयो वायु वृ परा 12.223 तवं चेत्समुद्भूतः लोहि 157 तदानुक्रमशस्त्वेक कण्व 780 तदूधैग्न्यकर्मसो मा नां भार 11.40 तदा पुनस्तत्संपाद्य आपू 72 तदृष्ट्वा पापवर्माणमादित्यं वृ.गौ. 16.22 तदापोघ्नन्तु दौर्भाग्यं वृ परा 11.21 तदेतदन्यत्र निर्देशात् बौधा 1.6.30 तदाभ्युदयकं सद्यः कर्त्तव्यत्वे कपिल 302 तदेतेन वेदितव्यं बौधा 2.1.69 तदावरण रूपेण यजेद् वृ हा 8.270 तदेनं संशयारूढं नारद 19.11 तदाविनाख्य पशुना कण्व 434 तदेनं संशयारूढं नारद 19.31 तदाविशन्ति भूतानि मनु 1.18 तदेव निरयं प्रोक्तं वृ हा 3.111 तदाशौचनिवृत्तेषु औ 6.50 तदेव बन्धनं विद्यात् पराशर 9.8 तदा संवत्सरं दृष्ट्वा आंपू 52 तदेव बीजं शक्ति वृ हा 3.364 तदा सकृत्सन्निपाते आंपू 68 तदेवं गतिभिः ब्रह्मध्यानं वृ परा 12.310 तदा सा शव्यते नारी अत्रिस 195 तदेवं सप्तपूर्णख्यं आंपू 676 तदाऽसौ तु कुटुम्बानां देवल 14 तदेव जुहुयाद् वह्नौ वृ हा 5.69 तदासौ वेदवित् प्रोक्तो अत्रिस 142 तदेव भुक्त्वा सायाने नारा 9.10 तदाऽस्य मध्यगं बृह 9.115 तदेव विष्णुः कृष्णेति वृ हा 3.212 तदास्यान्मङ्गलस्नानं कण्व 644 तदेव सौमिकं तीर्थ _ और 2.18 तदाहि तत्सम्यगेव कण्व 41 तदेव हि भया राजन् वृ हा 8.3 43 तदाहुतिद्वयं कुर्यान् कण्व 547 तदेवाग्नि स्तदायु व हा 3.62 तदाहुः ब्रह्मवादिन व 1.5.12 तदेषाऽभिवदित बौधा 1.6.3 तदिति द्वितीयेकवचनं भार 10.5 तदैवं हदि सन्धाय वृ परा 12.67 तदिष्णोरिति मन्त्रेण बृ.या. 7.35 तदौपासनहोमः स्यात् आपू 82 तदीयं तक्रियाहं च तवै शाण्डि 5.60 तद् आचार्यपदं तत्र जायते Azva 10.41 तदीयमार्गभाग्यो वै कण्व 408 तद्गगास्नानतुलितं कण्व 167 तदीयसर्वश्राद्धानि गया लोहि 309 तद्गृहन्तु परित्यक्त्वा वृ हा 6.70 तदीनायानां पूजनञ्च वृ हा 8.305 तद्गृहक्षेत्रमनसा __ आंपू 92 तदीयानामर्चनञ्च वृ हा 5.79 तद्गृहे मरणानि कण्व 604 तदीयां स्तर्पयेशनि व 2.6.56 तद्गोत्रद्वययुक्त्यर्थ AM' 344 तदीयार्चनपर्यन्तं व 2.7.19 तद्गोत्रशर्मभिस्तातपितामह कपिल 90 Page #358 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तद्ग्रंथर्दव्यंगुलो ज्ञेय भार 18.98 तद्ध्यानं तत्तु वै योगो बृ.या.9.4 तद्दत्तमुदकं तासा परं कपिल 726 तद्ध्यानं तत्तुवै योगो बृह 9.4 तद्दम्पती महापूजा कण्व 354 तद् ध्यानम सुसंरोधस्तुर्य वृ परा 12.257 तदाने तु यथापित्रो सम्मति कपिल 379 तद्धयायेद्यस्तु स वृ परा 3.25 तद्दायादि प्रकर्तव्यो कण्व 702 तद्धियस्तस्थौ केशवन्ते वृ हा 8.26 तद्दिनं चोपवासश्च दा 48 तबन्धुभिस्तेन राज्ञा आंपू 369 तहिने चोपवासः स्यात् AM पू 9.49 तबुध्या पंचतांगच्छन् वृ परा 12.354 तद्दिनेतिप्रयत्लेन दोमये । कपिल 245 तबिबम्बमूर्ति मंत्रेण वृ हा 5.167 तद्दिने वा परेधुर्वा आंपू 984 तद्ब्रह्मण्यविषयमेव व 2.1.18 तद्दीक्षानियमा दिव्या कण्व 350 तद्ब्रह्ममेधाध्यायी चेदु कपिल 666 तदीक्षायामनुष्ठेया कण्व 556 तद्ब्रह्मसायुज्यनामा मुक्ति कपिल 933 तद् दुर्ब्राह्मण्यमेवस्या कण्व 212 तद्ब्रह्माण्डकटाहाख्यं दानं कपिल 915 तद् दुर्यत्नादिशतक कपिल 747 तद्ब्राह्मण्यं तादृगेव कण्व 178 तद् दूयं (भूयः) चोदितं कण्व 517 तद्भस्मना प्रकुर्वीत कण्व 576 तद्देवतेयं विधवा तदधीनैव लोहि 510 तद्भार्याकर्मकर्ता चेत्त आंपू 435 तद्देव मातृकं देशं वृ.गौ. 14.45 तद्भिन्ना ज्ञातिपुत्राश्चेद लोहि 561 तद्देपहपतने तस्य वृ हा 3.271 तद्भिन्नैर्दुबलैरन्यैः दत्त कपिल 458 तद्दोषपरिहाराय गायत्री कण्व 97 तद्भक्ष मेरुणा तुल्यं अत्रि 5.6 तद्दोषपरिहाराय पूवचित्त कण्व 100 तद्भोक्ता दीयनाशेन प्रापाना कपिल 243 तदोषपरिहारार्थ कुर्यात् Azva 3.16 तद्यायाधंशसाम्यादि कुण्ठिता कपिल 401 तदोषशमनायाथ AM पू 143 तधुवानः प्रमीयन्ते अ 44 तक्षेषशमनायाथ पुनरग्निं लोहि 37 तद्योगी वान्यपाणी भार 12.36 तद्दोषशमनायैव पुण्यं आंपू 199 तद्योग्यता जायते च तावत् कपिल 400 तदोषाय भवेदेव तथा कण्व 108 तद्योग्यं षोडशाख्यानां कपिल 591 तद् द्वय ऋतुरित्युक्तं वृ परा 12.360 तद्रक्षणाय तनयं स्वीयं कपिल 696 तद् द्वयं च मुहूतः वृ परा 12.359 तदक्षणाय बाहुभ्याम वृ परा 5.152 तद् द्वयं तु कलि प्रोक्त वृ परा 12.312 तदाक्षसं भवेच्छ्राद्ध __ आंपू 815 तद्दनं कुलनाशाय वृहस्पति 53 तदूपं च प्रवक्ष्यामि वृ परा 8.64 तद्धनं तु न चेत्सद्य आपू 312 तदूपेणावतोण तत्त कण्व 397 तद्धरन्त्यसुरास्तस्य व परा 2.151 तवंशजानां सुस्पृष्टं कण्व 724 तद्धर्माः पृथगेवस्यु कण्व 303 तद्वश्यानामर्भकाणां आपू 1087 तद्धस्तेनैव विधिना स्वमंत्रो कपिल 690 तद्वचः संप्रवक्ष्यामि ल हा 1.14 तद्धार्यममरभूश्शुचये भार 18.72 तद्वत् परस्त्रिया पुत्रौ पराशर 4.17 तद्धार्यगुपवीतन्तु अतिलम्बं ब्र.या. 8.79 तद्वत्फलानां च पुन आंपू 508 तद्धि मृत्यजनस्यान्नं व गौ. 8.65 तद्वत् सम्पूजयेद् वृ हा 8.314 Page #359 -------------------------------------------------------------------------- ________________ 354 तद्वत्सूतकिनश्चापि दद्वदन्धर्मतोऽर्थेषु तद्वद्भर्त्तारमादाय दिवं तद्वस्त्रं सहसाच्छित्त्वा तद्वहि पूर्वदिक्पत्रे प्रज्ञा तद्वहि परितोभागे लोहि 190 मनु 8.103 व 2.5.73 लोहि 610 भार 11.45 भार 2.45 कपिल 26 वृ हा 8.186 कण्व 48 तदवाक्यतः पुनर्लोकेऽप्यल्प तद्वाक्यादेव देवस्य तद्वाचकत्वकार्याय भवन्ति तद्वाससोरसम्पत्तौ तद्वाहौ निक्षिपेच्छिष्य तद्विच्छित्तिर्दशायां चेद्यने तद्विदः कोचिदिच्छन्ति तद्विदस्तु दिवं यांति तद्विधानं च वक्ष्यामि तद्विधानं ममाचश्व तद् विधाना मिदं ये वृ हा 2.2 वृ हा 5.73 तद् विधिज्ञः शुचि शांतो वृ परा 11.210 तद्विना किं शरीरेण वृ हा 3.110 वृ हा 5.32 वृ हा 5.30 तद्विना वर्त्तते मोहात् तद् विशिष्टमिति प्रोक्तं तद् विष्णो परमं धाम तद् विष्णोरिति च द्वाभ्यां तद् विष्णोरिति मंत्राभ्यां तद विष्णोरिति मंत्राभ्यां तद् विष्णो रिति मंत्रेण तद्विष्णोरिति मन्त्रेण व द्वष्णोरिति मंत्रोयं वृ हा 7.324 वृ हा 8.244 वृ हा 7.185 वृ हा 7.190 वृ परा 7.247 वाघू 89 वृ परा 4.104 तद् विष्णोरिति वै विष्णु वृ परा 11.222 तद्विष्णोश्चैव गायत्री ब्र.या. 2.21 आंपू 26 कपिल 203 कपिल 27 मनु 1.73 वृ परा 10.143 वृ परा 2.162 वृ हा 2.56 कपिल 974 तद्वीध्यां तेन तच्छ्राद्ध तद्दृच्युयारणं पाककाष्टा तद्वैदिकेषु शास्त्रेषु सदकर्मसु तद्वै युगसहस्रान्तं ब्राह्म तद्वरणं बहिर्लोम वृ परा 6.348 वृ परा 6.89 कण्व 650 तद्व्ररवीमि परंधर्मं तनयग्रहणे यो वा तनयं मम ते यूयं कृपया तनयाः शास्त्रमार्गेण तनयासु विभक्तानां प्रत्तासु तनयोऽहमिति ज्ञात्वा तनूनपा अग्नेऽसि तंतुकर्म न कर्तव्य तन्तुवाया भवन्त्येन तन्तुवायो दशपलं तन्तूनि चोपवीतानां तन्त्र श्राद्धदिने यत्नाद्देवता तंत्रमंत्रे प्रकुर्वीत कृत्सने तन्नार्यः कामतः प्राप्ताः तन्निमित्तमिदं रूपं तन्निमित्तस्य तृप्त्यर्थं तन्निरोधे कथं त्वं वै तन्निर्माल्यं ततो गङ्गा तन्नृभि क्रियमाणानां तन्नयूनमधिकं चैव तन्नयूना एव कथिता तन्मण्डलस्थं मां ध्यायेत् तन्मध्यमंडले ह्यात्मा तन्मध्याद्यः शिशुर्जातो तन्माध्ये कल्पवृक्षस्य तन्मध्येऽग्नि प्रतिष्ठाप्य तन्मध्ये चिन्तये तन्मध्ये तु विधित्पद्म तन्मध्ये पद्ममालिख्य तन्मध्ये पृथुलैः कुम्मै तन्मनुष्यैः कथं प्राप्यं तन्मंत्रकृत्प्रणत्वेवं दशाहं तन्मंत्र मूलमंत्र वा तन्मंत्रमंत्ररत्नाभ्यां तन्मनत्रविनियोगज्ञः स्मृति सन्दर्भ वृ हा 1.8 कण्व 741 कपिल 393 आंपू 409 लोहि 290 शाण्डि 4.156 ब्र. या. 8.38 बार 15.23 औ सं 13 मनु 8.397 वृ हा 5.45 कपिल 248 कपिल 308 AMu 10.20 आंपू 101 वृ परा 7.151 लोहि 537 आंपू 908 वृ परा 11.3 व्या 48 आंपू 410 वृ.गौ. 8.50 वृ परा 12.287 बृह 9.69 वृ हा 3.252 va_2.2.15 वृ परा 12.314 भार 7.55 भार 7.62 कण्व 653 वृ परा 12.347 कपिल 332 वृ हा, 2.100 वृ हा 5.455 कपिल 36 Page #360 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तन्मत्रस्य च भेत्तारं कपिल 861 तपस्यवगाहनम् बौधा 2.3.1 तन्मयत्वेऽपि पुत्रस्य शाण्डि 4.15.7 तपस्विनश्च ये युक्ता वृ.गौ. 10.82 तन्महत्तारतम्येनन्यूनं कपिल 14 तपस्विनि ब्रह्मविदि वृ हा 6.240 तन्महामुनिभिर्वन्दी मार 15.87 तपस्विनीप्रसंगेन जायते शाता 5.34 तन्माता पतिता पश्चाद्य । लोहि 178 तपस्विनो दानशीलताः या 2.69 तन्मातामहगोत्र्येकः दौहित्रो लोहि 325 तपस्वी चाग्निहोत्री च नारद 2.7 तन्मातृपिवृमि साकं न कपिल 81 तपस्वी यश शीलश्च शंख 4.10 तन्मात्रस्य समीचीन आंपू 845 तपोजपैः कृशीभूतो दक्ष 7.40 तन्मार्गेणैव कुर्वीत क्ण्व 733 तपो दा नापमानञ्च ब्र.या. 12.38 तन्मिथ्यासंशिनं दुष्ट वृ हा 4.191 तपोदानावमानौ च नव दक्ष 3.13 तन्मूर्तिप्रीतये शक्त्या वृ हा 5.154 मिदं सर्व मनु 11.235 तन्मूले वे ललाटास्थि ___yA 3.89 त विद्या च विप्रस्य मनु 12.104 तन्मे क्षणेनोद् धृतं कण्व 771 तपोवीजप्रभावैस्तु मनु 10.42 तन्वन्ति पितरस्तस्य व 1.11.39 तपोमहर्बहिश्चाक्षो भार 19.25 तपः क्रीता प्रजा राज्ञा नारद 18.23 तपोमासि सिते पक्षे व 2.6.245 तपणं ऋषियज्ञः स्यात् वृ.गौ. 8.10 तपोयुक्तस्य तस्यापि वृ.गौ. 7.99 तपत्यादित्यवच्चैष मनु 7.6 तपोवनमृषीणां यत्त भार 15.57 तपः परं कृतयुगे पराशर 1.23 तपो वाचं रतिचैवं मनु 1.25 तपः परं कृतयुगे मनु 1.86 तपोविशेषौर्विविधैः मनु 2.165 तपयेद् विधिनाऽनेन Azva 1.94 तपो वेदविदां क्षान्ति या 3.33 तपश्चरणयुक्तानां व 2.6.461 तपो हियः सेवति वन्यवासः लहा 5.10 तपश्चरणसंयुक्ता वृ हा 8.209 तप्त काचनं वर्णाभं वृ हा 3.227 शाण्डि 1.95 तप्तकृच्छंचरन्द्रिपो मनु 11.215 तपसा दुतमन्यस्य ___ औ 8.20 तप्त कृच्छं विजानीयाच्छीतैः शंख 18.5 तपसान्तप एवाग्रं व्रताना वृ.गौ. 9.24 तप्क्षीरघृताम्बू देवल 84 तपसाऽपनुनुत्सुस्तु मनु 11.102 तप्तक्षीरघृताम्बू या 3.117 तपसा ब्रह्मचर्येण या 3.188 तप्तचक्रेण विधिना . वृ हा 8.288 तासा वा सुतीवेण सर्व बृह 11.33 तप्तत्रिशवपूर्व तु भूगर्भ . नारा 5.54 तपसा शोषयेन्नित्यं शंख 6.5 तप्तं गोमूत्रमाज्यं वा वृपरा 8.106 तपसा सुसमुद्धृत्य बृ.या. 4.11 तप्तोदकस्य मध्येस्तु तण्डुलं विश्वा 8.13 तपसैव विशुद्धस्य मनु 11.243 तप्तेऽयः शयने सार्ड या 3.258 तपस्तत्वाऽसृजब्रह्मा या 1.198 तं कर्मण्यमासां च वत्सो शाण्डि 3.126 तपस्तपति योऽरण्ये अत्रि 3.5 तं चापि तनयं स्वीकृत्य . लोहि 180 तपस्तप्त्वाऽसृजधं मनु 1.33 तं चेदम्युदियात् सूर्यः मनु 2.220 तपस्तप्याति योऽरण्ये व 1 27.5 तं ज्ञेय तामसं स्वल्पं ब्र.या.11.9 तपा श्चेद Page #361 -------------------------------------------------------------------------- ________________ 356 तं तस्य पितरः सर्वे तं त्यजेच्छक्तिमान्सोऽय तं दण्डयेद् वर्ष शतं तं दृष्ट्वा पुण्डरीकाक्ष तं देशकालौ शक्ति च तं पूजयित वा अन्नेन तं पृच्छन्ति महात्मान तं प्रतीतं स्वधर्मेण तं प्रत्तैवेति सूक्तेन तं भोजयित्वोपासीता मनु 7.16 वृ.गौ. 6.47 बृ.या. 1.4 मनु 3.3 वृहा 8.5 व 1.11.13 भार 6.3 मनु 7.12 आंपू 184 व 1.1.42 मनु 7.27 तं वनस्थमनाख्याय वृ हा 4.237 तं श्रुत्वा वा अथवा दृष्ट्वा वृ.गौ. 3.83 तं सङ्गृह्य विधानेन लोहि 206 तं मयूस्वकायायां तं यस्तुद्वेष्टि संमोहात्स तं योगं सुसमीक्ष्येत तं राज्ञा चानुशिष्यात् तं राजा प्रणयन्सम्यक् तं स्वीकुर्वन्ति विद्वांसः तं हि स्वयम्भू स्वादास्यात् तमग्रयं ब्राह्मणं मन्ये तमजानन्नपि तदा शास्त्र तमाभि प्रगायतेति तमसः परंगतस्या तमसा बहुरूपेण वेष्टिताः तमसा मूढचित्तस्तु जायते तमसो लक्षणं कामो तमात्मरूपं परमव्यंय तमुत्तायणे कर्यादुत्तरा तमुद्दिश्यदिवारात्र प्रलपन् तमुपनयेत्षष्ठं तमेव पूजयेद् रामं तमेव प्रतिगृह्णानो नरके तमेवं विद्वांसमेवं तमेव मनसा ध्यायेद् आंपू 552 नारा 3.5 वृ हा 4.214 विष्णु 1.44 वृ हा 1.16 मनु 1.94 वाधू 194 लोहि 311 वृ हा 6.38 व 2. 6.222 मनु 1.49 नारा 5.22 मनु 12.38 वृ परा 12.371 आंपू 654 लोहि 210 बौधा 1.8.14 वृ हा 3.273 अ 46 बौधा 1.2.55 वृ हा 1.23 तमोनिविषृचित्तेन तमो ऽयं तु समाश्रित्य तया चेत्तेषु कृत्येषु तयाधर्मार्थकामानां तया न कुर्यात्पाकंचे तया वा तेन वोक्ते वाइभ्य स्मृति सन्दर्भ तयैवाक्षनृजानित्या तयैवाभ्यच्चर्यगोविन्दं तयोः प्रत्युपकारोऽपि तयोरनियतं प्रोक्तं वरणं तयोरन्नमदत्त्वा च भुक्त्वा तयोरपि च कुर्वीत तयोरपि पिता श्रेयान् तयोरप्युभयो रन्नं तयोरलाभे राजाहरेत तयोरेकान्तरं ज्येष्ठं तयोरेवाधिकारोऽयं तयोरेवाधिकरोऽयं तयोर्दासो मकारेण तयोर्नित्यं प्रियं कुर्याद् तयोर्मध्ये अमा ह्येषा तयोर्विद्वयं मध्ये तयोस्तदेव पावनम् तयोस्तु देवताषिदि तयोः स्वरीति जीवस्तु तरक्ष - गोमायु-मृगारि तरत् समन्दीधावति तरत्समाः शुद्धवत्यः तरन्ते मानवाः देवाः तरुणादित्य संकाश तरुणां स्थापने गोप कृष्णं तरुणारूप संपन्ना तरुणी सुकुमारांगी तरुणौ सुविषाणौ च तरुणादित्यवर्णानि वृ गौ. 3.33 मनु 1.55 आंपू 219 दक्ष 4.2 कपिल 198 लोहि 502 भार 7.116 वृ हा 5.105 औ 1.37 नारद 13.3 अत्रि 5.5 विश्वा 1.58 नारद 2.33 वृ.गौ. 11.20 व 1.17.74 ब्र. या. 8.181 आंपू 304 कपिल 382 वृ हा 7.38 मनु 2.228 बृह 9.98 भार 2.15 बौधा 1.2.42 वृ परा 3.6 वृ हा 3.88 वृ परा 11.87 वृ परा 2.139 बृ. या. 7.24 वृगौ 5.3 वृ हा 3.258 वृ हा 6.431 ब्र. या. 11.19 वृ हा 3.25 वृ परा 10.29 बृ.गौ. 12.48 Page #362 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तर्जनी मध्यमांस्पृष्ट्वा तर्जनीमध्यमं अंगुष्ठ तर्जन्यंगुष्ठ योगेन तर्जयन्तीह दैत्यानां तर्पणं कुरुते पित्र तर्पमं गेवतादिभ्यः तर्पणान्तेऽस्य विधिना तर्पणे ब्रह्मयज्ञादिनित्य तर्पणेष्वखिलेष्वेनं सर्व तर्पणेष्वापि सर्वेषु नित्य तर्पयेदम्भसा भक्त्या तर्पयेद्देवता सर्वा तर्पितं च भवेत्तेन विश्व तर्पितं तेन सम्पूर्ण तर्पयित्वा तु देवांश्च तर्पयेन्नामभिः स्वैः स्वै तर्प्यमाणेषु कर्मत्वं तर्हि तेषां पुनः प्रायश्चित्त तर्हि पत्न्याः कथंचेति तलमध्यमविन्यासं तलयोर्मध्यमेविप्रः तलवद् दृश्यते व्योम तलास्थि श्वेतवृन्तांक तल्पस्थोऽपि सकामां तल्लिङ्गैः पूजयेद्देवा ताल्लिङ्गैरर्चयेन्मन्त्रैः तवास्मीतिय आत्मानम तवाहं वादिनं क्लीवं तवाह मित्युपगतो युद्धप्राप्त नारद 6.32 तव्रपाध्यमितिब्रू यादयोऽसौ या 1.326 व 2.4.20 शंख 17.63 वृ हा 8.51 वृ हा 2.33 वृ हा 3.113 वृ हा 3.94 तस्कर श्वापादाकीर्णे तस्मा अरंगमामवेति तस्माच्चक्र विधानेनं तस्माच्चतुर्थ्या मंत्रस्य तस्माच्च नम इत्यत्र वाधऊ 137 Azva 2.56 शंख 10.7 ब्र. या. 3.37 Azva 24.3 भार 4.16 विश्वा 8.40 कपिल 716 कपिल 731 लोहि 300 वृ परा 6.77 Azva 13.5 बृह 9.151 ब्र. या. 2.183 ल हा 6.10 व 2.6.381 वृ परा 2.179 कपिल 972 कपिल भार 6.69 भार 6.68 नारद 1.63 वृ हा 5.277 वृ परा 12.353 ब्र. या. 2.106 बृ.या. 7.94 नारद 6.38 तस्माच्च पापिना ग्राह्य तस्माच्च वैष्णवा तस्माच्च श्रुतवान् तस्माच्छास्त्रानुसारेण तस्माच्छास्त्रेदृढा कार्या तस्माच्छुकमथार्द वा तस्माच्छूद्रं च भिक्षेरन् तस्माच्छूद्र समासाद्य तस्माच्छौचं कृत्वा तस्माच्छ्राद्धेषु सर्वेषु तस्माच्छ्रेष्ठं स्वयं वीजं तस्माच्छ्रोत्रियं तस्माज्जगति यो मोहात् तस्माज्जनै प्रदातव्य 357 बृ. य. 4.7 व 2.1.6 वृ परा 11.206 बृ. य. 4.30 शाण्डि 4.194 ल हा 4.6 वृ परा 6.311 AMu 5.13 बौधा 1.4.3 कात्या 4.2 भार 15.12 व 1.2.10 कपिल 727 AMu 7.6 तस्माज्जातानुतापस्य तस्माज्जितेंद्रियो नित्यं तस्माज्ज्येष्ठं पुत्र तस्माण्णकारषकारावनु तस्मात् अन्नान् परं दानम् तस्मात् अन्नात् परं दानम् तस्मात् अन्नं प्रदातव्यम् तस्मात् अन्नं विशेषणे तस्मात् अष्टाक्षरं मन्त्रम् तस्मात्कर्मावशिष्टेन तस्मात् कलउत्विमान् तस्मात् कल्याणं गुणवान् तस्मात् कुश पवित्रेण तस्मात् कृष्णेति मंत्रोऽयं तस्मात् तदा भूपतयो तस्मात्तदिच्छया प्रीति तस्मात्तदुदयात्पूर्व तस्मात्तदुपशान्त्यर्थं तस्मात्तद्दत्तमुदकमस्माकं तस्मात् तं नावजानीयान् नारद 18.30 तस्मात शोधयेद् यत्ना वृ परा 12.351 वृ हा 6.219 भार 6.168 बौधा 2.2.5 वृ हा 3.209 वृ.गौ. 6.27 वृ.गौ. 6.28 वृ गौ. 6.31 वृ.गौ. 6.74 वृ.गौ. 3.57 कपिल 287 नारा 7.30 वृ हा 3.166 वृ हा 4.46 वृ हा 3.296 वृ परा 11.296 वृ परा 6.64 कण्व 291 वृ परा 11.9 कपिल 618 Page #363 -------------------------------------------------------------------------- ________________ तस्मात् तस्मादपहित वृपरा 7.315 तस्मात् प्रकाशर्यत् पराशर 9.62 तस्मात् तस्यास्तत्र व 1.5.14 तस्मातप्रतिग्रहधनं च । अ 136 तस्मात्तानि न शूदाय बृ.गौ. 21.18 तस्मातप्रतिग्रहस्यैव अ 107 तस्मात्तामभ्यसेन्नित्यं शख 12.26 तस्मात् प्रत्यक्ष दृष्टोऽपि नारद 1.64 तस्मात्ताः सर्वथा रक्ष्या वृ परा 6.58 तस्मात् प्रयन्नाती औ 5.31 तस्मातास्तु न हन्तव्यास्तभि वृ.गौ. 8.26 तस्मात् प्रातः प्रशंसन्ति बृ.या. 7.124 तस्मातु कॢप्ता इत्युक्तां आंपू 638 तस्मात् प्राप्ताय यतये ल हा 4.63 तस्मात् तत्कृतं राजा दान कपिल 641 तस्मात् विमुक्तिमन्विच्छन् वृ.गौ.9.58 तस्मात्तु नमसेवैषां वृ हा 3.98 तस्मात्संकल्पयित्वाऽथ आंपू 808 तस्मात्तु ब्राह्मणो _ व 2.27 तस्मात् सदैव कर्तव्यं कात्या 12.5 तस्मात्तु यदि वर्णीस्या लोहि 419 तस्मात्सदभि सदाकार्य कर्म कपिल 446 तस्मात्तु विधिवच्चक्रं व 2.1.40 तस्मात्संततिविच्छित्तौ कपिल 510 तस्मास्तु वैष्णवास्त्वेव व 2.7.26 तस्मात्सभ्यः सभां प्राप्य नारद 1.75 तस्मात्तु वैष्णवो भूत्वा वृ हा 5.29 तस्मात्समस्तकार्येषु भार 18.. तस्मात्तु सततं धार्य वृ हा 2.62 तस्मात् समिद्धे होतव्यं कात्या 9.1 तस्मात्तु सात्विको भूत्वा वृ.गौ. 8.115 तस्मात्सम्यक्स्वर कण्व 181 तस्मात्तेजो यशो वीर्य वृ.गौ. 12.45 तस्मात्सर्वत्र ता दृष्टाः आंपू 13 तस्मात्ते तु नगन्तव्या वृ .गौ. 9.61 तस्मात् सर्वपर्यलेन औ 5.85 तस्मात् ते न अवमन्तव्या वृ.गौ. 3.75 तस्मात्सर्वप्रकारेण जप भार 8.2 तस्मात्तेनेह कर्तव्य या 3.220 तस्मात्सर्वप्रयत्नेन भार 1.11 तस्मात्ते हरिसंस्कारा व हा 1.27 तस्मात्सर्वप्रयत्नेन भार 4.3 तस्मात् तोयं सदा देयम् वृ.गौ. 6.13 तस्मात् सर्वप्रयत्नेन दक्ष 2.56 तस्मात्रिपुंड्र विप्राणां व 2.1.19 तस्मात् सर्वप्रयत्नेन ल व्यास 1.4 तस्मात् त्रिवर्षपर्यन्तं नारा 2.7 तस्मात्सर्वप्रयत्नेन ल व्यास 1.30 तस्मात्पापं न कर्तव्यं नारा 2.6 तस्मात् सर्वप्रयनेन लहा 1.24 तस्मात् त्यक्तकषायेणा दक्षु 7.28 तस्मात्सर्वप्रयत्नेन वृ.गौ. 19.43 तस्मात् दानं सदा कार्य्यम् वृ.गौ. 3.52 तस्मात् सर्व प्रयत्नेन वृ.गौ, 2.40 तस्मात् धर्मः सदा कार्यो वृ.गौ. 2.33 तस्मात् सर्व प्रयत्लेन वृ परा 7.98 तस्मात् न अकुशलं ब्रूयात् वृ.गौ. 4.53 तस्मात्सर्व प्रमत्नेन ब्र.या. 3.21 तस्मात्परां गतिं दिव्यां कपिल 378 तस्मात्सर्वप्रयत्नेन ब्र.या. 4.46 तस्मात्पित्र्यादिके व 2.6.378 तस्मात् सर्वप्रयत्नेन वृ हा 8.169 तस्मात् पुंस्कृत्या व 1.20.27 तस्मात् सर्वप्रयत्नेन शंख 5.13 तस्मात्पुरश्चरेद्धीमान् भार 19.40 तस्मात् सर्व प्रयत्लेन शंख 12.31 तस्मात्पुत्रविवाहस्य कण्व 684 तस्मात्सर्वप्रयत्नेन बृ.गौ. 3.40 तस्मात्पुत्राः श्राद्धदिने कपिल 209 तस्मात् सर्व सुविमलं व हा 5.279 Page #364 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तस्मात्सर्वसपिण्डनां तस्मात्सर्वाणि कर्माणि तस्मात् सर्वास्व तस्मात् सर्वे प्रसूयन्ते तस्मात्सर्वेषु कालेषु तस्मात्सर्वेषु चाब्दादिका तस्मात् सर्वेषु दानेषु तस्मादिष्टिं विधानेन तस्मादुद्धृत्य पश्चात्तु तस्मादुपास्यविधिना तस्मादुष्णानि देयानि तस्मादेकाधिकेषु वैश्यम् तस्मादेतत्प्रभृति ते भुवने तस्मादेतं मतामंत्र तस्मादेताः सदा पूज्या तस्माद् उक्त प्रकारेण तस्माद्वंगिरसा पुण्यं तस्माद् एकान्त शीलेन वृ परा 12.137 तस्मादेनत्तादृशेषु योजयेन्न तस्मादेवंविधिख्यातो तस्मादोमिति प्रणवो तस्मादोमित्युदाहृत्य तस्मादौणसनसमं न धर्मान् तस्माद तिथये कार्ये ल हा 4.59 तस्मादध्ययनं नित्यं कण्व 218 तस्माद्त्यल्पसलिल तस्माद्दत्तसुतो लोके तस्मद्दत्तः स्वयं पश्चाज्जातं तस्मात्सहस्रपत्रन्तु तस्मादंशविनिष्क्रान्तं तस्मादनादिमध्यांतं तस्मादनुग्रहं कुर्याच तस्मादनुमतिं श्वश्रवोः तस्मादन्नमपोद् धृत्य तस्मादन्नं प्रदातव्यं तस्मादन्नं प्रयत्नेन तस्मादपापसंयुक्ता तस्मादपूर्वमेवात्र तस्मादभ्यर्चयेत् प्राप्तं तस्माद वैदिकं धर्म तस्मादवैष्णवत्वेन तस्मादवैष्णवत्वेन तस्मादशून्यहस्तेन तस्माद स्नात् पुनर्यज्ञः तस्मादहरहर्वेदं तस्मादात्महितं नित्यं तस्मादार्तं समासाद्य तस्मादिदं वेदविद्भि तस्मादिदं वेदविद्भि तस्मादिमान् कलियुगे तस्मादियं सदोपास्या कण्व 759 कण्व 34 वृ परा 1.325 बृह 9.12 कण्व 116 कण्व 31 वृ.गौ. 6.15 वृ.गौ. 8.77 बृह 9.29 वृ हा 8.241 AMu 1.5 ल व्यास 2.42 अ 124 लोहि 538 व 1.14.23 वृ. गौ. 12.40 वृ. गौ. 12.38 वृ हा 4.182 वृ परा 4.202 वृ परा 4.201 वृ हा 8.192 व 2.1.15 वृ हा 5.23 व 1.11.23 या 3.124 व्यास 1.38 आंपू 316 AMu 7.2 अत्रिस 9 तस्माद्दत्तसुतः स्वस्व तस्मादृतुमतीं भार्या तस्माद् दास्यं परां तस्माद्दिद्युक्तमार्गेण तस्माद् दीक्षा विधानेन तस्माद् दुहितृमते तस्माद्देव इति प्रोक्त तस्माद् देशे काले च तस्माद्दोषं समुत्पन्नं तस्माद् दौहित्रतुलितो तस्माद् द्विजो मृतं शूद्र तस्माद् द्वितीयादि भार्या तस्माद् द्विनामा द्विमुखो तस्माद्धर्मं यमिष्टेषु तस्माद्धर्मं सदा कुर्यात् तस्माद्धर्मं सहायार्थ व्या 8 तस्माद्धर्मं सहायोऽस्तु नारा 8.7 तस्माद् धर्मासनं प्राप्य भार 6.150 359 व 2.6.418 AM 229 भार 6.159 ब्र. या. 4.97 बौधा 1.2.9 AM पू 574 वृ हा 3.216 मनु 3.59 कपिल 98 कण्व 219 वृ हा 3.57 बृ.या. 2.10 कण्व 331 लोहि 111 कपिल 376 आंपू 381 आंपू 341 आंपू 322 वृ हा 1.21 भार 9.2 मनु 4.242 वृ.गौ. 11.35 नारद 1.28 तस्माद् धान्यं धरित्रीञ्च वृ हा 4.160 वृ हा 2.133 व 1.1.36 बृह 9.55 नारद 9.12 कण्व 73 लोहि 221 पराशर 3.54 लोहि 118 बौधा 1.11.34 मनु 7.13 अत्रिस 111 Page #365 -------------------------------------------------------------------------- ________________ 360 स्मृति सन्दर्भ तस्माद्वृषलभीतेन पराशर 12.30 तस्मान्मानस्तु चान्द्रोऽयं कण्व 33 तस्माद् ब्रह्मचारी या बौधा 1.2.51 तस्मिन् कुम्भे लिखेद् वृ परा 10.93 तस्माद् भागवत श्रेष्ठ वृ हा 6.142 तस्मिन्कौशेयवसने व 2.7.58 तस्माद्भगवतैर्भुक्तैः बृ.गौ. 18.17 तस्मिन्ताताहिता ये वा पितरः कपिल 224 तस्माद्यलेन कर्वव्य भार 15.4 तस्मिन् तिष्ठति बाढं लोहि 89 तस्माद्यनेन महता आंपू 828 तस्मिन् देवमर्चयेद व 2.6.38 तस्माद्यलेन योगीन्द्र औ 4.12 तस्मिन् देव्या समासीनं वृ हा 3.306 तस्माद्यम इव स्वामी मनु 8.173 तस्मिन् देशे येधर्मा व 1.1.8 तस्माद् रजस्वलान्नं व 1.5.10 तस्मिन् देशे य आचारः मनु 2.18 तस्माद् रागान्वितं वृ हा 2.70 तस्मिन्ननौ तु जुहुयाद् व 2.4.127 तस्मात् राजा ब्राह्मणस्वं बौधा 1.5.122 तस्मिन्नण्डे स भगवानुषित्वा मनु 1.12 तस्मादिक्थं भूमिरूपं ज्ञातेय कपिल 517 तस्मिन्न तिष्ठते पापं शंखं 12.27 तस्माद्वामत एवात्र वृ परा 7.89 तस्मिन्नतीते वर्षः कण्व 360 तस्माद्विद्वान्नाद्याद् वृ परा 6.226 तस्मिन् नवम्यां शुक्ले व हा 5.432 तस्माद् विद्वान् विभियाद् मनु 4.191 तस्मिन्नादौ शुभदिने वृ हा 6.7 तस्माद्विद्वान् सूत्रवेद आंपू 848 तस्मिन्नास्तीर्य पर्यङ्क व 2.6.37 तस्माद्विना कमण्डलुना बौधा 1.4.25 तस्मिन्नुत्सरिते पापे AMu 3.6 तस्माद्विनिर्गतः पश्चात अ 136 तस्मिन् निमंत्रितः श्राद्धे औ 5.12 तस्माद् विवर्जयेत परा 12.283 तस्मिन्निविशते जीव नारा 5.13 तस्माद् विवाहयेत् संवर्त 68 तस्मिन् निवेश्य तं वृ हा 6.99 तस्माद् वेदव्रतानीह ल हा 3.4 तस्मिन् निवेश्य देवेशं । वृ हा 6.27 तस्माद् वेदस्य विष्णोश्च वृ हा 8.178 तस्मिन्नुपोष्य मध्याह्ने तू हा 5.433 तस्माद्वेदाहते नान्य बृह 12.21 तस्मिन्नृषिसभामध्ये वृ परा 1.9 तस्माद् वेदान्विधानेन कण्व 183 तस्मिन्नृषिसभामध्ये पराशर 1.8 तस्माद्वेदेन शास्त्रेण अत्रिस 351 तस्मिन्नेव नयेत् ल हा 3.12 तस्माद् व्यालयो वृ हा 3.86 तस्मिन्नेव प्रधानाग्नौ लोहि 131 तस्माद् व्रतोपवासाद्य नारा 5.2.6 तस्मिन्नैव यजन्नित्यं वृ हा 5.11 तस्मान्नं गोत्रिणं विप्रं वृ परा 7.115 तस्मिन्नेवानले सर्व लोहि 155 तस्मान्न प्रतिगृह्णीयात् । अ 51 तस्मिन्नेवौपासनेऽन्य लोहि 122 तस्मान्न ब्राह्मणसमं कपिल 878 तस्मिन् पञ्च महायज्ञा बृ.गौ. 15.20 तस्मान्न लंघयेत् व्या 219 तस्मिन् प्रतिष्ठितं बृ हा 9.112 तस्मान्न लंघयेत् ल हा 4.16 तस्मिन् बालार्क संकारो वृ हा 3.253 तस्मान्नारायण इति वृ हा 3.108 तस्मिन् मनोरमे पीठे वृ हा' 7.329 तस्मान्नारायणं देवं ल व्यास 2.16 तस्मिन्मन्त्रे समीचीन कण्व 217 तस्मान्नाभिसमं दद्यात् भार 15.93 तस्मिन्मूर्वा harivande va 2 .7.66 Page #366 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तस्मिन् मृत्यु भवेच्छेयो वृ हा 4.216 तस्य प्रतिक्रयां कर्तुं । शाता 5.2 तस्मिन् विकसिते पद्म वृ परा 6.105 तस्य प्रतिवसन्तस्य तादृशं कपिल 975 तस्मिश्चतुर्थीयुक्तवान् वृ हा 3.72 तस्य प्रतिक्रियां कत्तुं शाता 5.16 तस्मिंश्चेत् प्रतिगृहीत व 1.15.9 तस्य प्रदानविक्रय व 1.15.2 तस्मिन् श्राद्धदिने आंपू 115 तस्य प्राप्तव्रतस्यायं व्यास 1.20 तस्निन् सम्पूजिते वृ हा 6.143 तस्य भुक्तावशेषन्तु वृ हा 5.68 तस्मिन् सम्पूजितो वृ हा 5. 465 तस्य मृत्यजनं ज्ञात्वा मनु 11.22 तस्मिंस्तावन्निरोद्धव्यं बृ.या. 2.138 तस्य भोक्तुः प्रकथिता लोहि 443 तस्मिन् स्वपति सुस्थे मनु 1.53 तस्य मध्यगतं ब्रह्म वृ परा 12.316 तस्मै तु नित्य को व 2.6.223 तस्यमध्येकुसं विद्या बृह 9.130 तस्मै दत्रं च तद्भुक्तं वृ परा 11.158 तस्य मध्ये सुपर्याप्तं मनु 7.76 तस्य कर्मविवेकार्थ मनु 1.102 तस्य मत्पुण्यमाख्यातं वृ.गौ. 7.11 तस्य कार्यो व्रतादेश AM उ 7.3 तस्य वर्षशते पूर्णे नारद 2.184 तस्य कर्मादिकं ज्ञानं विश्वा 5.7 तस्य वृत्त कुलं शीलं या 3.44 तस्य कालेऽप्यतीते तु कण्व 507 तस्य वृत्ति प्रजारक्षा नारद 18.31 तस्य चान्तर्गतं धाम बृह 9.26 तस्य वै तारयेत् पूर्वान् वृ परा 12.1 41 तस्यचेशानदिग्भागे भार 7.93 तस्य वोढा शरीराणि या 3.84 तस्यतत्तत्फलप्राप्ति भार 17.30 तस्य शक्तेरानुगुणो दण्डो कपिल 838 तस्य तुलायान्तु समारूढो अ 108 तस्यशक्तेरानुगुण्यात् समं कपिल 822 तस्य दक्षिणकर्णन्तु व 2.2.24 तस्यशासने वर्तेत बौधा 1.10.8 तस्य दण्ड क्रियापेक्ष नारद 15.6 तस्य शीघ्रं विधायैव आंपू 959 तस्य दर्शनमात्रेण सचैल विश्वा 1.14 तस्य शुद्धिं प्रवक्ष्यामि देवल 8 तस्य दानस्य कौन्तेय बृ.गौ. 19.11 तस्य श्रवणमात्रेण वृ हा 3.239 तस्य दानात्परो वृ परा 10.182 तस्य श्राद्ध ततः कार्य आंपू 1061 तस्य दासा भविष्यन्ति वृ हा 6.5 तस्य सर्वाणि भूतानि मनु 7.15 तस्य नन्दन्ति ते सर्वे कण्व 675 तस्य सुप्तस्य नाभौ । ल हा 1.10 तस्य नश्यति तत्पापं वृ.गौ. 9.39 तस्य सूक्तस्य सर्वस्य वृ परा 4.123 तस्य नारायण वन्तु व 2.6.68 तस्य सुनुस्तथा न्यून आंपू 408 तस्य निष्क्रयणानि व 1.22.3 तस्य सोऽहर्निशस्यान्ते मनु 1.7.4 तस्य पापं न गच्छेत यथा विश्वा 1.103 तस्य स्वरूपं रूपञ्च वृ हा 1.21 तस्य पापमगण्यं स्यान् विश्वा 4.27 तस्य स्वरूपं रूपञ्च वृ 1.22 तस्य पुण्यफलं यह वृ.गौ.7.58 तस्य स्वर्थधनं । लोहि 624 तस्य पुण्युपलं यद्वै वृ.गौ. 7.62 तस्य हस्तोदकं दद्यात् वृ परा 10.164 तस्य पुण्यफलं वक्तुं आंपू 502 तस्या औपासने श्राद्ध आंपू 399 तस्य प्रजापतिश्च बृ.या. 4.9 तस्याक्षयो भवेल्लोकः बृ.गौ. 22.20 Page #367 -------------------------------------------------------------------------- ________________ 362 स्मृति सन्दर्भ तस्यक्षयो भवेल्लोक विश्णु म 88 तस्या सीरविदारेण वृ परा 5.1 43 तस्या चान्तर्गतो ह्यात्मा बृ.या. 1.10 तस्यास्य नवकस्यापि कण्व 516 तस्या जातो जगन्नाथ वृ हा 5.472 तस्या स्वरूपं सत्त्वं शाण्डि 1.62 तस्याज्ञालङ्घयित्वैव व 2.5.3 तस्याहं न प्रणश्यामि विष्णु म 76 तस्यादायुधसम्पन्नं मनु 7.75 तस्याहु सम्प्रणेतारं मनु 7.26 तस्याऽऽदौ पंच संस्कारान् वृ हा 2..10 तस्येत्युक्तवतो लोहं या 2.107 तस्यानध्यायाः व 1.13.4 तस्येह त्रिविधस्यापि मनु 12.4 तस्यानुव्याख्यास्याम बौधा 1.1.2 तस्येह दुर्लभं किञ्चिदिह भार 12.50 तस्यानुहरणं पश्चादथस्यो कण्व 348 तस्यैतस्य तु कृत्स्नस्य लोहि 205 तस्यांते भवते तस्य अ 148 तस्यैताः कथिता सद्भि आंपू 20 तस्यान्नं नैव भोक्तव्यं अत्रिस 147 तस्यैव किंकरोऽस्मीति वृ हा 3.109 तस्यान्नं नैव भोक्तव्यं अत्रिस 148 तस्यैव चौर संवृत्या औसं 42 तस्या पतित्वा धीशस्य वृ हा 3.163 तस्यैव दीयते दानं अत्रिस 3 41 तस्यापि तत्स्पृष्टितश्च व 2.6.480 तस्यैव पुरतः पश्चात् व 2.4.126 तस्यापि वारको याग ___ आंपू 30 तस्यैव पौर्णमास्याञ्च वृ हा 5.452 तस्याः पुत्रशतं नष्ट ब्र.या. 9.32 तस्यैव भेदः स्तेयं नारद 15.11 तस्याऽपि यन्निदान कपिल 95 तस्यैवायुष्यमित्युक्तं वृ हा 3.210 तस्यापि शतशोभाग शंख 7.32 तस्यैवैवं महाघोरे संकटे कपिल 295 तस्याप्यन्नं सोदकुम्भ आंपू 876 तस्योत्तरत्र कार्येषु लोहि 5 तस्याप्यन्नं सोदकुंभ तस्योल्वा (ल्व) हतिथतो बृह 9.66 तस्या प्रतिगृहीता च वृ.गौ. 10.61 तस्योपनयनं भूयश्चो आंपू 69 तस्याभर्तुरभिचार व 1.5.5 तस्योपरि घृतं क्षिप्त्वा विश्वा 8.16 मिष्टयां वृ हा 7.224 तस्योपरि न्यसेद्देवं शाता 2.5 तस्यां निवेश्य दोलायां वृ हा 5.507 तस्योपरि न्यसेद्देवं शाता 5.3 तस्यां यावन्ति रोमाणि संवर्त 78 तस्योपरि न्यसे वं शाता 5.10 तस्यां शस्यानि रोहन्ति वृ.गौ. 12.42 तस्योपरिष्ठत्कलशं भार 15.81 तस्यां स्नान उपवास वृ हा 5.517 तस्वास्य दिव्यरूपस्य आंपू 498 तस्यां स्नानोपवासाद्यैः । व 2.6.258 ताडयन्तमहोरात्र लोहि 658 तस्यामुत्पादितः पुत्रो व्यास 2.10 ताडयित्वा तणेनापि मनु 4.166 तस्यामेव तु यो वृत्तौ नारद 2.56 ताडयित्वा तृणेनापि मनु 11.206 तस्यामेव प्रकुर्वीत वृ हा 7.223 ताडयित्वा तृणेनापि पराशर 11.50 तस्यार्थे सर्वभूतानां मनु 7.14 ताडयित्वा तृणेनापि वृ परा 8.283 तस्याश्चैव तु ओंकारो वृ परा 3.5 ताडयित्वा स्थापयित्वा लोहि 690 तस्याश्चैव तु ओंकारो वृ परा 3.5 ताडयेन्मुंच मुंचेति वृ परा 11.1.75 तस्या समन्वारब्धायां व 2.4.48 तातगोत्र्येव विज्ञेय एवं लोहि 332 Page #368 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 363 ताततत्ताततातानां यावदेकं कपिल 114 तानेकाजलिदाने व्यास 3.19 ताते सति कलत्रस्य आंपू 442 तान्तवस्य च संस्कारे नारद 10.13 तात वत्स न भेतव्यं नारा 4.10 तान्दोष न्क्षिमते यस्तु प्रजा 87 तादृग्गुणसमयुक्तमाचार्य व 2.7.12 तान्नित्यं धार्मिको राजा लोहि 234 तादृङ्मातृस्वसृभ्रातृपत्नी कपिल 619 तान्यजन्नेव विधिना लोहि 310 तादृशं तमिमं यो वै आंपू 604 तान्येव सप्त च्छन्दांसि बृ.या. 3.2 तादृशं तमिमं राजा बला लोहि 617 तान् विदित्वा सुचरितै मनु 9.261 तादृशं परमं दिव्यं दर्श कपिल 171 तान् विदित्वा सुनिपुणैः नारद 18.58 तादृशं प्रयतं दान्तमलो AM पू 770 तान् सर्वानाभिसंदध्यात् मनु 7.159 तादृशं रूपमाप्नोति ततः शाण्डि 1.67 तान् सर्वान्दीप्यमाने ऽस्मिन् लोहि 25 तादृशश्राद्धकर्तापि आंपू 703 तापयेन्नीलवृतेन वह्नि व 2.5.56 तादृशस्तनयः पूर्वैस्तत्ताता कपिल 106 तापसा यतयो विप्रा मनु 12.48 तादृशस्य कथंदाने ऽधिकारः लोहि 514 तापसेष्वेव विप्रेषु मनु 6.27 तादृशस्यास्य करणं लोहि 106 तापादि पञ्च संस्कारा व 2.7.15 तादृशान्येव सर्वाणि नात्र कपिल 903 ताबुभावप्यसंस्कार्या मनु 10.68 तादृशायै शपत्येन लोहि 151 ताभिरेव तमुद्दिश्य वृ हा 7.45 तादृशेष्वेष कृत्येषु लोहि 433 ताभिरेव तु दद्यातु वृ हा 8.95 तादृश्येव तथा कुर्यात् कपिल 561 ताभिर्यदि कृताः पाकाः कपिल 535 तानताय गृहीत्वा __ a5 ताभिश्चसृभि प्रस्थ वृ परा 10.309 तानि कुर्यात्तु मोहेन आंपू 96 ताभिश्च राजकन्यानां वृ हा 3.316 तानि शिष्टानि सर्वाणि आंपू 729 ताम्य सारं तु गायत्री बृ.या. 4.78 तानि तानिस्पृशेत्पाणि वृ हा 8.92 ताभ्यां चापि बलिं Azva 1.131 तानि वै यज्ञियान्यत्र वृ हा 8.265 ताभ्यां स शकलाभ्यां मनु 1.13 तानि सर्वाणि कृत्यानि भार 18.75 ताभ्यामाच्छाद्य तत्पश्चात् आंपू 87 तानि सर्वाणि पुष्पाणि भार 14.14 तां कन्या वरये पूर्व व 2.4.17 तानि स्वकरतः शीघ्रं आंपू 561 तां कलां यो विजानाति वृ परा 6.96 तानेतानखिलान्नो चेद्वानिर कपिल 872 ता क्रियां तत्स्वरूपं कण्व 406 तान्पिण्डान्निक्षिपेदग्नौ व 2.6.289 तां गायत्रीपरित्यज्यं भार 12.44 तान् पृच्छेदन्न संपन्नं Azva 23.70 तां चारयित्वा त्रीन् बृ.या. 4.73 तान् प्रजापतिराहइत्य मनु 4.225 तां तां सिद्धिम्वाप्नोति। वृ हा 3.202 तान् प्रतिग्रहजान् 132 तांतु प्रोवाच प्रीतात्मा बृ.या. 7.2 तानचंयन्ति मद्भक्त्या बृ.गौ. 17.13 तां दिशं निरुक्षत्ति बौधा 2.5.9 तानन्यांश्च द्विजान् वृ परा 11.30 तां देवता नमस्कृत्य लोहि 508 तानि दद्यात् स्नानपात्रे व हा 4.74 तां पवित्र दैवत्यैरिज्यते वृ हा 7.236 तानि पातकसंज्ञानि वृ हा 6.209 तां रात्रि क्षपयेत् व 2.7.80 Page #369 -------------------------------------------------------------------------- ________________ 364 तामभ्यनुज्ञाभार्यायाः पुत्र तां विवर्जयतस्तस्य तामसानां विमूढानां तामसान् यक्षभूतानि तामिस्रमंतामिस्रं पूयं तामिस्रं लोहशंकुञ्च तामिस्रमन्धतामिस्रं तामिस्र मन्धातामिस्रं तामिस्रादिषु चोग्रेषु तामुद्दिश्य च ये मूर्खा तामुद्वहेद् भेद सूर्यः तामेव द्विगुणाधीत्य तामेव विक्रयं कुर्वन्न ताम्बूल फल पुष्पाद्यै ताम्बूलं च ततो दद्यात् ताम्बूलं चैव यो दद्याद् ताम्बूलं भावयेच्छ्राद्ध ताम्बूलमासनं शय्यां ताम्बूल हरणाच्चैव ताम्रचर्माश्वाबालांबु ताम्र पट्टे पटे वाऽपि ताम्रपर्ण्यश्चसेतोश्च ताम्रपात्रं न्यसेत्तत्र ताम्रपात्रे न गोक्षीरं ताम्रपृष्ठे क्षुपादा च ताम्रमाज्यभृतं पात्र ताम्ररजत सुवर्णानां ताम्रस्थो पायसं भुक्त्वा ताम्रायः कांस्यरैत्यानां ताम्रिकात् स्फटिकाद् ताम्रे पंचपलं विद्याद् तारणेषु चतुर्दिक्ष तारतम्येन दातव्यं तारयंति हि दातारं तारयन्तीह दत्तानि कपिल 713 मनु 4.42 शाण्डि 4.195 बृह 9.78 अ 78 या 3.222 मनु 4.88 वृ हा 6.161 मनु 12.75 कपिल 587 तारयेत्तत् सहस्रांशु तारव्याहृतिगायत्र्या तारानक्षत्रसंचारै तारिकः स्थलजं शुल्कं तार्थ अभावे तु कर्तव्यं तार्यन्ते प्राक्ततो ऽधस्ता तार्यते कर्मणा चायं तालत्रयमीपतत्वज्ञा तालमस्वत्थकाष्ठं च तालहिन्तालमाधूक तालुस्थास् चलाजिह्वश्च ब्र. या. 8.161 ब्र. या. 1.38 तालूदरं वस्ति शीर्ष अ 95 वृ हा 5.514 Ava 23.105 संवर्त 56 भार 14.60 ब्र. या. 11.63 शांता 4.17 भार 4.34 वृ परा 10.179 कण्व 23 वृ परा 10.56 वृ परा 10.132 बौधा 1.5.35 ब्र. या. 2.187 मनु 5.114 या 1.297 नारद 10.12 वृ हा 5.123 बृ.य. 4.41 वृहस्पति 19 वृ.गौ. 6.173 तावकीमभिगन्तास्मीत्यहं तावच्च संग्रहेदग्निं तावच्चीर्णव्रतस्यापि तावत्कालं प्रमोदन्ते तावत्कोटिसहस्राणि स्वर्ग तावत्क्रियाभि samya'vai ताक्तत्र न भोक्तव्यं तावत् तिष्ठेन् निराहारा तावत्तिष्ठेन्निहारा ताक्तु तस्य स्वीकारे शाता 2.15 तावत्रिगुणितं सूर प्रजा 114 तावत् प्राणस्तु विज्ञेयो तावत् संख्यानि वर्षाणि तावत्संख्यान्नाहुतीश्च तावत्सर्गोभोगानां भोक्तारं तावदप्रयतो ऽन्ये तावदेय हि विप्रत्वं तावद्गोपुच्छलोमानि तावद्भवेद्यज्ञसूत्र यदि तावद्यदिच्छेत् कपिला तावद्वर्षसहस्राणि दाता तावद्वर्षसहस्राणि मम तावद्वर्ष सहस्राणि स्मृति सन्दर्भ बृ.गौ. 15.83 औ 2.45 या 3.172 या 2.266 शंखं 8.9 वृ परा 6.16 वृ परा 12.198 ब्र. या. 2.51 शाण्डि 3.105 वृ हा 6.178 बृह 9.190 या 3.98 कपिल 819 व 2.6.420 बृ.य. 3.60 बृ.गौ. 15.71 वृ.गौ. 6.164 कण्व 274 ब्र. या. 9.25 वृ हा 6.368 व 2.6.488 लोहि 260 ब्र. या. 8.75 वृ परा 12.228 वृ परा 10.373 कण्व 376 वृ.गौ. 6.103 औ 6.22 कण्व 706 आंपू 60 भार 16.45 वृ.गौ. 10.63 वृ.गौ. 10.8 वृ.गौ. 7.13 वृ.गौ. 6.171 Page #370 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तावद्वर्षसहस्राणि सोऽग्नि वृ.गौ. 9.66 तिरस्करणिकानां च रज्जूनां कपिल 437 तावन्न प्राशयेत् पिंड Azva 23.85 तिरस्कुर्वन्ति सहसा । आंपू 373 तावन्त्यत्ष्ट सहस्राणि वृ परा 20.142 तिरस्कृत्योच्चरेत्काष्ठ मनु 4.49 तावन्मात्रस्य कर्तारः मिलित्वा कपिल 466 तिरी (रो) हितस्तत्रवेदः कपिल 18 तावन्मात्रेण तेषान्तु नित्यमेव कपिल 63 ती|नेन विधानेन नारद 19.18 तावन्मात्रेण संतुष्टा आंपू 564 तीर्थस्नानं महादानं अत्रिस 393 तावन्मात्रेण सर्वेषां कण्व 333 तीर्थानि यानि पुण्यानि वृ परा 1.44 तावन्मासस्तु पक्षो वा कण्व 550 तीर्थेन सहितं हव्यं वृ हा 4.126 तावुऔ ब्रह्मणा प्रोक्तं ब्र.या. 5.7 तीर्थे पापं न कुर्वीतं वाधू 161 तावुभौ भूतसंपृक्तौ मनु 12.14 तीर्थे पुण्यै पवित्रैश्च लोहि 414 ताश्च धृत्वाऽथ तच्च भार 16.59 तिर्यक् पुण्ड्रधरं विप्रं वृ हा 8.283 ताश्च स्वाध्यायतिथयो भार 15.45 तिर्यक् पुण्डधरं विप्र । वृ हा 2.49 तासांच्च तस्य प्रवराः वृ.गौ. 10.17 तिर्यक् पुण्ड्रधरं विप्रं वृ हा 2.63 तासां क्रमेण सर्वासां मनु 3.69 तिर्यक्पुंझं न कुर्वीत व्या 36 तासां च पितरः सर्वे __ आंपू 393 तिर्थगूर्ध्य समिन्मात्रा कात्या 15.12 तासां चेदवरूद्धानां मनु 8.236 तिर्यङ्मनुष्ययोनौ प्रजा 42 तासां पाको न भोक्तव्यो विश्वा 8.62 तिल अक्षत ओदकैः वृ परा 7.156 तासां प्रकथिता सदाभि लोहि 449 तिलकं यत्र संयुक्तं मन्त्र विश्व 1.109 तासां सोमोऽददाच्छौचं व 1.28.6 तिलकेन विनाविप्रो व्या 197 तासामनवरुद्धानां नारद 7.17 तिलकेन विना संध्या व्या 32 तासामाधाश्चतमस्तु मनु 3.47 तिल तण्डुल पक्वान्नं व 1.2.43 तासुश्चैवेति मन्त्रेण व 2.3.82 तिल तण्डुलमुदगाश्च ब्र.या. 8.308 तास्युस्ता निखिलान्यत्र कण्व 508 तिलदोणत्रयं कुर्यात्त आंपू 1097 तासु पुत्राः सवर्ण बौधा 1.8.6 तिलधेनुंच यो दद्यात् संवर्त 202 तित्तिरं च मयूरं च शख 17.27 तिलधनु प्रवक्ष्यामि वृ परा 10.49 तित्तिरौ तु तिलेद्रोणं या 3.274 तिलधेनुस्तृतीया तु - अ 31 तिथि काल इति प्रोक्तो आंपू 271 तिलपर्वकरं यस्तु वृ.गौ. 6.147 तिथिक्षयपुयोभुंक्ते स ब्र.या. 9.27 तिलपात्रच्युतं तोय वृ परा 5.89 तिथिनक्षत्रयोगानां मुहूर्त बृ.गौ.15.57 तिलपात्र तु यो दद्यात् अत्रिस 329 तिथि वृद्धया चरेत् देवल 89 तिलपुष्पकुशादीनि दक्ष 2.36 तिथिवृद्धया चरेत या 3.323 तिल प्रसृतिभि भाण्डं वृ परा 10.310 तिथ्यग्नी न तिथिस्ति आंपू 637 तिल प्रादानादमते पितृ वृ.गौ. 6.161 तिथ्यादीन्यदि संकल्पे कण्व 51 तिलं द्विगुणकं प्रोक्तं ब्र.या. 11.38 तिटुंरक्कदिरश्चेति भार 2.29 तिलं मासं तथाऽऽन्नं शाण्डि 3.38 तिभिश्चतुर्मिश्च कुशः भार 18.112 तिलमाषव्रीहियवान आंपू 1013 Page #371 -------------------------------------------------------------------------- ________________ 366 तिलवत्सर्ववस्तूनि तिलविक्रयणे चान्द्र तिलहोमं प्रकुर्वीत तिलहोमायुतं कृत्वा तिला अपि समा देया तिलानां तु तदर्धस्यात्त् तिलानां धान्यवस्त्राणां तिलास्पृताक्तान्जुहुया विलेन वै भवान्ते तिलैः प्रच्छादितां दद्यात् तिलैरूथ्याप्यते मूर्द्धा तिलैर्द मैर्निधायाथ तिलउर्वा कुसुमै वाऽपि तिलैव्रीहियवैमाषैरद्भि तिलैश्च जुहुयात् तिलैश्च जुहुयाद् वनौ तिलैश्च पंचगव्यैश्च तिलैश्च व्रीहिभि तिलैः स्नात्वा विधानेन तिलोऽसि तारापति तिलोदकं करेदत्वा तिलोदकै पितृन्सम्यक्त तिलो ऽसिपितृदैव तिलौदनं च नैवेद्य वृ परा 6.257 नारा 1.20 देवल 69 तिलानचावाकिरेत्तत्र शंख 17.16 औ 5.18 तिलानद्यत्तिलान् बृ.गौ. 13.29 तिलान् कृष्णाजिने कृत्वा अत्रि 3.23 तिलान् न्दर्भाश्च नित्यार्थं वृ परा 10.224 बृ.गौ. 17.59 बृ.गौ. 13.28 वृ परा 5.138 विलान्वाथ घृतं वाऽपि तिला पवित्रा पापघ्ना तिला बहुविधाश्चोप्या व्रिलां त्रयाल्वी चिला रखा न विक्रेया विलाचैनं तिलमुखं विलास्तु देवतारूपा व 2.7.65 वृ हा 3.231 वृ परा 6.256 वाधू 145 पराशर 2.8 आंपू 1099 बृ.गौ. 13.30 भार 9.34 वृ हा 5.475 वृ.गौ. 10.9 ब्र.या. 3.47 व 2.6.328 वृ हा 4.135 मनु 3.267 वृ हा 6.106 वृ हा 5.553 वृ हा 6.87 व 2.6.407 वृ हा 5.354 वृ परा 7.198 वृ परा 7.318 व 2.6.142 तिष्ठगे विवशोदीनो तिष्ठत्युरसि तस्यास्तु तिष्ठन तदेक्षमाणोऽर्कं तिष्ठंनचेद्वीक्ष्यमाणोऽर्कं तिष्ठन्ति किल तत्पूजा तिष्ठन्तीभिश्च तिष्ठेत तिष्ठन्तीष्वनुतिष्ठेस्तु तिष्ठन्तोऽपि च ते तिष्ठन्त्येकत्र मंत्रास्तु तिष्ठन्धावन्प्रजल्पन् तिष्ठन्नग्नेरूपस्थानं तिष्ठन्नमन् स्वपन् तिष्ठन्नासीनः प्रवो बृ.या. 7.135 AM पू 868 वृ परा 8.128 मनु 11.112 वृ परा 2.150 वृ परा 5.31 कण्व 148 Azva 2.75 भार 4.10 कात्या 1.10 Azva 4.12 वृ परा 7.275 संवर्त 9 व्या 102 तिष्ठन् पश्चात् प्राङ्मुखो विष्ठन् पिंडान्तिके विष्ठन् पूर्वा जपं विष्ठनप्रक्षालयेत्पादौ तिष्ठन्मनो न कुर्वीत तिष्ठन् स्थित्वा तु तिष्ठन् व्रजंस्तथा 'ऽसीनः वृ परा 4.146 तिष्ठेतं प्रत्यङ् मुखी तिष्ठेदुदयनात् पूर्वां ब्र. या. 8.137 व्यास 3.9 Asva 15.23 कात्या 11.14 तिष्ठेद्यश्च शिलोंच्छायां वृ परा 12.157 तिष्ठेन् मासं पयोऽशित्वा वृ परा 8.116 तिष्ठेन्नाव्रति कस्तत्र वृ परा 12.105 भार 15.48 कपिल 638 Azva 1.46 पराशर 4.27 तिष्यः पुनर्वसूचेतिताराः तिसृणामपि चैतासामन्वहं तिसृभिर्भूः प्रभृतिभिः तिस्रः कोट्यर्द्धकोटी च तिस्र कोटयर्द्ध कोटी तिस्रः कोट्योर्ध तिस्रश्चैता पौर्णमास्यो तिम्रः सार्धास्तथा मात्राः तिस्रः सार्धास्तु कर्तव्या ब्र. या. 4.75 ब्र. या. 10.147 तिस्रस्तु पादयोर्ज्ञेयाः स्मृति सन्दर्भ व 2.5.72 वृ. गौ. 10.51 व व्यास 2.29 वृ हा 8.292 व 2.5.68 वृ परा 10.354 बृ. या. 2.133 बृ.या. 2.6 शंख 16.23 Page #372 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तिसो ब्राह्मणस्य भार्याई तिम्रो मात्रा लयं यान्ति तिम्रो राजन्यस्य तिम्रो रात्रीरापगास्ता तिस्रोवर्णानुपूर्वेण तिम्रो वर्णानुपूर्वेण तिम्रो वैश्यस्य तिम्रोष्टकागजच्छाया तीक्ष्णता निकृतिर्माया तीक्ष्णश्चैव मृदुश्च तीन्दृदपुरुषोमथ्य तीरितं चानुशिष्टं च यो तीरितं चानुशिष्टं च तीर्णे भूयो न पश्येत तीर्थ दानं व्रतं यज्ञ तीर्थप्रतिग्रही दृष्टो यदि तीर्थं प्राप्यानुषंगेण तीर्थाभावे ऽप्यशक्त्यां तीर्थमावाहयिष्यामि तीर्थमावाहयिष्यामि तीर्थयात्रा विवाहेषु तीर्थ श्राद्धं गया श्राद्धं तीर्थानि वेदाः सकलं तीर्थे नद्यां तटाके वा तीर्थे नद्यां हदे वापि तोर्थेः पवित्रैः परमै तीर्थे शौचं न कुर्वीत तीर्यत्रिकान्तोन्माद तुच्छानतुच्छैः समतः तुच्छेन येनकेनापि तुच्छो दृष्यः प्रभवति तुण्डिकेरान्यलाबूनि तुभ्यं दास्यम्यहमीति तुभ्यन्ताद्यास्तथा प्रोक्ता तुभ्यं हिन्वान इत्यनेन व 1.1.24 बृ.या. 2.32 बौधा 1.8.3 आंपू 929 र. या. 8.220 या 1.57 तुर्यपादं न्यसेद्वामे भुजे तुर्यपादं विनान्याससमा तुर्यभागीति कथित न तुर्ये निष्क्रमणं मासे तुर्ये प्राणे तथास्स् दित्ये तुलसी काचनं गाञ्च तुलसी कानने रम्ये तुलसी गन्धमाघ्राय पितर तुलसीं चाहरेत्पत्रपुष्पाद्य तुलसी जाति पुष्पं च तुलसी भृंगराजं च तुलसीमंजरीश्चैव तुलसी राजवृक्षौ च तुलसीवाटिकाः कुर्याद् तुलसी वा पितृणाञ्च तुलसी विल्व पत्राणि तुलस्यः सर्वदेवानां तुलाग्न्यापो विषं कोशो तुलाधृतं अष्टगुणं तुलापुरुष इत्येष ज्ञेयः तुलापुरुष-भूमी च तुलामादौ गोसहस्रं कल्प तुलामानं प्रतीमानं तुलाशासनमानाना बौधा 2.1.10 कपिल 157 वृ. गौ. 8.109 मनु 7.140 ब्र. या. 8.236 नारद 1.56 मनु 9.233 बृ. या. 4.52 बृह 12.31 आंपू 768 शंख 8.12 व्यास 3.7 शंख 9.4 ब्र. या. 2.16 व्या 228 वृ परा 7.343 भार 12.45 व 2.6.131 व 2.6.339 कपिल 214 व्या 342 व्यास 1.28 कपिल 813 तुरिय्यपादमेतस्या ज्ञात्वा तुरीयपञ्चमाभ्यां च सप्त तुरीपदस्य विमल तुरीये धाम्नि यस्तिष्ठेत् तुरीयो ब्रह्महत्यायाः लोहि 179 तुलास्त्री बाल वृद्धा लोहि 212 वृ परा 7.244 व्यास 2.8 कण्व 536 वृ हा 8.55 तुल्यं गोशतदानस्य तुलितो न क्रियायोग्यो तुलितो यदि वर्धेन स तुल्पो भवेदौरसेन न पित्र्येषु तुल्यफलानि सर्वाणि वृ 367 बार 6.154 लोहि 383 ब्र.या. 2.81 प्रजा 79 वृ परा 6.150 ब्र.या. 2.22 वृ हा 4.12 वृ हा 3.301 ब्र. या. 3.62 शाण्डि 3.12 व 2.6.58 ब्र.या. 3.63 व 2.6.95 मनु 11.127 विश्वा 2.38 विश्वा 6.54 लोहि 51 व 2.5.55 शाण्डि 3.15 वृ हा 8.324 वृ हा 4.52 प्रजा 100 या 2.97 व 1.2.51 अत्रिस 130 परा 10.204 कपिल 887 मनु 8.403 या 2.243 या 2.100 लोहि 271 नारद 19.8 कपिल 705 वृ परा 2.89 वृ परा 5.28 Page #373 -------------------------------------------------------------------------- ________________ 368 स्मृति सन्दर्भ तुल्यार्थानां विकल्पः पु 25 तृतीयः पुत्रिका विज्ञायते व 1.17.15 तुषांगारकपालेषु औ 2.38 तृतीयं क्रीतविक्रीतं वृ परा 5.1 42 तुषाज्जलं यवस्थं व परा 5.91 तृतीयं नाम संस्कार व हा 2.92 तुष्टिश्च परमाख्याता व्र.या. 10.73 तृतीयं पितृमेधार्थं वैश्वेदवे विश्वा 8.12 तुष्ट्यर्थं वासुदेवस्य वृ हा 6.79 तृतीयं सूर्य दैवत्यं बृ.या. 4.64 तुष्यन्ति अन्नेन यस्मात् वृ.गौ. 6.29 तृतीय मण्डलं पश्चात् वृ हा 7.101 तू ययं तारयध्वं मा वृ परा 11.234 तृतीयया च तत्पाद्यं वृ हा 5.205 तूर्यघौषैर्नृत्यगीते व 2.6.266 तृतीयवत्सरे चौलं व 2.3.19 सूर्यधोषैर्नृत्तगीते व 2.7.54 तृतीय वामपादे तु व 2.6.153 तूलिका उपधानानि पुष्पं यम 50 तृतीयः शिष्टागमः बौधा 1.1.4 तूष्टि (SNI) करणवा (रा) कपिल 237 तृतीयांगुलमुष्टीनां bhAra18.117 तूष्णीकं परमेशस्य तुष्टये कपिल 918 तृतीयावरणं तस्य वृ हा 3.268 तूष्णी कुचं ततो गृह्यस्वयं कपिल 315 तृतीये चैवभागे तु दक्ष 2.28 तूष्णी तिष्ठन्ति वा कण्व 155 तृतीये तूदकं कृत्वा अत्रिस 218 तूष्णी पृथगपो दत्वा कात्या 17.8 तृतीये येन भूयश्च Azva 9.15 तूष्णी यत्र तु होमादौ वृ परा 7.207 तृतीये ऽब्दे चतुर्थे वा वृ परा 5.55 तूष्णी वा प्रति विप्राणा कपिल 71 तृतीये वत्सरे चौलं Azva 9.1 तूष्णी समिधमादाय Azva 10.23 तृतीये सप्तमे षष्ठे भार 15.50 तूष्णीमद्भि परिषिच्य वृ हा 6.111 तृतीये ऽहनि मध्याह्ने त हा 5.442 तूष्णीमश्ना समास्थाप्य कपिल 307 तृप्ता जातास्तथा त्वं आंपू 1091 तूष्णीमासीत तु जपं बृ.या. 7.1 49 तृप्तान ज्ञात्वा ततो विप्रां वृ परा 7.313 तूष्णी सागुष्ठं व 1,12.16 तृप्ताः प्रश्नविहीनस्तु ब्र.या. 5.5 तृणकाष्ठदुमाणांच औ 9.19 तृप्ता यान्त्यग्नि बृहस्पति 20 तृणाकाष्ठगुमाणां च मनु 11.167 तृप्ताः स्थेति तथा प्रोक्ते आंपू 1090 तृणकाष्ठमविकृतं बौधा 2.1.80 तृप्ति कृत् पितृ मातृणां वृ परा 7.161 तृणकाष्ठादिरज्जूना . पराशर 7.32 तृप्तिकृत्सौरभेयाश्च वृ परा 6.339 तृणगुल्मतरुणां च व 2.6.498 तृप्तिदं फाल्गुनी आंपू 481 तृणगुल्मलतानां च मनु 12.58 तृप्तिन जायते तेषां किंतु कपिल 216 तृणपोस्सदाकुर्याद् कण्व 143 तृप्त्यर्थं वै पितृगां । बृ.या.7.91 तृणभृम्यग्न्युदक व 1.13.28 तृप्त्यै संतरणायापि आपू 484 तृणं वा यदि वा काष्ठं वाधू 164 तृप्यतामिति सेक्तव्यं वृ परा 2.169 तृणमुष्टिविधानञ्च बृ.गौ.1 3.21 तृष्णा बुभुक्षांचालस्यं वृ.गौ. 8.110 तृणा इच्छन्ति दर्भत्व बृ.गौ. 15.72 ते अपि सारसयुक्तेन वृ.गौ. 5.104 तृणानि भूमिरुदकं वाक मनु 3.101 ते अपि हस्तिरथैः यान्ति वृ.गौ. 5.107 तृणेक्षकाष्ठतक्राणां शंख 17.17 तेकारं दक्षिणे हस्ते वृ परा 11.122 Page #374 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 369 ते चापि मनुजैः साम्यं कपिल 806 तेन संपीड्यमानास्ते घोष नारा 7.20 ते चापि वाह्यान् सुबहूं मनु 10.29 तेन सर्वे ऽपि विप्रस्य प्राप्नु कपिल 353 ते जन्मबन्धनिर्मुक्ता बृ.या. 4.44 तेनाग्नयो हुताः सम्यक् अत्रिस 332 तेजः शक्ति समाविश्य वृ हा 3.170 ते नाग्नौ करुणं कुर्याद् ब्र.या. 5.6 तेजस्कामस्तथा 'ज्येन भार 19.44 तेनानुभूय ता यामी मनु 12.17 तेजस्तिमिररेत्मैततछेषेणैव कपिल 257 तेनान्नेन सुरान् बृ.गौ. 13.12 तेजस्वीनां सहस्रांशुरि बृ.या.4.15 तेनापराधः सुमहान् आंपू 231 ते जायन्ते तादृशानां कपिल 802 तेनायं समभागेव न तुरीयां कपिल 694 तेजोमध्ये स्थितः सत्यः बृह 9.129 तेनास्याहवनीयत्वं बृ.गौ. 15.29 तेजो ऽसि शुक्रमित्याज्य पराशर 11.32 तेनैव जुहुयाद् भक्त्या वृ हा 5.5 45 तेजो ऽसि शुक्रमित्याज्यं वृ परा 9.29 ते नैव तस्यसिद्धि स्यात् व्या 303 तेजो ऽसीति तुरीयंच ब्र.या. 2.44 तेनैव परितुष्टो ऽहं बृ.गौ. 21.29 तेजो ऽसीति परमेष्ठी ब्र.या. 2.79 ते नैव बनिना दाहं लोहि 132 ते तमर्थमपृच्छंत देवा मनु 2.152 तेनैव सर्वमाप्नोति बृ.या. 7.92 ते तृप्त तर्पयन्त्येनं कात्या 14.13 तेनैव वांछित प्राप्ति वृ परा 12.341 ते तृप्तास्तर्पयन्त्येनं या 1.47 तेनैव सीदमानेन दक्ष 2.43 ते तिलाः कृमितुल्या वाधू 197 तेनैव सूक्तजाप्येन Azva 1.44 ते द्विजा नावमन्तव्या वृ परा 1.31 तेनैव हि विशुद्धः स्याद् वृ हा 6.328 तेन कार्य विशुद्ध्यर्थ शाता 5.23 तेनैवारभ्यते देवी बृ.या. 4.24 तेन क्रयो विक्रयश्च नारद 2.44 तेनोदकेन द्रव्याणि बृ.या. 7.112 तेन गच्छन्ति वै स्वर्ग बृ.गौ. 22.6 तेनोपतिष्ठेल्लभते न ब्र.या. 10.6 तेन गच्छेच्छ्रियायुक्तो वृ.गौ. 7.20 तेनोपसृष्टो यस्तस्य या 1.272 तेन तत्पापशुद्ध्यर्थ शाता 2.43 तेनोपसृष्टो लभते या 1.275 तेन ताक्तस्य कुले जातानां कपिल 423 तेनोपहतपुंसा तु कर्म वृ परा 11.4 तेन तुष्टो भवेद्देवो व 2.6.429 ते परेषां हव्यकव्ययो कण्व 277 तेन दानेन पूतात्मा वृ.गौ. 9.65 तेपा वाक्येन दौहित्र लोहि 557 तेन देवनिकायानां बृह 9.170 ते पापिनः प्रतिष्यन्ति भार 16.57 तेन देवास्त्रयस्त्रीशत्पितर वृ.गौ. 9.59 ते पृच्छन्तिमहात्मानं ब्र.या. 6.14 तेन दोषश्च सुमहान् आंपू 1004 ते पृष्टास्तु यथा ब्रूयु मनु 8.261 तेन मामभिषिञ्चामि ब्र.या. 10.13 ते पृष्ठास्तु यथा ब्रुयुः मनु 8.255 तेन पुत्रेण सर्वास्ता ब्र.या. 7.14 ते ऽप्यरोषाघनिर्मुक्ता वृ परा 10.65 तेन मंत्रेण तत्प्रीत्यै कपिल 266 ते ब्राह्मणाद्याः स्वकर्मस्था बौधा 1.2.18 तेन मन्त्रेण पानीयमन् ब्र.या. 4.80 तेभ्यः प्रणम्य भक्त्या 'थ वृ हा 4.1 40 तेन यद्यत्सभृत्येन मनु 7.36 तेभ्यश्चैवाऽशिषो. Azva 23.103 तेन सप्तर्षयः सिद्धाः बृ.गौ. 15.21 तेभ्यः सुत ततः प्रीत्या आंपू 2 Page #375 -------------------------------------------------------------------------- ________________ 370 स्मृति सन्दर्भ तेभ्य स्तेज समुद्धृत्य वृ.गौ. 9.26 तेषां तु निर्वेशो द्वादशा धा 2.1.65 तेऽम्यासात्कर्मणां मनु 12.74 तेषां तु पावनायाह वृ.गौ, 3.56 तेभ्यो दत्तमनन्तं हि बृ.या. 4.55 तेषां तु सततं कर्म नित्य कपिल 626 तेभ्योऽधिगच्छेद् विनयं मनु 7.39 तेषां तेषां क्रियाभेदा आंपू 1044 तेभ्योऽनुज्ञाभिप्राप्य शाता 1.31 तेषां त्रयाणां शुश्रूषा मनु 2.229 तेभ्यो लब्धेन भैक्षेणं मनु 11.124 तेषां त्रेताग्निना दग्धं AMu 6.11 ते यान्ति अमलवर्णाभैः वृ.गौ. 4.76 तेषां त्ववयवान् सूक्ष्मान् मनु 1.16 ते यान्ति अश्वैः वृषैः वृ.गौ. 5.70 तेषां दत्वा तु हस्तेषु मनु 3.223 ते यान्ति आदित्यवर्णाभि वृ .गौ. 5.68 तेषां दोषानभिख्याप्य मनु 9.262 ते यान्ति काञ्चनैः यानैः वृ.गौ. 5.72 तेषां न दद्याद्यदि मनु 8.184 ते यान्ति नरकं घोरं बृ गौ. 15.68 तेषां नाहं यथा योग्यं भार 15.138 ते यान्ति नरशार्दूल वृ.गौ. 4.26 तेषा परेषां विदुषां धर्म लोहि 235 ते यान्ति निरयं घोरं वृ हा 8.267 तेषां पापव्यपोहा) वृ परा 7.306 ते यान्त्यादित्यकल्पेन वृ.गौ. 9.31 तेषां प्रतिग्रायिता यजमानस्य कपिल 461 ते रुक्तमाचरेद् धर्ममेको वृ हा 6.228 तेषां प्रथम एवेत्यहौय बौध 2.2.38 तेवा कर्मफलत्यागं बृह 11.48 तेषां प्राक्श कुशैः कार्य कात्या 8.14 तेवामपि निवासत्वान्- वृ हा 3.105 तेणं ब्राह्मणो धर्मान् व 1.1.41 ते विमानैः महात्मानो वृ.गौ. 5.66 तेषां मध्ये तु यन्नित्यं दक्ष 2.37 ते विष्णुं नैव जानन्ति वृथा ब्र.या. 9.13 तेषां मातुरग्रेऽधिजननं व 1.2.3 ते वै खरत्वमुष्ट्रत्वं अत्रि 5.17 तेषां मासत्वनामेदं कण्व 40 ते शुद्धगोत्रिणः स्युर्वे तदा कपिल 357 तेषां यत्प्रीतये दत्त वृ हा 4.1 70 तेषान्तु नरके घोरे ब्र.या, 8.179 तेषां यशोभि कामाना बृ.गौ. 6.68 तेषान्तु समवेतानां मनु 2.139 तेषां वदमधीत्य वेदी व 1.7.2 तेषां अलाम आचार्य व 1.17.73 तेषां विनिमयेनैव शुद्धि शाण्डि 3.51 तेषां अवाप्तव्यवहारान् बौधा 2.2.42 तेषां शङ्कानिरासाय आंपू 882 तेषा उपरिहस्तं तु वृ हा 4.196 तेषां श्राद्धैककरणमेतेषा आंपू 1069 तेषां ग्राम्याणि कार्याणि मनु 7.120 तेषां श्राद्धे त्यागमात्रा आंपू 1079 तेषां घोरमहाकायम् वृ.गौ. 4.47 तेषां संकरयोगाश्च वृ हा 4.1 44 तेषां चतुर्दशी प्रोक्ता वृ परा 7.290 तेषां सततमज्ञानां मनु 11.43 तेषां चत्वारं पूर्व बौधा 1.1.10 तेषां सभागतोवनि बृ.गौ. 15.31 तेषांच धर्माः ब्राह्मणस्य विष्णु 2 तेषां स्वं स्वं अभिप्राय मनु 7.57 तेषां च विश्वेदेवास्ते आंपू 671 तेषाभनुपरोधेन पारत्र्यं मनु 2.236 तेषां तद्विलयं यातु तमः वृ.मौ. 10.42 तेषाभन्नं सोदकञ्च व हा 5..283 तेषां तामाशिषं गृह्य आपू 897 तेषाभन्यतमो भूत्वा व हा 7.332 तेषां तु निर्वेशः पतित बौधा 2.1.62 तेषामपि हितार्थाय कण्व 637 Page #376 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी तेषामर्थे नियुंजीत मनु 7.62 तैजसानि तु पात्राणि वृ परा 7.118 तेषामाद्यमृणादानं मनु 8.4 ते पंचदशभिः काष्ठा वृ परा 12.358 तेषामारक्षभूतं तु पूर्व मनु 3.204 तैरेव शुभ्रता चन्द्रे विष्णु 1.36 तेषामिदं तु सप्तानां मनु 1.19 तैरेव स्पर्शमात्रे तु व 2.6.524 तेषामुदकमानीय स मनु 3.210 तैलचौरस्तु पुरुषो शाता 4.13 तेषामेव तुल्यापकृष्टोवधे बौधा 1.10.21 तैलधारावदच्छिन्नं बृ.या. 2.7 तेषाभुपराताक्षाणां वृ परा 8.62 तैलपिष्टकजीवी तु औसं 23 तेषा वर्णानुपूर्येण बौधा 1.8.2 तैलभैषज्यपाने च लघुयम 51 तेषा वेदविदो ब्रूयु मनु 11.86 तैलभ्यंजनं स्नानं औ 5.21 तेषु काले काल एव बौधा 1.7.25 तैलं कुम्भहसं चैव अ 80 तेषु गव्यानि निक्षीप्य वृ हा 8.2 43 तैलं प्रतिनिधिस्तस्य लोहि 365 तेषु तेषु च गृण्ही ब्र.या. 8.45 तैलं शुक्तं तथा मांसं वृ हा 5.337 तेषु तेषु तु कृत्येषु मनु 9.297 तैलं सोमञ्च विक्रीणन् बृ.गौ. 16.37 तेषु तेष्वपि देवस्य वृ हा 7.333 तैलमास्तरणं प्राज्ञः संवर्त 69 तेषु दिक्पतयः पूज्याः व 2.7.42 तैलाभावे गृहीतव्यं व्या 307 तेषुवनिषु तत्पश्चात् कपिल 141 तैलाभ्यक्तो घृताभ्यक्तो अत्रिस 187 तेषुषड् बन्धुदायादाः नारद 14.45 तैलाभ्यंग महाराज वाधू 40 तेषु सम्यग्वर्तमानो मनु 2.5 तैलेन लवणेनापि आंपू 235 ते षोडश स्याद्धरणं मनु 8.136 तैश्चेद्गो खरमत्स्याश्च वृ परा 2.1 47 तेष्वपि पूर्व पूर्व श्रीमान् बौधा 1.11.11 तैः श्राद्धं तु ततः कुर्यात् लोहि 380 तेष्वपचरत्सु दण्डं व 1.19.6 तै सार्द्ध चिन्तयेन्नित्यं मनु 7.56 तेष्वर्चयेत्ततो धीमान् वृ हा 2.54 तै स्तस्य च सुसंस्कारा वृ हा 6.233 ते सपिण्डाः प्रकथितास्ते कण्व 756 तैस्तु दत्तं हुतं तप्तं बृ.गौ. 15.81 ते सर्वे पनसस्तत्वेकः आपू 541 तैस्तैस्ते निखिला ज्ञेया आंपू 298 ते सर्वे पापसंयुक्ताः वृ परा 8.57 तोयदः सर्वकामसमृद्ध व 1.29.8 ते हि पापकृतां वैद्या AMu 2.5 तोयपूर्णानि रम्याणि वृ .गौ. 7.86 ते हि पापे कृते वेद्या पराशर 8.7 तोयमन्नं च वाच्छन्ति वृ परा 10.5 तेह्यावश्यकस्कार्यस्य कपिल 469 तोयवत्रितवापीव निरर्थी वृ हा 5.31 दैलसं चेदादायोच्छिष्टी बौधा 1.5.29 तोयोद्भवानि देयानि शंख 14.16 तेज समृण्मयदारवतान् व 1.3.48 तौ तु जातौ परक्षेत्रे मनु 3.175 तैजसवदुपलमणीनां व 1.3.49 तौधर्म पश्यतस्तस्य मनु 12.19 तैजसवदुपलमणीनाम् बौधा 1.5.46 तौर्यस्त्वयामूर्धि व 2.4.32 तैजसानां पात्राणं पूर्ववत् बौधा 1.6.37 त्यक्तमातामहश्वाचापि कपिल 381 तैजसानां मणीनां च मनु 5.111 त्यक्ता येनोढभार्या व परा 6.289 तैजसानामुच्छिष्टानां बौधा 1.5.34 त्यक्त्वा तदाश्विने वृ परा 12.103 Page #377 -------------------------------------------------------------------------- ________________ 372 त्यक्त्वा पितामहं त्यक्त्वा सम्यग्विचार्यै त्यक्त्वा विषयभोगांश्च त्यक्त्वोन्द्रियसुखं त्यजन्तोऽपतितान्न् त्यजेत्पितामहं यत्ना त्यजेन्नग नदीनाम्नी त्यजेन्नदुष्टां दण्ड्य त्यजेत्पर्षितं पुष्पं त्यजेदाश्वयुजे मासि त्यजेद्वेशं कृतयुगे त्यागं कृत्वा चित्तमपि त्रपु - सीसक- ताम्रादि पुसीसकताम्राणां त्रपुहारी च पुरुषो जायते त्रय एव पुरा रोग त्रयणामपि वह्नीनामग्नि त्रयः परार्थे क्लिश्यन्ति त्रयस्तु वैष्णवा दण्डा त्रयस्तु स्नातका त्रयस्त्रिंशंच विप्राणां त्रयस्त्रिंशत्कोटिसंख्य त्रयस्त्रिंशत्कोटिसंख्य त्रयस्त्रिंशत्कोटिसंख्य त्रयाणामपि चैतेषां त्रयाणामपि चैतेषां त्रयाणापि यज्ञानां श्रेष्ठ आंपू 1002 आंपू 1003 दक्ष 7.21 Azva 1.188 त्रयस्त्रिंशद्धि अमरैः सेंद्रैः त्रयस्त्वंज त्नयः श्रीकाः शङ्ख त्रयः स्वतन्त्रता लोकेऽस्मिन् त्रयाणां चैव देवानां लघुयम 19 आंपू 1005 वृ परा 6.32 व्यास 2.9 प्रजा 108 मनु 6.15 पराशर 1.25 कपिल 976 वृ परा 10.11 या 1.190 शाता 4.6 व 1.21.26 बृ.गौ. 15.41 मनु 8.169 वृ हा 48 वृ परा 6.165 वृ परा 5.191 आंपू 602 कण्व 651 कण्व 353 भार 12.32 कपिल 720 नारद 2.28 वृ.या. 6.19 त्रयाणामप्युपायानां त्रयाणामुदकं कार्यं मनु 7.200 मनु 9.186 त्रयीमय त्रयीनाथ त्रयीलम्भ बृ. गौ. 18.39 त्रयोऽग्नयस्त्रयोवर्णा भार 15.88 त्रयोदर्भाश्च पिञ्जुल्यां त्रयोदश तृतीये स्याद् त्रयोदश दक्षिण बाहु त्रयोदशी दक्षिणे तु त्रयोदशी मघा कृष्णा त्रयोदशेऽह्नि सम्प्राप्ते त्रयोदशेऽह्नि वा कुर्यात् त्रयोदश्यां तथा रात्रौ त्रिंशाशो रोमविद्धस्य त्रिंशाहं कन्यकामाता मनु 12.30 मनु 12.34 त्रिंशद्वर्षकृतात्पापात्पूयते लता 4.41 त्रिकालं च त्रिलिङ्गं त्रिकालमर्चयेन्नित्यं त्रिकालस्नानयुक्तस्तु त्रिकालस्नानयुक्तस्य त्रि कृत्वोऽभ्युपेयादपो यो धर्मो निवर्तन्ते त्रयोऽपि नियता यस्य त्रयोलक्षास्तु विज्ञेया त्रयोलोकास्त्रयो यो वर्णा द्विजातयो यो वर्णा ब्राह्मणस्य त्रसरेणवोष्टौ विज्ञेया त्रातारमिन्द्र इत्यृचा त्रातारमिन्द्र त्वन्नोऽग्ने त्रातारमिन्द्रमितीन्द्र त्रायते दानम् अपि एकम् त्रासाख्यः स्पटिकप्रख्यः त्रासितोऽपि यथा मूर्खे त्राहि त्राहीहि लोकेश त्रिंशत् कोट्यस्तु विख्याता त्रिंशत्कोट्यस्तु विख्याता त्रिंशयुगसहस्राणि त्रिंशद्वर्ष त्यक्तपितृ त्रिंशद्वहेत्कन्या स्मृति सन्दर्भ ब्र. या. 8.310 आंपू 609 ब्र. या. 2.120 वृ हा 5.199 औ 3.113 व 2.6.379 व 2.6.363 औ 9.108 मनु 10.77 वृ परा 12.126 या 3.102 अत्रिस 25 व 1.2.2 व 1.1.40 मनु 8.133 वृ हा 8.38 वृ परा 11.123 वृ परा 11.221 वृ.गौ. 3.80 भार 7.33 शाण्डि 4.237 वृ हा 8.187 वृ परा 2.74 बृ.या. 6.12 ब्र. या. 11.60 आंपू 182 मनु 9.94 नारद 10.15 ब्र.. या. 13.22 वृ.गौ. 9.38 बृ.या. 2.83 व 2.5.81 'लहा 5.5 बृ.गौ. 17.22 व 1.7.12 Page #378 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 373 त्रिकृत्वोलिंगशौच तु भार 3.16 त्रिपदा वा त्रिरावृत्य औ 3.106 त्रिकोटिकलमुद्धृत्य वृ हा 5.527 त्रिपदा वापि सर्वेषां ब्र.या. 8.35 त्रिकोणमध्ये बिन्दुश्च विश्वा 3.35 त्रि परिमृजेत बौधा 1.5.20 त्रिकोणमध्ये हींकारं विश्वा 1.113 त्रिपलं हेमसंयुक्ता ब्र.या. 11.15 त्रिकोणयन्त्रसंलेख्य विश्वा 1.105 त्रि पिवेत्किपिवसीति Azva 4.5 त्रिगुणन्तु वनस्थानां दक्ष 5.9 त्रि पिवेदीक्षितं तोयमास्यं लहा 4.36 त्रिगुणं क्षत्रियस्यैव बृ.या. 4.14 त्रिपूर्व वेदिविच्छित्ता कण्व 433 त्रिगुणं च वनस्थानां शंख 16.24 त्रिप्रज्ञ च त्रिधामं च बृ.या, 2.18 त्रिगुणं वाचरेद्वेदं __ अ 98 त्रिप्राणासंयमो भूत्वा भार 13.7 त्रिगुणं वा जपेद्वेदं अ 29 त्रि प्राश्नीयादपः पूर्व औ 2.19 त्रिगुणं सूत्रमाद्यात् प्रजा 102 त्रि प्राश्नीयाद्यदम्भस्तु शंख 10.10 त्रिणाचिकेतः पंचाग्नि व 1.3.22 त्रि प्राश्यांगुष्ठमूलेन वृ हा 4.19 त्रिणाचिकेतः पंचाग्नि मनु 3.185 त्रि प्राश्यापो द्विरुन या 1.20 त्रितीयामग्निदीक्षी च व्या 355 त्रि प्राश्यापो द्विरुन् कत्या 1.5 त्रितीया रक्तपिङ्गाक्षी वृ.गौ. 9.48 त्रि प्रोक्ष्य स्थापयेत् आश्व 127 त्रिदण्डग्रहणादेव वृ परा 12.138 त्रिफलात्र्यहसंयुक्ता ब्र.या.13.31 त्रिदण्डग्रहणादेव दा 31 त्रिभि पादैरपः पीत्वा विश्वा 2.33 त्रिदण्डग्रहणादेव लिखित 22 त्रिमिलिंगे करस्तद् व 2.3.95 त्रिदण्डग्रहणादेव लघुशंख 18 त्रिभिश्चकुशपिजलैर्जपदे व 2.4.1 29 त्रिदण्डधारणं मौनं बृ.गौ. 21.3 त्रिभिश्च प्राणायामै बौधा 2.4.10 त्रिदण्दभृद्योहि पृथक लहा 6.23 त्रिभिः श्लोकसहौस्तु वृ परा 12.377 त्रिडण्डं वैणवं सम्यक् लहा 6.6 त्रिभि स्वरैर्यदा बृ.या. 4.33 त्रिडण्डमवलम्बन्ते वृहा 8.171 त्रिभ्य एव तु वेदेभ्यः बृ.या. 4.13 त्रिडण्डमेतन्निक्षिप्य मनु 12.11 त्रिभ्य एव तु वेदेभ्यः मनु 2.77 त्रिदंडव्यपदेशेन दक्ष 7.30 त्रिमात्रः प्रणवस्तत्र वृ परा 12.243 त्रिदिनंचैकभक्ताशी parAzara8.46 त्रिमात्रं च त्रिकालं च त्रिदिनं चैकदिवसं आंपू 678 त्रिमात्रं चैव त्रिब्रह्म बृ.या. 2.69 त्रिदिनं षष्ठशाखीनां ब्र.या. 13.24 त्रिमुखं च त्रिदैवत्यं बृ.या. 2.74 त्रिधाचाचमनं प्रोक्तं विश्वा 2.6 त्रिमुहूर्तस्तु प्रातः । प्रजा 156 त्रिपक्षादब्रुवन् साक्ष्य मनु 8.107 विरहात्रीर्निशायां च मनु 11.224 त्रिपक्षे चैव कृच्छ स्यात् अत्रिस 305 त्रिराटामेदपः पूर्वः द्वि मनु 2.60 त्रि पंच सप्त वा हुत्वा वृ परा 11.95 त्रिराचामेदपः पूर्व द्विः मनु 5.139 त्रिपदा चैव गायत्री बृ.या. 4.47 त्रिरात्मा त्रिस्वभावश्च बृ.या. 2.100 त्रिपदाजपसाद्गुण्यं विश्वा 7.15 त्रिरात्मानं तैजसं च बृह 9.110 त्रिपदा नामगायत्री कण्व 119 त्रिरात्रं प्रथमे पक्षे पराशर 4.9 Page #379 -------------------------------------------------------------------------- ________________ 374 त्रिरात्रं च व्रतं कुर्यात् त्रिरात्रं तु व्रतं कुर्यात् त्रिरात्रं दशरात्र वा सम्वत् त्रिरात्रफलदा नद्यो माः त्रिरात्रं उत्सवं तत्र त्रिरात्रं उपवासः स्यात् त्रिरात्रं दक्षिणि चाहद्दिनं त्रिरात्रं दशरात्र त्रिरात्रं दशरात्र त्रिरात्रं रजस्वला त्रिरात्रं स्वश्रुमरणे त्रिरात्रं सतिलाहारः त्रिरात्रं स्यात्तथाचार्यो त्रिरात्रंमथ षडात्र त्रिरात्रमाचरेच्छूदो दानं त्रिरात्रमाशुद्धि प्रोक्ता त्रिरात्र माहुराशौचमाचार्ये त्रिरात्रमुपवासी स्यात् त्रिरात्रव्रतवन्ध्यं त्रिरात्रेण विशुद्धि स्याद् त्रिरात्रेण विशुद्ध्येत त्रिरात्रे तु ततः पूर्णे त्रिरात्रे तु ततः पूर्णे त्रिरात्रे तु ततः पूर्णे त्रिरात्रोपोषितो जप्त्वा त्रिरात्रोपोषितो भूत्वा त्रिरात्रोपोषितो वैश्यः त्रिराप्लुत्य समाचम्य त्रिरावर्त्य ततः पश्चाद् त्रिरुद्वेष्ट्याथ नेत्रेण त्रिर्वित्त पूर्णपृथिवी त्रिलोकनाथ भो कृष्ण त्रिवारं क्षालये पश्चात् त्रिवारं चैव सावित्री त्रिवारं वैष्णवैर्मन्त्रैः स्मृति सन्दर्भ शंख 17.51 त्रिरारंशोधयित्वाथ व 2.5.42 शंख 17.49 त्रिरारमष्टवारं वा निमज् वाधू 87 व 2.4.70 त्रिवारमेवं कृत्वा तु Azva 15.25 बृ.या. 7.119 त्रिवासरं प्रकुर्वीत वृ हा 7.273 वृहा 5.152 त्रिविक्रमो रक्तवर्णः वृ हा 2.85 Apa 7.6 त्रिविक्रमोऽग्नि संकाशो वृ हा 7.110 कपिल 110 त्रिविक्रमन्तु वामांसे वृ हा 2.77 औ 6.10 त्रिविधं क्षत्रियस्यापि नारद 2.49 या 3.18 त्रिविधं केचिदिच्छन्ति बृ.या. 8.7 व 1.5.7 त्रिविधं पापशुद्ध्यर्थ ब.या. 4.51 औ 6.33 त्रिविधं प्राणसंरोधं व परा 12.245 वृ परा 10.66 त्रिविधः साहसेष्वेवं नारद 18.90 __ औ 6.31 त्रिविधस्यास्य दृष्टसा नारद 2.67 शंख 15.18 त्रिविधा त्रिविधैषा मनु 12.41 अत्रिस 176 त्रिविधान्नं त्रिधा बृह 9.137 व 2.6.439 त्रिविधो जपयज्ञः स्यात्तस्य ल हा 4.40 मनु 5.80 त्रिवृच्च ग्रंथिनैकेन वृ हा 5.44 पराशर 11.12 त्रि वृत्ताग्रन्थि संयुक्तं व 2.3.46 ब्र.या, 12.16 त्रिवृत्सोम इति प्रश्न कण्व 524 अत्रिस 227 त्रिवृद्ग्रन्थिरितिप्रोक्ता भार 15.112 _ औ 9.60 त्रिवृदूर्ध्ववृतं कार्य कात्या 1.2 बृ.गौ. 14.22 त्रिवृद्ब्रह्मणि निष्णातः 5.या. 4.79 वृ परा 8.287 त्रिवेदमन्त्रसंयोगादग्नि बृ.गौ. 15.46 पराशर 3.52 त्रिशंकू वर्जयेद्देशं देवल 4 ___ या 3.301 त्रिशत्कर्कटके नाड्यो आंपू 646 ___ या 3.303 त्रि-षट्-दश-दशद्वाभ्यां वृ परा 8.4 वृ परा 8.297 त्रिषण्णवैकधाऽऽवर्त्य वृ परा 2.1 42 Azva 1.17 त्रिषवणमुदमुपस्पृशेत् व 1.9.6 बृ.या. 4.31 त्रिषु पञ्चसु षट्ष्वेवं लोहि 264 कात्या 8.4 त्रिषुवर्णेषु सादृश्य बौधा 1.8.16 या 1.48 त्रिषु स्थानेषु सा व्या 87 वृ.गौ. 4.33 त्रिष्टुप् च जगती वैव बृ.या. 3.14 व 2.5.48 त्रिष्टुप् च जगती चैव भार 19.13 Azva 12.13 त्रिष्टुप् च जगती चैव व हा 7.53 वृ हा 7.308 त्रिष्टुप् च जगती चैव । वृ परा 2.65 Page #380 -------------------------------------------------------------------------- ________________ पाश्च श्लोकानुक्रमणी 375 त्रिष्वप्येतेषु दत्त हि मनु 4.193 त्रीन् कृच्छानाचरेद् या 3.288 त्रिष्वप्रमाद्यन्नतेषु त्रीन् मनु 2.232 त्रेताग्नि संग्रहश्चेति व्यास 1.15 त्रिष्वेतेष्वितिकृत्यं मनु 2.237 त्रेतायां ग्राममात्रं तु द्वापरे नारा 1.8 त्रिष्वेध्वाधाः त्यक्तपिता कपिल 363 त्रेतायुगे तु सम्प्राप्ते नारा 1.5 त्रिसन्ध्यासु जपेद्देवं वृ हा 3.34 त्रेधा विभज्य तत्पिण्डं आंपू 978 त्रिसन्ध्यास्वयुतं वृ हा 6.290 त्रैयम्बकं करतलं कात्या 28.18 त्रि सप्तकुलमुद्धृत्य व परा 6.125 त्रैलोक्यधारणाय वृ परा 5.49 त्रिसहस्रजपं कुर्यात् विश्वा 1.9 त्रैलोक्येऽस्मिन्निरुद्विग्नौ । बृ.गौ. 22.3 त्रिसहस्रजपं मासं कण्व 104 त्रैवार्षिकाधिकान्नो यः या 1.124 त्रिस्त्रि स्यातप्रतिनामैव Azva 6.6 विद्यनृपदेवानां या 2.214 त्रिस्नानं ब्रह्मचर्य भार 19.41 व 1.1.15 त्रिस्पृशानाम सा प्रोक्ता ब्र.या. 9.22 त्रैविधसाधुम्यः संप्रयच्छेत् व 1.17.78 त्रीस्तु तस्माद्धविशेषात मनु 3.215 विद्येभ्यस्त्रयों विद्या मनु 7.43 त्रीस्त्रीन्यथाक्रमेणैव भार 11.57 विद्यो हेतुकस्तों मनु 12.111 त्रीणि कृच्छ्रापय कामश्चेद अत्रिस 168 त्र्यक्षरं त्रयाणाञ्च वृ हा 7.36 त्रीणि त्रीणि त्रिधाप्रोक्तं विश्वा 6.66 त्र्यंगुलैरुद्धता तद्वद् वृ परा 11.275 त्रीणि देवाः पवित्राणि बौधा 1.5.64 त्र्यधिकेषु राजन्यम बौधा 1.2.8 त्रीणि देवाः पवित्राणि मनु 5.127 व्यब्दं चरेद्वा नियतो मनु 11.129 त्रीणि देवाः पवित्राणि व 1.1 4.21 त्र्यभिष्टंव दुपदा चैव शंख 11.2 त्रीणि राजन्यस्य व 1.2.21 त्र्यम्बकऋचा रुद्रमान वृ हा 8.68 त्रीणिवर्गाणि शुद्ध्यर्थ वृ परा 8.118 त्र्यम्बकमिति चैवात्र तृ परा 11.194 त्रीणि वर्षाण्युदीक्षेत मनु 9.90 त्र्यम्बकश्च चतुर्वक्त्र वृ परा 12.311 त्रीणि श्राद्धे पवित्राणि मनु 3.235 त्र्यम्बकेसापुनस्स्थाप्य ब्र.या. 2.130 त्रीणि श्राद्ध पवित्राणि व 1.11.32 त्र्यवरं प्रतिरोद्धा वा । मनु 11.81 त्रीणि षष्टिशतान्याहुर बृ.गौ. 20.3 त्र्यवराः साक्षिणो ज्ञेयाः या 2.70 त्रीणि स्त्रियः पातकानि व 1.28.7 व्यशं दायाद्धरेविप्रो मनु 9.151 त्रीण्याज्यदोहानि शंख 11.5 त्र्यहाद् दोह्यं परीक्षेत नारद 10.5 त्रीण्याज्यदोहानि रथंतरं व 1.28.15 त्र्यहं तुपवसेधुक्तः मनु 11.260 त्रीण्याज्यदोहानि रथन्तरं अत्रिस 3.15 त्र्यहं त्रिषवणस्नायी शंख 18.1 त्रीण्यादौ नव सप्तधा विश्वा 2.42 व्यहं दिवा भुक्ते व 1.21.21 त्रीण्याद्यान्याश्रितास्तेषां मनु 7.72 व्यहं द्वयहं च षण्मासं व 2.6.518 त्रीण्याहुरतिदानानि व 1.29.20 त्र्यहं निरशनात् पाद Apa 1.13 त्रीण्येव साहसान्याहु नारद 16.6 त्र्यहं परचं नाश्नीयात् अत्रिस 120 त्रीनाविकेनच्छन्दो औ 4.5 त्र्यहं प्रातस्तथा व 1.24.2 त्रीनेव च पितृनहंति बौधा 1.10.34 व्यहं प्रातस्तथा बौधा 2.1.91 Page #381 -------------------------------------------------------------------------- ________________ 376 त्र्यहं प्रातस्त्र्यहं सायं त्र्यहं प्रेतेष्वनध्यायः त्र्यह प्रेतेष्वनध्यायः त्र्यहं भुंजीत दध्ना त्र्यहं सायं त्र्यहं प्राप्तः त्र्यहमुष्णं घृतं पीत्वा त्र्यहमुष्णं पिवेत्तोयं त्र्यहमुष्णं पिवेदा त्र्यहमुष्णं पिबेदा त्र्यहेण तु चतुर्थस्तु त्वग्भेदकः रातं दण्ड्यो त्वचं मृत्योर्जुहोमि त्वंकारं तु गुरोः कृत्वा त्वत्तोऽहं श्रोतुमिच्छामि त्वात्प्रियाणि प्रसूनानि त्वंदघ्रियुगलं प्राप्य त्वदुक्ति संपरिज्ञाय मम त्वद्भक्ताः कीदृशा देव त्वं अस्माकं तपस्येव त्वं च धारय मां देवि त्वं तुले सत्यधामासि त्वं मां भजस्वं भद्राक्षि त्वं यज्ञस्त्वं वषट्कार त्वं यज्ञस्त्वं व षट्कार त्वं विषब्रह्मणः पुत्र त्वं सोम इति रूक्तेन त्वमक्षरं परं ब्रह्म निर्गुणं त्वमग्ने छुभिरित च त्वमग्ने सर्वभूतानाम त्वमप्येकमना भूत्वा त्वमुर्वारो स्थाणुसृष्टो त्वमेको ह्यस्य सर्वस्य त्वमेव देवः जानीषे न त्वमेव देव जानीषे न त्वमेव परमो धर्म मनु 11.212 या 1.144 व 2.3.156 पराशर 6.35 शंख 18.3 अत्रिस 123 शंख 18.4 लिखित 69 व 1.21.22 वृ परा 8.266 मनु 8.284 व 1.20.29 वृ परा 8.281 विष्णु 1. 49 वृ.गौ. 8.73 वृ हा 8.348 नारा 4.11 वृ.गौ. 8.92 वृहा 3.75 विश्वा 6.6 या 2.103 लोहि 668 ब्र. या. 2.174 ल व्यास 2.18 या 2.112 वृ हा 5.368 विष्णु म 9 वृ हा 5.129 या 2.106 विष्णु म 94 आंपू 591 मनु 1.3 नारद 19.10 नारद 19.30 वृ हा 2.123 त्वया न कार्यं कर्मेति त्वयां पृष्ठं कदा श्राद्धं त्वयि तानि चलेषु त्वं त्वरमाण इवापृष्टो त्वष्टा मित्रोयमश्चैव त्वसो ऽथ इति सूक्तेन त्वां वयं मोचयिष्याम त्वामेवाहं स्मरिष्यामि त्वीयेन कर्मणा येषां दक्षिणं च भुजं पश्चा दक्षिणं चोपविश्योरु दक्षिणं जानुमालम्ब्य दक्षिणं तु युगच्छिद्रं दक्षिणं दक्षिणेन सव्यं दक्षिणं पाणिमुद्धत्यं दक्षिणं पातयेज्जानु दक्षिण बाहुमुद्धृत्य दक्षिणं वामतो वाह्यं दक्षिणश्रवणे विप्रो दक्षिणस्यानासिकया दक्षिणांसोपवीतः स्यात् दक्षिणाग्निमुखे विश्वो दक्षिणाग्नेययोर्मध्ये दक्षिणाग्रेषु दर्भेषु दक्षिणाग्रैकदर्भाणि दक्षिणाघ्राणरंध्रेण दक्षिणांके तु विन्यस्य दक्षिणाग्निं तदाहुस्ते स्मृति सन्दर्भ कपिल 839 प्रजा 16 विष्णु म 58 नारद 2.175 द दंष्ट्राग्रेण समुद् धृत्य दंष्ट्रिभ्यश्च पशुभ्यश्च दकारमुत्तरे वक्त्रे दक्षशास्त्रं यथा प्रोक्तं दक्षश्रोत्र सलाहु भार 6.110 दक्षिणप्रवणे देशे शुचि वृ परा 7.311 व 2.2.20 Azva 1.82 ब्र. या. 4. 28 व 2.4.43 बौधा 1.2.24 भार 16.5 कात्या 2.5 बौधा 1.5.7 कात्या 15.17 भार 16.41 ब्र. या. 8.287 व्यास 3.17 बृ. या. 2.91 व्र. या. 10.121 व 2.6.287 औ 5.24 भार 6.18 ब्र. या. 10.120 व 2.6.284 लोहि 688 विष्णु म 73 वृ परा 12.279 विष्णु 1.19 va_2.6.395 वृ परा 4.96 दक्ष 7.52 वृ हा 5.214 बृ.गौ. 15.27 Page #382 -------------------------------------------------------------------------- ________________ 377 श्लोकानुक्रमणी दक्षिणाञ्च यथाशक्ति वृ.गौ. 7.57 दग्धं परावितं तालमायसं वृ हा 5.2 40 दक्षिणादानरूपेण सदस्या लोहि 402 दग्धव्या साऽग्निहोत्रेण वृ हा 8.212 दक्षिणादिकृते तस्मिन् कण्व 87 दग्ध्वा तालपलाशम्बा वृ हा 6.257 दक्षिणां च ततो दद्यात् Azva 23.89 दग्ध्वारस्थीनि पुनर्गृह्य पराशर 5.12 दक्षिणा प्रवणं स्निग्धं औ 5.14 दण्ड इवप्लवेत बौधा 1.2.39 दक्षिणाप्रवणे देशे वृ परा 7.116 दण्डपात्रयुतौ रास्तौ Azva 2.26 दाक्षिणाप्रवणेदेशे व्या 276 दण्डं छत्रं वैणवं च कण्व 569 दक्षिणाप्लवने देशे कात्या 4.4 दण्डं दम्भेषु कुर्वाणो वृ परा 12.22 दक्षिणाभिमुखः सव्यं व्यास 3.16 दण्डव्यूहेन तन्मार्ग मनु 7.187 दक्षिणाभिमुखा गाव वृ परा 5.21 दण्डः शास्ति प्रजा सर्वा मनु 7.18 दक्षिणाभिमुखोच्छिद्या भार 18.29 दण्डस्तु देशकाल व 1.19.7 दक्षिणाभिमुखो रात्रौ व 2.3.91 दण्डस्य पातनं चैव मनु 7.51 दक्षिणाभिश्च ताम्बूलै आंपू 862 दण्डाजिनोपवीतानि ब्र.या. 8.61 दक्षिणाभिषिन्यश्चैव ब्र.या. 8.117 दण्डाजिनोपवीतानि या 1.29 दक्षिणायनकाले तु __ आंपू 920 दण्डादुक्ताद्यदान्येन आंगिरस 29 दक्षिणार्थं तु यो विप्रः पराशर 12.35 दण्डादूई मदन्येन पराशर 9.3 दक्षिणावतामिति ऋचा वृ. हा 8.58 दण्डादूर्ध्वप्रहारेण लघुयम 40 दक्षिणा वर्तशखाद्वा बृ.गौ. 20.30 दण्डादूर्ध्वं तु यलेन AMu 10.1 दक्षिणाश्च ततो दद्यात् वृ.गौ. 7.106 दण्डापतानकश्चित्रवपुः शाता 1.9 दक्षिणासु च दत्तासु मनु 8.207 दण्डेच मेखलासूत्रे औ 1.5 दक्षिणासु नीयमाना बौधा 1.11.5 दण्डो महान् मध्यम वृ परा 12.82 दक्षिणास्योऽपसव्येन व्या 374 दण्डो हि सुमहत्तेजो मनु 7.28 दक्षिणाहृदयो योग महामंत्र विष्णु 1.8 दण्ड्यास्तत्पुत्रमित्राणि लघुयम 21 दक्षिणा हेम देवानां वृ परा 7.274 दत्तको द्वितीयो यं माता व 1.17.29 दक्षिणेकटिदेशे त ब्र.या. 4.64 दत्तजः पितरं चेत्तु कण्व 715 दक्षिणेऽक्षम्रजं कूर्च भार 12.8 दत्तजः पितरं वृत्तं कण्व 714 दक्षिणे तु भुजे चक्र वृ हा 2.19 दत्तमूल्यस्य पण्यस्य नारद 9.10 दक्षिणेन धरासूनुबुधः वृ परा 11.53 दत्तं तथा प्रोक्षितं च मन्त्रेण कपिल .853 दक्षिणेन मृतं शूदं मनु 5.92 दत्तं नैव पुनर्दद्यादपक्वं Azva 1.153 दक्षिणेन मृतं शूदं वृ हा 6.95 दत्तप्रक्षालनादीनां छत्रो ब्र.या. 8.123 दक्षिणेनाथ सव्येन Azva 9.9 दत्तस्तत्स्वीकृत श्चेत्तु कपिल 693 दक्षिणे पितृतीर्थेन बृ.या. 7.74 दत्तस्य तद्भूलाभः आंपू 309 दक्षिणे वसति पत्नी ___ व्या 85 दत्तस्यैषोदिता धा मनु 8.214 दक्षिणोत्तरसंस्थानावु नारद 19.5 दत्तः स्वप्रार्थनापूर्वप्राप्त लोहि 74 दग्धं तष्टं मुष्टिकाद्यैः भार 15.41 दत्ताभिरभिरेतस्यां वृ परा 5.117 Page #383 -------------------------------------------------------------------------- ________________ 378 स्मृति सन्दर्भ दत्ताविवाह्य तज्ज्ञात्वा आंपू 211 दत्त्वा समस्तव्याहत्या भार 21.101 दत्तेथ (ध) नालमेतन्मे चेति लोहि 461 दत्त्वा स्थानमवाप्नोति वृ परा 10.26 दत्तेवाधांजलिंबध्वा भार 5.26 दत्त्वैवं दिव्यभोगानि ब्र.या. 11.22 दत्तेवाप्यथवादत्ते भूमौयो व्या 264 ददाति सकलान् कामानिह वृ हा 7.235 दत्तेषु दशभिर्नृणां वृ परा 1.39 ददाति स्वपदं दिव्यं वृ हा 5.557 दत्तोऽधिकश्चेद्भवति आंपू 434 ददात्यध्येति यजते वृ परा 12.155 दत्तोऽपि तैर्नदत्तो हि तन्माता कपिल 374 ददामि तस्मै प्रेताय शाता 6.25 दत्तोऽयं बालिशो भ्रष्टो लोहि 269 ददीत स्वेच्छया दण्डं वृ हा 4.239 दत्त्वर्ण पाटयेल्लेख्यं या 2.96 ददौ स तत्र चित्राय ब्र.या. 2.169 दत्त्वा कन्या हरन् या 2.1 49 ददौ स दश धर्माय मनु 9.129 दत्त्वाग्नौकरणं चान्यत् वृ परा 7.215 दद्याच्च शर्कराधेनुं शाता 2.38 दत्त्वा चान्नं स विदुषे __ औ 8.10 दद्याच्च शिशिरे यानानि संवर्त 58 दत्त्वांजनाभ्यञ्जने आंपू 857 दद्याच्छक्त्या ततो दानं वाधू 47 दत्त्वा तु दक्षिणामन्ते बृ.गौ. 17.21 दद्यात्तमर्थ्य देवेभ्यः आंपू 797 दत्त्वा तु दक्षिणा व 2.6.305 दद्याप्पाचं पदान्ते भार 11.96 दत्त्वा तु दक्षिणां शक्त्या या 1.243 दद्यात् पापेषु षष्ठांशं शाता 1.12 दत्त्वा तु शक्तितो दानं अत्रि 5.63 दद्यात् पिण्डत्रयं चैव वृ हा 6.132 दत्त्वा तु सोदयमृणमृणी नारद 6.31 दद्यात् पितृणां यद्भक्ष्यं वृ हा 8.320 दत्त्वादकं जपेद भार 6.128 दद्यात् पुरुषसूक्तेन ब.या. 7.97 दत्त्वाद्यविद्यया पश्चात् भार 11.78 दद्यात् पुरुषसूक्तेन वृ परा 4.121 दत्त्वा द्रव्यञ्च यः ब्र.या. 12..1 दद्यात् पुष्पसहस्राणि वृ हा 6.405 दत्त्वा द्रव्यमसम्यग् नारद 5.1 दद्यात्वपुत्रा विधवा नारद 2.14 दत्त्वा धनं तु विप्रेभ्य मनु 9.323 दद्यात् श्राद्धे प्रयत्नेन औ 3.139 दत्त्वा नमस्येत् बृ.या. 7.104 दद्यादतिथये नित्यं ल व्यास 2.61 दत्त्वान्नं पृथिवी या 1.237 दद्यादहरहस्तस्मादन्नं वृ परा 10.17 दत्त्वान्नं पृथ्वीपात्रे ब्र.या. 4.98 दद्यादेव न प्रतिगृह्णयात व 1.9.5 दत्त्वा न्यायेन यः कन्या नारद 13.32 दद्याद्ग्रहा क्रमादेत ब्र.या. 10.154 दत्त्वा. पिण्डान् सम्भ्यर्च्य वृ हा 6.131 दद्यादानं द्विजातिभ्यो ल हा 2.3 दत्त्वा पितृभ्यो देवेभ्यो ल हा 6.3 दद्याद्देवपितृमनुष्येभ्य व 1.9.9 दत्त्वा भूमि द्विजेन्द्राय वृ.गौ. 6.128 दद्यादुदकप्रणवं व 2.6.312 दत्त्वार्2या क्षालयेत्पादा ब्र.या. 4.59 दद्यादष्टांग दीपं वृ हा 5.529 दत्त्वार्ध्य संम्रवा स्तेषा या 1.234 दद्याद्धेमं च वैशाखे वृ परा 10.263 दत्त्वावशिष्टं यक्षाणां वृ हा 6.260 दद्याद् बलिं वृषाणां वृ परा 5.83 दत्त्वा शतं सहस्रं वा परं कपिल 392 दद्याद्भूमा भूत बलिं ल व्यास 2.56 दत्त्वा श्राद्धं ततो मुक्त्वा औ 5.78 दद्याद् भूमि निबन्धं या 1.318 Page #384 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 379 दद्याद्वा यदिवा स्नेहा बृ.गौ. 16.42 दन्तजननादित्येके व 1.4.10 दद्याद्विप शाता 5.28 दन्तजातेऽनुजाते च पराशर 3.21 दद्यान्मातु पिता यस्मा ब्र.या. 7.31 दन्तजातेऽनुजाते च मनु 5.58 दधुः पुत्रांश्च pau;zca शाता 6.47 दन्तधावनगण्डूष वृ हा 4.81 दधुस्ते बीजिनः पिण्डं नारद 14.19 दन्तधावनतः पश्चात् कण्व 146 दधतीं श्वेतरूपा तां भार 12.9 दन्तधावनतः पश्चात् कण्व 150 दधिक्कापुण्नयित्यस्य भार 17.15 दन्तधाव प्रजा 92 दधिक्षीरघृतादीनां लवणस्य शाण्डि 3.25 दन्तधावन ताम्बूलं व्या 155 दधिक्षीराज्यतकाणां औसं 21 दन्तधावन प्रकरण विष्णु 61 दधि-क्षीराऽऽज्यमांसानि वृ परा 6.238 दन्तवद्दन्तलग्नेषु बौधा 1.5.27 दधिचौर्येण पुरुषो शाता 4.9 दन्तवद्दन्तसक्तेषु बौधा 1.5.25 दधिधानीसधर्माः स्त्रिय बौधा 2.1.71 दन्तवद्दन्तसक्तेषु व 1.3.40 दधितक्रकणाभिक्षा व्या 158 दन्तशौचं ततः कृत्वा ___वाधू 55 दधिनान्नं दर्भेणान्नं आंपू 816 दन्तानां धावनं कुर्यात् व 2.6.20 दधिपूरितमन्यत्तु तृतीय कपिल 910 दन्तानां धावनविधि भार 5.1 दधि भक्ष्यं च शुक्तेषु मनु 5.10 दन्तानां शोधनं कुर्यात् व 2.6.18 दधि भैक्ष्यं च शुक्त्रेषु शंख 17.33 दंतानकाष्ठेन संशोध्य व 2.3.126 दधि--मधु-घृताक्तानां वृ परा 11.252 दन्तान्तुशोधयेत्प्रातः शाण्डि 2.19 दधिवदराक्षतमिश्रं ब्र.या. 6.6 दंति-श्रृंगि-गर-व्याल वृ परा 7.303 दधिहस्तेन मथितं दृ हा 5.272 दन्तोलूखलिक कालपक्वाशी या 3.49 दध्ना च सर्पिषा चैव पराशर 6.3 4 दन्तोलूखलिको वापि वृ परा 12.107 दनोदधिक्रापुण्न इति ____ भार 11.87 दंदशूकः पतङ्गो वा बृह 9.172 दध्यक्तं पयभाक्तं वा ब्र.या. 2.1 40 दन्दशूकः पतंगो वा या 3.198 दध्यन्नं पापसंचैव या 1.289 दमने दामने रोधे आंगिरस 27 दध्यन्नं पायसं वाऽऽपि वृ हा 3.375 दमने वा निरोधे वा Apa 1.18 दध्यन्नं फलसंयुक्तं वृ हा 5.463 दम सेवेत सततं । वृ परा 6.252 दध्याज्यमाक्षिकैर्युक्तं व 2.3.14 दमूनसौ अपस इति वृ हा 8.40 दध्यात्पवित्रमनयो भार 18.71 दम्पती चोपवेश्योभौ कण्व 662 दध्यांद्दडं नृपस्त भार 15.132 दंपती तु व्रजेयातां Azva 15.36 दध्यादिना ततो भूयः कपित्र 264 दम्पती दम्पतीचित्तं आंपू 387 दध्यान्नपयसा चैव ब्र.या. 10.19 दंपती नियमेनव Azva 15.63 दध्योदनं हविश्चूर्ण या 1.305 दम्पती शिशुना सार्द्ध अत्रि 5.40 दंडेन वाधसूत्रेण ग्राम भार 2.71 दप्पत्योरेव नान्यस्य लोहि 188 दन्तकाष्ठप्रदानेन वृ.गौ. 7.78 दम्पत्योस्तहिनेवा तत्र कपिल 246 दन्तकाष्ठेन पूर्वस्यात् ब्र.या. 2.11 दम्भमोह विनिर्मुक्तस्तथा ल हा 2.7 Page #385 -------------------------------------------------------------------------- ________________ 380 दपादाक्षिण्यसौभाग्य दरिद्रं व्याधितं चैव दरिद्र व्याधितं मूर्ख दरिद्रस्य वृथा जन्म दरिद्रायैव दातव्यं न दरिद्रो मानुषे लोके दर्पाद् वा यदि वा मोहच्छ दर्भ-ताम्र-तिलैर्वापि दर्भपाणिः कृतप्राणाया दर्भस्तंबेऽप्सुवा जाया दर्भस्य समिधं तत्र दर्भाः कृष्णाजिनं मंत्रा दर्भानास्तीर्य भूपृष्ठे दर्भाः पवित्रमित्युक्तमतः दर्भाः पवित्रं पूर्वाह्न दर्भाश्च परितः स्थाप्या दर्भाश्च स्वयमानेया दर्भाश्चैवासने दद्यात्पितृ दर्भासीनो दर्भपाणिः दर्भेषु दर्भपाणिः सन् दर्भेषुवाग्यतत्तिष्ठन् दर्भेष्वासीनो दगर्भान् दर्भे कुंडं प्रकर्त्तव्यं दर्भे र्लोहितदर्भैश्च दर्भैश्च पावयेन्मन्त्रै दर्शके पूर्ववत्सर्वं दर्शनप्रतिभूर्यत्र मृतः दर्शनप्रातिभाव्ये तु दर्शनस्पर्शनध्यानैर्ज दर्शन स्पर्शनाभ्यां दर्शनादिष्वयोगत्वमंधादीनां दर्शने प्रत्यये दाने दर्शयामि इति यद्रूपं दर्शश्च पौर्णमासश्च दर्शश्च पौर्णमासश्च लोहि 446 दक्ष 4.18 पराशर 4.15 वृ परा 10.317 वृ.गौ. 7.9 वृ.गौ. 6.45 नारद 13.68 वृ परा 2.73 आंपू 773 कण्व 371 व्या 288 लिखित 41 आंपू 793 कात्या 11.3 वृ परा 2.186 बृ.या. 7.20 Azva 2.79 या 2.55 मनु 8.160 आंपू 916 दर्शश्च पौर्णमासश्चाग्रयणं दर्शश्राद्धं च य कुर्याद् दर्शश्राद्धे गया श्राद्धे दर्शसिद्धिस्तावता स्याद् दर्शादिकमनुष्ठेयमिति दर्शादिकं तु यच्छ्राद्धवृद्धि दर्शादिकं प्रकुर्वीत दर्शादिकानि श्राद्धानि वृ परा 12.195 कपिल 299 या 2.54 वृ.गौ. 1. 48 वृ परा 6.295 कपिल 275 दर्शादिदेवताश्चापि दर्शादिष्वागतानां समाप्यैव दर्शादिष्वेव कथितं दर्शानुष्ठानतः सर्व दर्शान्तः पूर्णमामध्यः दर्शितं प्रतिकालं यच्छ्रावितं नारद 2.117 प्रजा 190 मनु 3.256 औ 5.95 दर्शे द्वे पार्वणे कार्ये दर्शेष्टिका व्यत्तीपातो दवे तु चतुरस्रे तु दवेन निहते चैव वृ परा 7.330 ब्र. या. 4.66 लहा 4.52 दश कामसमुत्थानि वृ.गौ. 8.44 दशकृत्वः पिबेदापो भार 6.50 दशकृत्वः पिवेदाप बौधा 2.4.7 व्या 287 स्मृति सन्दर्भ दशगुणं सहस्रं स्यात् दशजन्मकृतं पापं ज्ञान दशतुल्यं व्यतीपाते दश दद्याच्चरणयोरेषा दशदशैकादश वा दशदानं भूरिदानं सहस्र दश द्वादशकृत्वोवा दश द्वादश चाष्टौ दशधेनु समोऽनड्वाने दशधेनुसमोव ने कोऽपि कण्व 496 प्रजा 21 व्या 65 AMpU 10.31 आंपू 1038 कपिल 168 आंपू 1041 आंपू 1104 कण्व 732 आंपू 1036 आंपू 973 आंपू 620 कण्व 45 दशकृत्वः पिवेच्चापः दशकृत्वः पिवेदापः दशकोटि समा राजन् दशकोटिसमास्तत्र क्रीडित्वा वृ.गौ. 7.93 वृ.गौ. 6.40 वृ परा 4.40 बृ.गौ. 18.10 आंपू 707 बृ.गौ. 20.6 वृ परा 11.152 Azva 24.23 Azva 23.41 शाता 6.37 मनु 7.45 दा 84 व्या 154 लघुशंख 33 लिखित 62 नारा 3.17 वाधू 46 वृ परा 12.374 ब्र. या. 11.31 वृ.गौ. 7.6 Page #386 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी दशनामानि नैरुक्ता दशनैः स्पृष्टमात्रेण दशपंचाष्टचतुर उपवेश्य दशंपूरुषविख्याता दशपुरुषविख्यातां दश पूर्वान् परान् वंश्यान् दशप्रणव गायत्रीमनुलोम दश प्रणवगायत्र्या दशमूले स्थितो ब्रह्म दशप्रणव गायत्री दशप्रणव गायत्री दर्शभिर्जन्मजनितं दशभिर्वारुणैर्मन्त्रै दशमं मंडलं सर्व दशमासांस्तु तृप्यान्ति दशमासांस्तु तृप्यन्ति दशमीद्वादशी श्राद्धे दशमीप्रभृति प्रोक्तास्ति दशमीमिश्रितां त्यक्त्वा दशमीवेधसविद्धा तदा दशमी स्नानमात्रेण दशमे तु दिने प्राप्ते दशमेऽहनि वैश्यस्य दशमेऽहानिसम्प्राप्ते दशं कालं च पात्रं च दशम्या धूपकंचैव दशम्येकादशी दशरात्रकृतं पापं दशरात्रं सपिण्डानां जातकं दशरात्रार्द्ध मासेन दशरात्रेचरेद्वज्रमापत्सु दशरात्रेण शुद्धयंति दशरात्रेण शुद्धिः बृ. या. 2.113 वृ परा 6.109 शाता 1.22 या 1.54 व 2.4.5 मनु 3.37 विश्वा 3.48 विश्वा 3.11 कण्व 255 दशप्रणवगायत्र्या विनियोग विश्वा 3.52 दशभार्योऽप्यपत्नी कंसत्वसौ कपिल 661 वृ परा 7.333 विश्वा 3.73 दशसूनासमं चक्रं दशसूनासहस्राणि यो दशस्थानानि दण्डस्य दश स्थानानि दण्डस्य दशहस्तेन दंडेन दसहस्तेन दंडेन दशहस्तैः भवेद वंश दशांशं सर्षपैर्हुत्वा दशांशेन ततो होमो दशाक्षरेण मंत्रेण दशांगुलीषु तलयोः दशाध्याक्षान् शताध्यक्षान् दशाननक्रमेणैवशतं दशानामपि पूर्वेषां दशानामश्वमेधाना दशानां वैकमुद्धरेज्ज्येष्ठः दशाब्दाख्यं पौरसख्यं दशां विवर्जयेत् प्राज्ञो दशायां च रमायां तु कुर्या दशावरा वा परिषद्यं धर्म दशाष्टौ वा गृहस्थस्य दशास्वेवं फलानां च दशाहं निर्गुणं प्रोक्तं औ 6.40 दशाहं प्राहुराशौचं वृ परा 4.62 वृ परा 11.225 वृ हा 7.217 औ 3.149 मनु 3.270 व्या 195 आंपू 926 वृ हा 5.340 ब्र. या. 9.31 ब्र. या. 13.25 पराशर 10.33 अत्रिस 101 व 2.6.449 वृ. गौ. 6.69 वृ हा 5.207 ब्र. या. 9.20 वृ.गौ. 9.41 कपिल 109 Apa 1.22 AMu 9.7 दशरात्रेण शुद्धिः स्यादि दशरात्रेष्वतीतेषु दशलक्षणकं धर्ममनुतिष्ठन् दशलक्षणानि धर्मस्य दशवर्षाणि राजेन्द्र ! दशवर्षाभवेद्गौरी दश व्याघ्रादिनिहिता दशषट् त्रितथैकाहं दश सहस्रं जप्त्वा तु दशसाहस्रिकोऽभ्यासो दशसाहस्रमभ्यस्ता वृ परा 6.320 381 व 2.6.468 पराशर 3.13 मनु 6.94 मनु 6.93 वृ. गौ. 6.38 ब्र. या. 8.162 शाता 6.6 अत्रिस 209 शंख 12.16 बृ.या. 4.54 अत्रि 4.4 मनु 4.85 मनु 4.86 नारद 18.94 मनु 8.124 वृहस्पति 8 शाता 1.15 वृ परा 10.175 शाता 2.17 शाता 2.8 वृ हा 5.413 वृ हा 3.184 विष्णु 3 भार 9.9 कपिल 930 बृ.गौ. 19.13 बौधा 2.2.6 मनु 2.134 शंख 14.17 कपिल 908 मनु 12.110 भार 15.106 आंपू 595 औ 6.7 औ 6.1 Page #387 -------------------------------------------------------------------------- ________________ 382 दशाहं बान्धवैः सार्द्ध दशाहं ब्राह्मणानान्तु दशाहं शावमाशैऔचं दशाहाच्छुध्यते विप्रो दशाहाच्छुध्यते विप्रो दशाहस्तु परं सम्यग दशाहात्तु परं सम्यग् दशाहुतीन्हुत्वा तु दशाहेन द्विजः शुद्ध्येत दशाहे समतिक्रान्ते दशीकुलं तु भुंजती दशेन्द्रियाणि मनसो दशैक पंचसप्ताह दशै (एकै) कस्मिंन्पञ्च दशैताः कपिला प्रोक्ता दस्युवृत्ते यदि नरे शंका दहत्यग्निस्तेजसा च दहद्भिः वेदनात्तैः तु दहनाञ्च पिपद्येत दहाद्यशौचं कर्तव्यं दह्यत्यग्निर्यथा कक्ष दह्यन्ते ध्यायमानानां दह्यन्ते ध्यायमानानां दह्यमानं तु भर्तारं दह्यमाना दवीयांस दाक्षायणी ब्रह्मसूत्री दादयार्थ दृश्यते दातव्यं प्रत्यटं पात्रे दातव्यं सर्ववर्णेभ्यो दाता च न स्मरेद्दानं दातां चाङ्गारशयननामकं दाता चैव तु भोक्ता दाता तत्फलमाप्नोति दाताऽपि चतवतं दातार किं विचारेण औ 7.9 व 2.6.350 मनु 5.59 आंगिरस 51 Apa 9.12 ओ 6.8 संवर्त 45 ब्र. या. 2.142 औ 6.42 व 2.6.431 मनु 7.119 विष्णुम 77 या 2.180 ब्र. या. 4.36 वृ.गौ. 9.50 नारद 18.72 शंखलि 30 वृ.गौ. 5.36 पराशर 9.30 औ 6.51 व 1.2.18 दया. 8.30 मनु 6.71 आंपू 993 वृ परा 11.129 या 1.133 वृ परा 7.356 या 1.203 मनु 8.40 वृ परा 6.242 195 वृ परा 6.126 वाधू 151 वृ परा 10.340 शंखलि 7 दातरं नोपतिष्ठन्ति दातारं स्वजनोपेतं दातारोनोऽभिवर्द्धन्तां दातारो नोऽभिवर्द्धन्तां दातारो नोऽभिवर्द्धन्तां दातारो नोऽभिवर्धन्तां दातारो नोऽभिवर्धन्तां दातारो नोऽभिवर्धन्तां दाता वदेदिमं मंत्र दाता सत्यः क्षमी प्राज्ञः दाता सेतुगतः द्यो दातास्या स्वर्गमाप्नोति दातुः कर्मफलप्राप्तिर्भोक्ता दातुरन्धस्तु यत्पुण्यं दातुर्विशुद्धपापस्य दातुश्च नोपतिष्ठेत दातुश्च नोपतिष्ठेत दातुश्च यस्मिन् मनसो दातृणां व्रतिनामेके दातृन प्रतिग्रहीतृश्व दातृलोकमवाप्नोति दातृहरतं च छिन्दन्ति दातृहस्तो भवेदूर्ध्व दात्रं प्रणवसंयुक्तं दात्रा द्विजेनात्र तु दानकालो तु सम्प्राप्ते दानग्रहणप श्वन्नगृह दानञ्च विधिना देय दानञ्चैव यथा शान्ति दानतीर्थव्रतादिभ्यः दानधर्मफलं श्रुत्वा दानधर्म निषेवेत दानन्तीर्थ दयातीर्थ दानप्रतिग्रह यागं दानफलवर्णन स्मृति सन्दर्भ अत्रि 5.8 वृ.गौ. 10.59 ब्र. या. 4.138 मनु 3.259 या 1.245 Azva 23.97 औ 5.73 वृ परा 7.278 Azva 15.28 या 3.165 आंपू 196 या 1.205 व्या 282 कण्व 337 वृपरा 10.67 दा 40 दा 41 वृ परा 7.233 वृ परा 8.11 मनु 3.143 वृ परा 10.170 आंपू 740 वृ परा 6.245 भार 18.23 वृ परा 10.83 वृ परा 10.296 नारद 14.38 दक्ष 6.13 बृ.गौ. 14.52 आंपू 43 वृ.गौ. 9.1 मनु 4.227 बृ.गौ. 20.9 वृ हा 8.221 विष्णु 87 Page #388 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 383 दानमध्ययनं यज्ञः नारद 18.47 दानेन सर्वकामान व 1.29.1 दानमन्यच्च यद्दत्त ब्र.या. 12.12 दानैश्च विविधैः सम्यक् संवर्त 89 दानमानादिना नित्यं तेनात्य लोहि 237 दानैर्होयैर्नित्यं संवर्त 200 दानं अध्ययनं चैव शंख 1.3 दानोद्वाहोष्टि-संग्रामे वृ परा 8.10 दानं अध्ययनं वार्ता यजनं अत्रिस 15 दानोथवा महोमाचं व 2.6.261 दानं कुर्यात्तदग्नस्य नो कपिल 212 दान्तस्त्रिषवणस्नायी या 3.48 दानं कृत्वा कथं कृष्ण वृ.गौ. 6.3 दापनीयस्त्वसौ सम्यक् कपिल 864 दानं दम स्तपः शौच वृ हा 8.337 दाप्यः परर्णमेकोऽपि नारद 2.12 दानं दातव्यम् इति एव वृ.गौ. 3.37 दाप्यपिण्डा स्ततस्तत्र औ 5.48 दानं पितृणामत्यन्तकलि कपिल 936 दाप्यश्शतपणान्सद्यः तत्सत्यं लोहि 619 दानं प्रतिग्रहो होमः दक्ष 6.12 दाप्यस्तु दशम भागं या 2.197 दानं प्रतिग्रहो होमः दा 59 दामोदरं ब्रह्मरन्ध्रे नाम विश्वा 2.15 दानं प्रतिग्रहो होम शंख 15.25 दाम्भिको बकवृत्तिश्च ब्र.या. 4.15 दानं यत्ते प्रियं किञ्चित वृ.गौ. 10.84 दाम्यन्स सर्वदाऽऽत्मानं वृ परा 6.253 दानं मत्सफलं नैव वृ.गौ. 7.131 दायादेऽस्ति बन्धुभ्यो नारद 4.15 दानशिष्टप्रतिग्राही Azva 1.4 दायाद्यकाले वा दद्यात् वृ परा 6.40 दानस्य यत्फलं नृणां वृ हा 3.52 दार वाणां तक्षणम् बौधा 1.5.37 दानादियोग्यतालब्धभूमिः कपिल 646 दाराग्निहोत्रसंयोगं दा 157 दानादिव्यपदेशेन स्ववश कपिल 583 दाराग्निहोत्रसंयोगं पराशर 4.20 दानाद्दशानुगृह्णाति वृ.गौ. 6.1 2 4 दाराग्निहोत्रसंयोगं मनु 3.171 दानाधिकारी ब्राह्मण लक्षण विष्णु 93 दाराधिगमनं चैव मनु 1.112 दानाध्ययनदेवार्चाज आंपू 1023 दाराधिगमनाधाने यः कात्या 6.2 दानानान्तु फलञ्चान्यत् वृ.गौ. 11.24 दारिदचनाशिनी देया आंपू 925 दानानामुपदेशञ्च वृ.गौ. 10.104 दारुणा घातने कृच्छ्रे यम 69 दानानि च प्रदेयानि ल हा 4.74 दारुणां सत्त्यजेद्वाऽपि व हा 8.105 दानानि विधिना साध व परा 10.1 दारुवदस्थाम् बौधा 1.5.47 दानानि सर्वाण्यामिधाय वृ परा 10.385 दारु (क्षीर) हारीच पुरुषः शाता 4.21 दानान्यथैतानि मया वृ परा 10.278 दावाग्निदवग्धानां शंखलि 27 दानान्येतानि देयानि संवर्त 91 दावाग्निदायकश्चैव शाता 3.13 दाने तु तादृशेधारे ह्यशक्ये लोहि 486 दासनापितगोपाल पराशर 11.20 दानेन तपसा चैव सत्येन वृ .गौ. 10.99 दास नापित गोपाल वृ परा 8.325 दानेन प्राप्यते स्वर्गो व परा 10.2 दासनापितगोपालकुल बृ.य. 3.10 दानेन यस्य कस्यापि यथा कपिल 451 दासनापितगोपालकुल यम 20 दानेन वधनिर्णेकं मनु 11.1 40 दासनैकृतिकाश्रद्धवृद्ध नारद 2.157 दाने विवाहे यज्ञे च या 3.29 दासमयाणां पात्राणां बौधा 1.6.27 Page #389 -------------------------------------------------------------------------- ________________ 384 स्मृति सन्दर्भ दासी कुम्भ बहिर्गामा या 3.294 दिनैकसाध्याः कतिथा आपू 16 दासी घटमपां पूर्ण मनु 11.184 दिनैऽदशभि प्रोक्तः वृ परा 9.19 दासी दासे तथा कन्या ब्र.या. 13.2 दिवश्च पृथिवी चैव बृह 9.67 दासी दृशतनो भृत्यां व 2.5.35 दिवसद्वयसाध्य याः परा आंपू 17 दासीप्राणहरो दण्डः शिरो लोहि 681 दिवसस्य च रात्रेश्च वृ परा 2.11 दास्यमेव परंधर्म वृ हा 1.18 दिवसस्याद्यभागे तु दक्ष 2.4 दास्यमेव हरेर्मोक्षं वृ हा 3.112 दिवसस्याष्टमे भागे व 1.11.32 दास्यमेव हि जीवानां वृ हा 3.99 दिवसस्याष्टमेभागे वृ परा 7.96 दास्यं तु कारयंल्लोभाद् मनु 8.412 दिवसात् प्रभृति प्रोक्ता आंपू 923 दास्यं विना कृतं यत्तु वृ हा 5.33 दिवसे तु यदा ग्रामे वृ परा 8.277 दास्यं स्वरूपं सर्वेषा वृ हा 3.79 दिवा कपिच्छ (त्थ) दा 164 दास्यां वा दासदास्या मनु 9.179 दिवा कपित्थच्छायायां अत्रिस 315 दाहः कार्यो यथान्यायं औ 7.8 दिवा कपित्थच्छायायां लिखित 95 दाहयित्वाग्निभिर्भार्या कात्या 20.5 दिवा कपित्थच्छायासु लघुशंख 68 दाहयित्वाग्निहोत्रेण ___ या 1.89 दिवाकरकरैः पूतं पराशर 12.20 दाहयित्वा विधानेन व 2.6.438 दिवाक ब्र.या. 13.15 दाहयेत् तप्त तैलेन वृ हा 4.198 दिवाकीर्तिमुदक्यां च मनु 5.85 दिक्संधयः स्युद्विदशः भार 2.4 दिवा कीत्यैस्तथान्यैश्च बृ.या. 7.55 दिग्दण्डस्त्वथ वाग्दण्डो वृ हा 4.187 दिवाच मैथुनं गत्वा शंख 17.54 दिग्दर्शनं तृतीयं स्यात् विश्वा 1.49 दिवाचरेयुः कार्यार्थं मनु 10.55 दिग्दैवतैः समायुक्तं वृ परा 11.140 दिवा चैवार्कसंस्पृष्टं ब.य. 3.70 दिग् () निर्णयं समारभ्यो भार 1.18 दिवादीना मृषामित्वां ब्र.या. 2.103 दिङ्नामानिस्तूपावास भार 2.8 दिवानुगच्छेद्गास्तास्तु मनु 11.111 दिङ्मात्रमपि चोच्यन्ते कण्व 308 दिवार्क रश्मिसंस्पृष्टं यम 64 दिधिषूपतिः कृच्छ्राति 1.20.11 दिवा वा यदि वा रात्रौ Azva 15.50 दिनत्रयेण वा कर्म यथा कात्या 19.5 दिवा वक्तव्यता पाले मन 8.230 दिनद्वयञ्च नाश्नीयात् Apa 9.42 दिवा सन्ध्यासु कर्णस्थ वधू 8 दिनद्वयं चैकभक्तो पराशर 8.45 दिवासन्ध्यासु कर्णस्थ या 1.16 दिन रात्रिकाल वर्षा दीनावर्ण विष्णु 20 दिवा सूर्याय रात्रौ विश्वा 8.6 दिनानि यानि मार्गे कण्व 543 दिवा सूर्याशुभिस्तप्तं लघुयम 96 दिनाष्टकात्पूर्वमेव कण्व 590 दिवा स्वपिति यः स्वस्थो संवर्त 33 दिनेऽतीते द्वादशे तु कण्व 505 दिवास्वापी भवेन्नैव कण्व 567 दिने दिने वैष्णवेष्ट्य वृ हा 5.548 दिवेष सन्ध्ययोः कुर्यान् शाण्डि 2.16 दिने दिने सहस्रांशु वृ परा 2.75 दिवैवाराधनं तस्य कण्व 454 दिने दिने स्नानकाले शाण्डि 3.59 दिवोदितस्य शौचस्य दक्ष 5.12 Page #390 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 385 दिव्य अप्सरोगणैः वृ हा 7.320 दीपाश्च वहवोदेयाः वृ परा 7.162 दिव्यकन्याव्रता यान्ति वृ.गौ. 5.92 दीपिकाभिरनेकामि वृ हा 7.258 दिव्यगंधानुलिप्तांगं भार 12.27 दीपि स्थापरोदेषु . व 2.7.57 दिव्यचन्दनलिप्तांगी वृ हा 3.17 दीपैर्नीराजनः कृत्वा ...वृ हा 7.257 दिव्यचंदनं लिप्तांगाः भार 19.12 दीपैनीराजनं कुर्यात् व 2.3.17 दिव्यचन्दनलिप्तांगना व 2.6.82 दीपैः नीराजनं कृत्वा वृ हा 5.353 दिव्य चन्दन लिप्तांगी वृ हा 3.358 दीपोत्सवो दीपशान्तिः कण्व 351 दिव्यं ज्ञानं भवेन्मुक्तिः कण्व 471 दीप्तो यं न दहत्यग्नि नारद 2.216 दिव्यं वर्ष सहस्राणि ब्र.या. 11.51 दीप्तनक्षत्रमालवदक्ष वृ परी 11.13 4 दिव्यरत्नमये पीठे वृ हा 3.129 दीयते तमसालक्ष्यं समंदानं ब्र,या. 11.10 दिव्यवर्ष शतं विप्र वृ हा 8.188 दीयते पुच्छ संगृह्यसत्पात्रे ब्र.या. 11.17 दिव्यवस्त्र परिच्छन्नं वृ परा 10.158 दीयते यद्दरिद्राय वृ परा 10.313 दिव्यशास्त्रानभिज्ञोऽपि शाण्डि 4.68 दीयते वेदविदुषे वृ परा 10.314 दिव्यसम्पूर्णविप्रत्वमपि कपिल 3 49 दीयमानं न गृह्णाति या 2.45 दिव्याना देवपुष्पाणां कपिल 435 दीयमानं न गृह्णाति नारद 9.9 दिव्यानुलेपलिप्तांगा वृ परा 10.197 दीयमानस्य तस्यापि कपिल 416 दिव्याभरण सम्पन्नं व हा 4.136 दीयमानां च पश्यति वृ परा 10.64 दिव्यायतनयात्रायाम शाण्डि 1.35 दीर्घकुत्सितरोगार्ता नारद 13.36 दिव्याश्च अप्सरसो वृ परा 10.192 दीर्घतीव्रामयग्रस्त या 3.244 दिव्यैर्विभूषितां देवी भार 12.26 दीर्घतीव्रामयग्रस्ता नारद 14.21 दिश दिक्पतिश्चैव व.या. 2.111 दीर्घ प्रणवमुन्धार बृह 9.117 दिशश्च विदिशश्चैव वृ.गौ. 10.54 दीर्घप्लुतः सामवे बृ.या. 2.79 दिश्यैशान्यां तथाऽग्रेन्या नारा 6.3 दीर्घवैरमसूया च व 1.6.23 दीक्षामहत्यस्ता ज्ञेया आंपू 36 दीर्घसत्र हवा एप बौधा 1.2.52 दीक्षितः समवेत्तावद वृ हा 6.11 दीर्धरामेषु सत्र बौधा 1.6.8 दीक्षितस्त्रीप्रसंगेन जायते शाता 5.35 दो वनि ya"za मनु 8.406 दीक्षितस्य कदर्य्यस्य वृ.गौ. 11.13 दोध्विआनं 'दद्वान् शाण्डि 4.185 दीक्ष्वष्टमध्ये चत्वारि वृ हा 2.53 दीर्घायुदीर्घकः कण्व 630 दीपकाभिरनेकाभिः कुर्यात् व 2.7.45 दीर्घायुष्यं दारिदचं वृ परा 6.172 दीपज्योतिरिवान्तश्च ब्र.या. 11.62 दीर्घिकासु तडागेषु वृ परा 11.205 दीपन्नीराजयेत् पश्चाद् वृ हा 8.59 दीर्घश्चुर्भिर्दोभिश्च वृ हा 3.190 दीपशय्यानसच्छाया अत्रिस 390 दुकूलवस्त्रसम्बीतां वृ हा 3.262 दीपहर्ता भवेदन्धः मनु 11.52 दुकूलवस्त्रसंबीतां व 2.6.81 दीपान् नीराजेयेद् भक्त्या वृ हा 5.438 दुःखमुत्पादयेद्यस्तु या 2.225 दीपालोक प्रदानेन वृहस्पति 66 दुःखा ह्यन्या सदा दक्ष 4.8 Page #391 -------------------------------------------------------------------------- ________________ 386 स्मृति सन्दर्भ दुःखितो यस्तु यस्य वृ परा 11.81 दुर्मिक्ष भूतपीडा च ब्र.या. 9.49 दुःखे च शोणितोत्पादे या 2.228 दुर्मिक्षरोगाग्निभयं वृ हा 6.75 दुःखोत्पादि गृहे द्रव्ये या 2.227 दुर्मिक्षे अन्नदाता च अत्रिस 330 दुग्धं क्षीरं शर्कराञ्च वृ हा 5.478 दुर्भिक्षे धर्मकार्ये च या 2.150 दुग्धं सलवणं सक्तून वृ परा 8.179 दुर्भिक्षे राष्ट्रभंगे वृ परा 8.19 दुग्धहारी च पुरुषो शाता 4.8 दुर्मिक्षे राष्ट्रसम्पाते वृ.गौ. 14.2 दुग्धाब्धौशेषपर्यंके वृ हा 6.3 44 दुर्भासभक्षणेनैव दुस्संसर्ग नारा 3.1 दुनोति तण्डुलान्यत्र ब्र.या. 3.54 दुर्मत्युमरणं प्राप्ता बृ.य. 4.33 दुराचारस्य विप्रस्य पराशर 12.53 दुर्मित्रिया इति द्विष्यं बृ.या. 7.9 दुराचारो हि पुरुषो मनु 4.157 दुर्लभायां स्वशाखायां आंपू 741 दुराचारो हि पुरुषो व 1.6.6 दुर्वाक्षताभ्यां तत्सव कण्व 679 दुराधर्षेः हीयते वा वृ.गौ. 5.7 दु (दा) वाधीनं कारपाठं कपिल 44 दुरालापादिकथनं दुष्ट विश्वा 2.57 दुर्वाभिर्जुहुयात् तद् वृ हा 3.1 44 दुराशी वा दुराचारी वृ हा 8.290 दुर्वृत्त सत्तनरेषु वृ परा 12.80 दुरितानां दुरिष्टानां व 1.27.20 दुर्वृर्ता ब्रह्माविक्षत् या 3.268 दुर्गन्धत्यागपर्यन्तं कृत्वा . विश्वा 1.56 दुर्वृत्ता वा सुवृत्ता वा वृ.गौ. 3.64 दुर्गन्धधूमयोनीति (नि) शाण्डि 3.109 दुर्व्यापारदिना तेषां लोहि 604 दुर्गन्धं सर्वरन्ध्रेषु वृ परा 12.185 दुःशीलोऽपि द्विजः पूज्यो पराशर 8.32 दुर्गाणि तत्र कुर्वीत वृ हा 4.225 दुश्चरित्रात्पूर्वमेव समुद् लोहि 156 दुर्गा कात्यायनी चैव वृ परा 4.1 48 दुश्चर्माणं शीर्णकेशं अत्रिस 3 45 दुर्दष्टांस्तु पुनदृष्टा या 2.308 दुष्कर्म करणात् पापात् शाता 1.29 दुदृष्टे व्यवहारे तु नारद 1.57 दुष्कर्मजा नृणां रोगा शाता 1.4 दुर्देशगमने चैव नौयानम नारा 5.50 दुष्कृतं हि मनुष्याणां आंगिरस 58दुर्बलं स्नापयित्वा तु कात्या 21.3 दुष्टनिग्रहमात्रेण तद् __ लोहि 285 दुर्बलानामनाथानां शंखलि 25 दुष्टबुद्धेर्दुमुखस्य ज्ञाते लोहि 540 दुर्बला व्याधि संयुक्ता वृ परा 5.17 दुष्टं सतो दूषयन्तं स्वकार्य लोहि 707 दुर्बलेन स्वामिनैवं विवदन्तं कपिल 814 दुष्टवादी खण्डितः शाता 3.20 दुर्बुद्धे मामकं धर्म वृ हा 8.184 . दुष्टवणं गण्डमाला शाता 1.7 दुर्बोधं तु भवेद्यस्मा बृह 12.2 दुष्टा दशगुणं पूर्वात् 'वृ परा 6.2 47 दुर्बलेऽनुग्रहः कार्य्यस्तथा पराशर 6.52 दुष्टा दुराचाररता अपि कण्व 585 दुर्भगो हि तथा षण्ढः बृ.य.3.35 दुष्टाम्रग्रहरोगघ्नं अभक्ष्या भार 6.76 दुर्भगो हि तथा घेण्डः यम 30 दुष्टोऽयमसतां मुख्यः लोहि 630 दुभीडसातमसद्यस्कं भार 14.53 दुष्प्रतिग्रह मुक्त्याह भार 6.146 दुर्भात्स्थान्नपरार्धानं भार 14.50 दुष्टप्रतिग्रहं कृत्वा विप्रो अ 27 दुर्भिक्षं pIr3A नास्त्यत्र व 2.6.428 दुष्टप्रतिग्रहहतो विप्रो अ 138 Page #392 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी दुष्येयु सर्ववर्णाश्च दुष्टस्त्रीदर्शनेनैव दुष्टस्य दण्डः सुजनस्य दुःसहं यमपुरं च दुःसृष्टि दोषविज्ञेयो दुःस्वप्ननाशकत्वेन दुःस्वप्नपापनाशार्थी दुःस्वप्नं यदि पश्येतु दुहिता च स्वसा दुहिताचार्य भार्या च सगोत्रा दुहिता (वृ) तनयो लोके दुहितापि तथा साध्वी दूत एव हि सन्धत्ते दूतं चैव प्रकुर्वीत दूतसम्प्रेषणं चैव दूतीप्रस्थापनैश्चैव दूयमानेन मनसा दूरदेशस्थितैर्बन्धुजातै दूरदेशान्तरस्थानां दूरस्थाभ्यामपि द्वाभ्यां दूरस्थो नार्चयेदेनं दूरस्थो नार्चयेद्देवान्न दूराच्छ्रान्तं भयग्रस्तं दूरादथियो यस्य गृहं दूरादावसथान्मूत्र दूरात् दूरादाहूय सत्कृत्य दूरादाहृत्य समिधः दूरादुच्छिष्ट विण्मूत्र दूरादेव परीक्षेत ब्राह्मणं दूरादवानं पथि श्रांत दूराध्वचलनात्खिन्नो दूर्वाक्षतान्सर्वपाश्च दूर्वा चैतेषु यो लब्धः दूर्वा सर्वपपुष्पाणि दूषणेन पदेत्यादि मनु 7.24 बृ.य. 4.37 अत्रिस 28 वृ.गौ. 5.25 भार 7.119 भार 18.50 भार 19.46 पराशर 12.1 व्या 294 नारद 13.74 लोहि 297 वृ परा 6.199 मनु 7.66 मनु 7.63 मनु 7.153 नारद 13.64 आंपू 1092 लोहि 182 कण्व 581 कात्या 15.6 मनु 2.202 औ 3.7 बृ.य. 3.25 विश्वा 48 मनु 4.151 वृ.गौ. 12.27 मनु 2.186 या 1.154 मनु 3.130 पराशर 1.41 बृ.गौ. 14.3 व 2.6.349 भार 18.43 ब्र. या. 10.20 व 2.4.56 दूषयन्तश्च तान्भूयः दूषयन्श्रोत्रियान्विप्रा दृढकारी मृदुर्दान्तः दृढवतो वधत्रस्यात्सर्वे दृढश्वेदाग्रहायण्यां दृढोत्संगे समादाय दृताश्चेयेते मणयः दृश्यते कालदानन्तमाहु दृश्यन्ते ब्राह्मणाः सप्त दृष्टञ्च तत्परं ध्येयं दृष्टं स्पृष्टं च दत्तं दृष्टामात्रैर्बाल्य एव दृष्टवाति दुःखिता सर्व दृष्टिपूतं न्यसेत् दृष्टिपूतं न्यसेत् दृष्टैव कामदेवोऽपि दृष्ट्वाचैव नमस्कृत्वा दृष्ट्वा ज्योतिर्विदो दृष्ट्वादत्वाऽपि वा मूर्ख : दृष्ट्वा निवृत्तपापौद्यः दृष्ट्वा पितामहः शूद्रमभि दृष्ट्वा महापातकिनं दृष्ट्वा विलोक्य मार्तण्डं दृष्ट्वा सेतुं समुद्रस्य देयमेव भवेन्नूनं देयंचानाथेऽवश्यं देयं चौरहृतं द्रव्यं देयं सवृद्धयाधविके देवस्य सवितुर्यच्च देया भवद्भिरित्येवं भूमि देव असुर मनुष्याद्यैः देवकार्याद् द्विजातीनां देवकार्य्यं ततः कृत्वा देवकीपुत्र एवान्ये सर्वे देवकीफलमाख्यात 387 कपिल 746 कण्व 234 मनु 4.246 ब्र. या. 8.138 कात्या 28.15 ब्र. या. 8.237 भार 7.23 वृ.गौ. 10.6 आंपू 352 वृ परा 1.61 वृ हा 8.130 आंपू 1049 कपिल 776 मनु 6.46 शंख 7.6 वृ परा 10.193 व 2.4.59 या 1.333 बौधा 1.5.76 बृ.य. 4.42 बृ.गौ. 22.11 औ 9.53 कपिल 959 वृ परा 8.96 कण्व 156 Apa 1.6 या 2.37 वृ हा 4.228 बृह 9.43 लोहि 464 वृ.गौ. 5.29 मनु 3.203 दक्ष 2.22 शाण्डि 1.45 बृ.गौ. 19.2 Page #393 -------------------------------------------------------------------------- ________________ 388 स्मृति सन्दर्भ देव कृतस्यौषणां प्रजा ब्र.या. 2.1 44 देवता हृदि विन्यस्य विश्वा 6.36 देवगृहेरंगवल्ली करणं व्रत कपिल 627 देवतीर्थेन संगृहा ब्रह्मा विश्वा 2.22 देवताः कथितास्साद्भिः कपिल 145 देवतोत्तरसम्पर्क विना व हा 6.409 देवतातिथि भक्तश्च दक्ष 2.49 देवर्तिवक स्नातका या 1.152 देवतातिथिभृत्यानां मनु 3.72 देवत्वं अमरेशत्वं वृ हा 3.362 देवतादि पितृयज्ञान्तं Azva 1.1 40 देवत्वं सात्त्विका यांति मनु 12.40 देवतादीन्नमः कुर्यात् ल व्यास 2.5 देवदत्तांपतिर्भार्या मनु 9.95 देवतानां गुरोराज्ञः मनु 4.130 देवदानवगंधर्वा रक्षासि मनु 7.23 देवतानां पितृणां च जले लघुयम 98 देव देव नमस्तेऽस्तु वृ.गौ. 8.19 देवतानां पितृणां च लघुशंख 8 देवदेव! नमस्तेऽस्तु वृ.गौ. 6.110 देवतानां पितृणां च लिखित 8 देवदेवश कपिला सदा वृ.गौ. 10.2 देवतानां विपर्यास कात्या 25.16 देव देवेश दैत्यघ्न वृ.गौ.5.1 देवतान्तरशंका तु न वृ हा 7.59 देव! देवेश! दैत्यघ्न! वृ.गौ. 6.9 देवताः पञ्चविन्यस्य ब्र.या. 10.95 देव! देवेश! दैत्यघ्न वृ.गौ. 10.67 देवता परमात्मास्या भार 6.35 देवद्रव्य विनाशेन व्यास 34.34 देवतापितृभूतानां काचि AMu 12.14 देवदोण्या विवाहेषु Apa 10.16 देवताप्रतिमां दृष्ट्वा व्या 366 देवद्रोण्यां विवाहेषु व 1.1 4.22 देवता प्राणशक्तिः स्याद् विश्वा 6.26 देवद्रोण्यां विहारेषु Apa 1.30 देवताब्रह्मविष्णुवीशाः भार 18.70 देवद्रोण्यां वृषोत्सर्गे आंगिरस 23 देवता ब्राह्मणाधीना बृ.गौ. 22.28 देवद्रोही श्रुतिद्रोही आंपू 605 देवता भाववत्तश्च शंख 9.11 देव धर्मामतमिदं वृ.गौ. 7.2 देवताभ्यस्तु तद्भुत्वा मनु 6.12 देवनामान्यनन्तानि आंपू 163 देवतायतने कृत्वा ततः व 1.11.28 देवपात्रादितश्चाऽऽज्यं Azva 23.52 देवतायतनोद्यान वृ पर 5.122 देवापितृकर्मविधानं विष्णु 66 देवतायाश्च सायुज्यं बृ.या. 1.33 देवपित्र्यतिथिभ्यश्च पु 16 देवतायै हवि स्थाप्य Azya 2.48 देवपूजा सर्वकाल कण्व 786 देवताराधनञ्चैव स्त्रीशूद अत्रिस 136 देवपूजाविधिः प्रोक्त वृ परा 4.154 देवताचीकृतां नित्यं वृ परा 12.208 देवब्रह्मपितृणां च जात्या भार 2.37 देवतार्थ हवि शिगूं या 1. 171 देवब्राह्मणगोमांसं मातृमांसं कपिल 967 देवता विनियोगोपांपाने भार 6.45 / / देव ब्राह्मण पाषण्डि वृ परा 12.63 देवता संख्या ग्राह्या कात्या 26.3 देव वाहाणसान्निध्ये मनु 8.87 देवतास्तत्र विन्यस्य ब्र.या. 10.44 देवभूतपितृ ब्रह्म कात्या 13.2 देवतास्तर्पयित्वा बौधा 2.3.2 देवमानुषपित्र्येषु भार 15.94 देवतास्वपि हूयन्ते कात्या 25.12 देवमालापनयनम् वृ. गौ. 6.59 देवता हृदयं प्रोक्तं कण्व 207 देवं अंशुमदं वनि शंख 9.6 Page #394 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी देवं सुगन्धतुलसी देवयज्ञादिकं वक्ष्ये गृह्यो देवयज्ञो भूतयज्ञः देवयात्राविवाहेषु देवरा एव विख्याता देवरादिसुतोत्पत्तिः विधवा देवराद्वा सपिण्डाद्वा देवर्षितर्पणं चैव स्नानं देवर्षिपितृ तृप्त्यर्थ देवर्षि नारदस्तस्य व 2.7.59 विश्वा 8.1 शंख 5.3 अत्रिस 248 लोहि 559 लोहि 169 मनु 9.59 वधू 77 कण्व 152 वृ हा 3.299 बृ.गौ. 21.20 देवलः शूककीटो यूप देवलाजभिषः शूद्रान् देवलोकस्तथा सूर्यो देव! संवत्सरं पुण्यमेकं देवस्थ पुरतो वह्नि देवस्य त्वेतिगृह्णवीयात् Azva 10.18 भार 4.12 वृ परा 12.331 बृ.गौ. 18.1 व 2.6.382 व 2. 6.39 देवस्य प्रतिमां कुर्यात् वस्य त्वेति मन्त्रेण देवस्य हरणाच्चैव देवस्वं ब्राह्मणस्वं देवांश्च हृदयेध्यायन् देवा ऋषिगणाः च एव देवा गातुविद इति देवा गात्विति वामदेव देवागारे द्विजातीनां देवआतिथ्य अर्चन देवादितर्पणं चैव स्नानं देवादिब्राह्मण वस्त्रं देवादिस्थापनार्चासु देवादीना मृणी भूत्वा देवाद्यं पार्वणं प्रोक्तं देवानभ्यर्च्यगं धेन देवानभ्यर्च्य गंधेन देवानाम तिथीनां च देवानामधिपोदेवो व 2.3.59 शाता 4.30 मनु 11.26 भार 18.27 वृ.गौ. 4.28 बृ.या. 7.107 ब्र.या. 2.86 संवर्त 93 या 1.216 विश्वा 72 वृ.गौ. 1.52 भार 19.31 दक्ष 2.47 वृ परा 7.136 व्या 31 व्या 40 वृ परा 10.281 शाता 5.20 देवानामपि तद्भोज्यं देवानामाश्सनं दद्यात् देवानामासनं दद्यात्क्षणे देवानां ऋजवोदर्भा देवानां क्षालयेत्पादौ देवानां च पितॄणां देवानां दक्षिणेदद्या देवानुग्रान् समभ्यर्च्य देवानृषीन् पितृन्श्चैव देवानृषीन् पितॄंश्चैव देवानृषीन्पितृ स्कंदं देवानेताहृनदि स्मृत्वा देवान् इव स्वयं विप्रान् देवान् ऋषीन् मनुष्यांश्च देवान्ं देवानुगांश्चैव देवान् पितृन् मनुष्यांश्च देवान् ब्रह्मऋषींश्चैव देवाः पितृगणाः च एव देवाः पितृगणाश्चैव देवा ब्रह्मर्षयः सर्वे देवाभ्यर्चान्ततः कुर्यात् देवा मनुष्याः पितरश्च देवा मनुष्याः पितरश्च देवार्चनं प्रवक्ष्यामि देवार्चनं सदा होमः देवार्चने जपे होमे स्वाध्य देवार्चने जपे होमे देवाची दक्षिणादि स्यात् देवालयमखस्थान देवालयानि यौप्यानि देवालये नदीतीरे देवाः सर्वे विमानस्था देवास्तत्र तु विन्यस्य देवीद्वादशलक्षं तु जपं देवीध्यानरतं विप्र न 389 आंपू 238 Azva 24.14 Azva 23.19 व्या 260 Azva 23.13 दा 12 ब्र. या 4.67 या 2.114 वृ हा 5.217 व्या 21 भार 18.26 भार 15.105 वृ.गौ. 6.80 मनु 3.117 वृ परा 2.171 v परा 7.253 ल व्यास 2.36 वृ.गौ. 3.43 वृ.गौ. 7.19 वृ.गौ. 2.6 औ 1.18 वृ परा 5.192 वृ परा 4.211 वृ परा 4.111 वृ परा 12.18 वाधू 134 वृ हा 4.39 Azva 23.27 भार 3.9 वृ हा 8.117 भार 5.41 वृ हा 7.293 ब्र. या. 8.78 नारा 1.37 भार 12.39 Page #395 -------------------------------------------------------------------------- ________________ 390 देवीभ्यां सहितं तस्मिन् देवीमावाहयेछीना देवीं च विभ्रतों दोर्भिः देवीराप इति द्वाभ्यामापो देवेड्चयेमरुक्पुत्र वृ हा 3.28 बृ.या. 7.21 भार 15.52 देवे द्वौ प्राक्त्रयः पित्र्ये व 2.6.367 वृ परा 2.178 देवेभ्यश्च नमः स्वाहाः देवेभ्यश्च हुतादन्नाच्छेषाद् या 1.103 ल व्यास 2.55 देवेभ्यश्च हुतादन्ना देवो ध्येतव्यैत्युक्ते तदुपर्यपि कपिल 23 अत्रिस 371 भार 11.26 भार 18.121 देवो मुनिर्द्विजो राजा देव्यर्थ परिवारार्ध देव्याः कुशाश्चयुग देव्या द्वादशलक्ष तु जपं देव्यापादै स्त्रिराचम्य देशकाल उपायेन देशं कालञ्च भोगञ्च देशकालवयोद्रव्य देशकालातिवृत्त्या च देशकालादिनियमं देश-कालादापेक्ष्यैव देशकालानुसारेण देशकालाभियाताय देशकालौ च संकीर्त्य देशकालौ च सकत्य देशग्रामगृह नाश्च देशजातिकुलादीनां देशधर्मानवेक्ष्य स्त्री देशधर्मान् जातिधर्मान् देशधर्म जातिधर्म देशः पर्व च कालश्च देशं कालञ्च योऽतीयात् देशं कालं च संकीर्त्य देशकालं तथा जांति देशं कालं तथात्मानं वृ हा 3.130 भार 11.73 देशान्तरगतः श्रुत्वा देशान्तरगते जाते मृते देशान्तरगते प्रेते द्रव्यं देषान्तरगते प्रेते नारा 1.36 विश्वा 2.5 या 1.6 देशान्तरं तु विज्ञेय या 2.184 देशान्तरमृतः काश्चित् नारद 2.209 शाण्डि 3.124 देशान्तरस्थ क्लीवैक देशान्तरस्थे दुर्लेख्ये देशान्तरस्थे प्रेत ऊर्ध्व देशान्तरे दुरन्न्नानां देशान्तरे मृतः काश्चित् देशान्तरे गते विप्रे देशे काले च पात्रे च देशेऽशुचावात्मनि च देशेऽशुचावात्मनि च देहद्वयं विहायाशु देहन्यासकरं प्रोक्तं देहमध्यस्थितं देवं देहस्तु पिण्ड इत्युक्तो देहादुत्क्रमणं चास्मात देहान्ते नरकं भुक्त्वा देहाशुद्धिरितिख्याता सेयं देहिनां चैव सर्वेषां देहे देहे तस्याऽवतिष्ठंति वृ हा 3.5 वृ परा 7.371 बृ.या. 8.14 वृ.गौ. 6.42 विश्वा 1.70 विश्वा 8.19 नारद 18.57 नारद 16.1 नारद 13.47 मनु 1. 118 व 1.1.16 वृ परा 7.297 या 2.198 आंपू 774 नारद 18.69 यम 51 देशं कालं वयः शक्ति देशं काल वयः शक्ति देशं कालविशेषांस्तान् देशस्यत्वेति गृहीया देशाचारं कुलाचारं देशाचाराविरुद्धं यद् देशात्प्रवासयेत्सद्यः तत्प्रति देशादुच्चाटयित्वाथ दद्यात् देशाद् देशान्तरं देशानान्तु विशेषेण देशान्तरकृतं चापि न स्मृति सन्दर्भ अत्रिस 247 या 3.293 कण्व 60 ब्र. या. 8.204 व्या 293 नारद 2.113 कपिल 523 कपिल 858 या 2.13 औ 3.132 लोहि 257 शंख 15.11 वृ परा 8.13 या 2.267 वृ परा 6.358 दा 139 पराशर 3.14 कात्या 6.4 या 2.93 व 1.4.29 वाधू 220 दा 138 बृ.गौ. 20.1 वृ परा 7.117 या 1.149 व 2.3.160 ल हा 7.12 भार 19.24 वृ परा 12.324 विश्वा 5.8 मनु 6.63 नारा 5.24 शाण्डि 1.81 विश्वा 3.1 वृ परा 12.220 Page #396 -------------------------------------------------------------------------- ________________ 391 श्लोकानुक्रमणां देहे दुःखसुखे न स्तः लोहि 596 दोः पत्सन्धितदग्रपाद विश्वा 6.42 देहेन्द्रियात्परः साक्षात् वृ हा 4.3 दोलयेच्च ततो दोला वृ हा 7.289 देहेन्द्रियादिभ्योऽन्यत्वं वृ हा 8.153 दोलाया दर्शनं विष्णोः वृ हा 7.292 देवेन्द्रियान्तकरणबुद्धि शाण्डि 1.87 दोलायां दर्शनं विष्णोः वृ हा 5.510 दैत्यदानवयक्षाणां मनु 3.196 दोषयुक्तं च भवति कण्व 177 दैदीप्यमानं चन्दार्क वृ परा 11.133 दोषवत्करणीयत् स्याद नारद 11.7 दैनन्दिनं प्रकथितं श्राद्धं कपिल 271 दोहदस्याप्रदानेन या 3.79 दैन्यं साठ्यं जह्मयं बौधा 2.2.88 दौब्राह्मण्यं कुले तेषां कण्व 635 दैव कर्मणि तृतीयेऽहनि व 2.6.469 दौर्भाग्यं घन्तु मे वृ परा 11.19 दैवतं ब्राह्मणं गाञ्च वृहा 4.195 दौहित्र एव सर्वेषां पुत्राणां कपिल 498 दैवतस्करराजोत्थे नारद 4.6 दौहित्रः कर्ता? तनयश्चापि कण्व 746 दैवतान्यभिगच्छेत्तु मनु 4.153 दौहित्रजनानादूर्ध्वं तद् लोहि 259 दैवत्यमस्यां सविता वृ परा 4.8 दौहित्रजननादेव के केचिदत्र कपिल 743 दैव-पर्जन्य-- भू वृ परा 5.92 दौहित्रजनने पूर्व तस्माद्दौहित्र कपिल 724 दैवपात्रेऽभिद्यार्याथं आपू 813 दौहित्रजनने सद्यो नष्ट लोहि 239 दैवैपित्र्यातियेयानि मनु 3.18 दौहित्रः पावनः श्राद्धे वृ परा 7.58 दैवपूर्व तु यच्छ्राद्धं लिखित 47 दौहित्रमात्रस्य तु चेल्लोके लोहि 306 दैवं पूर्वाहिकं कर्म वृ. गौ. 10.68 दौहित्रंगोधृतं ज्ञेयं ब्र. या, 3.56 दैवं पैतृकमार्ष च कर्म भार 15.8 दौहित्रश्चेद्धनाभावेऽप्यस्य कपिल 491 दैवयोगेन चिबृद्धे आंपू 40 दौहित्रसाम्यमात्रा येविभक्ता कपिल 487 दैवयोगेन विद्वां आंपू 1057 दौहित्राणामनेकेषां समावाये कपिल 495 दैवाकोत्यकचषकगतमेव लोहि 644 दौहित्रे जननादत्र परवि कपिल 741 दैवात्प्रत्याब्दिके श्राद्धे ___ व्या 321 दौहित्रे दुहितृ द्वारा स्वकीया कपिल 737 दैवात् मघोनोऽपि वृ परा 12.76 दौहित्रे सतिपुत्रस्य कपिल 711 दैवाद्यान्तं तदीहेत मनु 3.205 दौहित्रे सति सोऽयं स्यात् लोहि 214 दैविकं चाष्टमं श्राद्धं औ 3.131 दौहित्रोत्पत्तिमात्रेण तत्कुल कपिल 712 दैविकानां युगानां तु मनु 1.72 दौहित्रोत्पत्तीमात्रेण माता कपिल 714 दैविकेषु च पित्र्येषि आंपू593 दौहित्रो भागिनेयश्च Azva 1.99 दैवि पैतृवापि भुक्त्वा अ 14 दौहित्रो ह्यखिलं रिक्थम मनु 9.132 दैवेन केचित् प्रसभेन वृ परा 12.78 द्यावापृथ्विई देवेभ्यो ब्र.या. 8.25 दैवे पुरुषकारे च या 1.3 49 द्यावाभूभ्योः स्विष्टकृते वृ परा 4.164 दैवे युग्मायथाशक्ति ब्र.या. 4.61 धुचरेभ्यश्च भूतेभ्यो वृ परा 4.169 दैवे वृद्धो तीर्थकाम्यन दोत्पन्नेः प्रजा 65 द्यूतमेकमुखं कार्य या 2.206 दैवे श्राद्धे च विप्रः सन् वृ.गौ. 3.59 द्यूतमेतत्पुरा कल्पे मनु 9.227 दैवोढाजः सुतश्चैव __ मनु 3.38 द्यूतं अभिचारोनाहित बौधा 2.1.64 Page #397 -------------------------------------------------------------------------- ________________ 392 द्यूतं च जनवादं च द्यूतं समाहृयं चैव द्यूतं समाह्वयं चैव द्योतयन् प्रथमं व्योम द्यौः पुमान्धरणी नारी द्यौर्नय इन्द्रेति दद्यात् द्यौर्भूमिरापो हृदयं द्रवद्रव्याणि शुद्धचंति द्रवाणां चैव सर्वेषां द्रव्यपाणिश्च शूदेण द्रव्य ब्राह्मणसम्पत्ती द्रव्यमन्त्रे च मन्त्रेषु द्रव्यमन्नं जलं शाकं द्रव्यमात्रन्तु सर्वत्र द्रव्यस्य नाम गृह्णीयाद् द्रव्यस्य भूमिमुख्यादेर द्रव्यस्य संपत्सु द्रव्य हर्तृणां प्रायश्चित द्रव्याणाञ्च तथा शुद्धि द्रव्याणामप्यलाभे तु द्रव्याणामल्पसाराणां द्रव्याणि धर्मकृत्येषु द्रव्याणि निक्षिपेत् द्रव्याणि हिंस्याद्यो द्रव्याण्यमूनिपदाहुः द्रव्याण्यमूनिपात्रेषु द्रव्याण्यन्यानि चादाय द्रव्यान्तरयुतं तैलं न द्रष्टारो व्यवहाराणां दंष्ट्राभिर्भक्षिता ये च ये दहिणेन तदा प्रोक्तं द्राक्षोत्थैश्चैव खजूरैः दुपदाघमर्षणं सूक्तं दुपदा नाम सावित्री दुपदां नाम गायत्री स्मृति सन्दर्भ मनु 2.179 दुपदा वा जपेद्देवीमजपा व परा 4.52 मनु 9.221 दुपदां वा तिजो जप्त्वा वृ परा 8.220 मनु 9.224 दुमशाकं महाशाकं व 2.6.172 व गौ. 7.103 दुमेण राजदन्तिहदती शाता 6.14 वृ परा 5.113 दुमैः नाना विधैरन्येः व परा 10.376 तृ हा 8.43 दोणाढकं तदर्ध वा वृ परा 8.222 मनु 8.86 द्रोण्यम्बूशीर कुम्माभः वृ परा 8.214 वृ परा 6.338 द्रोण्यान्दोलायामपि व हा 5.309 मनु 5.115 द्वदेर्भ प्रोक्षणी स्थाप्य ब्र.या. 8.256 Apa 8.21 द्वन्द्वान्येतानि बहु कात्या 25.11 औ 3.117 द्वयंशं ज्येष्ठो व 1.17.40 शाण्डि 1.84 द्वयंगुलस्तत्र विस्तारः वृ परा 11.276 __ कण्व 787 द्वयन्तरः प्रतिलोम्येन नारद 13.117 व 2.6..507 द्वयभियोगस्तु विज्ञेयः नारद 1.22 वृ परा 10.285 द्वयमु वै ह पुरुषस्य व 1.2.7 कपिल 582 द्वयमेतत्प्रकथितं स्त्रिय आपू. 180 प्रजा 18 द्वयं निष्ठं द्वयार्थज्ञ व 2.7.14 विष्णु 52 द्वयंमुहवै सुश्रवसो गैधा 1.1.33 वृ परा 1.55 द्वयं समाप्य यः स्नायात्त वृ परा 6.167 व 2.6.92 द्वयुनर्विश्रामसंस्थाप्य ब्र.या. 8.246 मनु 11.165 द्वयेन मूलमंत्रण वृ हा 7.135 लोहि 692 द्वयेन. वृत्तियाथात्म्यं वृ हा 2.139 वृ हा 4.71 द्वयेनैव प्रकुर्वीत वृ हा 5.138 मनु 8.288 द्वयोरप्यनयोः श्रीशं वृ हा 5.420 भार 14.30 द्वयोरप्येतयोर्मूलं यं __ मनु 7.49 भार 11.84 द्वयोरापन्नयोस्तुल्यं नारद 16.11 वृ परा 10.333 द्वयोर्विवदतोरर्थे द्वयोः नारद 2.142 वाधू 41 द्वयोर्विवदमानयो व 1.16.3 या 2.205 द्वयोश्चापि हविःशेषं Azva 2.60 बृ.य. 4.31 द्वयोस्त्रयाणां पंचानां मनु 7.114 ब्र.या. 12.11 द्वात्रिंशन्निष्कसंयुक्तं वृ.गौ. 6.165 वृ परा 10.77 द्वादश इत्येव पुत्राः व 1.17.12 वृ परा 2.56 द्वादशपुत्र वर्णनम् विष्णु 15 बृ.या.7.181 द्वादश प्रतिमास्यानि कात्या 24.8 आंपू 201 द्वादश मासान् द्वादशाधि व 1.4.27 Page #398 -------------------------------------------------------------------------- ________________ V श्लोकानुक्रमणी 393 द्वादशं विश्वचक्रं तु अ 104 द्वादशो नवमो वापि वृ परा 5.147 द्वादशरात्रं तप्तं पयः बौधा 1.10.40 द्वादश्या दीपदानञ्च व 2.6.160 द्वादशश्चाग्नि सर्वश्च ब्र.या. 6.16 द्वादश्यान्तत् प्रकुर्वीत वृ हा 8.331 द्वादशाक्षर तत्वज्ञश्चातु वृ.गौ. 6.182 द्वादश्या माश्वयुङ्मासे बृ.गौ. 18.27 द्वादशाक्षरमन्त्रोऽयं शाण्डि 5.74 द्वादश्यामेव वा कुर्यादुप बृ.गौ. 18.18 द्वादशाक्षरयोगेन दूरस्थं शाण्डि 5.68 द्वादश्यां कार्तिके मासि वृ.गौ. 18.28 द्वादशाक्षरूपेण परिणाम शाण्डि 5.64 द्वादश्यां कुतये स्नातान् वृ परा 7.310 द्वादशांगुलविस्तार भार 15.118 द्वादश्यां ज्यैष्ठमासे मां बृ.गौ. 18.23 द्वादशानां तथान्येषां आंपू 651 द्वादश्यां दीपकं दद्यात् वृ परा 4.138 द्वादशानां तु यत्तजस्त बृह 9.71 द्वादश्यां द्वादश चरून वृ परा 11.306 द्वादशाब्दं च विचरेत वृ परा 8.95 द्वादश्यां पुत्रकामो वृ परा 11.303 द्वादशाब्दं जपेद्देव वृ हा 3.146 द्वादश्यां पूजयेद् विष्णु वृ हा 3.203 द्वादशाब्दं मनु जप्त्वा वृ हा 6.2 48 द्वादश्यां पौषमासे तु वृ.गौ. 18.20 द्वादशाब्दं व्रतं धार्य वृ परा 6.164 द्वादश्यां प्रातरुत्थाय वृ हा 7.71 द्वादशाब्दाद् विमुच्यते व हा 6.293 द्वादश्यां माघमासे तु बृ.गौ. 18.21 द्वादशारं नवव्यूह वृ परा 4.1 44 द्वादश्यां विषुवे चैव बृ.गौ. 19.25 द्वादशार्ण मनुं जप्त्वा वृ हा 3.179 द्वादश्यां श्रावणे मासि बृ.गौ. 18.25 द्वादशार्ण मनुं जप्त्वा वृ हा 3.180 द्वापये द्विधिवदाजन बृ.गौ. 6.174 द्वादशार्णमनोरेवं वृ हा 3.204 द्वापरे कुलमेकं तु वृ परा 1.25 द्वादशाणं मनोर्जप्तु वृ हा 3.177 द्वापरे भक्षणेन्नस्य वृ परा 1.26 द्वादशार्ण सकृज्जप्त्वा वृ हा 3.176 द्वापरे यज्ञमेवाहुः वृ परा 1.23 द्वादशार्णेन मनुना वृ हा 5.87 द्वापरे याच्यमानस्तु वृ परा 1.27 द्वादशार्णेन मनुना वृ हा 6.427 द्वापरेऽयुतदस्य स्यात् वृ परा 1.40 दादशाहमिदं कर्म शाता 2.9 द्वापरे रूधिरंयावत् वृ परा 1.29 द्वादशाहे त्रिपक्षे च ब्र.या. 7.3 द्वापरे शांख-लिखिताः वृ परा 1.24 द्वादशाहोपवासेन अत्रिस 128 द्वाभ्यां कुशाभ्यामथवा भार 18.102 द्वादशी दशमीत ब्र.या. 9.11 द्वाभ्यां वा शांतिकार्येषु भार 18.53 द्वादशीविमुखत्वं च वृ हा 8.157 द्वामुष्यायणको दद्यात् औ 5.90 द्वादशी सा महापुण्या व 2.6.260 द्वारगवाक्ष सन्दर्भः कात्या 29.16 द्वादशीसु च शुक्लासु वृ परा 10.351 द्वारवत्युद्भवं गोपी। वृ हा 5.65 द्वादशेऽहनि संप्राप्तो A7 981 द्वाराण्यपि ततः पूर्णान् । शाण्डि 5.25 द्वादशैताः कला दिव्या ब्र.या. 10.91 द्वारादिदेवताभ्योऽन्नं Azva 1.141 द्वादशैते पितृगणाः शाता 6.5 द्वावप्येवं तथा गुह्ये वृ परा 2.158 द्वादशैव तु मासास्तु वृ हा 2.94 द्वावंशै प्रतिपद्येत नारद 14.12 द्वादशैवसहस्राणि ब्र.या. 1.35 द्वारा लोके पराशर 3.37 Page #399 -------------------------------------------------------------------------- ________________ 394 स्मृति सन्दर्भ द्वावेतावशुची स्यातां आगिग्स 40 द्विजातीनामभोज्यन्नं atri5.23 द्वावेव वर्जयेन्नित्यमन मनु 4.127 द्विजातीनां प्राजापत्यादि विष्णु 62 द्वा सप्ताति सहस्राणि या 3.108 द्विजानामेव नान्येषां वृ हा 5.184 द्विकक्ष एककक्षश्च ब्र.मा. 2.28 द्विजान् यः पाययेत्तोयं वृ परा 10.20 द्विकं त्रिकं चतुष्कं च मनु 8.142 द्विजाविधियथस्नात्वा भार 7.54 द्विकं शतं वा गृहीयात् मनु 8.1 41 द्विजोग्निहूब्रजनैव भार 5.55 द्विकाल मतिथञ्चैव बृ.गौ. 15.91 द्विजोत्तमान्नभुक्त्वाथ भार 9.14 द्विकालं विधिवत् स्नानं वृ परा 12.128 द्विजोदधिसमालोक्य वाणं ब्र.या. 8.226 द्विगुणचं जपेद्वेदं अ 53 द्विजो ध्यात्वैवं आत्मानं वृ परा 11.1 41 द्विगुणं क्षत्रियस्यान्ने अ 19 dvijAt'dhvagaH क्षीणवृत्ति मनु 8.3 41 द्विगुणं चेन्न दत्तं लघुयम 58 द्विजोवैश्योनृपश्शूदो भार 18.10 द्विगुणं तत्प्रदातव्यं वृ हा 4.2 44 द्वितीयञ्च तृतीयञ्च कात्या 3.12 द्विगुणं त्रिगुणं चैव नारद 2.91 द्वितीयमेके प्रजनं मनु 9.61 द्विगुणं त्रिगुणं वापि बृह 9.191 द्वितीयं तु पितुस्तु दा 37 द्विगुणं निखिलं कृत्यं आंपू 212 द्वितीयवर्षमारभ्य यावद् नारा 5.27 द्विगुणं राजयोगेन आंपू 192 द्वितीयवारनिक्षिप्ततायोकेन कपिल 289 द्विगुणं हिरण्यं त्रिगुणं व 1.2.48 द्वितीयाग्नि मुखाद्ययत्कर्म लोहि 142 द्विगुणां पलाशसमिधं वृ परा 11.180 द्वितीयाचमने सम्यङ् कण्व 107 द्विचतुष्षड् दशाष्टाद्यैः शाण्डि 2.71 द्वितीयाञ्चैव यः पत्नी कात्या 20.7 द्विजकर्मादिभिः पश्चाद् भार 15.26 द्वितीयादिपुरोद्भूता आंपू 432 द्विजः कुर्यात्कुमारस्य व 2.3.38 द्वितीयादिसमुद्भूत लोहि 81 द्विजदास्याय पण्याय वृ परा 5.153 द्वितीयादिसमुद्भूतो न आंपू 414 द्विजछत्रमितिप्रोक्तमित भार 15.139 द्वितीयादिसुतानां स्यात् आंपू 432 द्विजन्मा सपरं ब्रह्म भार 9.49 द्वितीयादिसुतान् सर्वान् आंपू 415 द्विजपादजलक्लन्ना वृ.गौ. 6.50 द्वितीयाधनले लौकिक लोहि 144 द्विजः पुण्ड्रमृजु सौम्यं वाधू 106 द्वितीयाद्यग्नयः शिष्टाः लोहि 12 द्विजयोनि विशुद्धानाम् वृ.गौ. 4.3 द्वितीयाब्दं समारभ्य नारा 3.9 द्विजः शाखामृगं हत्वा वृ परा 8.172 द्वितीयां आहुतिं तदवत् Azva 1.54 द्विजशुश्रूणन्तीर्थ तीर्थं बृ.गौ. 20.13 द्वितीयावरणं पश्चात् वृ हा 4.88 द्विजशुश्रूषणादन्यन्नास्ति बृ.गौ. 22.7 द्वितीयाऽऽवाहने षष्ठी Azva 24.12 द्विजः सदा माध्याना भार 13.44 / / द्वितीया वेधगोक्रीर्3A सर्वथा ब्र.या. 9.50 द्विजाग्रजो यदा पश्येत् व परा 12.121 द्वितीयो च तथा भागे दक्ष 2.25 द्विजाः च सर्वभूताना वृ.गौ. 3.71 द्वितीये चैव यच्छेष नारद 18.91 द्विजातयः सवर्णासु मनु 10.20 द्वितीये तु पतिघ्नी कात्या 25.4 द्विजाति प्रवराच्छूद्रायां बोधा 2.2.33 द्वितीयेऽनि ददंत् क्रेता नारद 10.3 . . Page #400 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी द्विधा कृत्वा' 'मनो द्विनिशामर्चयेद्दित्तु द्विनेत्रभेदिनो राजद्विष्टा द्विपकञ्च वृथामांसं द्विपदान्नं नगर्यन्नं द्विपदामर्धमासं स्यात् द्वि पार्व्वणं प्रकर्त्त द्विपितुः पिण्डदानं द्विभार्यके क्रियाकृच्चे द्विभूतोयदि संसृज्येत् द्विरक्षरं चतुर्व्वापि घोष द्विरभ्यस्ताः पतन्त्यक्षा द्विराचामेत्तु सर्वत्र द्विरामुष्यायणा दद्युर्द्वाभ्यां द्विमातुः पिण्डदानं तु द्विमात्रश्चार्धमात्रस्तु द्वियज्ञोपवीती द्विवर्ष जन्ममरणे द्विवर्ष पूर्ववद्वाऽपि द्विवर्षे निक्षिपेद्भूमौ द्विवारं भोजनाञ्च द्विविधं तु समुद्दिष्टं द्विविधस्तु जपः प्रोक्त द्विविधा देहशुद्धिश्च द्विविधास्तस्करा ज्ञेयाः द्विविधांस्तस्करान् द्विविधो ब्रह्मचारी तु द्विषड् लक्षप्रमाणं च द्विसन्ध्यं वा त्रिसन्ध्यं द्विस्तत्पोरमृजेद्वक्तं द्वीपमुन्नतमाख्याते द्वीपीन्तरगतौ चैव चण्डाल द्वे कृच्छ्रे परिक्तिस्तु .. द्वे जन्मनी जातीनां द्वे द्वे जानुकपोलोरु मनु 1.32 वृहा 7.286 या 2.307 बृ.गौ. 16.44 वृ.गौ. 11.15 नारद 10.6 ब्र.या. 4.33 बौधा 2.2.23 आंपू 419 कात्या 18.15 ब्र.या. 8.333 नारद 17.3 वृ हा 4.23 नारद 14.22 लिखित 27 बृ.या. 2.128 बौधा 1.3.5 औ 6.26 वृ हा 6.331 ब्र. या. 13.12 वृ हा 8.206 बृह 11.25 वृ परा 4.57 शाण्डि 1.18 नारद 18.53 मनु 9.256 दक्ष 1.8 ब्र. या 10.36 बृ.गौ. 17.55 वृ.गौ. 8.28 कात्या 29.15 नारा 5.51 अत्रिस 104 व्यास 1.21 या 3.87 द्वे तिम्रो वा स्थितां द्वे पंच द्वे क्रमेणैता द्वे पितुः पिण्डदानं (ने) द्वे ब्रह्मणी वेदितव्ये द्वेभार्ये क्षत्रियस्यान्ये द्वे वैश्यस्य द्वे सन्ध्ये सद्यमित्या द्वैतञ्चैव तथा द्वैतं द्वैतपक्षाः समाख्याता द्वै द्वै पितृकृत्ये द्वैधे बहूनां वचनं द्वै मातृणां मातृतश्च द्वैविध्यं किल संप्राप्तं द्वौ कृच्छ्रौ परिवित्तेस्तु द्वौयौ विवदेयातां द्वौ दैवाथर्वणौ विप्रौ द्वौ देवे च त्रयः पित्र्य द्वौ दैवे प्राक्त्रयः पित्र्य द्वौ दैवे प्राक्त्रयः द्वौ दैवे पितृकार्येत्रीनेक द्वौ दैवे पितृकार्ये द्वौ दैवे प्राक्त्रयः द्वौ दैवे प्राङ्मुखौ त्रीन्वा द्वौ द्वौ गुणावाधिष्ठाय द्वौ द्वौ चक्षक्षुषोः श्रुत्यो द्वौ पिण्डावेकनामा द्वौ पिण्डौ निर्वपेत्ताभ्यां द्वौ मार्गावात्मनो ज्ञेयो द्वौ मासौदापयेद् द्वौ मासौ पञ्चगव्येन द्वौ मासौ पालयेद्वत्सं द्वौ मासौ मत्स्यमांसेन द्वौ मासौ यवकेन द्वौ वापि दैविके पिप्रौ द्वौ शंखकौ कपालानि 395 आंपू 391 कात्या 26.11 लघुयम 79 बृ. या 2.47 नारद 13.6 बौधा 1.8.4 ब्र. या. 13.9 दक्ष 7.48 दक्ष 7.50 व 1.11.24 या 2.80 वृ हा 4.252 आंपू 507 पराशर 4.21 मनु 9.191 व्या 187 प्रजा 178 या 1.228 ब्र. या. 4.47 ब्र. या. 4.37 मनु 3.125 दा 65 शंख 14.9 वृ हा 3.168 वृ परा 2.159 दा 47 औ 5.92 वृ परा 12.327 Apa 1.21 बृ.य. 3.6 दा 11, मनु 3.268 व 1.11.57 वृ परा 7.41 या 3.90 Page #401 -------------------------------------------------------------------------- ________________ ध 396 स्मृति सन्दर्भ धरादानं प्रशंसन्ति सर्वदानो कपिल 429 धरः सोमौनिलश्चैव भार 11.52 धण्टाभरणदोषेण Apa 1.17 धर्म एव हतो हन्ति मनु 8.15 धनग्राममहाशिष्यबन्धु कपिल 569 धर्मकार्येषु सर्वेषु Azva 16.2 धनतो यस्य यो लोके आंपू 330 धर्मज्ञं च कृतज्ञं च मनु 9.209 धनदं धन्वनागेति वृ परा 11.220 धर्मज्ञस्य कृतज्ञस्य नारद 18.41 धनदस्य पुरं रम्यम् वृ.गौ. 5.71 धर्मज्ञानच्च वैराज्ञ भार 11.37 धनत्यागं गृहे कृत्वा AMu 10.19 धर्मतः कारयेद्यश्च वृ हा 4.208 धनमूलाः क्रियाः सर्वा नारद 2.39 धर्मतोऽस्यास्तुरण्डाया लोहि 458 धनं चिकित्सासंबन्धि प्रजा 49 धर्मध्वजी सदा लुब्धः मनु 4.195 धनं पवित्रं विप्राणामाति प्रजा 44 धर्मपत्नीवीतिहोत्रे प्रधाने लोहि 33 धनं फलति दानेन वृहस्पति 71 धर्मपत्नीवीतिहोत्रे स्मात लोहि 13 धनं यो विभृयाद्धातुः मनु 9.1 46 धर्मपत्नी समाख्याता दक्ष 4.16 धनं विद्यांभिषक् सिद्धिं या 1.267 धर्मपत्नीसमुद्भूतो आंपू 450 धनवन्तमदातारं दरिद लोहि 679 धर्मपत्नीसुते बाले आंपू 469 धनवाईषिकं राजसेवकं कात्या 6.7 धर्मपत्नीसुतो बालो आंपू 429 धनवृद्धि प्रसक्तांश्च कात्या 6.6 धर्मपत्नीसुतो बालो आंपू 459 धन स्त्रीहारिपुत्रणां नारद 2.20 धर्मपत्नी सुतो वर्णी शर्म आंपू 428 धानानामपि धान्यानां कपिल 434 धर्मपल्यतिरिक्तानां लोहि 115 धनानि तु यथाशक्ति मनु 11.6 धर्मपल्यनलावेव लोहि 24 धनानि येषां विफलानि बृ.गौ. 14.31 धर्मपत्न्याः संघटते न कपिल 565 धनान्तं चैव वैश्यस्य शंख 2.4 धर्मपल्येव सततं ज्यैष्ठ लोहि 45 धनाशयान्यं कुरुते य कपिल 773 धर्मपर्यायवचनै नारद 19.9 धनुग्रहोण ग्रामादीन भार 2.66 धर्मः पिता च माता च वृ.गौ. 1.30 धनुर्दुर्ग महीदुर्गब्दुर्ग मनु 7.70 धर्मप्रधानं पुरुषं तपसा मनु 4.2 43 धनुर्मुष्टि करेणैव प्रकुर्वीत बार 2.67 धर्मप्रिय! ब्रुवे राजन्नित्य बृ.गौ. 22.31 धनुः शतं परीहारो या 2.170 धर्मभेदाद्विरुद्धं हितच्छेषेण कपिल 267 धनुः शतं परीहारो मनु 8.237 धर्ममार्गेण सर्वैस्तैः गन्तव्यो कपिल 751 धनुः शरणां कर्ता च मनु 3.160 धर्म चरत माऽधर्म व 1.30.1 धनुश्च वनमाल्यश्च व 2.7.92 धर्म चरेत्प्रयत्नेन साध्वी लोहि 656 धनुः सहस्राण्यष्टौ कात्या 10.6 धर्म जिज्ञासमानानां बृ.गौ. 14.43 धनेमोपतोष्याऽऽसुर बौधा 1.11.6 धर्म त त्रियुगाचारं स वृ परा 1.18 धनैर्विपान्भोजयित्वा ल हा 2.8 धम शनः सचिनुयाद् धर्म शनैः संचिनुयाद् मनु 4.238 धरणानि दश ज्ञेयः मनु 8.137 धर्मयक्तान प्रबाधन्ते शाण्डि 4.235 घरादानक्रयायेवं वैश्वस्तं लोहि 255 धर्मविधार्थ कुद् दर्भः वृ परा 11.49 Page #402 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 397 धर्मशास्त्रकुशलाः कुलीनाः नारद 1.69 धर्माधर्मविधिः कृत्सनो बृ.गौ. 12.28 धर्मशास्त्रन्तुजीवः ब्र.या. 1.42 धर्माधर्मविवेक दा 2 धर्मशास्त्रमिदं पुण्यं संवर्त 2.27 धर्माधमः महापाशैः वृ परा 12.227 धर्मशास्त्रमिदं सर्व ल हा 7.15 धर्माधमैरवष्टब्धौ वृ परा 12.226 धर्मशास्त्रं पुस्कृत्य नारद 1.29 धर्माधर्मी च कथितौ वृ.गौ. 10.111 धर्मशास्त्र स्थारूढा परशर 8.33 धर्मानुचारिणी भार्या Azva 1.72 धर्मशास्त्र रथारूढा बौधा 1.1.14 धर्मान् अर्थः च कामः च वृ.गौ. 1.31 धर्मशास्त्रविरोधे तु नारद 1.34 धर्मान् कथय देवेश ! वृ.गौ. 1.14 धर्मशास्त्रानुसारेण बृ.य. 4.27 धर्मान् कामान् तथाञ्च वृ.गौ. 6.100 धर्मशास्त्रार्थशास्त्राभ्यां नारद 1.31 धर्मान्वः पुरतो वक्ष्ये Azva 1.2 धर्मशास्त्रेतिहासादि व्यास 3.12 धर्माभासो द्विजो यस्मा अ 128 धर्मशास्त्रेषु सर्वेषु भार 1.12 धर्मायत्वेति मन्त्रेण संतत्यै कपिल 389 धर्मशास्त्रदितानद्यात् व परा 6.323 धर्मासनगतः श्रीर नारद 18.28 धर्भश्च व्यवहारश्च नारद 1.10 धर्मासनमाधिष्ठाय मनु 8.23 धर्मश्चार्थश्च कीर्तिश्च नारद 1.27 धर्मासनस्थः श्रुतिशास्त्र वृ परा 12.91 धर्मः श्रतो वा दृष्टो वा व.गौ. 1.29 धर्मे चार्थे च कामे च । व 2.4.39 धर्मसत्यमयः श्रीमान् विष्णु 1.5 धर्मेण च द्रव्य वृद्धावा मनु 9.333 धर्मसारं महाराज! मनुना ब.गौ.14.36 धर्मेण यजन कार्य ल हा 2.5 धर्मस्य पर्पदश्चैव AMu 5.3 धर्मेण लब्धु मीहेत या 1.317 धर्मस्य ब्राह्मणो मूलमग्रं मनु 11.84 धर्मेण व्यवहारेण । मनु 8.49 धर्म स्याच्चोदना आंपू 3 धर्मेणाधिगतो येषां बौधा 1.6 धर्मस्यार्थस्य यशसो नारद 1.14 / धर्मेणाधिगतो यैस्तु मनु 12.109 धर्मभाना तथा च एव वृ.गौ. 3.13 धर्मेणोद्धरतो राज्ञो नारद 1.26 धर्महानिर्न कर्त्तव्या शाण्डि 1.40 धर्मे पंचाग्नि मध्यस्थ ल हा 5.7 धर्महानिर्यथा न स्याद्यथा शाण्डि 1.151 धर्मेप्सवस्तु धर्मज्ञाः मनु 10.127 धर्मागानि पुराणानि औ 3.45 धर्मो जयति नाधर्मः सत्यं वृ.गौ. 8.118 धर्मादीनर्चयेत् सर्वान् व 2.6.100 धर्मो जितो ह्यधर्मेण पराशर 1.31 धर्माथमेतानि कृतानि वृ परा 9.41 धर्मोपदेशं दर्पण नारद 16.22 धर्मार्थ येन दत्तं स्यात् मनु 8.212 धर्मोपदेशं दर्पण मनु 8.272 धर्मार्थावुच्यते श्रेयः मनु 2.2 24 धर्मोऽयं भूतले साक्षाद् वृ 5 / 5.48 धर्मार्थी यत्र न स्याताम् बौधा 1.2.47 धर्मोवशे विपन्नञ्च वृ.गौ. 1.32 धर्मार्थी यत्र न स्याताम् बौधा 1.2.48 धर्मो विद्धस्त्वधर्मेण मनु 8.12 धर्मार्थी यत्र न स्याताम् बौधा 1.1 2.18 धर्मज्ञश्च कृतज्ञश्च ब्र.या. 8.295 धर्मार्थी यत्र न स्याता मनु 2.112 धर्मपिण्डोदकं औ 3.123 धर्मार्थी यस्य महतां बृ.गौ. 14.55 धाता ददातु मंत्री Azva 4.8 Page #403 -------------------------------------------------------------------------- ________________ 398 धातारं हृदयान्तस्थं धाता विधाता निजकर्म धातुदार्वादिपाषाणैः धातूनामुत्तमं धात्री चूर्णेन लिप्ताङ्गे धात्री तु तुलसी पत्रं धात्री फलानुलिप्तांगो धात्रीमधतिंला क्षताञ्चैव धात्रीविल्ववटाश्वत्थ शाण्डि 4.131 वृ परा 12.75 बृ. या. 2.58 ब्र. या. 11.43 va_2.6.399 व 2.6.96 वृ हा 6.121 व.2.6.136 प्रजा 54 शंख 14.23 मनु 11.67 शाता 1.21 शाण्डि 3.56 वृ हा 4.159 मनु 8.320 या 3.211 मनु 12.62 या 3.237 लोहि 392 वृ परा 10.268 व 1.2.33 औ 5.54 मनु 11.163 वृ परा 12.25 व 1.2.49 मनु 10.120 ल हा 5.4 संवर्त 54 वृ परा 5. 174 व 2.3.996 धानाला मधुयुते धान्यकुप्यपशुस्तेयं धान्यदाने शुभं धान्यं धान्यबन्धुविनाशेन धान्यं करोति दातारं धान्यं दशभ्यः कुम्भेभ्यो धान्यमि श्रोऽतिरिक्तांग धान्यं हत्वा भवत्याखुः धान्यरूप्यपशु स्तेयं धान्यादिकं शाकमूलं धान्यानां च तथा पौषे धान्यानां तिलनानाहु धान्यास्तिलाश्च विविधाः धान्यान्नधनचौर्याणि धान्येक्षतृणतोयैश्च धान्येनैव रसा धान्येऽष्टमं विशां शुक्लं धान्यैश्च वनसंभूतैः धान्योदकप्रदायी च धान्योन्मानं सदा कुर्यात् धारयित्वा गुरुंम त्वा धारयित्वा ततो दद्यात् धारयित्वा तुलाचार्य धारयेत्तत्र चात्मानं धारमेत्पूर्ववन्मत्रैणै धारयेदूर्ध्व पुंड्रं न Azva 10.10 शंख 17.58 बृह 9.192 व 2.3.83 व्या 35 धारयेद् उत्तरीयेद्वे धारयेद ऊर्ध्वपुण्ड्राणि धारयेद्वैल्वपालाशौ धारं धाराकृतं चेत्तु धाराच्युतेन तोयेन धारादिकं चनो चेत्तत् न धार्मिकै स्सेवितं शश्वद् धार्यं न जातुचिद्वैममन्त धार्यं सहोपवीतेन धावंश्च न पठेद धावको ऽनुलिप्तस्य धावतः पूति गंध धावन्तमनुधावेद् धिकारं शान्तमक्ष्णोश्य धिगदण्डस्त्वथ वाग्दण्डो धिद्वेषंतं त्यजेद्भर्त्तु धिया पदाक्षर श्रेण्या धीकारं वसुदैवत्यं धी नासा च म वाचा धूपः क्षपाऽस्तितः पक्षो धूप गुग्गुलुना कार्य धूपं दीपञ्च नैवेद्य धूपं दीपञ्च नैवेद्य धूपं दीपञ्च पाद्यञ्च धूपदीपं च तद्वाथ धूपं दीपं च ताम्बूलं धूपं दीपं च नैवेद्यं धूपं दीपं च नैवेद्यं धूपार्थं गुग्गुलुं दद्याद् धूमकेतुं लिखेत्कांस्ये धूम्रवर्णाः कृतधर्माः धूरिलोचनसंयक्तुं धूर्त्तं पतितमित्यादीन् धूर्ते वन्दिनि मन्दे च धूर्तोऽपस्माररोगी स्यात् स्मृति सन्दर्भ वृ हा 6.90 वृ हा 4.34 औ 1.15 लोहि 256 ब्र.या. 2.70 कपिल 755 शाण्डि 1.73 भार 16.24 भार 16.25 वृ परा 6.364 औ 3.68 व 1.13.8 बौधा 1.2.37 वृ परा 4.91 या 1.367 व 2.5.24 ल हा 4.44 वृपश 4.88 परा 4.73 वृ परा 12.329 प्रजा 103 वृ हा 5.489 वृ हा 7.179 व 2.6.162 भार 7.90 व 2.3.40 Azva 23.80 वृ हा 2.99 शंख 14.18 ब्र. या. 10.66 वृ.गौ. 1.17 आंपू 704 वृ हा 4.183 दक्ष 3.16 शाता 3.11 Page #404 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी धृतयश्चापि पाताश्च धृतवत्सां काकवन्ध्यां धृतव्रतेति सूक्तेन धृतिः क्षमा दमोऽस्तेयं धृतिवृद्धिकरा ( सा च ) धृतिहोमे न प्रयुंज्याद् धृतोर्ध्वपुण्ड्र आचम्य धृतोर्ध्व पुण्ड्रदेहश्च धृतोर्ध्व पुण्ड्रदेहश्च धृतोर्ध्व पुण्ड्रदेहश्च तोर्ध्वपुण्ड्र देहस्तु धृतोर्ध्वपुण्ड्रः परमीशितां धृतोर्ध्वं पुण्ड्रदेहत्वं धृत्वा चैतत्प्रसादेन धृत्वाऽञ्जलि कुमारस्य धृत्वा तूत्तानपाणिम्यां धृत्वा पद्माक्षमालां च धृत्वा पूर्ण करे सव्ये धृत्वा सर्वाणि कृत्यानि धृत्वैव सर्वकर्माणि धृत्वोखया विशेषेण धृष्टिर्जयतो विजय धेना सेना सना सोमा धेनुचौर्य वाहचौर्य मेष धेनुः पूर्वं वसिष्ठस्य धेनुं दद्याद् द्विजातिभ्यो धेनुर्देया सुवर्णस्य धेनु शंख स्तथानड्वान धेनुः शंखस्ताऽनड्वा धेनुः शंखो वृषाः स्वर्ण धेनुश्च योद्विजे दद्याद् धेनुस्तस्य विराजश्च धेन्वनडुहोश्च वधे धौतवस्त्रं शुभंवेष्टाय धौतवस्त्रं सोत्तरीयं आंपू 611 वृ परा 11.166 वृ हा 7.263 मनु 6.92 ब्र. या. 10.72 कात्या 25.5 व 2.6.145 वृ हा 3134 वृ हा 8.9 वृ हा 8.222 व 2.6.52 वाधू 101 वृ हा 8.334 भार 16.13 Azva 10.6 Ava 2.39 वृ हा 3.42 Azva 2.32 भार 18.76 भार 18.62 कण्व 341 वृ हा 3.267 आंपू 927 लोहि 685 वृ परा 12.115 शाता 1.23 वृ परा 10.105 या 1.306 ब्र. या. 10.158 वृ परा 11.79 संवर्त 72 ब्र. या. 8. 194 बौधा 1.10.26 व 2.7.85 वृ हा 4.33 399 प्रजा 107 धौतवासास्त्वधः शायी वृ परा 11. 171 धौतं सप्ताष्टहस्तैः ध्यात्वा सहस्रं जुहुयाद् ध्यात्वा कमलपत्राक्षं ध्यात्वा कृष्णं जगन्नाथं ध्यात्वा जपेत्तमेवेशं ध्यात्वा तन्मनसा ध्यात्वा देवों कुमारों च ध्यात्वाध्येयं यथाप्रोक्तं ध्यात्वा नारायण देवं ध्यात्वा निमज्य देवेशं ध्यात्वा यज्ञमयं विष्णु ध्यात्वा रूपं ततो ध्यात्वा वह्नौ वासुदेवं ध्यात्वा षडक्षरं मंत्र ध्यान कृत्वा ततः सम्य ध्यानं चत्वारि श्रृंगेति ध्यानं जपप्रयोगश्च ध्यानं मुक्ताविद्रुम हेम ध्यानं विना जपं सर्व ध्यानं शौचं तथा भिक्षां वृ हा 3.322 हा 5.194 वृ हा 5.110 वृ हा 5.13 ल व्यास 2.74 Azva 1.45 भार 6.97 वृ हा 4.47 व 2.3.104 वृ हा 7.87 वृ हा 6.231 वृ हा 3.325 ध्यात्वा संपूज्य होमं ध्यात्वा सर्वगतं ध्यात्वा सुदर्शनं ध्यात्वा हृत्पकंजे ध्यात्वैव जुहुयात्तस्मै ध्यात्वैवं देवदेवेशं वृ हा 5.107 व 2.2.10 वृ हा 5.253 वृ हा 5.10 ब्र.या. 2.134 भार 17.4 ध्यानकाले परं ब्रह्म ध्यानज्ञानस्य तद्भक्तेः वृ परा 12.302 ध्यानध्यायो यथाप्रोक्तं ध्यानप्रदक्षिणापश्चादो ध्यानमेव परं शौचं भाग 11.66 कण्व 254 ध्यानमेव वरो धर्मो ध्यानं कृत्वा चतुर्थं ध्यानं कृत्वा चतुर्थ बृह 9.180 अत्रिस 4.9 बृ. या. 9.2 बृह 9.2 भार 13.31 Azva 2.8 बृ.या. 4.3 विश्वा 6.65 भार 12.3 दक्ष 7.39 वृ हा 5.291 Azva 2.9 Page #405 -------------------------------------------------------------------------- ________________ 400 ध्यानं संध्यान्नये ध्यानयोगेन चार्वङ्गि ध्यानस्य विधि ध्यानस्य तु विधिं वक्ष्ये ध्यानाग्निः सत्योपचयनं ध्यानात् कर्मफलत्याग ध्यानिकं सर्वमेवैत ध्यानेन जन्म निर्घातं ध्यानेन पुरुषो यस्तु ध्यानेन सदृशं नास्ति ध्यानेनात्मनि संपश्येद् ध्यानञ्जपन् सर्वसुखा ध्यायत् नारायणं देवं ध्यायत्यनिष्टं यत्किंचित् ध्यायत्वै मनसा देवं ध्यायन्नेव परंब्रह्म ध्यायन् कमलपत्राक्षं ध्यायन्तः पद्यनाभं ध्यायन् देवान् सुमुहूर्ते ध्यायन्नारायणं देवं ध्यायन्नारायणं देवं मंत्र ध्यायन् नारायणं देवं ध्यायन् स्त्रिमासमयुतं ध्यायन् हृदि शुभं ध्यायन्वै पुण्डरीकाक्षं ध्यायेच्च मनसा मन्त्रं ध्यायेत् कमल पत्राक्षं ध्यायेत्स्व शिरसिप्राज्ञ ध्यायेतः देवमीशानं ध्यायेन्नाध्यणं देवं ध्येयं न जप्यं नच ध्येयो दिनेश परिमंडलं ध्यायेच्छिशुतनुं कृष्णं ध्रवोध्रुवश्च सोमश्च ध्रियमाणे तु पितरि भार 12.2 विष्णु 1.33 बृ. या. 9.1 बृह 9.1 व 1.30.9 बृह 198 मनु 6.82 बृ.या. 2.148 बृह 9.58 बृ.या. 8.42 बृह 11.52 भार 12.35 vR hA 5.261 manu 9.21 vR hA 3.33 zANDi 4.132 vR hA 5.346 vR hA 5.305 Azva 10.7 va 2.3.124 va 2.6.54 vR hA 5.280 vR hA 3.327 vR hA 5.299 vR hA 5.216 vR. yA. 7.140 vR hA 3.250 va 2.6.64 la व्यास 2.49 वृ.या. 7.33 वृ परा 3.32 vR_परा 4.141 वृ हा 3.321 ब्र. या. 10.109 मनु 3.220 Azva 15.48 स्मृति सन्दर्भ ध्रुवः क्षितिः स्वन (ना) मानः ब्र.या. 10.134 ध्रुवं चारून्धतीं दृष्दवा ध्रुवसूक्तमृचं स्मृत्वा ध्रुवाक्षर ! सुसूक्ष्मेश ! ध्रुवो धरश्व सोमश्च ध्वजाहरतो भक्तदासो ध्वजिनी जीविका वाऽपि ध्वजे पताकराजानं न न आसनारूढ पादस्तु न कण्ठावृतवंस्त्रः स्याद् न कथञ्चन कुर्वीत न कदाचिद् द्विजे तस्माद् न कन्या क्रियतेपाकं न कन्यायाः पिता विद्वान् न करं मस्तके दद्यान् नकरीन्द्रेति सूक्तेन न करोति स मूढात्मा न करोत्येव सा यत्नात्तथा न कर्णिभिर्न दिग्धै वृ हा 6.404 विष्णु 1.57 वृ परा 2.189 मनु 8.415 औसं 32 वृ हा 6.30 वृ हा 5.262 वाधू 140 नारद 2.53 मनु 4.169 व्या 225 मनु 3.51 वृ परा 6.276 वृ हा 5.351 व्या 46 लोहि 42 बौधा 1.10.10 कण्व 325 लोहिं 270 वृ हा 8.207 मनु 9.10 पराशर 1.21 दृ हा 6.218 न कर्मणि तु भिन्नस्य न कर्मयोग्यस्तस्यापि न कल्क कुहका साध्वी न कश्चिद्योषितः शक्त न कश्चिद् वेदकर्त्ता च न कामतश्चरेद् धर्म न कारं तु मुखे पूर्व न कार्यमेव तन्नो चेन्मते न कार्य नैव चाकार्य न काव्यं (ण्ठयं) नैव न काष्ठतैलैरन्यैस्तु न किंचित् कस्य वृ परा 4.93 लोहि 563 बृहा 12.17 बृहा 9.14 वृ परा 7.132 वृ परा 5.151 न किचित् प्रतिगृह्णीयात् वृ परा 12:100 न किचित् फलमाप्नोति वृ परा 2.149 न किंचिदपि कुर्वीत कण्व 294 Page #406 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 401 न किंचिद्बाधकं कण्व 736 न क्लेशेन विनाद्रव्यं दक्ष 3.22 न किंचिद् वर्जयेत् औ 5.65 नक्षत्रकल्पोद्विविधो ब्र.या. 1.34 न किल्बिषेणापवदेच्छास्त्रतः नारद 16.18 नक्षत्रज्योतिरारभ्य सूर्य वाधू 6 न कुट्यां नोदके संगे व 1.10.17 नक्षत्रतिथिवारेषु औ 3.116 न कुत्रचित्सद्धर्मेषु यदि कपिल 544 नक्षत्रविशेषेण श्राद्ध विष्णु 78 न कुत्सयेदम्बुतीर्थमन्य शाण्डि 2.24 न खण्डयेन्मिथोऽज्ञानानान्नं AM प 236 न कुर्यात् कस्यचित् बृ.या. 7.37 नखरोमाणि च तथा ल हा 5.3 न कुर्यात् तर्पणं श्राद्ध Azva 1.81 नख लोम विहीनानां देवल 10 न कुर्यात् परपाकेन वृ परा 7.75 न गच्छेत् क्रूर दिवसे वृ हा 5.303 न कुर्यात्प्रेतकर्माणि ब्र.या. 7.24 न गतिर्मूर्खदानेन वृ परा 6.219 न कुर्यात् यो विधाने न वृ हा 8.327 नगरं हि न कर्तव्यं दक्ष 7.36 न कुर्यात् शुभकर्ता Azva 19.3 नगरे नगरे चैकं मनु 7.121 न कुर्यादाईवस्त्रेण कर्म शाण्डि 2.58 नगरे पट्टणे वापि वाधू 172 न कुर्यादेव धर्मेण सा लोहि 595 नगरे प्रतिरुद्धः सन् नारद 2.181 न कुर्यादेव सहसा आंपू 263 न गर्तमवेक्षेत बौधा 2.3.55 न कुर्यादेव सोऽयं वै कपिल 50 न गायत्र्याः परं औ 3.54 न कुर्याद् ब्रह्मयज्ञ Azva 1.113 न गायेत्कामगीतानि ब्र.या. 8.126 न कुर्यान्मोहस्तूष्णी आंपू 1084 न गुणान् गुणिनोहन्ति अत्रिस 34 न कुर्य्यात क्षिप्रहोमेषु कात्या 9.5 न गूहेदागमं क्रेता नारद 8.4 न कुर्वीत वृथाचेष्टा न मनु 4.63 न गृह्णन्ति महात्मानो आंपू 334 नकुलोलूकमार्जार औ 9.23 नगो गगनदिक्तारागृहा शाण्डि 2.13 न कुशं कुशमित्याहुः वृ परा 7.331 न गोमये न कुड्ये औ 2.36 न कूटैरायुधैर्हन्याधु मनु 7.90 नग्नश्राद्धे नवश्राद्धे लोहि 439 न कूपमवरोहेत् व 1.12.26 नग्नश्राद्धे वर्षमात्र आंपू 761 न कूपमवेक्षेत बौधा 2.3.54 नग्नो मुण्डः कपाली मनु 8.93 न कूर्याच्छ्राद्धदिवसे कपिल 250 गग्नो मुण्डः कपाली व 1.16.28 न कृतं मैथुनं ताभिर देवल 39 नग्नो मुण्डः क्रपालेन नारद 2.180 न केनापि च तस्मात्तु आंपू 621 न ग्रामो न आश्रमः वा अपिवृ.गौ. 5.14 नक्तभोजी भवेद् विप्रो अत्रिस 178 न घोषं नैव चाघोषं बृह 9.13 नक्तमालार्क किंपाकस भार 18.19 न च आत्मनं तरन्ति एते वृ.गौ. 3.26 नक्तं चान्नं समश्नीयाद् मनु 6.19 न च कांस्येषु भुंजीय अत्रिस 157 नक्तं शिवाविरावे बौधा 1.11.36 न च क्रमन्न च हसन्न वृ परा 4.65 नक्तेन वा समश्नीयात् वृ परा 9.35 न चक्रमन्न विहसन्न बृ.या. 7.131 नक्तोपवासी बाह्ये तु वृ परा 8.292 न च गोष्ठे वसेद् रात्रो पराशर 9.57 न क्लिन्नवासाः स्थलगो बृ.या. 7.42देग् न च तच्छक्यते कर्तु वृ परा 4.64 Page #407 -------------------------------------------------------------------------- ________________ 402 न च तीव्रेण तपसा न न च नीत्वा स्पृश्य न च पथ्यायाशनद्योगो न न च पश्यन्ति पुरुषं न च पश्येत काकादीन् न च पादेन वा हन्याद्धस्ते न च भार्याकृतमृणं न च भिन्नासनगतो न च मिथ्याभियुंजीत दोषो न च मुखशब्द न च वक्त्र च लाभा च न च वैश्यस्य कामः न च संभाषयेत् किंचित् न च सस्ययुक्षेत्रे न च सीमान्तरं गच्छेन्न न च स्थूलं न च ह्रस्वं न च हन्यात्स्थालारूढं न चातिव्ययशीला नचानुगमनतुर्बह्मचर्य न चापोऽञ्चलिना पिबेत न चाश्नत्सु जपेदत्र न चाहं सर्व्वतत्त्वज्ञ न चेज्जलचरेभ्यो वा न चेत्किमपि नास्त्येव न चेत्तत्करशुद्धिश्च न न चेत्तप्तशतं कुर्यात् न चेत्तान्पीडयेद्राजा न चेत्तुगौणपुत्रः स्यात् न चेत्तु पौरुषं सूक्तं न चेत्तु वैष्णवोनाम न चेत्तु सर्वशान्त्यर्थं न चेत्सर्वत्र ताः प्रोक्ताः न चेंदेकेन लोपेन सती न चेद्देषो महानेव न चैकत्र पचेदामं अत्रिस 1.11 व 2.3.29 दक्ष 7.4 बृह 9.177 औ 5.58 वृ.गौ. 8.25 नारद 2.15 ल व्यास 2.84 नारद 1.50 न चैवास्यानुकुर्वीत न चोत्पातनिमित्ताभ्यां न चोत्पातनिमित्ताभ्यां न छायां भार्गवे दीने न जपो नाधिवासश्च न जापं प्रसभं कुर्यात् न जीर्णदेवायतने न जीर्ण-नील- काषाय न जाति पूज्यते राजन् न जातिं न च विद्यां न जातु कामः कामानाम् न जातु ब्राह्मणं हन्यात् न जातु ब्राह्मणं हन्यात् न जाने निर्गमं तस्य न जीवात्पितृकः कुर्यात् न जीवत् पितृको दद्याद् न जीवेन विना तृप्ति न ज्येष्ठस्य कनिष्ठस्य नटी (TI) शैलूषिकां नटीं शैलूषिकों चैव आंपू885 नटीं शैलूषिक चैव व 1.12.17 शाण्डि 3.145 मनु 9.328 व 2.5.64 व 2.6.10 प्रजा 95 बृ. या. 2.108 मनु 7.91 व्यास 2.34 व 2.5.77 व 1.6.32 कात्या 3.8 पराशर 1.4 आंपू 688 कण्व 751 आंपू 203 लघुयम 60 कपिल 674 आंपू 837 व 2.2.29 न चैव पुत्रदारेण स्वकर्म न चैव वर्षधाराभिर्न न चैवाभिमुखः स्त्रीणां न चैवामेव हेम्ना वा कण्व 626 आंपू 898 कपिल 568 आंपू 364 न तच्छ्रेयोऽग्निहोत्रेण न तत्कर्तुं मूढशतं किं न तत्र गोपिनोदण्डया न त्रय पातयेत पिंडान् न तत्र पालदोषः स्यान्नैव न तत्र वृक्षछाया च न तत्रापि च बालः न तत्रोपविशेद्यत न तत्पूर्वमवाप्रोति Azva 1.179 न tathata'sistathA तीक्ष्णः स्मृति सन्दर्भ दक्ष 2.46 औ 2.11 औ 2.40 कपिल 176 औ 3.5 मनु 6.50 व 10.10.15 व्या 130 वृ हा 5.178 वृ परा 4.55 औ 2.37 वृ परा 2.163 हृ.गौ. 21.8 वृ परा 6.22 मनु 2.94 नारद 18.99 मनु 8.380 वृ.गौ. 7.46 व्या 129 औ 5.87 प्रजा 145 लोहि 247 बृ. या 2.1 वृ परा 8.183 संवर्त 151 दक्ष 3.31 कपिल 852 ब्र. या. 12.24 वृ परा 7.291 नारद 12.33 वृ.गौ. 5.12 नारद 2.169 बौधा 2.3.56 ब्र. या. 12.8 Apa 10.4 Page #408 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी न तथा हविषा होमैः न तथैतानि शक्यन्ते न तद्धनमवाप्नोति न तद्भासयते सूर्यो न तदस्ति क्वचिद्राजन् यत्र न तप्तायां धरायां वा न तमः कारणं किचिंत न तमं हो न दुरितमित्या नतं सूक्तं शुचीवोऽग्नि न तं स्तेना न च नामित्रा न तयोरन्तरं किंचित् न तर्पयेत् पतन्तीभिः न तस्मिन्धारयेद्दण्डं न तस्य पितरोऽश्नन्ति न तु ब्राह्मस्य राजा न तु मेहेन्नदीच्छाया न तु सा शम्भुसंबन्धा न तेऽग्नि होत्रिणां वृ.गौ. 6.48 मनु 2.96 आंपू 306 बृह 9.20 वृ.गौ. 1.67 कण्व 572 दक्ष 2.24 न तस्य फलमाप्नोति न तस्य फलमाप्नोति न तस्य शुद्धिर्निर्दिष्टा वृ हा 5.59 वृ हा 6.219 न तस्य सद्भवेत् औ 4.26 शाण्डि 3.155 मनु 6.51 व 1.25.7 विष्णु म 109 न ताडयेन्नातिमांत्र न तापसैर्ब्राह्मणैर्वा न तां तीव्रेण तपसा न तावत् पापमस्तोह न तिर्यग्धारयेत् न तिलैर्न यवैर्हीनं न तिष्ठति तु यः पूर्वी न तिष्ठन्नैकहस्ते न न तिष्ठेत्पात्र दौर्बल्या न तीर्थे स्त्रयाकुले न तु कदाविज्ज्यायसीम न तु खलु कुलीन विद्यमाने व 1.17.71 वृ हा 8.260 वृ परा 5.88 मनु 2.103 शाण्डि 2.33 ब्र. या. 8.69 वृ परा 2.105 व 1.2.28 न तु चारणदारेषु बौधा 2.2.62 व 1.17.75 बृह 11.43 वृ हा 8.47 Azva 23.7 मनु 7.83 वृ परा 5.155 वृ परा 2.187 मनु 11.21 व 1.14.15 न तद्व्रतं तासां न तेन वृद्धो भवति न तेन सार्द्धं सम्भाषेन्न न ते विष्णो रित्यनेन म तेषाम शुभं किंचिद् न तेषामशुभं किंचत् न तेषां ब्राह्मणः कश्चित् न तैः समयमन्विच्छेत् न तैस्समो भवेत्ता कण्व 730 न त्यजेत् सूतके कर्म कात्या 24.5 न त्याजयमप्येतद्गृहीतव्यं बृ.गौ. 15.89. व 1.28.3 व 2.24 व 1.1.9 वृ हा 5.145 Azva 11.8 वृ हा 4.129 न त्याज्या दूषिता नारी न त्रिपुंड्रं द्विजैर्धार्यो न त्वन्ये प्रतिलोम नत्वा गुरुन् परं धाम्नि नत्त्वा गुरुयथाऽऽदित्य नत्वा दीर्घप्रणामैश्च नत्वाध नित्यकर्माणि नत्वा स्वयमथाऽऽत्मानां न त्वेकं पुत्र दद्यात् न त्वेव कदाचित्स्वयं न त्वेवाधौ सोपकारे न त्वैवैकं तु सर्वेषां भार 9.12 Azva 1.50 व 1.15.3 बौधा 1.5.119 मनु 8.1 43 वृ परा 7.42 मनु 9.71 न दत्वा कस्यचित्कन्यां न ददाति च य साक्ष्यं न ददाति हरेर्भुक्तं न दद्यात्तत्र हस्तेन न दद्यात्सति दौहित्रे न दद्यादानालस्य या 2.79 वृ हा 8.323 औ 5.59 लोहि 223 वृ हा 8.97 वृ परा 7.127 आंपू 1024 कपिल 765 न दद्याद्गुग्गुलं श्राद्धे न दद्याद्याचमानेभ्यः 40 3 अत्रिस 202 मनु 2.156 वृ.गौ. 9.18 वृ हा 8.245 पराशर 3.47 बृ.गौ. 98.24 वृ.गौ. 9.10 10.53 न दद्यूः प्रतिगृह्णीरन् अपि या 1.134 न दन्ति च प्रगायन्ति नटन्ति कपिल 767 आंपू 1082 कात्या 5.9 आंपू 921 न दर्शादिषु विज्ञेया बृ.गौ. 15.86 न दशाग्रंथिके चैव Page #409 -------------------------------------------------------------------------- ________________ 404 स्मृति सन्दर्भ न दानं दीयते तस्य वृ परा 10.70 न दृश्यते तथा देवैः वृ गौ. 1.46 न दानं यशसे दयान्न वृ परा 10.290 न देयमेतदध्याय भार 12.61 न दानात् परमो धर्म वृ परा 10.3 न देवायतनात् कुड्याद् औ 2.44 न दाना) ज्येष्ठपुत्रः __ लोहि 288 नद्यां तडागे खाते वा वृ हा 4.27 न दाप्योऽपहृतन्यक्ता वृ हा 4.238 नद्यां तु विद्यमानायां ल हा 4.25 न दाप्योऽपहृतं स्तु या 2.67 नद्यां सत्यां न च स्यायादन्. वृ.गौ. 8.22 न दास्यमीशस्य वृ हा 7.169 न नद्यांमेहनं कार्य व 1.6.12 न दिवापि स्त्रियं गच्छेद् वृ परा 6.66 न नद्यां मेहनं कुर्यान् व 2.6.9 न दिवा स्वप्नशीलेन बौधा 2.2.87 नद्यां स्नात्वाऽथ गायी भार 16.46 न दिव्य पुरुषो धीमान् विष्णु म 106 नद्या श्च पुष्करिण्या वृ हा 7.2 40 नदीकक्षवनदाह व 1.19.17 न द्रव्याणामविज्ञाय विधिं मनु 4.187 नदीकूलं यथा वृक्षो मनु 6.78 न द्वयोर्विप्रपिण्डानां वृ परा 6.268 नदीगाः सिन्धुगा वापि आपू 935 न धर्मस्यापदेशेन मनु 4.198 नदी ज्योतीषि वीक्षित्वा औ 2.41 न धावेदुदपानार्थ ब्र.या. 8.127 नदीतटाककूपेषु स्नान कण्व 159 न ध्यातव्यं न वक्तव्यं दक्ष 7.33 नदीतीरेऽब्धितीरे भार 18.7 न नक्तं स्नायात् बौधा 2.3.52 नदीतीरेषु तीर्थषु औ 5.15 न नग्नः स्नायात् बौधा 2.3.51 नदीतीरे सरित्कोष्ठे विश्वा 6.2 न नदी बाहुकस्तरेत बौधा 2.3.53 नदीनां संगमे तीर्थेष्वा नारा 13.63 न नहं ग्रुहमित्याहुः प्रजा 55 नदीपर्वतसंरोधे मृते अत्रिस 220 न नामापि हि दुःखस्य वृ परा 12.319 नदी तर्तुमानां पारं प्रजा 12 न नारिकेल बालाभ्यां Apa 1.25 नदीवेगेनशुद्धिस्यात् व 2.6 497 न नारिकेलेन न फालकेन आंउ 185 नदी वैतरणीनाम यममार्गे ब्र.या. 16.26 न नारिकेलैर्नच शाणबालैर्न पराशर 9.33 नदीषु देवखातेषु मनु 4.203 न निरीक्षेत देवानाम् वृ हा 8.1 43 नदीषु देवखातेषु ल व्यास 2.10 न नासाचपलः कर्मी न शाण्डि 5.40 नदीषु देवखातेषु __वाधू 63 न निधायकरं भूमौ व 2.6.206 नदीष्वपि समुदेषु पराशर 9.6 न निर्बपति यः श्राद्ध अत्रिस 357 नदीष्ववैतनस्तारः नारद 18.36 न निरिं स्त्रियं कुर्युः मनु 9.199 नदीसङ्गतीर्थेषु शुचौ बृ.गौ. 16.6 न निषेध्योऽल्पबाधस्तु या 2.159 नदीसन्तारकान्तार 1.43 न निष्क्रयविसर्गाम्यां मनु 9.46 नदीसानामं गृह्णाति ततो ब्र.या. 8.313 न निष्ठीवेत् व 1.12.9 नदीस्नानानि सर्वत्र आंपू 153 ननु भूताण्डपिण्डस्य वृ.या. 7.174 नदुष्येच्छक्तिजः प्राह वृ परा 6.3 43 न नृत्येन्नैव गायेच्च मनु .4.64 न दुष्येत् सन्तता धारा Apa 2.3 नन्दं कुञ्जजल्पंश्च शाण्डि 4.28 न दूरे तास्तु नेतव्या वृ परा 5.7 नन्दं च वसुदेवञ्च वृ हा 7.214 Page #410 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी नन्द दृष्टि समानास्ति नन्दायां भार्गवदिने नन्नोः सम्प्राप्नकालस्य न पंक्त्या विषमं न पंचमी मातृबन्धुम्य न पतितैर्न स्त्रिया न न पतितैः संव्यवहारो न पदा पदमाक्रम्य न परपापं वदेन्न न परामृश्यते यस्माद् न परिहितमधिरूढम् न परेण समुद्दिष्टमुपेयात न पर्युषन्ति पापानि न पश्यतस्तल्लपनमृणा न पाणिपाद चपलो न पाणिपादचपलो न पादुकासनस्थो वा न पादेन पाणिना वा न पादेन स्पृशेदन्नं न पादौ धावयेत्कांस्ये न पादौ स्थापयेदस्य न पालकक्रियायोग्यो न पुनः करणां कुर्याच् न पुनर्दिविधः प्रोक्तो न पूर्व गुरवे किंचिद् न पृच्छेत् गोत्रचरणं न पृच्छेद् गोत्रचरणं न पृथग्विद्यते स्त्रीणां न पैतृयज्ञियो होमो विश्वा 3.20 प्रजा 165 वृ.गौ. 5.15 औ 5.62 व 1.8.2 बौधा 2.3.49 बौधा 2.2.47 न पाषण्डैर्नालैश्च न पिण्डशेषं पात्रायाम् नपुंसकस्तथोंकारो न पुत्रपुत्री तदपत्य भार्या न पुत्रेण पिता दद्यात् न पुत्रेण समोधर्मः न पुत्रेण बृ. या 7.132 बौधा 1.7.28 बृह 9.63 बौधा 1.6.15 नारद 2.144 बृह 10.10 आंपू 325 मनु 4.177 व 1.6.38 औ 2.12 व 1.6.33 औ 5.56 मनु 4.65 औ 3.11 लोहि 268 शाण्डि 2.26 बौधा 2.3.27 बृ.या. 2.82 प्रजा 81 नारद 2.8 कपिल 667 आंपू 1080 नारद 2.106 मनु 2.2.45 वृ.गौ. 12.33 पराशर 1.42 व्यास 2.19 मनु 3.282 न प्रतिसायं व्रजेत न प्रधानो न च महान् न प्रवृत्ते पुण्य हानि न प्रसज्याति गोविप्रो न प्रसारित पादश्च न प्राणेनाप्यपानेन न प्राप्नोत्येव विधिना न प्राप्यते परं ब्रह्म न प्राशयेद् विमूढात्मा न फलेनं फलं न कल्को न फालकृष्टमधितिष्ठेत न फालकृष्टमश्नीयद् न फालकृष्टे न जले न न बहिर्मालां धारयेद् न बहिर्मालां धारयेत न बान्धवान सुहृदो न ब्रह्मणान् परीक्षेत न ब्रह्मयज्ञादधिकोऽस्ति न ब्रान्यं सन्त्यजेद न ब्राह्मण क्षत्रिययो न ब्राह्मणवधाद्भूयान न ब्राह्मणं परीक्षेत 405 बौधा 2.3.50 विष्णु म 46 प्रजा 147 पराशर 1.54 वृ हा 5.264 बृ.या. 8.44 कण्व 791 वृ परा 12.348 वृ हा 8.319 व 1.6.35 व 1. 9.2 मनु 6.16 मनु 4.46 व 1.12.35 बौधा 2.3.36 नारद 2.199 वृ.गौ. 3.61 कात्या 14.8 वृ हा 4.165 मनु 3.14 मनु 8. 381 मनु 3.149 AM उ 12.11 न ब्राह्मणसमं क्षेत्र न ब्राह्मणस्य त्वतिथि न ब्राह्मणो वेदयेत न भक्षणकयोग्याः स्युर्नै न भक्षयति यो मासं नभक्षयेदेकंचरान् न भर्त्सयन् बालपुत्रान् न भवेत् पितृ यज्ञश्चेद् Azva 23.45 न भवेत्येव यदि सः श्रोत्रियो कपिल 659 न भवेत्स्वाभृन्मयपायी ब्र.या. 8.139 न भवेदनुपाकर्मा ब्राह्मण वृ परा 6.353 न भवेदिति च प्रोचु कण्व 324 न भवेद्देवदैत्योभ्यो बृ.गौ. 22.4 मनु 3.110 मनु 11.31 कपिल 536 मनु 5.50 मनु 5.17 शाण्डि 4.145 Page #411 -------------------------------------------------------------------------- ________________ 406 न भवेयुर्भ्रातृजा हि नभसः पंचदश्यां तु न भस्म धारयेद् विप्रः कण्व 755 वृ परा 6.347 वृ हा 2.48 बृ.गौ. 14.29 शाण्डि 2.53 मनु 4.62 दक्ष 2.48 लोहि 547 नभस्यमासस्य च कृष्ण न भुक्त्वा नातुरो जीर्णो न भुंजीतोद्धृतस्नेहं न भुज्यते स एवैकौ न भूदानेऽधिकारोऽस्ति न भिन्नकार्षापणमस्ति न भिन्नग्रामिणा कार्यः न भिन्न भाण्डे भुञ्जीत न मैक्षैर्न च मौनेन न भोक्तव्यमभोज्यान्नं न भोक्तव्यो बलादाधि न भोजनार्थ स्वे विप्रः न भोजयेत्प्रत्नेन न भोजयेत् स्त्रियं श्राद्धे न भ्रातरो न पितर पुत्रा न मण्डपं सभा वाऽपि न मण्डलमतिक्रामेन नमत्याश्च तथा कुर्य्यात् न मद्रांयां गवां क्रीडा न मंत्रवतायज्ञांगेना नमः प्रकाशदैवत्य नम (कु) यत्तद्विधानेन न मलिनवाससा सह नमः श्वभ्यः इत्यमुना नमः श्वावास्यायां नाशने नमसैव हि संसिद्धि नमसैवेक्षते राजन् वृ हा 3.93 नमस्करोति यो भक्तया वृ. गौ. 5.101 नमस्कारात्तमद्भिस्तु व.गौ. 8.71 नमस्कारानूनीराजनोपचारानि कंपिल 326 वृ हा 3.92 नमस्कारेन पुष्पाणि नमस्कुर्यात्ततो गौरी बृ.या. 7.95 Azva 15.35 व 1.19.25 कपिल 476 ब्रया. 2.159 शंख 5.11 वृ परा 6.249 मनु 8.144 मनु 3.109 आंपू 759 वृ परा 7.71 मनु 9.185 वृ.गौ. 5.13 नारद 19.16 कपिल 108 ब्र. या. 9.54 बौधा 1.7.7 वृ परा 11.342 कपिल 184 व 1.12.4 वृ परा 11.179 ब्र.या. 8.205 नमस्कुर्वन् प्रतिदिशं नमस्कृत्य च ते सर्व नमस्कृत्य च ते सर्वे नमस्कृत्वा गुरून् नमस्कृत्वा तथा भक्तया नमस्ते कपिले पुण्ये नमस्ते घृणिने तुभ्यं नमः स्वाहेति मंत्रेण न मांसभक्षणे दोषो न न मांशमश्नीयान्न न मांसानां हतानान्तु न माता न पिता न स्त्री न मातामहिकं श्राद्ध न मित्रकारणाद् राजा न मित्रकारणाद् राज्ञो न मुख्या विप्रुष उच्छिष्टं न मृगयोरिषुचारिण न मृल्लोष्ठं च मृद्नीयान्न न मे धर्मो ह्यधर्मो वा न मे भूतेषु संयोगो न नमो नारायणायेति ये नमतं त्रिविधं ज्ञेयं नमो देवेभ्यो नम इति नमोद्वादशसंयुक्तं पठनीयं नमो ब्रह्मण इत्यादि नमोब्रह्मणसुस्पष्टाः नमो ब्रह्मण्यदेवायेत्यर्च नमो ब्रह्मण्यदेवायेत्यर्च नमो ब्रह्मण्यदेवायेत्यर्च स्मृति सन्दर्भ शाण्डि 2.70 अत्रि 2 व्या 3 वृ हा 3.32 व 2.3.22 वृ. गौ. 10.58 भार 7.5 वृ परा 5.82 मनु 5.56 बौधा 1.11.38 औ 9.22 मनु 8.389 वृ परा 7.43 मनु 8.347 नारद 18.97 व 1.37 व 1. 14.10 मनु 4.70 विष्णु म 63 विष्णु म 62 विष्णु म 103 विश्वा 2.28 वृ हा 3.100 आंपू 903 वृ हा 4.49 कण्व 383 बृ.गौ. 17.33 बृ.गौ. 17.25 बृ.गौ. 17.37 नमो ब्रह्मण्यदेवायेत्युक्त्वा वृ.गौ. 7.114 नमो ब्रह्मण्यदेवायेत्युक्त्वा बृ.गौ. 17.45 नमो ब्रह्मण्यदेवायेत्येतन् वृ. गौ. 7.120 नमो ब्रह्मण्यमन्त्र वा नमो भगवते तस्मै विष्णवे नमो यज्ञवराहाय आंपू 838 विष्णु म 72 वृ हा 3.337 Page #412 -------------------------------------------------------------------------- ________________ 407 श्लोकानुक्रमणी नमो व इति जपत्वा वृ. या . 7.85 नरकेषु गता ये वै व परा 7.328 नमो व इति मंत्रो वै Azva 23.81 नरकेषु सर्वेषु समाः वृ.गौ. 9.57 नमोऽस्तु मित्रावरुण व 1.30.12 नरके हि पतन्न्येते । मनु 11.37 नमोस्तु याज्ञवल्क्याय वृ परा 12.378 नरकोत्तारको सद्यो जन्म लोहि 200 नमोऽस्तु वासुदेवाये बृ.गौ. 18.7 नरकोत्तीर्ण वर्णनम् विष्णु 45 न मौनमंत्रकुहकैरनेकैः दक्ष 7.5 न रक्तकृष्णमलिनं शाण्डि 2.68 न म्लेच्छः पतितैः सार्धं वृ परा 7.32 न रक्तमुल्वणं वासो । ल हा 4.34 न म्लेच्छभाषां शिक्षेत् व 1.6.36 नरसिंहाकृतेरस्य संयोगं कपिल 89 न यज्ञशिष्टादन्यत्वात ल व्यास 2.81 नरस्वत्वग्दोषदुष्टः भार 16.39 न यज्ञार्थ धनं शूदाद् मनु 11.24 न राज्ञः प्रतिगृह्णीयाद मनु 4.84 न यज्ञैः दक्षिणाभिश्च शंख 5.12 न राज्ञामदोषोऽस्ति मनु 5.93 नयनं उन्मीलनं दीक्षा वृ हा 6.401 नरादापः प्रसूता वैतेन बृ.या. 7.31 नयनोन्मीलनं कुर्यात् व 2.7.86 नरान् दण्डधृतः कुर्यात् वृ परा 12.9 नयनोन्मीलनं कुर्य्यात् वृ हा 5.137 नरा मृगाः पतंगाश्च भार 15.70 नयनोन्मीलनं कृत्वा वृ हा 5.169 नराशयो मुख्यमासास्ते कण्व 43 न यम यममित्याहुरात्मा Apa 10.3 न रेचको नैव च बृ.या. 8.20 न याज्या नार्यकार्येषु वृ परा 6.170 न रेचको नैव च ब्र.या. 2.58 न युक्तमेवं करणं तदिदानी लोहि 620 नरोगोगमनं कृत्वा संवत 155 न युद्धमाश्रयेत्प्राज्ञो न वृ परा 12.40 नरोविहन्यतेऽरण्ये शाता 6.11 नयेयु रेते सीमानं वृ हा 4.255 नर्क्षवृक्षनदीनाम्नी मनु 3.9 नयेयुरेतैः सीमान्तं या 2.154 नर्ते क्षेत्र भवेत सस्यं नारद 13.59 न योषायाः पतिर्दधाद कात्या 24.11 न लक्षेणापि मूर्खाणां न वृ परा 8.68 न योषित् पति पुत्राभ्यां या 2.47 न लंघयन्ब्रजेद्विप्रो गवां शाण्डि 4.188 न योषिद्भ्यः पृथग् कात्या 16.22 न लंघयेत् पशु श्वो वृ परा 5.130 नरकं घोरतामिदं वृ परा 5.126 न लंघयेद्वत्सतन्त्री मनु 4.38 नरकं pIr3अने चास्य दक्ष 2.31 न (म) लापकर्पणं सर्वं ब्र.या. 4.111 नरकस्थानां यमयातना विष्णु 44 नलिनी निर्मला नारा आपू 124 नरकस्थामलुं (मुं) लोका ब्र.या. 11.35 न लिप्यते यथा वहनि 18.18 नरकस्था विमुच्यन्ते ध्रुवं अत्रिस 356 न लौकवृत्तवर्तेत मनु 4.11 नरकाग्नौ प्रपच्यन्ते वृ परा 5.24 न वक्ता वाक्यटुत्वेन व्यास 4.60 नरकाणां संज्ञा तेषा वर्णनम् विष्णु 43 न वको भिगमं कुर्यात् वृ परा 6.69 नरकान्नरकं घोरं वृ.गौ. 9.60 नवग्रहमखं तस्मात् अ 99 नरकान्निसृतः काले अ 135 न वच्यते वंच्यितो भार 18.130 नरकान्नि सृतः पश्चाद् अ 110 नवतंतु स्मरेच्चैव भार 16.26 नरके पतते पोरे अ 96 नवीससंगृह्णीयात्तत्सूत्र भार 15.62 Page #413 -------------------------------------------------------------------------- ________________ 408 स्मृति सन्दर्भ न वर्त्मनि शिलास्पृष्टे व 2.6.11 न वाहयेदनडुहं क्षुधात वृ हा 4.163 न वदेच्चापि तूष्णीकं किंतु कपिल 871 नवानिकं च सप्ताहं वृ हा 6.6 नव दैवतकं श्राद्धेऽब्रव्रीत ब्र.या. 6.8 न विगृह्य कथां कुर्याद् मनु 4.72 नवदैवतकान्येवं व्यष्टकादीनि कपिल 149 न वित्त नैव जातिश्च वृ परा 6.54 नवनवकवेत्तारं अनुष्ठान दक्ष 3.19 न विद्यया केवलया तपसा बृह 11.22 नवतंतुकृतं सूत्र प्रणवे भार 16.53 विद्यया केवलया तपसा वृ हा 4.222 नवन्निकांतर्हितां च __ व 2.4.30 न विद्या न तपो यस्य वृ परा 6.224 नवप्रणवयुक्तेन ह्यापो वाधू 120 न विना ब्रह्मचर्येण व्या 279 नवभि पावमानीभि वृ परा 11.16 न विप्रं स्वेषु तिष्ठत्सुं मनु 5.104 नवर्दिः पंचमि भार 18.97 न विवादे न क्ल्हे। मनु 4.121 नवमप्रभृत्यष्टानां भार 17.19 न विवाहो न संन्यासो ल हा 3.13 नवमं कन्यकादानदातु कपिल 927 न विषं विषमित्यातुः व 1.17.77 नवमं नामिमध्येतु ब्र.या. 2.119 न विसर्ग न तद्वीनं वृ परा 12.271 नवमी द्वादशी नन्दा Azva 1.15 न विस्मयेत तपसा मनु 4.236 नवमी नाभिमध्ये तु वृ परा 4.127 न वृक्षमारोहेत व 1.12.25 नवी नाभिदेशे तु वृ हा 5.198 न वृथा शपथं कुर्यात् मनु 8.11 नवमी रोहिणीयोग वृ हा 5.474 न वृद्धातुरबलेषु न च नारद 19.35 नवमे दशमे वाऽपि या 3.83 न वृद्धि प्रतिदत्तानां नारद 2.93 नवम्यां तु ततो भक्त्या आंपू 728 न वेदपलमाश्रित्य पापं बृह 11.19 नवयज्ञे च यज्ञज्ञावदंत्येवं कात्या 5.3 न वेदपाठमात्रेण औ 3.81 न वर्णगन्ध रस व 1.3.36 न वेदबलमाश्रित्य अत्रि 3.4 न वर्णरस दुष्टाभिर्नचैव अ 2.14 न वेद बलमाश्रित्य व 1.27.4 न वर्द्धयेदघाहानि मनु 5.84 न वेदशास्त्रादन्यत्तु बृह 12.1 नवश्राद्ध त्रिपक्षं च लिखित 15 न वेदै यता तस्य न वृ परा 12.300 नवश्राद्धे त्रिपक्षे च अत्रिस 304 न वेदैः कैवलापि व परा 7.15 नवश्राद्धे त्रिपक्षे च दा 23 नवेनानार्चिता हास्य । मनु 4.28 नव श्राद्धे त्रिपक्षे च लघुशंख 12 न वै कन्या न युवती मनु 11.36 नव समाराजन्यस्य बौधा 2.1.9 नवैत प्रत्यवसिताः सर्व बृ.य. 1.4 नवानां चर्मणामेव वर.6.534 नवैत प्रत्यवसिताः सर्व लघुयम 23 नवान्ने नवतोये च वृ परा 7.4 नवैतानि विकर्माणि । दक्ष 3.12 वाल्मीकेन रन्ध्रेषु शाण्डि 2.12 नवैतानि विकर्माणि ब्र.या. 12.37 न वारयेद्गांधयन्ती मनु 4.59 न वै तान्स्नातकान् मनु 11.2 न वार्यपि प्रयच्छेत्तु मनु 4.192 न वैदिकः पुराणोक्तै __ आंपू 5 न वासुदेवात्परमस्ति विष्णु म 111 न वैदिक पुराणोक्तै कण्व 266 नवाहमति कृष्छं स्यात् पराशर 11.52 न वै देवान पीवरो बौधा 1.5.102 Page #414 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी न वै स्वयं तदश्नीयादतिथिं मनु 3.106 नवोढा मानयेत पत्नी Azva 15.55 न व्याहृतिसमो यज्ञो न व्याहतिसमो होमो न व्रतैर्नोपवासैश्च न शक्तिशास्त्रभिरतस्य न शक्नोति परं हन्तुं न शंक्कुर्मध्यगोग्रस्य न शब्द शास्त्रीभिरतस्य न शयानो नातिसंगो न शूद्रराज्ये निवसेन्न न शूद्रस्याव्यसनिनः न शूद्राद्भिक्षितेनैतत् नष्टशौचे व्रतभ्रष्टे नष्टापहृतमासाद्य नष्टे धर्मे मनुष्येषु नष्टेऽपि दत्ततनये न नष्टे मृते प्रव्रजिते क्लीवे नष्टे मूले च तस्यैव नष्टो विनष्टो मणिकः न संवदेच्च पित्राद्यैः न संवसेच्च पतितैर्न न संशयं प्रपद्येत न संसिद्धिमवाप्नोति न संसिद्धो भवेत्तस्मात् न संहताभ्यां पाणिभ्यां न संकल्पं विना कम न संकल्पादि तत्र न संति साक्षिण स्तत्र न संदेहोऽत्र कथितः न संध्याविघ्नकरणा न समवायेऽभिवादनं न समो धर्मतः प्रोक्तः न संभाषां परस्त्रीभि न ससत्वेषु गर्तेषु न न साक्षाद्वेदमन्त्रोक्ति तस्य नारद 2.111 न साक्षी नृपतिः कार्यो औ 4.15 न सामान्यं धनं देयं अल्पं मनु 3.138 न सामान्यं धनं देयं पराशर 1.59 न सावित्र्या समं जप्यं अत्रिस 350 न सा वृद्धैः भवेद विप्रैः लोहि 141 न सा वृद्धैर्न तरुणैर्न आंपू 634 न सा सभा यत्र न संति कपिल 532 नसा सभा यत्र न संति कण्व 67 न सिध्यत्येव तेषां सा लोहि 415 न सीदन्नपि धर्मेण न सीदेत् प्रतिगृह्णान् न सीदेत्स्नातको विप्रः आंपू 12 व्या 369 शंख 5.8 Apa 10.6 शाण्डि 5.22 भार 2.31 व 1.10.14 वृ हा 5.265 मनु 4.61 नारद 19.40 वृ परा 6.299 बृ.गौ. 22.24 व 1.18.12 न शूद्रा भगवद्भक्ता न शूद्राय मतिं दद्यान्न न शूद्राय मतिं दद्यान्नोच्छिष्टं मनु 4.80 नारद 13.102 मनु 10.126 ब्र. या. 8.158 मनु 9.43 अ 12 न शूद्रायाः स्मृतः कालो न शूद्रे पातकं किचिन्नं न श्मश्रुर्ण्य जनम नश्यतीषुर्यथा विद्धः नश्यते ब्राह्मणस्येह नश्यन्ति तामसा भावा नश्यन्ति हव्यकव्यानि नश्येद् द्रव्यपरीमाणं न श्राद्धे भोजयेन् मित्र न क्षाद्धे भोजयेन्मित्र बृ.गौ. 22.12 मनु 3.97 न श्री कुलक्रमायाता न श्रुतिर्न स्मृतिर्यस्य नष्ट एवेतिनिश्चत्य नष्टक्रियेर्नष्टधनैर्मृत नष्टपुत्रेति सम्प्रोक्ता नष्टमेव प्रभवति तेन नष्टं भ्रष्टं प्रभग्नं च नष्टं विनष्टं कृमिभिः नष्टं विनष्टं कृमिभि मनु 8.232 नारद 7.15 409 व्यास 4.51 या 2.172 नारद 1.2 लोहि 551 पराशर 4.25 अ 109 कात्या 28.11 वृ परा 6.261 मनु 4.79 या 1.132 वृ हा 3.115 शाण्डि 3.50 मनु 4.82 आंपू 269 कण्व 165 वृ हा 4.231. कण्व 192 कण्व 286 बौधा 1.2.31 लोहि 48 मनु 8. 361 मनु 4.47 कपिल 892 मनु 8.65 कपिल 452 लोहि 480 शंख 12.3 वृ परा 8.72 वृ परा 8.70 नारद 1.80 वृ परा 8.73 सोहि 521 मनु 4.1 71 बृ.यां. 4.61 मनु 4.34 Page #415 -------------------------------------------------------------------------- ________________ 410 नसीरं क्षीरवृक्षस्य न सुप्तं न विसन्नाहं न सुस्वाऋद्वन्नयः न सूतकं कदाचित् न सोन्मत्तामवशां न सोमेनोच्छिष्टा न स्कन्दति च च्यवते न स्कन्दते न व्यथते न स्कन्दते न व्यथते नस्तस्मास्तैर्यद्देवीं न स्त्रियां वपनं कार्य न स्त्रीजितो भवेद्भर्ता न स्त्रीणामजिनं वासो न स्त्रीणां वपनं कुर्यात् न स्त्रीणां वपनं कुर्यान्न न स्त्री दुष्यति जारेण न स्त्री पतिकृतं दद्यादृणं न स्त्रीपुत्रं दद्यात् न स्त्रीस्वातन्त्रयं न स्थिरं क्षणमप्येकमुदकं न स्नातः सर्वतीर्थेषु न स्नानमाचरेद्भुक्त्वा न स्नानादौ विपन्नस्य न स्नानेन न होमेन न स्नायाच्छूद्रहस्तेन न स्नायात क्षोभितास्वप्सु न स्नायान्नोदकं दद्यान्नापि न स्पृशन्तीह पापानि न स्पृशेत पाणिनोच्छिष्टो न स्पृशेयुरिमानन्ये न स्मायाच्छन्नगात्रो न स्यातां काम्यसामान्ये नस्यादैवे च पित्र्ये न स्वर्णेन चामेन न स्वाध्यायं न वा वृ परा 5.68 मनु 7.92 ब्र.या. 3.13 दक्ष 6.10 व 1.17.50 बौधा 1.5.52 मनु 7.84 AMu 12.13 व 1.30.8 भार 14.25 लघुयम 55 शाण्डि 3.161 पराशर 9.58 यम 73 बृ.यं. 4.16 व 1.28.1 नारद 2.13 व 1.15.5 बौधा 2.2.50 दक्ष 7.29 वृ हा 5.182 मनु 4.129 वृ परा 8.52 शंख 5.9 वृ परा 2.113 वृ परा 2.111 वृ परा 8.51 अत्रिस 115 न स्वाध्याय विरोध्यर्थ न स्वामिना निसृष्टो ऽपि न स्वीकुर्याच्छ्रास्त्रदुष्टास्त न स्वीकुर्यादतस्तेन न न स्वेऽग्नावन्यहोम न हन्यात् मुक्तकेशं न हन्याद् बन्दिनं राजा न हसेच्च न वीक्षेत न हायनैर्न पलितैर्न न हि तेषामतिक्रम्य न हि दण्डादृते शक्यः न हि ध्यानेन सदृशं नहि नारायणादन्यः स्त्रिषु न हि प्रत्यर्थिनी प्रेते न हि स्नानेन सदृशी न हि स्पशं न हि स्पृशसमुच्चार्य नहीदृशमनायुष्यं न होनांगो न रोगी च. न हेन्मामेनवा मंत्रै अग्नौ न हेम्नान्नेन कार्य न होढेन विना चौरं न ह्यस्य विद्यते ना आस्वादयेत् तथैवान्नं नाकस्था नरकस्थाश्च नाकिनां पुरतो भूयः नाकृत्वा प्राणिनां नाकृत्वा प्राणिनां नाके चिरं स वसते नाक्रमेदमरादीनां नाक्षैर्दीव्येत्कदाचित्तु मनु 4.1 42 औ 6.4 व 2.6.280 कात्या 14.2 नागपृष्ठे निवसति नागयज्ञगृहस्थाने व्या 14कपिल 175 नागराजञ्ज दोलायां आंपू 95 नागाधिपतिरुदकवासात् स्मृति सन्दर्भ या 1.129 मनु 8.41 4 786 कपिल 782 कात्या 18.16 वृ परा 12.49 वृ हा 4.218 बृ.गौ. 16.20 मनु 2.154 AMu 1.9 मनु 9.263 अत्रि 4.8 विष्णु म 21 नारद 2.83 आंपू 154 व्र. या. 10.49 ब्र. या. 10.125 मनु 4.134 अत्रिस 343 कपिल 166 आंपू 630 मनु 9.270 व 1.2.12 शंख 7.4 व्या 261 आंपू 572 va1.4.7 मनु 5.48 वृहस्पति 76 वृ परा 6.373 मनु 4.74 वृ.गौ. 7.112 वृ.गौ. 8.102 वृ हा 7.285 व 1.29.6 Page #416 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी नागोप्रदास्तत्र पयः नाग्नयः परिविन्दन्ति नाग्नि चित्वा रामा नाग्नि ब्राह्मणं चांतरेण नाग्नि मुखेनोपधमेत् नाग्नि मुखेनोपधमेन्नग्नां नाग्निशुश्रूषया क्षान्त्या नाग्न्योर्न ब्राह्मणयोर नाग्रहीष्यत् पुरोडाशान् नाग्रासनोपविष्टस्तु नांगनखवादनं कुर्यात् नांगुलीमिर्न लवणाभिर्न नांगुष्ठादधिका ग्राह्या नांघिणा पीडयेत् नाचक्षीत धयन्ती गां नाचरन्ति यथोक्तं ये नाचरेत्प्लवनक्रीडां न नाचरेद्विदुषां भुक्ति नाचामेद्यदि तूष्णीकं नांजयन्तीं स्वके नेत्रे नाणायणीसात्यमुग्रा नाततायिवधे दोषो नातः परतरो धर्मो ना तादृशं भवत्येनो नातिकल्यं नातिसायं नाऽतिदूरे न चाऽसन्न नातिदोषावहं कांस्यं नातिशब्देन मुंजीत नाति सांवत्सरी वृद्धि नात्ता दुष्यत्यदन्नाद्यान् नात्मानमनवमन्येत नाऽऽत्मीयान् प्रलपन् नात्युच्छ्रिते नाति नीचे नात्र दोषोऽस्ति राज्ञा नात्र शूर्वीप्रयुजीत वृ.गौ. 7.128 नात्रापसव्यकरणं न कात्या 2.8 अत्रिस 110 नात्रिवर्षस्य कर्तव्या मनु 5.70 व 1.18.15 नाथवत्या परगृहे नारद 13.60 व 1.12.28 नाथेनन्द्रविणादाना ब्र.या, 8.174 व 1.12.27 नाददीत नृपः साधु मनु 9.243 मनु 4.53 नादीक्षितः प्रकुर्वीत वृ हा 8.2 40 शंख 5.10 नादुष्टां दुषयेत् कन्यां नारद 13.31 व 1.12.29 - नाद्याच्छूद्रस्य पक्वान्नं मनु 4.223 वृ परा 12.6 नाद्यात् सूर्यगृहात्पूर्व ल व्यास 2.79 औ 5.64 नाद्याविधिना मांसं मनु 5.33 व 1.6.31 / नाद्याद्गृध्येन्न व्यास 3.44 बौधा 1.5.19 नाधर्मश्चरितो लोके सद्यः मनु 4.172 कात्या 8.17 नांधार्मिके वसेद् ग्रामे मनु 4.60 व परा 4.66 नाधिकस्य तु कर्तारः भवेयु कपिल 472 ___ या 1.1 40 नाऽधिकांगो न होनांग वृ परा 5.107 . शाण्डि 3.26 नाधिकारोस्ति मन्त्रा बृ.या. 1.30 शाण्डि 2.23 नाधीयोतभियुक्तोऽपि शंख 3.7 कण्व 596 नाधीयीत रहस्यानि कात्या 28.2 कण्व 139 नाधीयीत श्मशानान्ते मनु 4.116 मनु 4.44 नाधीयीताश्वमारूर्3हो न मनु 4.120 ब्र.या. 1.27 नाधनुमधेनुरिति ब्रूयात् बौधा 2.3.45 मनु 8.351 नाध्यधीनो न वक्तव्यो __ मनु 8.66 . या 1.323 नाध्यापनाद्याजनाद्वा मनु 10.103 मन 5.34 नाना कुसुमसम्बद्ध वृ हा 3.191 मनु 4.1 40 नानाच्छन्दोगतिपथो विष्णु 1.9 वृ परा 6.27 नानादेशेषु विप्राद्याः नारा 7.22 शाण्डि 4.108 नाना पक्ष सुहृद्यैश्च व 2.4.125 वृ परा 5.266 नानापुष्पलता कीर्णे वृ परा 1.7 मनु 8.153 नानाभावै प्रयलेन विश्वा 8.61 *न 5.30 नाना भावैः प्रयत्नेन विश्वा 8.66 मनु । 137 नाना मतानि सर्वेषां वृ परा 6.25 वृ हा 5.253 नानारत्नप्रभाजालस्पु भार 5.45 बृह 9.187 नानारूपधरैः घोरैः वृ.गौ. 5.19 व 1.19.34 नानावर्णस्त्रीपुत्रसमवाये बौधा 2.2.10 ___ कात्या 8.7 नानावणीसु भार्यासु . व्यास 2.2.12 Page #417 -------------------------------------------------------------------------- ________________ 412 स्मृति सन्दर्भ नानाविधद्रव्यचौरो शाता 4.32 नान्यस्यतस्य दातव्य ब्र.या. 3.39 नानाविधानि द्रव्याणि संवर्त 47 नान्यास्मिन् विधवानारी मनु 9.64 नानाविधानि द्रव्याणि संवर्त 51 नान्येन पुण्ड्रं कुर्वीत कण्व 562 नानावृक्षसमाकीर्ण * parAzarasa1.6 नान्येषामन्यमंत्राणां भार 7.112 नानाहिताग्निस्तिष्ठेत्तु कण्व 483 नान्यैखमतोदह्यान्नान् शाण्डि 5.41 नानासंस्थानि रूपाणि बृ.गौ. 12.47 नान्योत्पन्ना प्रजास्तीह मनु 5.162 नानास्वेदसमाकीर्ण दक्ष 2.9 नान्यो विमुक्तये नान्य ल व्यास 2.92 नानिपीडयल्लांगलं - व 1.2.39 नापक्षिप्तोऽपि भाषेत व्यास 1.27 नानायुक्तेन वक्तव्यं नारद 1.66 नापण्डिश्चतुर्वेदी ब्र.या. 8.71 नानुतापस्य पुंसस्तु वृ हा 6.216 नाऽपमान्याः स्त्रियः वृ परा 6.46 नानुतिष्ठति यः पूर्वी ल व्यास 2.87 नापराणे न सामान्हे व 2.3.184 नानुशुश्रुम जात्वेतत् मनु 9.100 नापल्पूलितं मनुष्यंसयुक्त बौध.. 1.6.16 नानृग्ब्राह्मणो भवति व 1.3.4 नापहत्य हरेर्दयं वृ हा 5.75 नान्तरागमनं कुर्यान्न वृ.गौ. 12.14 नापि नीरस-निर्गन्धं वृ परा 7.222 नान्तरेणोदकं सस्यं नारद 12.16 नापि पिवेत् स्वपाणिभ्यां वृ परा 6.265 नान्दि (न्दी) ताभ्यां प्रकुर्वीत आंपू 265 ना पुत्रस्य सपिण्डत्वं वृ परा 7.1 41 नान्दीमुखेभ्यो देवेभ्य वृ परा 7.158 नापूपधृतनिष्पन्नं भार 11.100 नान्दीमुखे मातृवर्गः प्रपूर्य कपिल 83 . नापृष्टः कस्यचिद् ब्रूयात् मनु 2.110 नान्दीमुखोत्सवे दाने व्या 243 नाऽऽपो मूत्रपुरीषाम्यां अत्रिस 192 नान्दी श्राधं तु पूर्वाणे व 2.4.1 22 नापो मूत्रपुरीषाम्या वृ परा 2.110 नान्दीश्राद्ध द्विजः कुर्यात् Azva 15.67 नापो मूत्र पुरीषाम्यां वृ परा 6.3 45 नान्दीश्राद्ध पति कुर्यात् Azva 3.3 नाप्यकुर्म स्वीकरण आंपू 375 नान्दीश्राद्धे कृते चैव Azva 15.75 नाप्रोक्षितमप्रपन्नं क्लिन्नं बौधा 1.7.18 नान्दीश्राद्धे कृते मोहात ASva 15.77 नाप्सु मूत्रपुरीषे व 1.12.8 नान्दीश्राद्धे कृते यावत् आश्व 191 नाप्सु मूत्र पुरीषं वा मनु 4.56 नान्दी श्राद्धे कृते विप्र Azva 19.6 नाप्सु श्लाघमानः बौधा 1.2.38 नान्नमद्यादेकवासा न . मनु 4.45 नाप्सु सतः प्रयमणं बौधा 2.5.12 नान्नसूक्तं त्यागकाले आंपू 1075 नाब्रह्म क्षत्रमृघ्नोति मनु 9.322 नान्यकाले प्रशंसन्ति ब्र.या, 3.27 ना ब्राह्मणे गुरौ शिष्यो मनु 2.2 42 नान्यत् किंचित् करिष्यामः नारा 7.18 नाभिञ्च तत्कनिष्ठाभ्यां वृ परा 2.35 नान्यथा तु पितामह्या वृ परा 7.3 49 नाभिनन्देत मरणं मनु 6.45 नान्यदन्येन संसृष्टरूपं मनु 8.203 नाभिभाषेत तं दृष्ट्वा अ 56 नान्यदाच्छायेद्वस्त्र वृ.गौ. 8.96 नाभिमध्यस्थितं विद्धि वृ परा 12.312 नान्यद्भिक्षितमादद्याद् व्यास 1.32 नाभिमात्र वदन्त्येन्ये वृ परा 10.129 नान्य प्रसादं मुंजीत वृ हा 5.82 नाभिमात्रे जले विप्र व परा 11.178 Page #418 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 413 नाभिमाने जले स्थित्वा दा 16 नामान्येतानि तुम्छानि लोहि 494 नाभिमात्रे जले स्थित्वा लघुयम 92 नामास्ति याति शक्तिश्च विष्णु म 108 नाभियुक्तोऽभियुंजीत नारद 1.48 नामुत्र हि सहायार्थ मनु 4.239 नाभियोज्यः स विदुषा नारद 19.3 नाम्ना द्वादशभि मूनि वृ हा 4.37 नाभिरोजो गुदंशुक्र या 3.93 नाम्नामादौ च वर्णानां विश्वा 2.24 नाभिवाधास्तु विप्राणां औ 1.46 नाम्ना विष्णो सहस्राणां । वृ हा 3.240 नाभिव्याहारयेद् ब्रह्मा मनु 2.172 नायन्त्रित चतुर्वेदी वृ.गौ. 4.27 नाभिशस्तान्न पतितान्न नारद 18.38 नायन्त्रितश्चतुर्वेदः बृ.या. 4.77 नाभिस्पृशन्नदीतोयं वृ परा 10.146 नायं तद्धनभागी कण्व 750 नाभिसंस्थं तु विज्ञाय वृ परा 12.225. नायुधव्यसनप्राप्तं मनु 7.93 नाभेः ऊद्ध्वं तु वपनं औसं 34 नारण्य सेवनाद्योगो न दक्ष 7.3 नाभेरथ (ध) स्तात्त्सकलं भार 4.5 नारदाद्यक्तवाः कात्या 10.2 नामेरधस्तादंगानि वृ परा 2.156 नारदेन च सम्प्रोक्तं वृ हा 4.263 नाभेरधः स्पर्शनं बौधा 1.5.87 नारन्तु कूपे काकञ्च पराशर 11.39 नाभेरूश्2a तु दृष्टस्य AMu 9.12 नारं स्पृष्ट्वाऽस्थि मनु 5.87 नामगोत्रस्वधाकार ब.या. 4.124 नारा इति समूहत्वे वृ हा 3.102 नामगोत्रस्वधाकार ब्र.या. 4.125 नारायणः जगन्नाथ शंख विष्णु 1.50 नामगोत्रे समुच्चार्य ___ व्या 317 नारायणपदप्राप्ति कपिल 719 नामजातिग्रहं तेषां नारद 16.21 नारायण पुराणेश योगवास बृ.गौ. 14.35 नाम जातिग्रहं त्वेषां मनु 8.271 नारायणबलि कार्यो वृ परा 7.305 . नामतस्तु स्वधाकारैस्त बृ.या. 7.87 नारायणमवमाप्नोति अ 146 नामधेयं दशम्यां तु मनु 2.30 नारायण महायोगिन् नामधेयस्य ये केचिद् मनु 2.123 नारायणमिदं प्राहः वाचा नारा 4.4 नामधेये मुनि वसु कात्या 25.9 नारायणं मूलमन्त्र संज्ञा ' विश्वा 5.11 नामन्त्रणं न होमञ्च ब्र.या. 2.10 नारायण मृषीन्देवं विष्णु म 96 नाम ब्रूयुर्वरस्याथ Azva 15.17 नारायणं जगन्नाथं वृ हा 5.536 नामभि कीर्त्तनैर्दिव्यैः व 2.4.130 नारायणं परं ब्रह्म व 2.1.16 नामभि कीर्तयन् देवमेव वृ हा 7.290 नारायणं परित्यज्य वृ हा 8.274 नाममि केशवाद्यैश्च व 2.6.385 नारायणवलि कार्यों लघुशंख 37 नामभि केशवाद्यैश्च वृ हा 4.138 नारायणस्य दासा ये वृ हा 1.20 नामभि केशवाद्यैश्च वृ हा 5.163 नारायणानुवाकेन वृ हा 8.8 नामभि बालमंत्रैश्च ___ या 1.286 नारायणानुवाकेन वृ हा 6.88 नामभिस्तैश्चतुर्थ्यन्तैः वृ हा 7.129 नारायणानुवाकेन वृ हा 5.377 नाममन्त्रविभक्तानां बृ.गौ. 15.62 नारायणानुवाकेन वृ हा 7.299 नामान्यमूनि सर्वेषां भार 18.44 नारायणानुवाकेन व 2.3.179 Page #419 -------------------------------------------------------------------------- ________________ 46 4 नारायणाय नमः ओ नारायणी वासुदेवी नारायणो घनश्यामः नारायणो ऽच्युत श्रीमान् नारायणो महाशब्दो नारिकेलोदकैः पूर्णं तथा नारी च शुभभर्तारं नारीणां च नदीनां च नारीरपुरुषहन्ता च कन्या नारी प्रसूयते पुत्रं नारीणामपि कर्तव्या नारीणां चैव वत्सानां नारी वाऽपि कुमारो वा नारुन्तुदः स्यादार्तोऽपि नार्चयेन्न प्रणमेच्च नार्तो न मत्तो नोन्मत्तो नार्थसम्बन्धिनो नाप्ता नार्थसम्बन्धिनो नाप्ता नार्द्रवासाः स्थलस्थस्तु नार्य्यश्च रमणैः सार्द्ध नार्वाकं संवत्सराद्विशात नालंकृतेषु विधिषु नालपेद् विष्णवभक्तै नालिकेर्याख्यशाकञ्च नावज्ञेयाः कदापि स्युर्नृप नावबुध्यन्ति ये नावं च सांशयिकी नावगाहः प्रकर्तव्य नावमन्याश्चनायत्ना नावमन्येत पूजयित्वा नावशयवलयो भवन्ति नावश्यं भोजने मौनं नावानं सविरेन्न नाविनीतैब्रजैदुर्यैन च नाविस्पष्टमधीयोत विष्णु म 98 वृ हा 7.4 वृ हा 2.80 वृ हा 3.10 वृ हा 3.14 कपिल 913 वृ परा 10.259 वृ परा 6.56 AMu 7.9 ब्र. या. 5.19 वृ हा 8.83 शंख 16.16 बृ. या. 4.5 मनु 2.161 वृहा 8.146 मनु 8.67 नारद 2.156 मनु 8.64 वृ परा 2.203 वृ हा 5.498 नारद 2.11 वृ हा 6.413 व 2.199 वृ हा 8.100 वृ परा 6. 374 बृ.गौ. 15.79 व 1.12.42 नावृतो यज्ञ गच्छेत् नावेक्ष्या एव चैते नावैष्णवान्नं भुंजीत नाशंकरोत्येकवर्षे स्यादे कात्या 13.14 शाण्डि 4.128 ब्र.या. 3.38 मनु 4.67 मनु 4.99 नाशयन्त्याशु पापानि नाशये जनित पापं नाशुचिर्मालिनो वाऽपि नाशौचं सूतके पुंसः नास्स्शौच सूतके स्यातां नाश्नन्ति पितरस्तस्य नाश्नान्वि श्ववतो नाश्नीयाच्छ्यनारूढो नाश्नीयात् संधिवेलायां नाश्नीयाद्भार्यया सार्धं नाश्रम कारणं धर्मे नाश्रेत्रियतते यज्ञे नाष्टमी सप्तमीयु सप्तमी नाष्टकासु भवेच्छ्राद्ध नासदासीति सूक्तानि नासनस्तु स्वधाकारै नासन्दिष्टः प्रतिष्ठेत नासहस्राद्धरेत फालं नासान्ते भूपदं न्यस्य नासापुटे (ह्य) अक्षकर्ण नासावेधनकीलं तु नासिकाकृष्टं उच्छ्वासो नासिका कृष्ण सोध्यानं नासिका मूलमारभ्य नासिकामूलमारभ्य आंपू 174 कण्व 606 कपिल 818 नासिकायां तथाक्ष्णाश्च नासिकौष्ठान्तरं पश्चात् नाऽऽसीनोनाऽऽसीनाय नासृक्षद्यदि राजानं नापि नासोदकं नेत्रवारि स्वे नासौ तत्पदमाप्नोति स्मृति सन्दर्भ व 1.12.39 आंपू 767 वृ हा 8.307 व्या 377 ल व्यास 2.65 भार 6.162 वृ हा 5.302 व 1.4.21 वृ परा 8.16 मनु 4.249 व 1.14.6 शाण्डि 4.119 मनु 4.55 मनु 4.43 या 3.65 मनु 4.205 ब्र. या. 9.4 कात्या 5.4 Azva 23.66 बृ.या. 7.70 नारद 6.10 या 2.101 विश्वा 2.35 विश्वा 2.31 वृ परा 5.56 बृ. या. 8.22 ब्र. या. 2.53 व 2.6.49 वृ हा 2.71 वृ हा 3.122 वृ हा 4.20 बौधा 1.2.28 वृ परा 12.5 शाण्डि 3.103 बृ.गौ. 22.22 Page #420 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 415 नासौ फल मवाप्नोति विष्णु म 93 निकटस्थायिनो नित्यं वृ परा 12.31 नास्तमयन्तम् व 1.12.7 निकृत्तकर्णनासोष्ठी वृ हा 4.185 नास्तिकं किं भविष्यन्त __ आंपू 752 निकृष्टं नैच्यन्यं गाम्या कपिल 115 नास्तिकः कृच्छ्रे द्वादश व 1.21.32 निक्षिपेत कुशयोरग्ने Azva 2.37 नास्तिक पिशनश्चैव व 1.6.22 निक्षिप्तं वा परद्रव्यं नारद 8.1 नास्तिकवृत्तिस्त्वति व 1.21.33 निक्षिप्तस्य धनस्यैवं मनु 8.196 नास्तिकव्रात्यदाराग्नि नारद 2.159 निक्षिप्तानि स्वमर्यादाजनेन कपिल 210 नास्तिकाद्यादि कुर्वीत औ 9.69 निक्षिप्य तज्जले व 2.6.341 नास्तिकाय चयन् दत्तम् वृ.गौ. 3.25 निक्षिप्य हस्त शिरसि । वृ हा 2.126 नास्तिक्यभावन्मूढात्मा बृह 12.32 निक्षेप्याग्नि स्वदारेषु कात्या 19.1 नास्तिक्यं वेदनिन्दा मनु 4.163 निक्षिप्योरसि दृशंदं पराशर 5.20 नास्तिक्यादथवालस्यात् ल व्यास 2.91 निक्षेपवाधुष्यगतं यदन्य लोहि 398 नास्तिताह शनित्यत्व कपिल 162 निक्षेपस्यापहरणं मनु 11.58 नास्तिभूम्याः समं दानं अ 90 निक्षेपस्यापहर्तारम् मनु 8.190 नास्ति विप्रान् परोधर्मः वृ.गौ. 3.79 निक्षेपस्याहर्तारं मनु 8.192 नास्ति विप्रान् परोबन्धुः वृ.गौ. 3.78 निक्षेपेष्वेषु सर्वेषु मनु 8.188 नास्तिवेदात परं शास्त्र अत्रिस 150 निक्षेपोपनिधी नित्यं मनु 8.185 नास्तिक्यावस्थितो यस्तु वृ परा 2.219 निक्षेपो य कृतो येन मनु 8.194 नास्तिपयेनापि यो वृ परा 2.218 / निखिलानामपक्वाना कपिल 631 नास्ति सत्यात्परो धर्मो नारद 2.203 निखिला मातरो ज्ञेयां आंपू 392 नास्ति सूनोश्शतगुणो लोहि 313 निखिलेभ्यो सुतेभ्यो आपू 446 नास्ति स्त्रीणां क्रिया मनु 9.18 निगमागमनन्त्रेषु मूल विश्वा 3.41 नास्ति स्त्रीणां पृथग्यज्ञो मनु 155 निगमादिषु सर्वेषु विश्वा 3.63 नास्त्यघमर्षणात् शंख 12.2 निगिरन्यदि मेहेत लघुयम 6 नास्त्येवेति ततः कण्व 299 निगुणोअहन् निर्गन्धात्माः वृ.गौ. 1.60 नास्मात्परमकं ज्ञानं शाण्डि 5.79 निगृह्य चात्मनः प्रान्नान्। संवर्त 221 नास्य कर्म नियच्छन्ति बौधा 1.2.6 निगृह्य दापयेच्चैनं मनु 8.220 नास्य कार्योऽग्निसंस्कारो मनु 5.69 निगृह्य भूवृत्ति बन्धुदानं कपिल 514 नास्य छिदं परोविद्याद् मनु 7.105 निग्रहणे हि पापानां मनु 8.311 नास्य निर्माल्य शयनं औ 3.9 निग्रहं प्रकृतीनां च मनु 7.175 नास्यानश्नन्गृहे व 1.8.5 निग्रहानुग्रही सर्व कण्व 174 नाममापातयेज्जातु मनु 3.229 निजधर्माविरोधेन या 2.189 नाहं नैवान्यसन्बन्धो दक्ष 7.49 निजं कायं समुत्सृज्य बृह 9.196 नाहरेन् मृत्तिका विप्रः औ 2.43 निजोदरं पूरयन्ती मृत्यवर्ग शाण्डि 3.149 ना हुतयश्चैवतस्मिन् __ व 2.4.98 नित्यकर्माणि यः कुर्यात् विश्वा 1.20 Page #421 -------------------------------------------------------------------------- ________________ व 2.5. 416 स्मृति सन्दर्भ निकर्म ततः कुर्यात्त ब्र.या. 3.72 नित्यं जाप्यं विना यस्तु विश्वा 7.11 नित्यतः समुपक्रान्त कण्व 312 नित्यं तास्मिन् समाश्वस्तः मनु 7.59 नित्यतुष्टा नष्टदुःखा लोहि 590 नित्यं तीर्थोदकस्नायी शाण्डि 2.63 नित्यतृप्ता भवेयुः आंपू 33 नित्यं त्रिवारं तत्रैव आंपू 191 नित्यतृप्ता महात्मानो वृ.गौ. 5.82 नित्यं त्रिषवणस्नायी शंख 17.1 नित्य देवालये गोष्ठे भार 5.14 नित्यं ददाति य Azva 1.150 नित्यनैमित्तकं काम्यं ब्र.या. 2.4 नित्यं निष्फलः ससंतल् ब्र.या. 3.66 नित्य नैमित्तकं व 2.1..8 नित्यं नैमित्तिकं कामं शंख 8.1 नित्यनैमित्तके चैव ब्र.या. 3.11 नित्यं नैमित्तिकं काम्यं लघुयम 82 नित्यनैमित्तिकेष्वेवं लोहि 130 नित्यं नैमित्तिकं दा 29 नित्यनैमित्तिकेष्वेषु काम्येषु कपिल 135 नित्यं नैमित्तिकं ब्र.या. 3.6 नित्यन्तु वैश्वदेवः ब्र.या. 2.5 नित्यं नैमित्तिकं व्यास 3.1 नित्यभव्याय स मुनि लोहि 666 नित्यं पार्श्वगतो मृत्युः शाण्डि 4.222 नित्यमग्नौ पाकयज्ञैः वृ.गौ. 6.67 नित्यं प्रतिगृहे लुब्धो बृ.या. 3.36 नित्यमभ्ययर्चयेद्देवं नित्यं प्रतिगृहे लुब्धो यम 31 नित्यमाकाशरूपास्ते आंपू 866 नित्यं मुक्ति क्रियते तस्मात् लोहि 501 नित्यमामलक स्नानं वृ हा 8.312 नित्यं मूत्रपुरीषादिकर्म कण्व 105 नित्यमाराधनं विष्णो व 2.30 नित्यं यदेत निखिल कण्व 479 नित्यमाराधयेदेनमा व्यास 1.36 नित्यं योगरतो विद्वान् शंख 14.8 नित्यमावर्तयेद्भक्तया कण्व 184 नित्यं वर्तेत चाजनं वृ परा 6.375 नित्यमावश्यकं स्त्रीणां लोहि 663 नित्यं शुद्धः कारुहस्त बौधा 1.5.56 नित्यमास्यं शुचि स्त्रीणां मनु 5.130 नित्यं शुद्धः कारुहस्त बौधा 1.12.13 नित्यमुक्तः स योगी च वृ परा 6.101 नित्यं शुद्धः कारुहस्तः मनु 5.129 नित्यमुक्तान्त्समुद्दिश्य व 2.6.387 नित्यं श्राद्धेऽपि वर्ज वृ परा 229 नित्यमुद्धृतपाणि मनु 2.193 नित्यं स्नात्वा शुचि मनु 2.176 नित्यमुद्यतदण्डः मनु 7.102 नित्यं स्वाध्यायशील औ 3.89 नित्यमुद्यतदण्डस्य मनु 7.103 नित्यंयुकतं तया देव्या व हा 2.120 नित्यमुष्णेन तत्कुर्यात् कण्व 559 नित्य शौच कृत्यवर्णनम् विष्णु 60 नित्यमेव यतस्तस्मा नित्यश्राद्धमदैल स्याद् दा 80 नित्यं अष्टसहस्रं तु वृ हा 3.339 नित्यश्राद्धं तदुद्दिष्टं ल व्यास 2.58 नित्यं उत्साहयुक्तश्च वृ परा 12.20 नित्यं श्राद्ध सदा कार्य्। प्रजा 36 नित्यं उद्यतपाणिश्च औ 3.2 नित्यश्राद्धविधिः ब्र.या.2.206 नित्यं कर्तुं भवेद्भूयस्त्व कण्व 503 नित्यश्राद्धेषु तीर्थेषु व्या 168 नित्यं गुणाः प्रवर्द्धान्ति नारा 5.11 नित्य श्रीको नित्यपुष्पो आंपू 522 नित्यं च सलिलाकाक्षी आंपू 464 नित्यसत्वाद्धिरण्य वृ हा 7.49 Page #422 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी नित्यस्नायी भवेदर्कः नित्यहोमे तु काल नित्याग्निं पूर्ववयसं नित्यानध्याय एव नित्यानि कथितानि नित्यानि चैव कर्माणि नित्यानुष्ठानरहितै नित्याऽप्रयतवर्षाणं नित्याभिवन्दने सन्ध्या नित्याभ्यसनशीलस्य नित्याम्लयुक्तो वर्तस्व नित्यास्वतंत्र नारीणां नित्ये नैमित्तके काम्ये नित्ये नैमित्तिके काम्ये नित्योदकी नित्य नित्योदकी नित्य नित्योदकी नित्ययज्ञो निदध्याच्छकलं तत्र निदद्यात नवे कास्ये निदध्यात्तांचरो स्थाली निदध्यार्ध्यपात्रेषु निदध्यादुदगग्रे वृहस्पति 74 Azva 15.62 आंपू 771 मनु 4.107 कण्व 498 औ 6.2 भार 1.10 आंपू 744 आंपू 345 दक्ष 7.25 आंपू 577 कपिल 639 विश्वा 3.7 संवर्त 94 बौधा 2.2.1 व 1.8.17 वृ.गौ. 6.180 Azva 2.6 Azva 15.6 आश्व 247 Amva 23.26 Azva 2.33 वृ परा 7.287 मनु 5.77 वृहस्पति 64 वृ 1.2.38 शंख 7.30 शाण्डि 5.49 शाण्डि 3.142 या 14.139 निदध्युः पृथगुद्धत्य निदर्श ज्ञातिमरणं निदाघकाले पानीयं निदाघेऽयं प्रछच्छेत निःदुखं सुखं शुद्ध निद्रान्तरे प्रबुद्धस्सन् निद्रालस्यविवादासद् निद्रालु क्रूरकृल्लुब्ध निद्रालु स्तामसो याति निधानस्य पवित्रस्य निधाय दक्षिणे कर्णे निधाय दण्डवद्देहं प्रसार्य निधाय शक्त्या पात्राणि वृ निधावे पतिते वर्षे निधीनां तु पुराणानां निधीनामधिपो देवः निध्याय एवं स्याद् निनयेत् सलिलं चैव निनेतारं चास्य प्रकीर्ण निन्दन्ति ये भागवतान् निन्दितेभ्यो धनादानं निद्याञ्छृणु द्विजान् निन्द्यास्वष्टासु चान्यासु निपातयसि नो घोरे निरये निपातो नहिं सव्यस्य नि पावा राजमाषाश्च निबद्ध्ययते तन्निर्मूलं निमज्ज्याप्सुले निमन्त्रणं च पूर्वे निमंत्रणं स्वयं दद्याद् निमंत्रणेऽप्रयातव्यं निमंत्रीत पूर्वे निमंत्रयेत तान् भक्त्या निमंत्रितश्च यः श्राद्धे निमंत्रितश्च यो विप्रो निमंत्रितस्तु यः श्राद्धे निमन्त्रितस्तु यो विप्रो निमंत्रितातिक्रमणं निमन्त्रितानिपितर निमन्त्रिते यदा विप्रे निमंत्रितो द्विजः पित्र्य निमित्तग्रहणश्राद्धं कृत्वा निमित्तमक्षरः कर्त्ता वृ हा 6.160 निमित्तं चोपरागादे आंपू 500 निमीलिताक्षः सत्वस्थो औ 2.33 निमृजेत् त्रिसिरेकं शाण्डि 2.73 निमेषा दश चाष्टौ च परा 10.144 निमेषादि क्षणः काल 417 वृ.गौ. 8.97 मनु 8.39 शाता 5.6 औ 3.64 Azva 23.64 व.1.15.11 शाण्डि 4.104 मनु 11.70 वृ.गौ. 14.15 मनु 3.50 नारा 7.17 कात्या 2.6 दा 53 शाण्डि 5.27 वृ हा 4.30 आंपू 734 प्रजा 64 प्रजा 69 या 1.225 वृ परा 7.29 औ 5.11 औ 5.10 शंख 14.25 बृ.गौ. 14.7 वृ हा 6.199 मनु 3.189 दा 136 मनु 3.188 AM पू 276 या 3.69 Azva 1.110 या 3.199 Azva 2.43 मनु 1.64 बृह 9.94 Page #423 -------------------------------------------------------------------------- ________________ 418 निम्रगापहतोत्सृष्ट नारद 12.6 निराधारा खाद्यास्तु निम्नां हि वाहयेद् भूमि वृ परा 5.133 निरालम्बं यदा ध्यानं नियतात्मा पावकाशी आंपू 222 निराशम् अतिथिं कृत्वा नियमः कथितस्सद्भिः लोहि 117 निराशा निर्ममा साध्वी नियमतत्र संपन्ना वृ परा 11.2 45 निराशाः पितरस्तस्य नियमानामनुष्ठानं बृह 11.41 निराशाः पितरस्तस्य नियमेन च षण्मासं Asva 12.17 निराशाः पितरो यान्ति नियमोऽयं याजुषस्य कण्व 372 निराशास्ते निवर्तन्ते नियमोऽयं सर्वधर्म लोहि 481 निराशास्ते निर्वत्तन्ते नियामकं किमत्रेति कपिल 134 निराहाराज्जायते च नियुक्तकर्माणि नियुक्त विश्वा 1:21 निहारारो जपेल्लक्षो नियुक्तः सुव्रत शेष वृ परा 162 निरिन्द्रियाह्यदायाश्च नियुक्तस्तु यदा श्राद्धे व 1.11.31 निरुक्तं ज्योतिष शिक्षा नियुक्तस्तु यथान्यायं मनु 5.35 निरुक्तं यत्र मन्त्रस्य नियुक्तायामपि पुमान्नार्या मनु 9.1 44 निरुक्तं ह्येनः कनीयो नियुक्तौ यो विधिं हित्वा मनु 9.63 निरुद्धप्रेतकृत्या ये तद् नियोज्यगहकत्येष व परा 6.52 निरुद्धास न करन्नं निरंशैर्वेदमन्त्रैकन लोहि 2 49 निरुध्य प्रकिरेद्वायु निरग्निके विधिहोष ब्र.या. 2.205 निरुन्ध्याद्विधिवद्योगी निरीग्निरग्नौकरणं कुर्यात् व्या 124 निरुप्तमन्योद्देशेन न नरग्नि साग्निकश्चैव ब्र.या. 3.16 निरुप्यते च सुस्पष्टं निरंकचन्द्रनखरं सर्व वृ हा 3.309 निरोद्धव्या दशाप्येते निरगुष्ठं तु यच्छ्राद्ध ब्र.या, 4.99 निरन्तरालं यः कुर्य्याद् वृ हा 2.68 निरोधं कुरुते मूढं तस्य निरन्नो निर्धनो देवाः वृ परा 7.35 निरोधयेद्गृहेष्वेव नो निरयं ये च गच्छन्ति वृ.गौ. 10.85 निरोधाज्जायते वायु निरये रौरवे घोरे स बृ.गौ. 13.19 निरोधाज्जायते वायु निरयेषु च ते शश्व नारद 2.195 निरोधाज्जायते वायु निरयेष्वक्षयं वासं व्यास 3.56 निरोधाज्जायते वायु निरस्तः परावसे ब्र.या. 8.2 45 निर्गच्छति शनैर्वायू निरस्य तु पुमाच्छुकं ___ मनु 5.63 निर्गुणं तु पदे तस्मान् निरस्य नैरृतान्दर्भान् Azva 2.30 निर्गुणं निरहंकार निरस्य शुक्रवाक्यानि प्रजा 15 निर्गुणोऽपि यथा स्त्रीणां निराचारश्च ये विप्राः वृ परा 7.14 निर्घाते भूमिचलने निरादिष्ट धनश्चेत्तु मनु 8.162 निर्घाते वाऽथ चलने स्मृति सन्दर्भ वृ.गौ. 6.115 वृ परा 12.291 वृ.गौ. 6.64 लोहि 597 कपिल 199 व्यास 3.21 वृ परा 7.129 पराशर 12.13 वाधू 60 वृ परा 8.270 भार 9.48 बौधा 2.2.53 भार 11.50 वृ.या. 1.43 व 1.20.38 आपू 93 बौधा 2.3.7 Azva 23.16 वृ परा 12.2 47 आंपू 233 कपिल 733 वृ परा 12.249 बृ.या. 8.15 कपिल 832 लोहि 44 अत्रि 1.8 बृ.या. 8.27 ब्र.या. 2.66 व 1.25.6 वृ परा 6.107 नारद 18.77 Azva 1.8 वृ परा 12.7 मनु 4.105 औ 3.62 Page #424 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 419 निर्झर देवखातेब्धौ भार 3.19 निर्वर्त्य तत्परं सर्व कण्व 297 निर्णयो व्याहृतीनां बृ.या. 3.32 निर्वर्त्य विधिना धर्म वृ हा 6.117 निर्णिक्ते व्यवहारे तु नारद 1.53 निर्वर्त्य सकलं सापि वृ परा 6.138 निर्दयं दानविमुखं आंपू 750 निर्वपन्त्यपरे पिंडान् वृ परा 7.272 निर्दशे गुरुपाते ___ दा 142 निर्वपेण पूरोडाशं । संवर्त 27 निर्दहष्यति सत्सर्व वृ.गौ. 12.8 निर्वारतंडुला श्रेष्ठाः भार 14.46 निर्दहेत् सर्वपापानि वृ परा 4.79 निर्वास्यस्ताडनीयश्च लोहि 56 निर्दहेत् सर्व पापानि वृ परा 9.36 निर्वाहक स्यादित्येव जाबाला कपिल 475 निर्दिष्टमन्योद्देशेन कण्व 760 निर्वाहकेण ज्येष्ठेन लोहि 191 निर्दिष्टेष्वर्थजातेषु नारद 2.208 निर्विघ्नेन त्रिवारं तु Azva 10.52 निर्देशं ज्ञातिमरणं श्रुत्वा अत्रि 5.30 निर्वृणाः शंक्कपोयेत ___भार 2.33 निर्दोषम (मि) ति भेदेन कपिल 15 निवर्तेरंश्च तस्मात्तु मनु 11.185 निर्दोषं दर्शयित्वा तु ___ नारद 9.7 निवसन्ति पुरोडाश मग्नौ वृ हा 7.9 निर्दोषा सैव कथिता आंपू 909 निवसन्नित्यकर्माणि कपिल 655 निर्दशा संधि संबंधि व्यास 3.58 निवसेदेव सततं तस्मादौ आंपू 465 निर्धनांश्चरतो लोके शाण्डि 4.86 निवारको दुर्गतेश्च लोहि 337 निर्धनोऽपि यथाशक्ति शाण्डि 3.133 निवारशीतककुंटुक्षिरिका भार 5.6 निर्भयं तु भवेद्यस्य __ मनु 9.255 निवारितो दानकाले न कपिल 512 निर्भयास्सुहृदोलोको शाण्डि 3.162 निवार्य चं पुनर्वाचा बृ.गौ. 18.43 निर्माल्यमितरेषां तु वृ हा 8.276 निर्वायतत्प्रलेन ब्र.या. 12.21 निर्भेदं स्वबलं व परा 12.30 निवासराजनि प्रेते जाते संक 15.15 निर्भोगो यत्र दृश्येत नारद 2.76 निवासो गुह्यसंभाषा कपिल 571 निर्मत्सरः सदाचारः श्रीत्रियो वृ.या. 3.42 निवीतं मनुष्याणां भार 15.9 निर्मश्य स्थापयेत् ब्र.या. 8.219 निवृत्त वैदिकं कर्मयत्प्रोक्तं शाण्डि 1.3 निर्ममो निरहंकारः वृ हा 3.13 निवृत्तः सर्वकार्येषु ब्र.या. 7.40 निर्मलात् फेनपूताभि वृ परा 2.32 निवृत्तानर्चयेत् पिंडान् वृ परा 7.268 निर्मलादोषरहिताः भार 7.28 निवृत्तेन न पातव्यं AMu 8.15 निर्मथितेति सूक्तेन वृ हा 6.9 निवेदताप्तरंछाध तत्संकल्प कपिल 268 निर्मोकमिव शेषाहेर्विस्तीर्ण विष्णु 1.39 निवेदयति मन्मूर्त्या वृ.गौ. 7.122 निर्यासश्चंदनं चेति भार 14.36 निवेदायित्वा स्वात्मानं ल व्यास 2.48 निर्यासानां गुडानां च शंख 16.11 निवेदयेच्च नैवेद्य विश्वा 3.29 नि-सश्च्यवनश्चेति भार 14.32 निवेदयेच्च दध्यन्नं व 2.6.238 निर्लज्जा मातृदत्ताः लोहि 292 निवेदयेत् पवित्राणि वृ हा 5.326 निर्लेपं काचनं भाण्डं मनु 5.112 निवेधयेद्रौप्यपात्रे पायसं व 2.6.240 निर्वर्तेतास्य यादव मनु 7.61 निवेदयेन्न देवाय कण्व 763 Page #425 -------------------------------------------------------------------------- ________________ 420 स्मृति सन्दर्भ निवेदितस्तु राजा वै वृहस्पति 69 निषेकादीनि कर्माणि मनु 2.1 42 निवेदितस्य हविषो आंपू 239 निषेकाद्या श्मशानान्ताः __ औसं 48 निवेदितानि वस्तू न पू 246 निष्कत्रयमितस्वर्ण शाता 6.44 निवेदितान्नतः पञ्चयज्ञ आंपू 1078 निष्कत्रयस्य प्रकृति शाता 2.49 निवेद्यकानि सर्वाणि भार 14.56 निष्कामात्रसुवर्णस्य शाता 6.32 निवेश्य दक्षिणे स्वस्य वृ हा 2.113 निष्कर्षस्सुमुखोऽयं च कपिल 11 निवेष्टुकामो रोगा" नारद 1.45 निष्कल्मषो भवेन्मर्त्य शाण्डि 4.135 निशाकृतको रंडपाकः न कपिल 607 निष्कारणं वृथा मोहात् लोहि 335 निशाबन्ध निरुप्येषु संवर्त 138 निष्कालको वा घृताक्तो व 1.20.46 निशायां वा दिवा वाऽपि या 3.307 निष्कालको वा ध्रताम्यक्तः व 1.20.16 निशिबन्धनिरुद्धेषु दा 113 निष्कृति तगिरा दद्याद् वृ परा 8.103 निशिबन्धनिरुद्धेषु पराशर 9.42 निष्कृतिर्विहिता सद् कण्व 643 नि शेष जलवाप्यादौ वृ हा 8.127 निष्कृतौ व्यावहारे च वृ परा 8.74 निश्चयं मनसः कृत्वा वृ परा 12.123 निष्कैवल्यं पदं देव विष्णु म 71 निश्चयान्मोचयिष्यामो लोहि 691 निष्क्रम्यकल्पितं कुम्भ ब्र.या. 8.233 निश्चलं रमते चित्त शाण्डि 5.31 निष्क्रम्य नासा प्रवराव ब्र.या. 2.59 निश्चित्य तूष्णी तिष्ठन्ति कपिल 744 निष्क्रम्याधुक्तषेषु भार 18.24 निश्वासेषु स्थिता वृ.गौ. 1.47 निष्क्राम्य नासाविव बृ.या. 8.21 निश्शेषदेशलोकादिवर्णा कपिल 161 निष्टेवजंभण क्रोध भार 6.105 निषादस्त्री तु चण्डालात् मनु 10.39 निष्ठा-नाशौ न विद्यते वृ परा 12.281 निषादाच्छूदायां पुल्कसः बौधा 1.9.14 निष्ठीवन्तं सभामध्य लोहि 607 निषादात्तृतीयायां पुल्कसः बौधा 1.8.11 निष्ठुराश्लील तीब्रत्वात् नारद 16.2 निषादेन निषद्यामा बौधा 1.8.13 निष्पद्यन्ते च शस्यानि मनु 9.2 47 निषादो मार्गवं सूचे मनु 10.34 निष्पन्नसर्वगात्रन्तु पराशर 9.16 निषिद्धकर्माण संप्राप्ते शाण्डि 4.219 निष्पन्नेषु च पाकेषु व्या 272 निषिद्धकाम्ययोगश्च शाण्डि 4.214 निष्पावञ्च मसूरजच वृ हा 4.107 निषिद्धद्रव्ययोगेन शाण्डि 4.93 निष्पीडनं वाऽपि तेषु वृ हा 6.334 निषिद्धभक्षणं जैहन्यं या 3.229 निष्पीडयति च पूर्व ब्र.या. 7.41 निषिद्धानि च वाक्यानि व्या 27 निष्पीडानि निष्पीडयति यः पूर्व वृ परा 2.208 निषिद्धानि च शाकानि व हा 8.120 निष्पीडयेत् स्नावस्त्र वृ परा 2.209 निषिद्धानि न देयानि वृ परा 7.230 निष्पीडिञ्च गोक्षीर वृ हा 6.254 निषिद्धेऽपि दिने कुर्यात्त व्या 20 निष्पीडयवस्तु वस्त्र ल व्यास 2.39 निषेकादिश्मशानान्त ब्र.या. 8.2 निष्प्रकम्प जगत व्योम वृ परा 12.369 निषेकादिश्मशानान्तो मनु 2.16 निष्प्रदीपस्यगेहस्य शाण्डि 4.197 निषेकादीनि कर्माणि बृ.गौ. 14.58 निष्प्रदीपेन भुञ्जीत विशेष शाण्डि 5.47 Page #426 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी निष्प्रयोजनदेहानां तेषां निष्फला तस्य सातस्मात् निष्फलायाश्च गुर्विण्या निष्यन्दं सर्वशास्त्राणां नि सरन्ति यथा लोहं पिंड निसर्गपण्डो वधश्च निवे भावितो दद्याद्धनं निहूते लिखितं नैकं नीचं शय्यासनं चास्य नीच संभाषणं याज्यं नीचाभिगमनं गर्भपातनं नीडमध्यगतं सूर्य न नीतिशास्त्रार्थ कुशलः नातोपवीतहृदयः सपवित्रे नीत्याऽन्यस्य गृहं नीत्वा रात्रिं नर्तनाद्यैः नीपार्जुने शिशपंच नीयते तु सपिण्डत्वं नीयन्ते नरकेष्वेव ते नीयमानं शवं दृष्ट्वा नीरजस्कामनिच्छन्तीं नीरजस्तमता सत्व नीराजनं ततो दत्वा नीराजनं ततो तद्यादयं नीराजनं प्रकुर्वन्ति ये वा नीरुजः क्षीणकोशः नीरुजश्च युवा चैव नीरुजश्च युवा चैव नीलकाषायवसनं नीलकौशेयचर्मास्थि नीलजीमूतसंकाशं नीलजीमूतसंकाशं नीलं नलञ्चांगदञ्च नीलं रक्तं वसित्वा नीलया च धरण्या शाण्डि 5.34 भार 16.48 विश्वा 8.57 शंखलि 13 या 3.67 नारद 13.12 या 2.21 या 2.20 मनु 2.198 प्रजा 94 या 3.297 बृह 9.165 ल हा 2.4 भार 19.15 Azva 7.3 वृ हा 5.323 वृ हा 4.55 शंख 4.11 कपिल 775 ल हा 4.73 नारद 13.83 या 3.159 वृ हा 4127 वृ हा 5. 524 कपिल 625 व 1.29.7 दक्ष 7.41 da7 7.42 औ 5.34 नारद 2.59 वृ हा 3.189 वृ हा 5.310 वृ हा 3.265 औ 9.72 व 2.6.41 नीला धरण्यौ सपूज्य नीलिका च सितच्छत्रा नीलिकायास्तु गोमूत्र नीलीमध्ये यदा गच्छेत् नीलीदारु यदा भिनद्याद् नीलीदारु यदा भिन्द्याद् नीलीखां यदा वस्त्र नीलीरक्तं यदा वस्त्र नीलीरक्तेन वस्त्रेण नीलीरक्तेन वस्त्रेण नीलीवृक्षेण पक्वन्तु नीलोत्पलदलश्यामं नीलोत्पलदलश्यामं नीलोत्पलदलश्यामं नीलोत्पलं तूत्पलञ्च नीलौरक्तेन वस्त्रेण नील्या चोपहते क्षेत्रे नीवीमध्येषु येदर्भा नोवारा माषमुद्गश्च नवीं विम्रस्य परिधायाप नीवीस्तनप्रावरण नीहारे वाणशब्दे नीहारैः बाणशब्दै 421 व 2.6.112 वृ परा 7.225 वृ परा 9.24 Apa 6.7 Apa 6.6 आंगिरस 16 आंगिरस 15 Apa 6.4 ब्र. या. 2.60 बृ.या. 8.23 व 2.3.133 वृ हा 4.57 आंगिरस 19 आंगिरस 22 लिखित 45 प्रजा 119 बौधा 1.5.85 या 2.287 मनु 4.113 औ 3.70 नियोज्यास्ते अग्निकार्यादौ वृ परा 11.74 नाभ्यां विद्वान् न्यसेन् निधायतेषु दर्भेषु नुतान्यस्यानिलब्धानि नृणामथाश्मनः स्पर्शे नृणामाचरतो धर्मः नृणां पापकृतां तीर्थे नृणां भवति दत्तायां नृणा विप्रतिपत्तौ च नृत्तगीतवादित्रगंध नृत्यं गीतं तथा वाद्य नृपतिर्धार्मिकः सद्यः पणा Apa 6.8 आंगिरस 20 आंगिरस 17 वृ परा 11.116 वृ परा 11.24 भार 14.64 औ 2.7 वृ परा 6.207 शंख 8.16 वृ परा 10.100 संवर्त 171 बौधा 1.2.23 वृ हा 5.360 कपिल 825 Page #427 -------------------------------------------------------------------------- ________________ 422 स्मृति सन्दर्भ नृपते प्रथमं तस्मात् वृ परा 12.114 नैकजनन्योः पुंसो रेक व्या 378 नृपवैश्यश्राद्धभिरसा आंपू 763 नैकत्वं तु तयोरस्माद् वृ परा 7.391 नृपस्य कोशवृद्ध्यर्थं वृ परा 5.158 नैकयापि विना कार्यमाधानं कात्या 8.5 नृपस्य स्वस्य वैश्य भार 15.125 नैकवस्त्रो न न खिन्नश्च शाण्डि 2.67 नृपस्यापदि जातायां वृ परा 12.61 नैकवस्त्रो नाऽऽर्दवासा बौधा 2.5.211 नृपायामेव तस्यैव औसं 22 नैकवासास्तु भुजीयान् बृ.गौ. 13.5 नृपायां विधिना विप्राज्जातो औ सं 28 नैकश्चेत्स्यान्न देहे वृ परा 12.193 नृपायां विप्रतश्चौर्यात् औसं 26 नैक समुन्नेत सीमां नारद 12.9 नृपायां वैश्यतचौर्यात् औसं 16 नैकस्य तनयास्ते आंपू 336 नृपायां शूद्रतश्चौर्याज्जातो औसं 19 नैक स्वाप्याच्छून्यगेहे मनु 4.57 नृपायां शूद्रसंर्गाज्जात औसं 17 नैकान्नाशी भवेच्चापि कण्व 563 नृपेणाधिकृताः पूगा या 2.31 नैकाश्रमे वसन् विप्रो वृ परा 4.205 नृपोऽप्यस्वजनां गत्वा वृ परा 8.2 43 नैकेन चक्रेन रथ प्रयाति वृ परा 12.68 नृपो वेधा नृपः कर्ता वृ परा 12.4 नैकोऽध्वानं व्रजेत बौधा 2.3.48 नृयज्ञः कथितः सद्भि कण्व 379 नैतत् पौत्रेण कर्त्तव्य कात्या 16.17 नृशेसराजरजक कृतघ्न या 1.164 नैतस्मात्परमं दानं वृ परा 10.190 नृसिहं भीषणं भद्र वृ हा 3.3 42 नैतस्तमादधिकं तुल्यं कपिल 883 नृसिंहो मणिवर्णः स्याद् वृ हा 7.113 नैतस्मादधिकं दानं लोहि 654 नेक्षेतार्क न नग्नां स्त्री या 1.135 नैतस्मादधिकाः कृच्छ्राः लोहि 655 मेक्षेतोद्यन्तमादित्यं मनु 4.37 नैतादृशमितः कर्म परंस्यात्तु कपिल 830 नेज्यमेचेतिसृमि प्रजा व 2.4.128 नैतानि कुर्याद्यलेन आंपू 1028 नेतःपरमहं त्वस्मिचेति लोहि 592 नैतानुपनयेन्न अध्यापयेन्न व 1.11.55 नेति गौतमौऽत्युग्रो बौधा 2.2.78 नैता रूपं परीक्षन्ते मनु 9.14 नेत्रपातैर्भगवता स्वात्मानं शाण्डि 4.26 नैतेन तुल्यन्यत्तु दानं कपिल 922 नेत्रशोभी यथाजाति भार 16.27 नैते मन्त्रा याजमाना आंपू 818 नेत्रे प्रक्षाल्य नोचेत्तु __ लोहि 669 नैतेषां तुल्यमपरं आंपू 491 नेन्द्रधनुरिति परस्मै बौधा 2.3.38 नैतैरपूतैर्विधिवद् मनु 2.40 नेन्द्रधनुर्नाम्ना व 1.12.30 नैत्यकं तर्पणं कुर्याद् Azva 1.107 नेष्टकाभि फलानि व 1.6.34 नैत्यकं तर्पणं कुयाद् Azva 1.111 नेहाभिक्रमनाशोऽस्ति बृह 11.2 नैत्यके नास्त्यनध्याय औ 3.76 नेहेतार्थान् प्रसंगेन मनु 4.15 नैत्यके नास्त्यनध्यायो मनु 2.106 नैवकाले द्वयं स्नानं व्या 253 नैत्यं कर्म विधेयं वै शाण्डि 3.134 नैकग्रामीणमतिथि विप्रं ___ पराशर 1.43 नैत्राम्यां सदृशो मंत्रो ल व्यास 2.4.3 नैकग्रामीणमतिथि विप्रं मनु 3.103 नैनं छन्दांसि वृजिनात् व 1.65 नैकग्रामीणमतिथिं विप्रं व 1.8.8 नैनं तपांसि न ब्रह्म व 1.6.2 Page #428 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 423 नेपालकं बलेनादि गव्य कपिल 213 नो चेदति प्रणीते Azva 23.84 नैमित्तिकब्रह्मकूर्चे कण्व 316 नोच्चरेत तदान्यानि कणव 613 नैमित्तिकं च काम्यं च विश्वा 6.3 नोच्चैर्वदेन परुषं व्यास 2.33 नैमित्तिकं तु कर्तव्यं औ 3.114 नोच्छिन्द्यादात्मनो मूलं मनु 7.139 नैमित्तिकाश्च ये चान्ये व परा 7.105 नोच्छिष्टं कुर्वते मुख्या मनु 5.1 41 नैयायिकार्थमालोक्य बृह 12.18 नोत्यापदयेत्स्वयं कार्यं मनु 8.43 नैरात्मबादकुह बृह 12.10 नोत्पादयेद्दत्तकाष्ठं ल व्यास 1.20 नैरृतः-पशुपुरोडाशश्च बौधा 2.137 नोत्संगेऽन्नं भक्षयेत बौधा 2.3.31 नैरृत्यां निषुनिक्षेपे कण्व 122 नोत्संगे भक्षयेन्न व 1.12.33 नैवकश्चित्तरामत्र कण्व 597 नोदकं धारयेद् मैक्षं औ 1.24 नैव कुर्यात् तथा श्राद्ध कपिल 281 नोदकान्ते न गोवासे शाण्डि 2.11 नैव गच्छति कर्तारं AMu 6.10 नोदके नैव चाज्येन व्या 227 नैव गच्छति कतीरं __ पराशर 8.18 नोदकेषु च पात्रेषु दा 18 नैव गच्छेद विनामार्या Azva 1.69 नोदक्या न दिवागच्छेत वृ परा 6.68 नैवनिर्माल्यतां यान्ति ब्र.या. 2.41 नोऽदत्वान्न तदश्नीयाद् वृ परा 5.184 नैव मागं वनस्थानां वृ हा 4.250 नोदन्वोतोऽम्भसि स्नानं अत्रिस 5.39 नैव स्नानं प्रकुर्वीत कण्व 557 नोदाहरेदस्य नाम मनु 2.199 नैवेद्यं च ततो दद्यात्प्रातः व 2.6.119 नोद्यन्तमादित्यं व 2.12.6 नैवद्यं भोजनं विष्णो वृ हा 8.277 नोद्यानोपसीपे वा औ 2.39 नैवद्य शेषविप्रेभ्यो __ व 2.6.122 नोवं मन्त्रप्रयोगः कात्या 28.14 नैवेद्य शुभ हृद्यान्नं वृ र 4.104 नोद्वहेत् कपिलां कन्या मनु 3.8 नैवेद्यैर्विविधैर्भक्ष्यैः __ व 2.4.78 नोवाहिकेषु मंत्रेषु मनु 9.65 नैवेद्यैर्विविधैः श्लक्ष्णैः व 2.6.252 नोद्वी औ 5.77 नैः श्रेयसमिदं कर्म मनु 12.107 नोन्मत्ताया न कुष्ठिन्या मनु 8.205 नैष चारणदारेषु मनु 8.362 नोपगंगं सुरादि व परा 6.272 नैषामङ्गाङ्गिभावोऽस्ति कण्व 380 नोपुगच्छेत्प्रमत्तोऽपि मनु 4.40 नैषु विद्युत्यर्जुनस्य कण्व 610 नोपतिष्ठति यः पूर्वा बृ.या. 6.3 नैष्ठिकानां वनस्थानां औ 6.61 नोपरे न च सस्येषु न शाण्डि 2.10 नैष्ठिकेन व्रतेनापि व 2.4.2 नोपशाम्योपशाम्याग्नि शाण्डि 3.104 नैष्ठिकेषु च मासेषु व .गौ. 7.70 नोपेयात्तत्प्रविष्ठः सन्नो आंपू 70 नैष्ठिको ब्रह्मचारी तु या 1.49 नोषरां वाहयेद्भूमी वृ परा 5.124 नैसर्गिकं तथा कुर्यात् वृ हा 7.23 नौयात्राद्यत्वष्टकर्मानु नारा 7.26 नोकुर्याद्धोम मंत्राणा कात्या 17.16 नौशिलाफलककुंजर बौधा 12.33 नोचिष्टं कस्यचिद्दयान् मनु 2.5.6 न्यग्जानु दक्षिणं कृत्वा Azva 1.92 नो चेत्पष्ठेऽष्टमे वाऽपि Azva 4.2 न्यङ्गता नैच्यतातीव कपिल 424 Page #429 -------------------------------------------------------------------------- ________________ 424 स्मृति सन्दर्भ न्यसेद् द्वितीयं हृदये विश्वा 2.37 पक्वान्नाद्यं यथा पक्वं वृ हा 8.135 न्यस्तपूर्वन्तु यत्पात्र ब्र.या. 4.134 पक्वेन् जलतैलाभ्यां ___ आंपू 530 न्यस्त्वा तु व्याहृतीः वृ परा 4.115 पक्वेष्टकचितं कृत्वा वृ परा 10.25 न्यस्याक्षराणां फल भार 6.81 पक्वेष्टकफलं पञ्च ब्र.या. 11.56 न्यायागतेन द्रव्येण दक्ष 3.24 पक्षः उपवासिनो यान्ति वृ.गौ. 5.109 न्यायः प्रकथितस्सद्धि लोहि 57 पक्षद्वयाभि सम्बन्धाद् नारद 1.23 न्यायागतधनः तत्वज्ञान या 3.205 पक्षद्वयावसाने तु राजा नारद 14.29 न्यायागताये मणयः भार 7.21 पक्षमात्रे तदर्धन्तु व 2.6.527 न्यायापेतं यदन्येन नारद 18.9 पक्षमासर्तुभेदः स्यात्त कण्व 36 न्यायेन पालयेद् राजा वृ हा 4.204 / पक्षयोरुभयोर्वापि सप्त व्या 17 न्यायेन पृच्छते सर्व शाण्डि 4.2 40 पक्षश्राद्धं तु निवृत्य व्या 64 न्यायेन शक्यते कर्तुं कथं कपिल 294 पक्षश्राद्धं वा पंचमी प्रभृति प्रजा 168 न्यायोपार्जितवित्तेन पराशर 12.40 पक्षादावेव कुर्वीत कात्या 16.11 न्यासमंत्रैश्च सोंकारैः वृ परा 11.145 पक्षादूर्ध्वं न कर्तव्या शाण्डि 3.101 न्यास मुद्रादिपूर्वेण व हा 4.131 पक्षान्तंजुहुयादिष्टं व 2.4.105 न्यासं च विष्णुगायत्री व 2.3.68 पक्षिजग्धं गवा घ्रातं मनु 5.125 न्यासं तनुत्र न बवन्ध वृ परा 4.109 पक्षिणस्तित्तिरिक बौधा 5.154 न्यासं तु संप्रवक्ष्यामि वृ.या. 5.1 पक्षिणाधिष्ठितं यच्च Apa 5.12 न्यासे वाप्यर्चने वापि वृ हा 2.130 / पाक्षिणां बलमाकाशं शंखलि 28 न्युप्य पिंडांस्ततस्तांस्तु मनु 3.216 / पक्षण केनचित्कुर्यात् आंपू 705 न्यूब्जपिंडार्यपात्राणि व परा 7.279 पक्षे पक्षे पौर्णमास्यां वृ हा 5.365 न्यूनकादशवर्षस्य Apa 3.7 पक्षेऽपरे च भरणी महती प्रजा 164 न्यूनं चैवातिरिक्तं Azva 23.61 पक्षे वा यदि वा मासे यस्य अत्रिस 309 न्यूनातिरिक्तमात्रेण तज्जलं विश्वा 2.9 पंक्तिभेदी वृथापाकी व्यास 4.71 न्यूनाधिकं न कर्तव्यं पंक्तिभेदेन यो भुंक्ते Azva 1.159 न्यूनाधिकाभ्यां तच्चेत्तु कण्व 118 पंक्तिमूर्धन्यमेवात्र वृ परा 7.206 न्यूनोऽपि तादृशो दत्त लोहि 67 पंक्तिस्तिस्टषु विज्ञेया वृ परा 11.186 न्वेष्टंयावत्स्थलं तावद् भार 15.14 पंक्त्युच्छिष्टं गवाध्रातं वृ परा 6.316 पंग्वंधयोर्जडभ्रांतक्लीवापाद्यै कपिल 318 पकाराद्यष्टभिर्वर्णैः जानुपादे विश्वा 1.75 पचनं कुरुते मोहात्तदाष्ट्र लोहि 413 पक्वमन्नं समानीय ब्र.या. 2.153 पचेयुर्वाऽपितानन्नं शाण्डि 3.93 पक्वंसफेनकलुषं भार 4.23 पच्छन्नानि च दानानि वृ परा 4.67 पक्वान्नं च निषिद्धं पराशर 6.65 पच्छः पादशिरोहत्सु Azva 1.24 पक्वान्नवर्ज विप्रेभ्यो AMu 8.10 पच कन्यानृते हति व 1.16.29 पक्वान्नहरणाच्चैव शाता 4.15 पञ्चकालक्रमपरा गान् शाण्डि 4.168 Page #430 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी पञ्चकालपरा यत्र यत्र पञ्चगव्यप्राशनं च सर्व पंचगव्यं च गोक्षीरं पंचगव्यं न दातव्यं पंचगव्यं पिवन गोध्नो पंचगव्यं पिवेच्छूद्रो पंचगव्यं पिवेच्छूद्रो पंचगव्यं पिवेद गोष्नो पञ्चगव्यसतिलैः श्वेतैः पंचगव्यानिमुनयः पंचगव्येन शुद्धि पञ्चगव्यैः स्नापयित्वा पंचगुंजो भवेन्माष पञ्चचक्राकृतिरियं पंचतालं विशच्छत्रं पञ्च तीर्थानि विप्रस्य पंच तीर्थानि विप्रस्य पंचत्वक पल्लवयुक्तं पंचत्वक पल्लवान् पंचत्वकं पंचरात्रं पञ्चत्वं पञ्चभिर्भूतै पञ्चत्वं पाण्डवश्रेष्ठ पंचदशमुहूर्ताहस्तत् पञ्चदश्यां चतुर्दश्या पंचदश्यां चतुर्दश्यां पञ्चधालिङ्गशौचं स्याद् पंचधा विप्रतिपत्तिः पंचधा विप्रतिपत्तिः पंचधा विप्रतिपत्ति पंचधा सम्भृतः कायो पंचधा सम्मृतः कायो पंचनद्या प्रदेशे तु या पंचनानि न गृह्णीयात्पर पञ्चपक्वान्त्यजेद्विप्रः पञ्चपाकास्तापनीया शाण्डि 3.11 नारा 5.29 देवल 81 Apa 5.4 वृ हा 6.325 पराशर 11.3 अत्रिस 297 या 3.263 आंपू 88 भार 7.61 व्या 332 व 2,7.47 वृ परा 10.307 नारा 5.49 भार 15.134 बृ.या. 7.75 वृ परा 2.221 वृ हा 2.109 वृ हा 7.307 व 2.6.533 वृ.गौ. 8.4 वृ.गौ. 8.3 वृ परा 7.91 व 2.3.154 या 146 वाधू 14 बौधा 1.1.18 बौधा 1.1.19 बौधा 1.12.20 कारण 22.7 य. 3.9 नारद 18.110 वृ. गौ. 12.17 विश्वा 8.63 कण्व 361 पञ्चपूजानुसारेण प्राणा पञ्चपूजां प्रकुर्वीत पञ्चपूजां विना यस्तु पंचपूर्वं मया प्रोक्तः पंचपश्वनृते हन्ति दश पंच पश्वनृते हंति पंचपिंडाननुद्धृत्य न पंचपिंडान् प्रदद्याद्वै पञ्चप्राणाहुतिं कुर्यात् पंचभागश्च षड्नातः पंचभिः पुरुषैर्युक्ता पंचाभिस्तैर्युग प्रोक्तं पञ्चभूत ! नमस्तेऽस्तु पञ्चभूतामत्मिकां चैव पञ्चभूतात्मिकामेतां पूजां पंचभ्य एवं भूतेभ्य पञ्चमण्डलमध्यस्थो 425 विश्वा 3.36 विश्वा 6.22 विश्वा 3.26 पराशर 8.21 नारद 2.186 मनु 8.98 या 1.159 वृ परा 7.314 बृ.गौ. 13.9 वृ परा 11.202 पराशर 3.11 वृ परा 12.361 बृ.गौ. 18. 41 विश्वा 3.25 विश्वा 3.19 मनु 12.16 बृह 9.128 बृह 9.133 पञ्चमध्यगतः षष्टो पंचमं ज्योतिषं शीर्ष भार 13.19 ब्र. या. 2.118 पंचमं तु पदं विदवान् वृ परा 12.268 पञ्चमं वाम जानौ पंचमश्च तथा षष्ठः पंचमस्तिलशैलस्तु वृ परा 6.13 अ 85 वृ हा 6.315 व 1.1.18 बौधा 1.6.21 बौधा 1.11.14 ब्र. या. 8.104 पंचमस्य च दोषः पंच महापातकान्य पंचमाच्चोपलेपनात् पंचमाष्टमी वैश्य पञ्चमी च तथा षष्ठी पंचमी वामजानौ तु पंचमी वामजानौ तु पंचमे घृतसंपूर्ण पञ्चमेन अपि मेधेन पंचमे नवमे चैव पञ्चमे मङ्गलाख्यश्च पंचमेऽहानि विज्ञेयं संस्पर्श वृ हा 5.197 वृ परा 4.126 देवल 77 वृ.गौ. 1.2 औ 7.12 कण्व 694 अत्रिस 100 Page #431 -------------------------------------------------------------------------- ________________ 426 स्मृति सन्दर्भ पञ्चम्यगणैरलंकृत्य नारा 5.37 पंचसप्तापकं वैत आंपू 3 47 पञ्चयक्षरताः च एव वृ.गौ. 2.19 पंच सान्तपने गावः पराशर 9.25 पंचयज्ञकृतो नित्यं वृ परा 12.205 पंचसूना गृहस्थस्य शंख 5.1 पञ्चमज्ञरता नित्यं वृ.गौ. 6.178 पंच सूना गृहस्थस्य मनु 3.68 पंचयज्ञ विधानं च संवर्त 36 पञ्चसूनापनुत्त्यर्थं विश्वा 8.24 पंचयज्ञं स्वयं कृत्वा पराशर 11.46 पञ्चसूनापनुत्त्यर्थं वैश्वदेवं विश्वा 8.54 पंचयज्ञविधानञ्च गृही शंख 5.2 पंचहस्तकदण्डानां वृ परा 10.177 पंचयज्ञविधानेन वृ परा 6.73 पञ्चांगुलीभिर्मासां च विश्वा 3.23 पंचयज्ञांच कुर्वीत वृ हा 8.315 पंचाग्निरप्यधीयानो औ 4.4 पञ्चयज्ञाः कथं देव वृ.गौ. 8.7 पंचाग्नि स्मरेदष्टप्रणवं वृ परा 11.1 49 पंचयज्ञानकृत्वा तु औ 9.84 पञ्चाचमनं चैतानि प्रोक्तं विश्वा 2.45 पञ्चयोजनपर्यन्तप्रवह आंपू 941 पञ्चादशाक्षरविनिर्मित विश्वा 6.40 पञ्चरात्रस्य सर्वस्य बृह 12.6 पंचानांतु त्रयोधा ___ मनु 3.25 पञ्चरात्रन्तु द्रव्येषु व 2.6.508 पंचानां त्रिषु वर्णेषु मनु 2.137 पंचरात्रविधानेन वृ परा 4.1 43 पंचानां त्रिषु वर्णेषु __ औ 1.50 पंचरात्रे पंचरात्रे मनु 8.402 पंचानामथ सत्राणां कात्या 13.1 पंचरूपाणि राजानो नारद 18.24 पञ्चापि जप्त्वा विधिना लोहि 376 पंचवक्त्रां दशभुजा भार 13.11 पञ्चाब्दात्प्रागगोर्द्ध व्या 382 पंच वा सप्त वा पिंडान् वृ परा 107 पञ्चामृतैः पञ्चगव्यैः व 2.7.28 पंच वा स्युस्त्रयो बौधा 1.1.10 पंचमृतैः पंचागव्यैः व हा 6.396 पञ्चविंशति कर्माणि भार 1.19 पंचारलिमिता तिर्यक् । व्या 320 पंचविंशतिस्त्वेव पंचमाषमी बौधा 1.5.91 पञ्चाईकमिति प्रोक्तं विश्वा 1.79 पंचविंशाक्षरो मंत्रः पदे वृ हा 3.8 प्ण्चायोभोज्ञ्ण् कुर्यात् ल व्यास 2.69 पंचविंशाक्षरोमंत्रः व 2.6.67 पञ्चालाङ्गलदानस्य ग्रहणे नारा 1.32 पञ्चविंशात्मके देहे व 2.6.71, पंचाशच्छतसंख्याकै भार 7.15 पंचविंशोऽयंपुरुषः वृ हा 3.60 पंचाशतस्त्वभ्यधिके मनु 8.322 पञ्चवैतेषु विप्राणां मुख्य विश्वा 8.11 पंचाशद् ब्राह्मणो दंड्य मनु 8.268 पंचशाखं शरीराणां भार 19.6 पंचाशद्भाग आदेयो मनु 7.130 पञ्चषेभ्योऽपि मासेभ्यो कपिल 805 पंचाशद्वार्षिको यस्तु वृ परा 7.270 पञ्चष्वेषु चशौचेषु बृ.गौ. 21.10 पंचास्यं सौम्यं आत्मानं वृ परा 11.130 पंचसंस्कार सम्पन्नाः वृ हा 3.7 पंचास्यवदनं भीमं वृ हा 3.353 पंचसंस्कारसम्पन्नो वृ हा 5.191 पंचास्यानि त्रयः पादाः भार 12.18 पञ्चसप्तति वैश्यस्य ब्र.या. 8.17 पंचाहान् सहवासेन देवल 74 पंच सप्तत्रयो वाऽपि वृ हा 5.399 पंचाहेन नृपः शुद्धयेत् वृ परा 8.265 पञ्च सप्ताथ वा बृ.गौ. 16.24 पञ्चेन्द्रियस्य देहस्य शाण्डि 1.11 Page #432 -------------------------------------------------------------------------- ________________ 427 श्लोकानुक्रमणी पंचतान् यो महायज्ञान्न मनु 3.71 पतितञ्च तथाध्वान बृ.गौ. 16.21 पंचतेऽतिप्रशस्ताःस्युर्न भार 14.57 प्तित्ण्चैत्द्नुज्ञ्याता। व्यास 2.29 पञ्चैते ब्रह्मपुरतो आंपू 569 पतति चाण्डालशव व 1.23.29 पंचैवा स्युःद्विजा Azva 24.9 पतिततज्जातवर्जम् बौधा 2.2.46 पटे वा ताम्रपट्टे वा या 1.319 पतितः पिता परित्याज्यो व 1.13.15 पटे वा मंडले लेख्या वृ परा 11.55 पतितं पतितेत्युक्त्वा नारद 16.20 पट्टनेत्रादिकक्षौ तौ वृ परा 10.161 पतितं पतितेत्युक्त्वा व 1.20.40 पट्टवस्त्रेण संवेष्ट्य शाता 2.23 पतित संप्रयोगं व 1.20.50 पट्टसूत्रस्य हरणान्निर्लोमा शाता 4.25 पतितसावित्रीक व 1.11.56 पठनादप्यपत्नीकः कण्व 388 पतितस्य च विप्रस्य बृ.य. 4.40 पठन्वैशाकुनान् मंत्रान् वृ हा 7.243 पतितस्योदकं कार्य मनु 11.183 पठेद्वाऽप्यर्चयेद् विष्णु वृ हा 5.185 पतिताच्चान्नमादाय भुक्त्वा अत्रिस 264 पडब्दं षड्गुणत्वेन आंपू 1065 पतितात्यय पाषडं भार 5.16 पणं यानं तरे दाप्यं मनु 8.404 पतितानां च विप्राणां बृ.य. 4.35 पणानां वे शते सार्धे मनु 8.138 पतितानाञ्च सम्भाषे पराशर 7.38 पणानेकशफे दद्याच्चतुरः । या 2.177 पतितानां तु चरित व 1.15.12 पणान् दण्डं गृहीत्वा कपिल 856 पतितानां न दाहः _ औ 7.1 पणित्वा धनक्रीता व 1.1.35 पतितानामेष एव विधिः या 3.296 पंडितोज्ञानिनो वापि व्या 246 पतितान्नं यंदा भुक्तं अत्रिस 261 पणिवस्य ऋषिब्रह्म भार 6.26 पतितान्नं यदा भुंक्ते लिखित 73 पणे तु पर्षत्कल्पस्य AMu 6.1 पतिताप्तार्थसम्बन्धि या 2.73 पणो देयोऽवकृष्टस्य मनु 7.126 पतितां च द्विजाग्र्यस्त्री वृ परा 8.2 47 पण्डितत्वं शताधिक्यं लोहि 572 पतितां पंकलग्नां वा वृ परा 8.142 पण्यमूलं भूतिस्तुष्ट्य नारद 5.7 पतितामपि तु मातरं बौधा 2.2.48 पण्योस्योपरि संस्थाप्य या 2.256 पतितेन सुसम्पर्के संवर्त 197 पतत्यर्द्धशरीरस्य यस्य पराशर 10.27 पतितैः सह संसर्ग अत्रिस 259 पतत्यधं शरीरस्य व 1.21.16 पतितोत्पन्नः पतितो व 1.13.20 पतनीयानां तृतीयोऽशः बौधा 2.1.74 पतितो नात्र सन्देह कण्व 136 पतनीये कृते क्षेपे ___yA 2.213 पतित्वा निरये घोरे दुःख नारा 7.31 पतनीयेषु नारीणां वृ हा 6.316 पतिपुत्र पुनः स्त्रीभिस्त व 2.4.21 पतन्ति नरके घोरे बौधा 1.11.22 पतिपुत्रवती नारी Azva 4.14 पतन्ति पितरस्तस्य दा 57 पतिप्रियहिते युक्ता - या 1.87 पतन्ति पितरस्तस्य अत्रिस 307 पतिभिनष्टपत्नीकैः विधवा कपिल 600 पताका विवधाः कार्या वृ परा 11.214 पति या नातिचरति वृ हा 8.197 पतिघ्नी च विशेषेण व 1.21.12 पतिं या नाभिचरति मन 5.165 Page #433 -------------------------------------------------------------------------- ________________ 428 स्मृति सन्दर्भ पतिं या नाभिचरति मनु 9.29 पत्युः पूर्वं समुत्थाय व्यास 2.20 पतिं विहाय या नारी वृ परा 7.369 पत्यौः जीवति यः स्त्रिभिः मनु 9.200 पतिं हित्वा तु या नारी वृ परा 7.367 पत्यौ प्रव्रजिते नष्टे नारद 13.99 पतिं हित्वापकृष्टं मनु 5.163 पत्रकं चन्दनंकुष्ठं व 2.6.94 पतिमुल्लङ्घ्य मोहात् कात्या 19.11 पत्रचूर्णेषु यत्तोयं दा 162 पतिमृत्युः स्त्रियो वृ परा 7.388 पत्र वाप्यथवा पुष्पं फलं वृ.गौ. 21.25 पतिरेव गुरुः स्त्रीणां वृ.गौ. 12.7 पत्रं सर्वं कुशहस्तं च व 2.3.78 पतिर्भायी संप्रविश्य मनु 9.8 पत्रमोह सन्नीनि व 2.4.50 पतिर्विशति यज्जायां वृ परा 6.180 पत्रशाकतृणानां च भनु 7.132 पतिलोकं न सा याति या 3.255 पत्रसाकादिदानेन Azva 23.106 पतिवल्याश्च दुर्भेद्य Azva 3.14 पत्राणि नागवल्याश्च भार 14.58 पतिव्रता तु साध्वी वृ परा 6.49 पत्रालाभे तु शाखाभिः वृ.गौ. 8.79 पतिव्रतानां गृहमेधिनीनां व 1.21.15 पत्रैः पुष्पैः फलैरी कण्व 448 पतिव्रता त्वन्यदिने आंपू 988 पत्रैः पुष्पैश्च तत् आंपू 547 पतिव्रता धर्मपत्नी मनु 3.262 पथि क्षेत्रे परिवृते मनु 8.2 40 पतिव्रतानां धर्मोऽयं तत् लोहि 664 पथिक्षेत्रे वृतिः कार्या नारद 12.36 पतिव्रताः पार्वतीम्बा कण्व 76 पथि ग्रामविवीतान्ते या 2.165 पतिशुश्रूषणे तासां व 2.5.4 पथि दर्भाश्रिता दर्भा वृ हा 4.40 पतिशुश्रूषयैव स्त्री कात्या 19.12 पथ्यं मितं च शुद्धं शाण्डि 4.1 43 पतेः सूनोर्विनाशेऽपि या नारी कपिल 594 पदत्रयात्मकं मंत्र वृ हा 3.54 पत्तो ह्यसृज्यन्तेति बौधा 1.10.6 पदं पदं महेशस्य भार 6.79 पत्नी दुहितरश्चैव या 2.138 पदं प्राप्य निवर्तन्ते वृ परा 12.269 पत्नी पाकं यदा कुर्यात् प्रजा 56 पदादित्यगतं तेजो बृह 9.18 पत्नी पुत्रोऽथवा मौआ आंपू 374 पदानजनमंत्रस्य भार 10.4 पत्नी विना न तत्कुर्यात् Azva 16.6 पदानि क्रतुतुल्यानि या 1.325 पत्नीमन्त्रैकसंलब्ध कण्व 392 पदे पदे तु यज्ञस्य वृ परा 10.40 पत्नीमात्रस्य सामान्या लोहि 110 पदे पदे समग्रस्य वृ हा 4.219 पत्नीमूलंगृहं पुंसां ___ दक्ष 4.1 पदे प्रमूढे भग्ने वा नारद 15.23 पत्नीयजमाना वृत्विआभ्यो बौधा 1.7.9 पदैस्त्रिभिर्यदा त्या वृ.या. 4.34 पत्नीसहोदराश्वश्रूस्वस कपिल 608 पदोमहतं पक्षालयेत् बौधा 17.4 पत्नी स्नुषा स्वयं Azva 1.176 पदौ यथाक्रमं लिंपेत शाण्डि 2.35 पन्या चाप्यवियोगिन्या कात्या 19.3 पदमपि न गच्छेत बौधा 1.4.26 गल्या सर्दत्तवस्तु वृ हा 5.251 पद्भ्यां स कुरुते बौधा 1.1.34 पल्यादीनामालंकारः आंपू 1094 पद्भ्यां नाभ्यां ललाटे वृ.या. 5.12 पत्या सह परासुत्वात् वृ परा 7.384 पद्भ्यां स्पृश्यं गवाधं वृ परा 6.267 Page #434 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 429 पद्मनाभं श्रियायुक्तं व 2.3.1 34 पयस्तु दधि मासेन Apa 8.6 पद्मनाभं हृषीकेशं विष्णु म 29 पयोदधि च मासेन आंगिरस 47 पद्यनाभस्तथा शंख वृ हा 9.120 पयोदधि तिलानाञ्च वृ हा 6.198 पानाभो धनश्यामो वृ हा 7.111 पयो मधुघृतं चान्ते आंपू 814 पद्यपत्र विशालाक्षं वृ हा 3.127 पयोयदाज्यसंयुक्तं कात्या 26.12 पा गदां तथा चक्र व हा 7.118 परकीयनिपानेषु न ल व्यास 2.11 पद्यं चक्रं गदाशंखं वृ हा 7.119 परकीय निपानेषु न मनु 4.201 पाष चैव महापाशंख ब्र.या. 10.130 परकीयनिपानेषु न स्नान वाधू 64 पद्यं शंखं गदा चक्रं वृ हा 7.115 परकीयनिपानेषु यदि बृ.या. 7.109 पद्यमध्यस्थितं सौम्यं वृ परा 4.77 परकीयनिपानेषु यदि वाधू 67 पद्यमाल्या पद्यहस्तां वृ हा 7.229 परक्षेत्रस्य मध्ये तु नारद 12.14 पद्यवीजस्यवदनं भार 7.41 परगानेष्वभिदोहो नारद 16.4 पद्महस्तविशालाक्ष्मी वृ हा 3.131 परचिन्ता न कर्त्तव्या ब्र.या. 8.1 41 पद्माक्षी पग्रवदनां वृ हा 3.261 परतन्तोस्तुवयसा कर्मभ्रष्ट कपिल 286 पद्यापद्यवती गौरी ब्र.या. 10.79 परतो व्यवहारज्ञः नारद 2.32 पद्याश्मः लोहं फल- वृ परा 8.310 परदारनिवृत्ताश्च ते नराः वृ.गौ. 10.102 पधाश्मलोहा फल वृ परा 6.3 46 परदारपरदव्यपरिग्रह नारा 5.23 पद्मासनं च बध्वा बृह 9.188 परदारपरद्रव्यसव्य शाण्डि 4.1 40 पद्मासनस्थं देवेसं व 2.3.6 परदारपरं दुष्टं परदारै आंपू 748 पद्मासनेऽथवा सौम्ये भार 13.26 परदारप्रयोक्तार वृ.गौ. 10.87 पोडम्बरविल्वाश्च यम 47 परदारान् परद्रव्यं व्यास 4.5 पद्यैर्वा पद्यपत्रैर्वा वृ हा 3.1 43 परदाराभिमशेषु मनु 8.352 पद्योदुम्बरबिल्वानां बृ.य. 3.63 परदारेषु जायेते द्वौ मनु 3.174 पद्मोदुम्बर बिल्वाश्च Apa 9.6 परद्रव्यगृहाणा च या 2.271 पद्योदुम्बर राजीव वृ परा 9.13 परदव्याण्याभिध्यायं या 3.134 पनसं नारिकेलं च व 2.6.169 परद्रव्येष्वभिध्यानं मनु 12.5 पनसं सहकारैश्च आंपू 545 परपत्नी तु या स्त्री मनु 2.129 पनसस्थापकं प्रोचुः आंपू496 परपाकनिवृत्तस्य पराशर 11.43 पन्था देयो ब्राह्मणाय बौधा 2.3.57 परपाकनिवृत्तस्य शंखलि 14 पन्या पादस्य प्रक्षालन बौधा 2.3.35 परपाकं वृथा मांसं वृ परा 6.248 पप्रच्छुरखिलज्ञप्त्यै ___कण्व 2 परपाकरुचिर्न स्याद Azva 1.167 पयः पिबेत त्रिरात्रं वा मनु 11.133 परपीडाकरं दानं दातुस्तग्राहककपिल 450 पय पृथिव्यां तु पयः ब्र.या. 8.196 परपूर्वपतेर्जाताः सर्वे वृ परा 7.375 पय प्रतिःदनिधिः प्रोक्तं लोहि 366 परपूर्वापतिः स्तेनः प्रजा 84 पयस्तासामकर्मण्यं लीलं शाण्डि 3.127 परपूर्वाः स्त्रियस्त्वन्या नारद 13.45 / / Page #435 -------------------------------------------------------------------------- ________________ 430 स्मृति सन्दर्भ परप्रयोजनदशायां प्राप्तायां लोहि 618 परसैन्ये बहु गतान् वृ परा 12.34 परं कूपशताद् वापी नारद 2.190 परस्त्रियं योऽभि वदेत मनु 8.356 परं चिन्तयतां तत्र महादेवः लोहि 367 परस्त्रिया सहाकालेऽदेशे नारद 13.62 परं तद्विषये तूष्णीं कलहं कपिल 519 परस्परमुखं पश्यन् Azva 15.21 परं तु तत्र लोकानां पश्यतां लोहि 451 परस्परविरुद्धानां तेषां मनु 7.152 परं त्रिरात्राद्दहनं कुर्यु आंपू 990 परस्मिन्दिवसे कुर्यात् शाण्डि 3.82 परं त्वत्र प्रवक्ष्यामि कण्व 194 परस्मिन् बन्धुवर्गेवा । अत्रिस 41 परंत्वत्रविशेषोऽस्ति यदि कपिल 691 परस्मै पुत्रकार्याय ध्र्म्। कपिल 798 परं ब्रह्म नयत्येव बृ.या. 2.126 परस्मै पुत्रदाने तु कण्व 745 परं ब्रह्म परं धाम परं . कण्व 191 परस्य चात्मनां तस्माद्भद वृ हा 3.74 परं भागवतं धर्म वृ हा 4.264 परस्य दण्डं नोद्यच्छेत् मनु 4.164 परं सपिण्डीकरणात् कपिल 129 परस्य पल्या पुरुषः मनु 8.354 परमं यत्नमातिष्ठेत् मनु 8.302 परस्य भूमिभागे तु औ 5.16 परमविक्रमं कुर्यान् अ 68 परस्य योषितं हत्वा या 212 परमं वैदिकं शास्त्रमेतद् वृ हा 8.351 परस्वान्यपि (दि) गृह्णाति कपिल 750 परमा चोत्तमा चेति सा आंपू 942 परहस्तस्तिश्चैव वृ.गौ. 16.39 परमांशस्य मुनयो विश्वे भार 17.17 परहिंसारताः क्रूराः परदार वाधू 171 परमात्मा च लक्ष्मीशो वृ हा 3.117 पराकं पंचदशभिः देवल 79 परमात्मा परं ब्रह्म वृ हा 1.11 पराकं तत्सरार्धे देवल 27 परमात्मेति गायत्री विश्वा 5.24 पराक्रमेकं क्षत्रस्य देवल 9 परमाधिगनिः तेषाम् वृ.गौ. 4.37 पराकेण विशुद्धिः स्याद् अत्रिस 172 परमापद्गता वापि व 2.5.63 पराङ्मुखस्या भिमुखो मनु 2.197 परमापद्गतेनापि अ 22 पराङ्मुखीकृते सैन्ये व परा 12.51 परमापद्यपि सदा मनोवाक्का व 2.5.19 पराङ्मुखे हते सैन्ये वृ परा 8.32 परमावगतेनापि कर्तव्यं वृ हा 6.109 पराजयन्ति कुप्यन्ति कपिल 809 परमेश्वरतुष्ट्यर्थकृतं कण्व 13 पराजयेत्तान्धर्मेण न्याये कपिल 811 परमेश्वरशब्दं ये ___ कण्व 16 पराजयेत् सोप्यरीस्तान् वृ परा 12.24 परम्पराणां परमं विचिन्त्य वपरा 12.370 पराजिरे गृहंकृत्वा स्तोमं नारद 7.22 परयोः सन्निधौ मुक्तौ कण्व 593 पराणि तत्कलत्राणि आंपू 437 परविन्नावकोणी च ब्र.या. 4.14 पराणि दैविकान्याहु कण्व 440 परवेश्मनिवासं वा पुंसां व 2.5.10 परा दुर्वर्णनामानि यानि आंपू 455 परव्योम्नि स्थितं देवं वृ हा 4.62 परानथाऽऽचामयतः व 1.3.41 परशय्यासनोधान् या 1.160 परान्नत्यागिनामेव Azva 1.151 परशवोपस्पर्शनेऽनभि बौधा 1.5.137 परान्नं नैव मुंजीयाद् Azva 1.174 परश्रियं समुद्वीक्ष्य लोहि 58 परान्नं परवस्त्रं शंखलि 17 Page #436 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी परान्नविघ्नकरणाद शाता 3.7 (परिपूताः) ततः सद्य परान्निनं पराधीनं आंपू 755 परिपूतेषु धान्येषु परान्नेन तु मुक्तेन शंखलि 15 परिपूर्ण यथा चन्द्रं परान्नेन मुखं दग्धं हस्तौ कपिल 17 परिभुक्तं तु यद् वासः परापवादं पारुष्यं विवाद शाण्डि 1.19 परिमार्जनद्रव्याणि परापुत्रत्वदुःखज्ञो भूत्वा लोहि 59 परिक्तिस्य यच्चान्नं परामप्यापदं प्राप्तो मनु 9.313 परिवित्तिः कृच्छं परमात्य प्रधानाना वृ परा 12.33 परिवित्तितानुजेऽमूढे परार्थे तिलहोतारं परार्थे वाधू 169 परिवित्तिः परिवेत्ता परावमानिनं सर्वश्रेष्ठं शाण्डि 1.117 परिक्त्तिः परिवेत्ता पराशर व्यास शंख या 1.5 परिवित्तः परिवेत्ता पराशरोदितं शास्त्रं वृ परा 12.373 परिवित्तिः परिवेत्ता पराशरो व्यास वचो वृ परा 1.63 परिवित्तिः परिवेत्ता पराशौचे नरो भुक्त्वा शंख 15.24 परिवित्तिः परीवेत्ता परिगृह्यविधानेन होमपूर्वा कपिल 673 परिवित्तिपरिवेत्तारा परिग्रहं संप्रदानमन्यथा कपिल 386 परिविष्टेषु चान्नेषु परिग्रहे प्रकथितं तत् कण्व 735 परिवृत्तिती तामेके विज्ञेयां परिक्षीणे प्रतिकूले नारद 14.28 परिवेषयेत् समं सर्व परिचारके तु यद्दत्तं वृ परा 10.321 परिवेषं च पर्यन्तं परिज्ञानाद्भवेन्मुक्ति बृह 9.34 परिवेष्टितशिरा भूमि परिणामश्च योगेन वृ परा 12.142 परिवेष्य हविः सर्व परितः परिकल्प्याथ नारा 5.46 परिव्राजकः सर्वभूता परितः पूजनीयाश्च मूर्तयः व 2.6.113 परिशुष्य त्स्खलद् परितः पूजयेदेवानृषीश्च व 2.3.143 परिशोध्यं च गंधाद्यैः परित व्यपरिस्तीर्य व 2.6.185 परिषत्कल्पतो कार्या परित्यजदर्शकामौ यौ मनु 4.176 परिषद्ब्राह्मणानां च परित्यागो भवेत्तत्र व 2.6.535 परिषिच्यानलं चैव परित्यज्येतरं धर्म वृ हा 3.215 परिषिच्यत्वेनैव परित्रस्तं च नष्टं च दूरतः शाण्डि 2.27 परिषेचनमंत्रण परित्राणाय भक्तानां बृ.गौ. 21.28 परिस्तरणदीश्च परित्वागिर्वणोगिर इमा विश्वा 2.20 परिस्तरणमुद्दिष्टं पात्र परिधाने सितंशस्तं Azva 1.28 परिस्तरणप्रर्युक्षं सर्व परिधाप्याऽहते वस्त्रे वृ परा 10.134 परिस्तीर्य कुशैः पात्रं परिचायाहतं वासः कात्या 8.1 परिस्तीथतन्मध्ये , परिधास्य यशोधास्यै ब्र.या. 2.26 परिस्पैतिमंत्रेणं यश 431 आपू 21 मनु 8.331 मनु 9.309 नारद 10.7 बौधा 1.6.38 वृ.गौ. 11.19 व 1.20.8 मनु 11.61 दा 158 बौधा 2.1.48 बौधा 2.1.49 शंख 17.45 मनु 3.972 पराशर 4.19 कात्या 6.3 Azva 23.58 आंपू 456 वृ परा 7.251 Azva 23.60 व 1.12.10 व परा 7.217 व 1.10.1 या 2.14 व 2.6.271 AMu 6.3 AMu 5.7 Azva 1.124 वर.3.123 औ 3.101 Azva 2.73 __ व्या 291 व 2.6.332 व 2.6.303 भार 7.56 ब्र.या. 8.118 Page #437 -------------------------------------------------------------------------- ________________ 432 स्मृति सन्दर्भ परिहाराय यत्नेन कण्व 213 पर्युषितं शाकयूषमांसर्पि बौधा 1.5.161 परिहासो भवेत्किवा नारा 4.5 पर्युषिते त्वहोरात्रं अत्रिस 208 परीक्षिताः स्त्रियश्चैनं मनु 7.219 पर्युह्य परिषिच्याथ Azva 2.74 परीक्ष्य पुरुषं पुंस्त्वे नारद 13.8 पर्दूहनं ततः कुर्याज्जलेन Azva 2.11 परीक्ष्य विविधोपायैः शाण्डि 1.113 पर्वण्ययतिक्रमे वापि व 2.4.99 परीवादात् खंरो भवति मनु 2.201 पर्वद्वयं समुद्दिष्ट सविशेष शाण्डि 3.130 परुषं न वदेत्किञ्चि व 2.5.62 पर्वद्वये समायोगे विश्वा 8.80 परेण तु दशाहस्य न मनु 8.223 पर्वभिश्चैवगानेषु कात्या 27.21 परेण निहितं लब्धवा नारद 8.6 पर्वसु च केशश्मश्रु बौधा 1.3.7 परेणाग्नौ हुते स्वार्थ कात्या 18.19 पर्वसु हिरक्षः पिशाचा बौधा 1.11.39 परेतनेति मंत्रं वै Azva 23.82 पर्वस्वपि निमित्तेषु वृ परा 7.81 परेषां तु सहायेन तद्वाक्य कपिल 870 पर्वणि श्रपयेदन्नं शाण्डि 3.121 परेषां दोषवचनं वृ हा 6.201 पर्बकाले क्रतुर्दक्षोश्चमुः ब्र.या. 6.17 परेषां परिवादेषु __ Apa 1.2 पर्षदशावरा प्रोक्ता वृ परा 8.65 परेऽहनि समुत्थाय विश्वा 8.26 पलं सुवर्णाश्चत्वारः मनु 8.135 परेऽहनु पोष्य विधिवत् वृ हा 5.482 पलं सुवर्णाश्चत्वारः या 1.364 परैरन्नम्प्रदातव्यं व 2.6.462 पलमेकन्तु वै सर्पिस्तप्त अत्रिस 124 परैरपि च संत्यागात् नारा 3.3 पलमेकं घृतं ग्राह्याद्विपलं ब्र.या. 8.203 परोक्षमधिश्रितस्यान्न बौधा 15.69 पलमेकं जलं पीत्वा व परा 9.11 परोक्षोपहतानामभ्युक्षणम् बौधा 1.6.23 पलाण्डु विड्वराहञ्च या 1.176 परोपतापैशुन्यं औ 3.18 पलाण्डं वृक्षनिर्यासं पराशर 11.11 पर्णपिप्यलबिल्वानां शंख 2.10 पलाण्डुलशुनं जगध्वा संवर्त 191 पर्णेदुम्बरराजीव देवल 83 पलानि पंच मूत्रस्य वृ परा 9.26 पर्णेदुम्बर राजीव या 3.316 पलान्येकादश तथा शाता 2.34 पर्यग्निकरणं त्वेतन् । व 1.12.14 पलायते य आहूतः प्राप्तश्च नारद 1.52 पर्यवस्यति यत्रतद् वृ परा 3.17 पलालधान्यशूकादि बृह 11.28 पर्युक्ष्याग्नि प्रणीताग्रं ब्र.या, 8.258 पलाशखदिराश्वद्धा भार 15.79 पर्यायात् त्रिस्त्रिः पायोः बौधा 1.5.83 पलांशपत्रं पुष्पञ्च वृ.गौ. 8.75 पर्यायेण प्रदातव्यं विश्वा 8.82 पलाश-पद्म-पत्राणि वृ परा 7.119 पर्यायेण समुच्चार्य विश्वा 5.28 पलाशपद्यपत्रे तु गृही वृ हा 5.2 46 पर्यावृत्या पुनश्चैवं वृ हा 3.37 पलाश पद्यपत्रेषु व्यास 3.62 पर्युक्षणञ्च सर्वत्र कात्या 9.6 पलाश-शिशिपाकाष्ठ वृ परा 8.309 पर्युक्षणेऽप्युदकसंस्थं Azva 2.13 पलाशाश्वत्थखदिर भार 18.20 पर्युक्ष्यंच परस्तीय वृ परा 10.145 पलाशस्य द्विजश्रेष्ठ शंख 17.52 पर्युषितं चिरस्य च व परा 8.326 पलाशविल्व पत्राणि अत्रिस 62 Page #438 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 433 पलैश्च तैश्चतुर्भिः वृ परा 10.311 पशुवु स्वामिनां चैव मनु 8.229 पल्व च त्पात ब्रह्मचारी ब्र.या. 8.16 पशुवेश्यादिगमने पराशर 10.15 पवते सदवाक्यानि कण्व 621 पशुवेश्याभिगमने अत्रिस 270 पवद्वयञ्च द्वादश्यां बृ.गौ. 18.16 पशून् हत्वा तथा ग्राम्यान् शंख 17.10 पव नार्थानिभांडानि __ व 2.5.40 पशूनां रक्षणं दानं मनु 1.90 पवमानः सुवर्जन बौधा 2.5.19 पश्चाच्छ्राद्धेऽप्य पूर्वेम्य कपिल 67 पवमानानुवाकेन ततो भार 15.65 पश्चाज्जातः कनिष्ठोऽपि आंपू 416 पवमानानुवाके पादा भार 5.30 पश्चाज्जाते धर्मपन्यां लोहि 207 पवित्रकूर्चेयस्याग्रं भार 18.109 पश्चाज्जातेन धर्मेण लोहि 62 पवित्रेञ्च पवित्राणां वृ.गौ. 9.23 पश्चात्कालेन सा ज्येष्ठा लोहि 95 पवित्रपाणिः शुद्धात्मा ल व्यास 2.3 पश्चात्तद्दकोस्मिन्नुपविष्टो कपिल 324 पवित्रं पितृकायेषु भार 18.63 पश्चात्तदज्जुमादाय भार 15.77 पवित्रं यदि वा दर्भ वृ परा 7.271 पश्चात्तस्यापि सर्वस्वं लोहि 635 पवित्रं भगवद्भुक्तं शाण्डि 4.63 पश्चात्तु मातृभिक्षार्थ कपिल 397 पवित्रं हि पवित्राणां वृ.गौ. 9.69 पश्चात्तु ग्रामरूपस्य कपिल 563 पवित्रपाणिराचम्य भार 16.2 पश्चात्तु तावता गाढं बाधकं कपिल 426 पवित्रवत्तैत्यस्मिन् भार 6.39 पश्चात्तु धरणीवी वृ हा 3.330 पवित्रवन्त इत्यादि भार 18.69 पश्चात्तु वैष्णवैसूक्तै व 2.2.17 पवित्रस्य भवंत्येते भार 18.60 पश्चात् ध्यात्वा जगन्नाथं वृ हा 3.136 पवित्रहस्तोध्यायति भार 5.46 पश्चात्पिण्डप्रदानेऽपि आंपू 831 पवित्राद्यन्तकाभिज्ञाः मन्त्रैः शाण्डि 2.37 पश्चात्पुष्पाक्षतैस्तेषु भार 11.70 पवित्रारोपणं कुर्यान् वृ हा 5.319 पश्चात्पूर्वोत्थिते वह्नौ लोहि 154 पवित्रीकरणं त्वेवं भार 18.58 पश्चात् समर्चनीया वृ हा 7.195 पवित्रे कृत्वाऽद्भिः बौधा 2.5.18 पश्चात्सम्पूजयेच्छक्त्याः व 2.6.295 पवित्रे प्राग्यथा प्रोक्ता भार 18.99 पश्चात् सशक्तयः पूज्या वृ हा 4.94 पवित्रैर्विविधैश्चान्यै बृ.या. 7.56 पश्चात् सिन्धुर्विधरणी बौधा 11.30 पवृत्तमन्यथा कुर्याद्यदि कात्या 3.4 पश्चात् सिन्धुः विहरिणी व 1.1.14 पशवश्च मृगाश्चैव मनु 1.43 पश्चात्सुदर्शनं तस्मिन् व 2.2.19 पशाचिकाना यक्षाणां वृ हा 8.1 41 पश्चादग्नौ विनिक्षिप्य वृ हा 2.15 पशुध्री च गृहघ्री च ब्र.या. 8.280 पश्चादधस्तात्पीठस्य भार 11.35 पशुमण्डूकनकुलश्वा व 2.3.164 पश्चादभ्य नानं आंपू 253 पशुमण्डुकमार्जार मनु 4.126 पश्चादाचमनं दत्त्वा व 2.6.111 पशुमण्डूक नकुल या 1.147 पश्चादाचमनं दत्त्वा । व 2.6.120 पशुयोनौ च गमने शाता 5.37 पश्चादाचमनं दत्त्वा भार 11.108 पशुयोन्यामतिक्रम्य नारद 13.76 पश्चादाचमन यद्याद् वृ हा 8.35 Page #439 -------------------------------------------------------------------------- ________________ 434 पश्चादाचमनं दद्याद् पश्चादारोपयेद् विष्णु पश्चादुदभवद्वाणि दिव्या पश्चादुभाभ्यां हस्ताभ्यां पश्चादुभाभ्यां हस्ताभ्यां पश्चादुवाभ्यां हस्ताभ्यां पश्चादर्श प्रकुर्वीत पश्चाद्धोमं प्रकुर्व्वीत पश्चाद्धोमं प्रकुर्वीत पश्चाद्रूपं विजानीयात् पश्चाद् वस्त्रादिकं पश्चाद्विब्वात्मकच्छाया पश्वा (t) प्रत्यग्वारुणीति पांशुवर्ष दिशां दाहे पांशुवर्षे दिशां दाहे पांशुवर्षे ऽम्बुमध्ये पांसुलानां विटानां वा सा पाककर्मणि संप्रोक्तरसुत्स पाकक्रियादूरगाश्च पाकपश्वादिभूतानाम पाकपात्राणि शौल्वानि पाकभिन्नानि कार्याणि पाकभेदकरा ये च पाकभेदी कृतघ्नः च पार्ककृतं तथा नाद्यात् पाकं पायसपूर्वाणां सन् पाकं वातु वहिः शालां पाकमेकम्प्रकुर्वीत पाकयज्ञमितिप्रश्न पाकस्य हेतवे हिस्यात् पाकान्तरेण कुर्यात्तु पाखण्ड शामत पतितां पाखंड्चयस्पृसंस्पर्श पाश्यप्रमाणं च नित्यं पाचकानि बहिष्ठानि पाचयेत्कन्दमूलानि पाचयेद्त्सपवित्रेण पाञ्चरात्रैः सदोद्युक्तैः पाटलारुणपीताः स्युः पाटितोऽयं द्विजाः पूर्व पाठयेद्द्वादशनाम्नां पाठीनरोहितावाद्यौ पाणिगण्डूषकावोष्ठौ पाणागाथाइति प्रोक्ताः पश्यन्त्यात्मानमेवेह पश्येद् गुर्वर्क्ष संयुक्ता पश्यादनंतरं पृथ्वि ततो पश्येमशरदः शतम्पठेन्मत्र ब्र.या. 8.284 पाणिग्रहीत भार्यायां पश्चाद् वै जुहुयात् पश्चान्निवासो भवने पश्चान्नीराजनं कृत्वा पश्चान्न्यासस्तदर्थं वृ हा 4.124 वृ हा 5.325 आंपू 186 वाधू 122 पश्चान् मंत्रेणाऽऽज्यहोमो पश्चान्मातामहस्यापि पश्चिमादिक्तृतीयास्याः पश्चिमाभिमुखाद्वापि पश्चिमां तु समासीनो पश्चिमायां शनिः कुर्याद् पश्चिमे तु शनिस्याप्यवा पाश्चिमेन ततः स्थाप्य पश्चिमे पुनराचम्य पश्यतस्तस्य पुरतो पश्यतो ब्रुवतो भूमे पश्यत्येव सदा मां तु पश्यद्भिरखिलैर्भूयो मामके पश्यन्ति दीयमानां पश्यन्तीह रथं ये वाधू 123 भार 6.48 AM pU1029 वृ हा 5.468 वृहा 7.310 व्या 257 वृ परा 10.147 भार 2.39 वृ हा 5.99 लोहि 467 व 2.4.26 कण्व 239 वृ हा 5.398 आंपू 1034 भार 13.15 कण्व 603 बृह 10.9 वृ परा 11.54 ब्र. या. 10.98 ब्र. या. 8.266 पश्वश्चैकतोदन्ता पश्वाद्यैरन्तायातैर व्या 47 आंपू 567 या 2.24 वृ.गौ. 7.101 लोहि 538 वृ परा 10.43 वृ परा 10.166 वृ परा 11.6 वृ परा 10.272 भार 11.36 स्मृति सन्दर्भ बौधा 2.1.82 वृ पर 6.360 भार 2.13 या 1.150 मनु 4.115 वृ परा 6.363 कपिल 799 लोहि 410 कपिल 527 शाण्डि 3.89 प्रजा 112 लोहि 416 वृ.गौ. 3.14 वृ .गौ. 1.6 कपिल 524 शाण्डि 3.129 ब्र. या. . 6.4 ब्र.या. 3.45 कण्व 525 लोहि 637 व्या 300 व 2.4.6 व्या 385 शाण्डि 3.66 वृ हा 8.90 व 2. 5.59 वृ हा 8.110 बृ.या. 2.68 भार 18.9 व्यास 2.13 शाण्डि 2.45 मनु 5.16 Azva 1.78 भार 6.147 वृ परा 6.288 Page #440 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी पाणिग्रहणग्रह्यात संगृह्य व 2.4.91 पात्रपूर्वतु यद्दक्ततं सकलं पाणिग्रहणसंस्कारः मनु 3.43 पात्रंदा च शैलं च पाणिग्रहणिका मंत्रा मनु 8.226 पात्रं भवेदलाभे वा पाणिग्रहणिका मंत्रा मनु 8.227 पात्रभूतोऽपियोविप्रः पाणिग्रहे मृते बाला व 1.17.66 पात्रं धनं वा पर्याप्तं पाणिग्राहस्य साध्वी स्त्री मनु 5.156 पात्रं मनसि संचित्य पाणिना सपवित्रेण Azva 8.4 पात्रं वामकरे स्थाप्य पाणिनासोदकेनाग्नेः Azva 2.12 पात्रं सम्मानार्थ च पाणिना हृदयं तस्य Azva 10.33 पात्रस्थं चापि दर्वीस्थं पाणिप्रक्षालनं दत्त्वा ___ या 1.229 पात्राणि चालयेच्छ्राद्धे पाणिभ्या उत्तरेणांसौ Azva 10.22 पात्रस्थं प्रोक्षयेदन्नं पाणिभ्यां तूपसंगृह्य मनु 3.224 पात्रस्थितोदकेनैव पाणिं च संस्पृशन्नद्भिः शाण्डि 2.29 पात्रस्य हि विशेषेण पाणिमा व 1.3.60 पात्राणामपि तत्पात्रं पाणिमुखो हिब्राह्मण बौधा 1.11.29 पात्राणाञ्चमसानाञ्च पाणिमुद्यम्य दण्डं वा मनु 8.280 पात्राणामप्यलाभे तु पाणिग्रह्यः सर्वार्णासु शंख 4.14 पात्राणासादन पाणिग्राह्य सवर्णासु या 1.62 पात्राण्याणि खड्गानि पाणिहोमे कथं कुंड व्या 286 पात्रादिरहितं तोय पाणइ यश्च निगृह्णीयाद् नारद 13.69 पात्रादुत्थाप्य देवेशं पाणौ होमस्य ये व्या 128 पात्राभिधारणं कृत्वा पाण्डिकेयापिये प्रोक्ताः ब्र.या. 1.23 पात्राय संसमादाय भैक्ष्यं पाण्याहृति द्वादश कात्या 9.11 पात्रे धनं वा पर्याप्त पातकवर्ज वा बभ्रु बौधा 2.1.83 पात्रे धनं वार्धषितं पातकाभिशंसने कृच्छ्रः बौधा 2.1.86 पात्रेण पूर्वतश्चैव । पातकेषु च सर्वत्र वृ हा 6.220 पात्रे तु पूरयेत्पश्चाद् __ AMu 7.7 पात्रे तु मृण्मये यो पातयित्वा खनित्वैनं लोहि 694 पात्रे निर्णेजनञ्चैव पातालसप्तकं चक्रे लोकानां विष्णु 1.15 पात्रे पवित्रं संस्थाप्य पातित्येन मृते कुर्य्यात् शाता 6.43 पात्रेभ्योऽपि तथा ग्राह्य पाति त्राति च दातारं व 1.30.7 पात्रैराराराधितंछत्रं पात्राञ्च ब्रह्मकूर्चस्य बृ.गौ. 20.40 पाद उदकं पादघृतम् । पात्रद्वयं कृतं तोयं Azva 23.36 पादकेशांशककरालु पात्रद्वयमतोध्यार्थ वृ परा 7.178 पादद्वयं मुखं योऽन्यां पात्रनिर्णेजनं वारि व्यास 3.33 पादद्वयं शिरश्चाऽऽस्यं 435 ब्र.या. 11.4 शाण्डि 4.109 भार 15.31 वृ परा 10.291 या 3.2 49 वृ परा 10.295 ल हा 6.13 भार 18.120 Azva 2.57 Azva 1.166 Azva 23.55 व्या 336 मनु 7.86 वृ.गौ. 6.176 या 1.183 वृ हा 4.78 ब्र.या. 8.251 प्रजा 110 बृ.या. 7.113 व 2.7.46 कण्व 591 ब्र.या, 8.88 वृ hA06.236 ब्र.या. 12.39 ब्र.या. 8.197 व 2.6.93 __ औ 5.61 ब्र.या. 2.146 भार 15.20 AMu 8.14 भार 15.1 41 वृ.गौ. 6.53 या 2.220 वृ परा 10.44 Azva 1.33 पातकेषु शतं पर्षत Page #441 -------------------------------------------------------------------------- ________________ 436 पादद्वये चतुः संख्या पादधावनसम्मान पादपं पल्लवाकीर्ण पादं पादं क्षिपेन्मूर्जा पादप्रक्षालनं कुर्याच् पादप्रक्षालनं कुर्याद् पादप्रक्षालनं पश्चात् पादप्रक्षालनं व्याविष्टरं पादप्रक्षालनं श्राद्धे वरं पादप्रक्षालनादूवं पादप्रक्षालनार्थाय पादप्रक्षालनार्थाय प्रदेय पादप्रक्षालनोच्छेषणेन पादप्रभृतिपादान्तं पादप्रसारणं वार्ता पादं तु शूदहत्यायां पादमुत्पन्नमात्रे तु पादमूले शिखायांच पादमेकं चरेद्रोधे पादमेकं चरेद्रोधे द्वौ पादमेकोवकनानुपत्रा पादयोरधरां प्राची पादयोः सत्यपाणौ च पादशौचक्रिया कार्या पादशौचं तथाभ्यं पादशौचन्तु योदयात्तथा पादशौचेन पितरः पादांगुल्यो शतार्द्धञ्च पादांगुष्ठयुगे त्वेक पादांगुष्ठादिमूर्द्धान्तं पादादौ प्रणवं चोक्त्वा पादादौ प्रणवं चोकत्वा पादान्ते प्रक्षिपेद्वापि पादान्ते मार्जनं कुर्याद् पादाभ्यंगं तथा स्नानं स्मृति सन्दर्भ विश्वा 1.54 पादाभ्यङ्गोऽन्नपानैः वृ.गौ. 6.56 व्यास 3.38 पादाध पादमध वा बृ.या. 4.53 वृ.गौ. 7.37 पादा) पादमात्रं च विश्वा 3.61 विश्वा 4.1 पादावुपस्पृश्य जहुयादिदं व 2.7.94 व 2.6.196 पादुकादि च पालाशं व परा 6.266 Azva 1.146 पादुकासनमारूढोगेहात अंगिरस 62 कण्व 84 पादुकास्थो न भुंजीत पराशर 6.64 शाण्डि 2.79 पादुके चापि ग्रहणीयात् ल हा 6.8 आंपू 780 पादुकोपानहउच्छत्रं __ संवर्त 57 व्या 210 पादेऽङ्गरोमवपनं लिखित 82 व्या 81 पादेऽङ्गरोमवपनं द्विपादे पराशर 9.14 आंपू 1081 पादे चैवास्य रोमाणि लगुयम 53 बौधा 1.5.12 पादेन पाणिना वापि बृ.या. 7.36 व्या 82 पादेनं क्षत्रियस्योक्तं देवल 28 भार 8.3 पादे वस्त्रद्वयं दद्याद् दा 107 शंख 17.9 पादे वस्त्रयुगञ्चैव पराशर 9.15 लघुयम 43 पादोदकं पादघृतं व्यास 4.8 ब्र.या. 2.34 पादौऽधर्मस्य कर्तारं पादः नारद 1.74 Apa 1.16 पादो धर्मस्य कर्तारं बौधा 1.10.30 AMu 10.4 पादौधर्मस्य कर्तारं पादः मनु 8.18 व.2.6.440 पादौ प्रक्षाल्य गण्डूष कण्व 74 कात्या 21.10 पादौ भूमौ त्रिवारं विश्वा 4.19 भार 4.28 पादौ शिरस्तथा हस्तौ शाण्डि 2.74 . AMu 11.3 पाद्यं अयं तथा दत्त्वा Azva 15.8 ब्र.या. 12.32 पाद्यं सुखोपविष्टञ्च ब्र.या. 8.189 संवर्त 86 पाद्यार्थ्यगन्धपुष्पाद्यैर व 2.6.3 43 ल हा 4.58 पाद्यार्थ्याचमनं दत्त्वा वृ हा 4.80 पराशर 5.18 पाद्यार्थ्याचमनस्नान वृ हा 4.70 वृ परा 4.27 पान आचमने चैव लिखित 43 वृ परा 4.26 पानत्रयं यथा पूर्व भार 4.36 विश्वा 4.4 पानं आचमनं कुर्यात् लिखित 42 विश्वा 4.13 पानं दुर्जनसंसर्गः मनु 9.13 वृ परा 2.58 पानमक्षाः स्त्रियश्चैव मनु.7.50 विश्वा 4.20 पानमार्जनसानादिस्पर्शा भार 4.17 वृ परा 10.238 पानमैथुनसम्पर्के Apa 4.7 Page #442 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 437 पानाशनां च बौद्धाया ब्र.या. 1.20 पारभृतारकाज्योतिरा भार 6.8 पानीयपाने कुर्वीत AMu 8.20 पारं गतस्तु तत्त्वानां बृह 11.11 पानीयं न पिबेद्योगी शाण्डि 4.120 पारमेश्वरतुल्यैकद्वारा नो चेत्तु कपिल 442 पानीयं परमं लोके वृ.गौ. 6.8 पारमेश्वरसायुज्यं लभन्ते आपू 912 पानीयं ये प्रयच्छन्ति वृ.गौ. 5.77 पारम्पर्यागतो येषां व 1.6.39 पानीयमप्यत्र तिलै वाधू 198 पारवित्तं पारदार्य वृ हा 6.197 पानीयस्य गणा दिव्या _vR.गौ. 6.9 पारशव इत्येके बौधा 1.9.4 पानीये मज्जयेस्तु नारद 19.23 पारावत कपोतघ्न वृ परा 8.167 पाने भोजनकाले च वृ हा 4.41 पराशरमतं पुण्यं पवित्रं पराशर 1.36 पापक्षयक्रियापूर्ति शाण्डि 4.92 पराशरमतं पुण्यं वृ परा 2.1 पापपूरितदेहानां धर्म वाधू 192 पाराशरैश्चतुर्मात्रस्तथा बृ.या. 2.130 पापरूपापोरूपाप जना भार 8.9 पारिभाषिक एव स्यात् कात्या 26.7 पापा नवविधाः प्रोक्ताः नारा 1.10 पारिव्रज्यं गृहीत्वा च । दक्ष 9.34 पापानांचैव संसर्गः अत्रिस 167 पारुष्यदोषधुतयोर्युगपत् नारद 16.9 पापानेवाङ्कयित्वाऽस्य वृ हा 4.202 पारुष्यमनृतं चैव मनु 12.6 पापान्यनेकान्युच्यन्ते नारा 1.41 पारुष्ये सति संरम्भादुत्पन्ने नारद 16.8 पापह्वयः कुशब्द भार 18.4 पार्जन्यंअष्टमं तत्त्वं वृ परा 4.20 पापिष्ठं दुर्भगामन्त्य कात्या 19.10 पार्थिवं शतमेकं च विश्वा 6.10 पापिष्ठमति शुद्धेन कात्या 16.19 पार्वणं च क्षयाहे स्याद् प्रजा 184 पापिष्ठा वादवर्षेण मोह शाण्डि 4.238 पार्वणं तद्विधानेन आंपू 112 पापोवा यदि चाण्डालो पराशर 1.52 पार्वणं तेन कार्यस्यात् वृ परा 7.46 पायसं शूदतो ग्राह्य प्रजा 134 पार्वणानि मयोक्तानि प्रजा 194 पायसं सक्तवो धानाः प्रजा 135 पार्वणेन विधानेन औ 7.20 पायसं सगुडं साज्यं वृ हा 6.136 पावणं कुरुते यो वै ब्र.या. 3.19 पायसान्नं शर्करानं व हा 5.538 पार्श्वकछूतदूतार्त नारद 2.43 पायसापूपहद्यान्नपान व 2.6.354 पार्श्वयोरर्द्धधरणी वृ हा 4.86 पायसेन गवाज्येन वृ हा 5.127 पार्श्वयोश्च श्रियं वृ हा 7.161 पायसेनाथ पुष्पाणि वृ हा 7.188 पार्श्वस्थितजनै श्रोतुं भार 6.21 पायसेनार्चयन्विप्रान् बृ.गौ. 17.46 पार्वे चांगुलमात्रन्तु वृ हा 2.72 पायसेनैव होतव्यमाज्येन व 2.3.11 पाणिग्राहं च संप्रेक्ष्य मनु 7.207 पारगः सर्वविद्यानां ब्र.या. 4.7 पार्णिग्रीवान्वितं यत्त भार 15.32 . पारणं च त्रयोदश्यां हन्ति ब्र.या. 9.15 पालदोषविनाशे च या 2.168 पारित्रिकं तु यत्किंचिद् वृ परा 12.113 पालनीया गोपनीया रक्षणी कपिल 335 पारदोषेण वेदोऽपि ब्र.या. 8.70 पालने विक्रये चैव आंगिरस 13 पारपाकरुचिर्न स्याद या 1.112 पालने विक्रये चैव Apa 6.2 Page #443 -------------------------------------------------------------------------- ________________ ऋ 438 स्मृति सन्दर्भ पालयन् पश्चतो वृ परा 8.151 पाषण्डनैगम श्रेणी नारद 11.2 पालयेदेव धर्मेण पश्चात् आपू 356 पाषण्डनैगमादीनां स्तिथि नारद 11.1 पालाक्यवर्ण श्रीपर्ण वृ हा 5.250 पाषाण्डः पतितो वाऽपि वृ हा 5.234 पालाशखादिगश्वत्थ Azva 2.80 पाषण्डपतिद्येषु न पतन्ति शाण्डि 1.15 पालाशदण्डमादाय ब्रह्मचारी बृ.गौ. 16.5 पाषण्डमाश्रितानां च मनु 5.90 पालाशबिल्वपत्राणि व 1.27.12 पाषण्डमाश्रिताः स्तेना या 3.6 पालाशबिल्वौ विप्रस्य भार 15.123 / पाषण्डाः पतिताः पापाः वृ हा 4.152 पालाशं आसनं पादुके व 1.12.32 पाषण्डिनं विकर्मस्थं वृ हा 6.346 पालाशं चैवोपचारेण व 2.3.79 पाषण्डिनो विकर्मस्थान् - मनु 4.30 पालाशमासनं पादुके बौधा 2.3.30 पाषाणां शोधनं कुर्यात् व 2.6.87 पालाशे मध्यमे पत्रे ब्र.या. 2.160 पाषाणे नैव दण्डेन पराशर 9.17 पालाशे मध्यमे पर्णे __ लघुयम 74 पाषाणैःलगुडैः वापि Apa 1.19 पालाशेवटतालानामश्व शाण्डि 4.113 पाषाणैर्ल गुडैर्दण्डैस्तथा संवर्त 140 पालाशो बैल्वोवा व 1.11.45 पाषाण्डैः उल्मकैः दण्डैः वृ.गौ. 5.48 पालाशो ब्राह्मणः प्रोक्तो वृ परा 11.216 पाहि त्रयोदशाख्य कण्व 141 पालिकाः सद्दिगीशांश्च वृ हा 7.2 46 पाहित्रयोदशानां च होमानां नारा 3.11 पालितां वर्धयेन्नित्यं वृ हा 4.221 पिंगला कपिलां कृष्णां वृ परा 6.31 पालिताश्च प्रजाः सर्वा वृ.गौ. 10.37 पिंगवर्मकृताकान्ता वृ.गौ. 1.24 पावकप्रतिमं साक्षान् । आंपू 1 पिङ्ग्ल्याद्यभिसंगृह्य कात्या 17.18 पावकः सर्वमेध्यं च अत्रिस 140 पिण्डजं चरुहोमं च व्या 331 पावकस्य सन्त्सूर्य भार 6.32 पिण्डजश्च परश्चैषां वृ हा 5.257 पावकाइव दीप्यन्ते ___ अ 131 पिंडदानं च यजुषां व्या 173 पावनत्वान् पवित्रत्वान् वृ.गौ. 1.26 पिण्डदानं च वै श्राद्धे Azva 23.86 पावनं परमं प्रोक्तं वमनं आंपू 943 पिण्डदानात्परं यस्य आंपू 964 पावनं चरते धर्म वृहस्पति 80 पिण्ड निर्वपणं केचित् मनु 3.261 पावनं सर्वपापानां बृ.गौ. 16.46 पिण्डनिर्बपनं पूर्णमर्च ब्र.या. 3.57 पावानानि हरेरन्य कण्व 478 पिण्डप्रदाः क्रमेण स्युः वृ परा 7.394 पावनी नर्मदा चैव आंपू 919 पिण्डप्रदाएहीति पुनः कपिल 233 पावमानानुपाकेन भार 7.81 पिण्डप्रदानं निर्वर्त्य लोहि 377 पावमानानुवाकेनन्न (स्न) भार 11.92 पिण्डं तं प्राशयेत्पत्नी Azva 23.83 पावमानैः विष्णुसूक्तैः वृ हा 5.435 पिण्डं श्राद्धेषु कर्त्तव्यं ब्र.या. 5.9 पावमान्यैश्च तन्मासं वृ हा 5.333 पिण्डमासनदर्भाग्रे दक्षिणे ब्र.या, 4.115 पावमानी तथा कौत्सं __ संवर्त 224 पिंडवर्जमसंक्रान्ते व परा 7.100 पावयेदश्मिभिः सर्व बृह 9.88 पिण्ड श्राद्धनं कुर्वीत ब्र.या. 5.11 पाशको मत्स्यघाती च पराशर 2.10 पिण्डस्थे पादमेकन्तु पराशर 9.13 ल्लिल्ल्लिलील् Page #444 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी पिंडास्तुगोऽजविप्रेम्यो पिण्डांस्तु भोज्यं पिण्डादेभ्यो ब्राह्मणेभ्य पिंडानां मध्यमं पिंडं पिण्डान्वाहार्यकं श्राद्ध पिण्डान्वाहयकं श्राद्ध पिण्डायत्र न पूज्यन्ते पिंडार्थ ये स्तृता दर्भाः पिण्डीभूता भवन्त्यत्र पिण्डे कृतास्तु ये दर्मा पिण्डे दद्यात्तु पूर्वेण पिण्डेम्यरत्वाल्पिकां पिण्याकंवा कणान्नं पिण्याकाचामतक्राम्बु पिण्याकशाकतक पितरं कर वकत्राश्च पितरं भ्रातरं पत्नी पितरं मातरं च एव पितरं मातरं पुत्रान् पितरः शुन्धध्वं कुर्यात् पितरश्च पितामहास्तथा पितरश्च समायान्ति पितरस्तत्र मोदन्ते पितरस्तव तुष्टा वै पितरस्तस्य कुप्यन्ति पितरस्तस्य नश्यंति पितरस्तस्य यान्त्येव पितरस्त्ववलम्बन्ते पितरि प्रोषिते प्रेते पितारि प्रोषिते प्रेते पितरैरपि वा शुद्ध पितरोपासनं कृत्वा पितरो वृषमा ज्ञेया पितरौ चेन्मृती पितरौ भातश्चैव 439 या 2.257 पितर्यपि मृते नैषा कात्या 24.6 औ 5.74 पितर्युपरते त्रिरात्रम् बौधा 1.11.32 औ 1.51 पितस्थिस्थूलयित्युक्तः भार 2.49 वृ परा 7.281 पिताऽऽचार्यः सुल्माता मनु 8.335 कात्या 16.1 पिता जातस्य पुत्रस्य वृपरा 6.185 औ 3.110 पिता दद्यात् स्वयं कन्यां नारद 13.20 ब्र.या. 6.25 पिता पितामहश्चैव औ 5.88 कात्या 2.4 पितापिताम हश्चैव तथैव व 1.11.36 __ औसं 11 पितापितामहश्चैव ब्र.या. 4.31 लिखित 46 पितापितामतश्चैव औ 6.53 ब्र.या. 4.123 पिता पितामहो भ्राता वृ परा 6.29 मनु 3.219 पिता पितामहो भ्राता या 1.63 ब्र.या. 12.42 पिता पितामहो यस्य औ 9.104 या 3.321 पितापितामहो यस्य अत्रिस 107 देवल 87 पितापुत्रविरोधे तु या 2.242 वृ परा 7.212 पिता पुत्रस्य जातस्य अत्रिस 53 आंपू 140 पितापुत्रस्वसृभ्रातृ या 2.240 वृ.गौ. 3.15 पिता पुत्रेण जातेन वृ परा 8.48 शाण्डि 4.102 पितामहः पितु पश्चात् 16.16 ब्र.या. 8.116 पितामहः महाप्राज्ञ विष्णु म 5 प्रजा 181 पितामहस्तदन्यो वा वृ परा 7.51 व 2.6.393 पितामहस्य गोत्रेणं संयुक्तो कपिल 398 वाधू 219 पितामहस्य तत्पश्चाद् कण्व 723 प्रजा 11 पितामहाख्याः स्वर्देवाः भार 16.63 वृ.गौ. 6.104 पितामहा च वर्तते व्या 116 वृहस्पति 25 पितामहादिपिण्डेषु तं आंपू 992 वृ हा 8.321 पितामहादिभिर्दत्त ज्ञातिदत्त कपिल 785 नारद 2.200 पितामहादिभि सम्यक् आंपू 1001 या 2.51 पितामहाः पितव्याश्च कपिल 509 वृहा 4.2 41 पितामहाश्च जीवंति व्या 61 भार 15.19 पितामहे ध्रियति च कात्या 16.13 व 2.6.320 पितामहेन दैवेन कण्व 445 बृ.गौ. 13.22 पितामहे वा तच्छ्राद्धं मनु 3.222 ब्र.या. 13.7 पितामह्माऽपि तस्मिन् लिखित 24 वृ हा 4.253 पितामहापि स्वेनैव ब्र.या. 7.11 Page #445 -------------------------------------------------------------------------- ________________ 440 पितामह्या सहैतस्याः पिता यस्य निवृत्तः पितासस्य मृतश्चेत् पिता रक्षिति कौमारे पिता रक्षति कौमारे पितारक्षति कौमारे पितारक्षाति कौमारे पिता व यदि वा भ्राता पिता वा यदि वा माता पिता वैगार्हपत्योऽग्नि पिता स्वांके समादाय पितुः कर्म कृतं तेन पितुः पिण्डप्रदानेन पितुः पितुः पितुश्चैव पितुः पितृश्वसुः पुत्रा पितुः पुत्रेण कर्तव्या पितुः प्रमादात्तु यदाह पितु मुख्ये न कर्त्तव्यं पितुरब्दमशौचस्यात् पितुरित्यपरे शुक्र पितुरुत्तरकलशे पितुरुवं तु ये सप्त पितुरेकैव दातव्यं पितुरेव नियोगाद्यत् पितुरेव सपिण्डत्वे पितुर्गुरोनरेन्द्रस्य भार्या पितु हे तु या कन्या पितुर्दशगुणं माता पितुर्दशाहमध्ये तु पितुर्भगिन्यां मातुश्च पितुर्युपरते पुत्रा ऋणं पितुर्युपरते पुत्रा पितुर्वाक्यार्थकारी च पितुर्वियोगात्परतः पितुः शतगुणं दानं स्मृति सन्दर्भ दा 35 पितुः श्राद्धसमत्वेन आंपू 1030 मनु 3.221 पितुः श्राद्धात्परं श्राद्ध आंपू 275 Azva 17.2 पितुस्तु पाकं एकोद्दिष्ट ब्र.या. 4.35 नारद 14.31 पितुस्तु भ्रंशमात्रेण AMpU 10.62 बौधा 2.2.52 पितुः स्वसार मातुश्च या 3.232 मनु 9.3 पितॄश्च तर्पयेन्नित्यं वृ परा 12.99 व 1.5.4 पितॄस्तु दक्षिणास्यस्तु वाधू 58 का 9 पितृक्षयाहे संप्राप्ते प्रजा 176 वृ ता 6.79 पितृक्षये अमावस्या व्या 157 मनु 2.231 पितृगीता वर्णन विष्णु 80 ब्र.या. 8.332 पितृणमासनं दद्याद्वाम व्या 259 आंपू 445 पितृणांअर्ध्यपात्राणि वृ परा 7.137 आंपू 111 पितृणांच चतुर्थस्तु वृ परा 6.84 कात्या 16.14 पितृणां तृप्तयेऽतीव द्विजो कपिल 172 ब्र.या. 8.1 48 पितृणां न भवेद्वस्तु कपिल 222 वृ परा 7.49 पितृणां नरकस्थानां प्रजा 29 व 1.17.61 पितृणां पनसः श्रीमान् गंपू 568 ब्र.या. 6.10 पितृणां पितृतीर्थेन दृ परा 2.220 ब्र.या. '7.57 पितृणां पुरतः सिचंज्जलं Azva 23.17 बौधा 1.5.127 पितणां मासिकं श्राद्ध मनु 3.123 कात्या 17.20 पितृणां वा एषा दिक् व 1.4.14 वृ परा 10.85 पितृणामपराणे च दक्ष 2.23 ब्र.या. 3.42 पितृणामपि सर्वेषां आंपू 483 नारद 2.9 पितृतत्पितृभ्रातृषु । व्यास 2.6 आंपू 998 पितृतः सप्तमीमेके वृ परा 6.38 बौधा 2.2.76 पितृ तीर्थेन संतल् ब्र .या. 2.101 बृ.या. 3.18 पितृत्वं जनितर्येव आंपू 124 बृ.गौ. 14.61 पितृत्वं मातरि गतमं आंपू 117 व 2.6.450 पितृत्वं मातरि गतमे आंपू 424 मनु 2.133 पितृत्वमपि दत्तेन आंपू 422 नारद 2.2 पितृत्वमपि मातृत्वं आंपू 119 नारद 14.2 पितृत्वमपि मातृत्वं आपू 120 प्रजा 1 पितृत्वमपि मातृत्व आंपू. 423 आंपू 105 पितृदत्तातुयाकन्या ब्र.या. 8.168 व्यास 4.30 पितृदारान् समारुह्म पराशर 10.13 Page #446 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी पितृदाराः समारुह्य संवर्त 159 पितृभ्यश्च प्रथमतः पितृदेवता तिथि पूजायां व 1.4.5 पितृभ्य स्थानमसीति पितृ-देव-मनुष्याणां वृ परा 5.159 पितृभ्यां यस्ययद्दत्त पितृदेवमनुष्याणां दत्त 2.41 पितृभ्यां यस्समुत्सृष्टः पितृदेवमनुष्याणां दक्ष 3.9 पितृभ्यो बलिशेष पितृदेवमनुष्याणां ब्र.या. 12.34 पितृभ्रात्रादिदुष्टौधान् पितृदेवमनुष्याणां मनु 12.94 पितृमन्यत्प्रकर्तव्यं पितृदेवसखिदोहं कुर्यात् कपिल 966 पितृ मातृ गुरु भ्रातृ पितृदेवग्निकार्येषु बौधा 1.4.24 पितृमातृगुरुर्विप्र पितृद्रव्या विरोधेन या 2.120 पितमातृपतिभ्रातृ पितृ द्वार तथा प्रेतं ब्र.या.7.21 पितृमातृपरो नित्यं पितृद्विट् पतितः पण्डो नारद 14.20 पितृमातृवचः कर्ता गुरु पितृनभ्यर्चयेद्यस्तु शंख लि 10 पितृमातृवधाघघ्नं पितृनुद्दिस्य यत्कर्म वृ.गौ. 8.11 पितृ-मातृ-वधोद्भूतं पतृ-मात-वोद्भूत पितृन् ध्यायन् प्रसिञ्चैवै बृ.या. 7.84 पितृमातृसुतभ्रातृ पितृन् पितामहाश्चैव वृ.गौ. 8.61 पितृमातृसुता भ्रातृ पितृन्ब्राणमज्जाक्ष भार 15.61 पितृमात्रेण संज्ञातजननो पितृन्यज्ञे तथान्येषु ब्र.या.6.19 पितृमानवदेवानां पितृन्वा एष विक्रीणीते बौधा 2.1.77 पितृमानेव भुंजीयात् पितृपक्षे चतुर्दश्यां ब्र.या. 5.21 पितृयज्ञचरोरन्नं पितृपाकं समुदधृत्य व्या 298 पितृयज्ञं तु निर्वर्त्य पितृपाणिष्वपो दद्यात् Azva 23.39 पितृयज्ञ वर्जयित्वा पितृपात्र पितृणां दा 39 पितृयज्ञकृत्वा पितप्रसादः श्राद्धेन न । ___काव्य 437 पितृयज्ञविधानन्तु त पितृप्रिये कर्मणि तु यजमान कपिल 190 पितृयज्ञविधानेन श्राद्ध पितृपिण्डार्चनं यैस्तु आंपू 860 पितृयाणोऽजवीथ्याश्च पितृपुत्रकलत्राद्या दासी NDi 4.97 पितृरूपाश्च असुरा पितृपुत्राविवादश्च नारद 18.3 पितृलोकं चन्द्रमसं पितृबन्धुगुरुक्तिश्च कपिल 414 पितलोकं पूजयित्वा पितृदोषैकजननौ न लोहि 186 पितृवंशे मृता ये च पितृभि सममेतेन औ 5.40 पितृवत्तान् द्विजान् पितृभिर्धातृभिश्चैताः मनु 3.55 पितृवत्पूजनंकृत्वा पितृभिश्शिक्षिता सम्यक कण्व 4.3 पितृवेश्मनि या कन्या पितृभ्य इति दत्तेष कात्या 2.7 पितृवेश्मनि कन्या तु पितृम्य इदमित्युक्त्वा कात्या 13.8 पितृव्यदारगमने 441 आंपू 890 Azva 23.37 या 2.126 लोहि 197 वृ परा 4.170 कपिल 581 व्या 256 व 2.6.315 ब्र.या. 8.1 43 या 2.146 ब्र.या. 4.9 प्रजा 40 भार 6.78 वृ परा 4.86 या 1.86 वृ हा 4.248 लोहि 173 प्रजा 133 Azva 24.21 Azva 23.44 मनु 3.122 व 2.6.308 Azva 24.1 व 2.6.366 कपिल 181 या 3.184 ब्र.या. 4.112 या 3.196 बृ.गौ. 17.23 वृ परा 2.212 ब्र.या. 4.105 ब्र.या. 4.27 शंख 16.8 मनु 9.172 संवर्त 158 Page #447 -------------------------------------------------------------------------- ________________ 442 पितृव्यपत्नीभगिनी तादृश्यो कपिल 606 आंपू 425 आंपू 118 वृ परा 8.249 पितृव्यपत्न्यादीनां पितृव्यपत्न्यादीनां पितृव्य-भ्रातृजायां च पितृव्यभ्रातृजाय पितृव्यमातृभ्रातृभायी च पितृव्यं पुत्रः सापत्न्य पितृव्यमातुलादीनामपि पितृव्यापुत्राः सापत्ना पितृव्येणाविभक्तेन भ्रात्रा पितृशेषं तथोच्छिष्टं पितृश्चमनसाध्यात्वा पितुश्चेत् सूतकं पूर्ण तथा पितृश्राद्धेषु यो दद्याद् पितृष्वस्रभिगमनाद पितृसंयुक्तानि चेत्येकेषां पितृस्नुषा सा स्वस्नुषा पितृस्वसा च भगिनी पितृस्थानस्य विप्रस्य पितृहा चेतानाहीनो पितेव पालयेत्पुत्रान् पितेव पालयेद् भृत्यान् पितैव वा स्वयं पुत्रान् पित्तात्तु दर्शनं पक्ति पित्रर्थं अर्घ्य पात्राणि पित्रात्यन्तैककलहे पित्रादयस्त्रयश्चाऽऽदौ पित्रादयस्त्रयो यस्य वृ परा 7.339 पित्रादीनां त्रयाणां च विप्र कपिल 73 पित्रादीनां त्रयाणाश्च क्रमोक्ते कपिल 403 पित्रादीनां सगोत्रा ये वृ प्रा 7.76 शाता 6.4 पित्राद्याः पिण्डभाजः पित्रापुत्रेणयन्मुखैराप्तैः पित्राप्रमात्रादाध कपिल 652 पित्राभर्त्रा सुतैर्वाऽपि ब्र.या. 8.223 मनु 5.149 प्रजा 60 बृ.या. 3.4 पराशर 4.23 पित्रैव तु विभक्ता ये पित्रोः क्षयाहे संप्राप्ते पित्रोः प्रत्याद्भि पित्रोर्दशाहमध्ये तु कण्व 680 दा 159 नारद 2.3 पित्रोर्मृताहः कथितो व्या 297 पित्रोर्मृताहं सततमपि ब्र. या. 4.128 कपिल 408 वृ परा 7.88 शांता 5.29 बौधा 2.5.212 कपिल 199 ब्र. या. 8.146 आंपू 967 शाता 2.20 मनु 9.108 वृ हा 4.215 नारद 14.4 पित्रा यत्र सगोत्रत्वं पित्रार्जितेन वा कुर्यात् पित्राविवदमानश्च पित्रे न दद्याच्छुल्कं पित्रे पितामहाय या 3.77 वृ परा 7.192 आंपू 1047 Azva 1.97 स्मृति सन्दर्भ वृ परा 6.23 व 2.6.124 मनु 3.159 मनु 9.93 शंख 13.10 नारद 14.15 व्या 247 कपिल 178 व 2.6.451 आंपू 608 आंपू 277 लोहि 528 व 2.6.447 या 3.19 औ 5.79 1.11.27 पित्रोः श्वसुरयोर्भर्तुरनुज्ञा पित्रोस्तु दशारात्रं स्यात् पित्रोस्तु सूतकं मातु पित्रोः स्वदितमित्येवं पित्र्य प्रतिग्रह भोजनयोश्चबौधा पित्र्यं वा भजते शीलं पित्र्यमात्रा द्रवण पित्र्यर्थ देवतार्थं च पित्र्यर्थे पायसं कुर्यान्न पित्र्य यः पंक्तिमूर्द्धन्य पित्र्य रात्र्यहनो मासः पित्र्य स्वदितमित्येवं पिप्पलस्य प्रबालानि पिप्पलीक्रमुकं चैव पिप्पली मरिचं चैव पिबत्यनेकतरसा पितृ पिबन्ति देहनि श्रावं पिबन्ति देहनिः श्रावं पिबन्ति सर्वसत्वानि पिबन्निवमहाह्लादमध्य पिनेत्पात्रात्तद्विधो पिबेद्भोजनपात्रेण पिवत पतितं तोयं पिवन्ति कपिलां यावताव मनु 10.59 कात्या 2.13 व 2.6.290 ब्र. या. 4.157 कात्या 17.15 मनु 1.66 मनु 3.254 वृ हा 4.54 औ 3.145 शंख 14.20 आंसू 563 ब्र. या. 2.105 बृ.या. 7.89 वृ परा 10.371 शाण्डि 4.25 व 2.6.213 शाण्डि 4.147 पराशर 11.37 वृ.गौ. 9.12 Page #448 -------------------------------------------------------------------------- ________________ 443 श्लोकानुक्रमणी पिवन्तीषु पिवेत्तोयं पराशर 8.41 पीत्वावशिष्टं चषके शाण्डि 4.148 पिवेत्तु पञ्चगव्यं यः बृ.गौ. 20.38 पीत्वा सभक्तिजननं भार 10.2 पिशाचत्वं स्थिरन्तस्य ब्र.या. 7.9 पीयूषश्वेतलसुन पराशर 11.10 पिशाचांश्च सुपर्णा ब्र.या, 2.95 पुंश्चीलीवानरखरैः या 3.277 पिशाचोरगगन्धर्व यक्ष विष्णु 1.17 पुंसश्चेद्वनितादाने ऽधिकारो कपिल 648 पिशुनः पौतिनासिक्यं मनु 11.50 पुंसां के ते शत्रव विष्णु 33 पिष्टं जलेन संयोज्य लोहि 368 पुंसा ब्राह्मणादीनां बौधा 2.2.58 पिशुनानृतिनोश्चान्नं मनु 4.214 पुंसा शतावरार्ध्य व 1.19.14 पिशुनानृतिनोश्चैव या 1.165 पुंसाश्चात्मनि वेषेण औ 1.41 पिशुनो नरस्यान्ते जायते । शाता 3.10 पुंसो यदि गृहं गच्छेत पराशर 10.36 पिष्टमालोड्यते येन व्या 309 पुक्कसीगमनं कृत्वा संवर्त 150 पीठं तन्मध्यमेस्थाप्य भार 11.15 पुच्छे शिरसि यः शुक्लः वृ परा 6.197 पीठस्यांतः पूर्वदले भार 11.42 पुजितं ह्यशनं नित्वं मनु 2.55 पीठे निवेश्य देवेशं वृ हा 6.39 पुटीभूतमधोवक्त्रं वृ परा 12.288 पीडनानि च सर्वाणि मनु 9.299 पुटे पणमय वाऽपि वृ हा 8.96 पीडयेदि तन्मोहाद्देवाः वृ.गौ. 8.66 पुण्डरीकाक्षदशकं जप कण्व 109 पीडयेधदि तान् मोहान्नरकं बृ.गौ. 13.32 पुण्डरीकास्तु विज्ञेया ब्र.या. 2.42 पीडा करोति चामीषा वृ परा 12.23 पुण्ड्रकाश्चोड्दविडा मनु 10.44 पीडितस्यं विशेषेण आंपू 294 पुण्ड्रसंस्कार इत्येवं वृ हा 291 पीतक्षीरा ये हि चास्या वृ.गौ. 10.35 पुण्य कालनिमित्तं Azva 1.109 पीतच्छत्र विशः कृष्ण भार 15.133 पुण्यकाले त्वसंभाष्यः आंपू 765 पीतपुष्पं तथा पत्री ब्र.या. 10.144 पुण्यकृतिं पुण्यशीलं भार 1.2 पीतवास विशालाक्षो वृ हा 2.90 पुण्यक्षेत्रेषु नियतं आंपू 210 पीतवाससमक्षोभ्यं सर्व विष्णु 1.42 पुण्यक्षेत्रे समुद्भूतां शाण्डि 2.41 पीतशेषंजलं पीत्वा वृ परा 8.188 पुण्यतीर्थाभिगनात् औ 8.32 पीतानि नागपर्णानि वृ हा 5.437 पुण्यदान उभाभ्यां अ 67 पीताम्बरधरं देवं वृ हा 4.10 पुण्यमेवादधीताग्नि कात्या 6.12 पीताम्बरधरं देवं वृ हा 5.108 पुण्यंतीर्थेथवा विप्रो भार 7.117 पीताम्बरप्रकटिता रत्न ___ भार 12.5 पुण्यं श्राद्धविशेषं वै आंपू 706 पीताम्बरं भूषणायं वृ हा 3.310 पुण्य लांगुल कल्याण वृ परा 5.85 पीताम्बरं युवानं च वृ हा 5.96 पुण्यव्रता पुराणोक्ता वृ हा 8.161 पीतावशेष पानीय शंख 17.56 पुण्यस्त्रीणां तथा ज्ञेयं विश्वा 2.21 पीतोच्छिष्टं पादशौचं व्या 55 पुण्यात् षड्भागमादत्त या 1.335 पीतो ब्रह्मसुराचार्य वृ परा 11.338 पुण्याद्भिरभिमंत्र्याथ व 2.6.465 पीत्वा मंत्रजलं वृ हा 5.285 पुण्याधिकारकल्याण यज्ञ कपिल 575 Page #449 -------------------------------------------------------------------------- ________________ 444 स्मृति सन्दर्भ पुण्यान्यन्यानि कुवीत मनु 11.39 पुत्रवान् पित्रमांश्चैव Azva 1.158 पुण्याभिषके यत्प्रोक्तं वृ परा 11.256 पुत्रश्च दुहितुः पुत्रः वृ परा 7.56 पुण्या व्याहृतयश्चेति आंपू 10 पुत्रसङ्ग्रहणं सद्यः लोहि 203 पुण्यास्तु गावो वसुधातले वृ परा 5.52 पुत्रसग्रहणे जाते द्वतीया लोहि 86 पुण्याहं वाचयित्वाऽथ वृ हा 6.395 पुत्रसंपादनं धीमान् AM पू 326 पुण्याहं स्वस्थि वृद्धिं Azva 15.34 पुत्रस्यग्रहणं दुष्टं शास्त्र लोहि 562 पुण्याहवाचनं कुर्यात् पुत्रस्य भ्रातृपुत्रस्य वृ परा 12.165 पुण्येऽह्नि गुर्वनुज्ञातः व्यास 1.24 पुव स्वार्जितमेकाशी Azva 1.120 पुत्रः कनिष्ठो ज्येष्ठायां मनु 9.122 पुत्रस्वकीरसमये कण्व 739 पुत्र इत्युच्यते ब्र.या. 7.30 पुत्राणां पितृकृत्येषु पृथिवीते कपिल 207 पुत्रग्रहणकाले तु आंपू 361 पुत्रादयः सपत्नीकाः Azva 1.100 पुत्रग्रहः प्रकथितो आंपू 403 पुत्रान्तरस्ये सद्भावे मूक कपिल 333 पुत्रग्राहकुसौभाग्यासंपच्छी कपिल 700 पुत्रान्देहिधनं देहि ब्र.या. 10.21 पुत्रघ्न प्रभवेत्सद्यः वीर कपिल788 पुत्रान् द्वादश यानाह मनु 9.158 पुत्रजन्मनि यज्ञे च पराशर 12.23 पुत्रापराधे न पिता न नारद 16.29 पुत्रजन्मादिषु श्राद्ध औ 3.118 पुत्राभावे तु दुहिता नारद 14.47 पुत्रत्वं समनुप्राप्तः निर्धनस्य कपिल 703 पुत्राभावेसम्पति विभाग विष्णु 17 पुत्रत्वहेतुना सोऽयं लोहि 287 पुत्रा येऽनन्तरस्त्रीजाः मनु 10.14 पुत्रत्वेन समश्चेति कपिल 740 पुत्रार्थं नोद्वहेदन्यां शाण्डि 3.160 पुत्रदत्ताच्छतुगुणा विना लोहि 316 पुत्रान् मृत्यान् कलत्र शाण्डि 3.158 पुत्रदा पंचमी कर्तुः वृ परा 7.295 पुत्रार्थ सापि काले न लोहि 84 पुत्रदारं यैः च पाशैः वृ.गौ, 5.20 पुत्रार्थी चेत्तु युग्मासु वृ हा 5.301 पुत्रदारदयोऽपि गोस्तर्पणाः व 1.3.35 पुत्रिकायां कृतायां तु मनु 9.134 पुत्रपौत्रज्ञातिबन्धुसमान् कपिल 482 पुत्रिकायाः सुत श्राद्धं वृ परा 7.54 पुत्रपौत्रमधस्ताच्च वृ परा 10.62 पुत्रिणः श्रोत्रियस्यात्र कपिल 664 पुत्र पौत्र समायुक्तं ब्र.या. 11.61 पुत्रिणी त समुत्सृज्य नारद 2.17 पुत्र प्रतिग्रहीष्यन् व 1.15.6 पुत्री च भ्रातरश्चैव वृ हा 4.258 पुत्र प्रत्युदितं सद्भिः मनु 9.31 पुत्रीदानं प्रशस्तं कण्व 699 पुत्रप्रदानसमये तत्पित्रो आंपू 368 पुत्रीविवाहः परमो कण्व 683 पुत्रप्रदानसमये प्रोक्तं आंपू 370 पुर्तीसाक्षाद्ब्रह्म आंपू 318 पुत्र य चेहत्तो लोहि 92 पुढे जाते पितुः स्नानं संवर्त 43 पुत्रः प्रेष्यस्तथा शिष्य शाण्डि 3.74 पुत्रेणं च कृतं कार्य नारद 2.26 पुत्रं वा भ्रातरं वापि अत्रिस 361 पुत्रेणं जातमात्रेणं आंपू 324 पुत्रयोस्तनयाभावे नष्टयोरपि कपिल 708 पुत्रेणं प्राप्यते स्वर्गो वृ परा 6.189 पित्रयोः स्वस्य वामूर्3ह कण्वं 681 पुत्रेण लोकांजयति मनु 9.137 Page #450 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 445 पुत्रेण लोकाञ्जयति व 1.17.5 पुनर्मोजनमध्वानं व्या 156 पुत्रेषु दारान्निक्षिप्य शंख 6.2 पुनर्मोजनमध्वानं लिखित 60 पुत्रेषु सत्सु दत्तेन आंपू 443 पुनर्भोजनम्मध्याह्न ब्र.या. 4.43 पुत्रोपनयनं तस्माद् कण्व 685 पुनर्लेपनया तेन पराशर 6.40 पुत्रो वा पुत्रिका वापि लोहि 549 पुनर्विवाहिता मूढैः आंपू 193 पुथितस्त्वग्निचिन्नष्टपुत्रो लोहि 554 पुनर्विवाहिता सा तु AM पू 194 पुनःकरणसंप्राप्तौ शिव आंपू 945 पुनर्वावाहितेनैवं तद्भार्या आंपू 398 पुनः कुर्वस्तथा नापि लोहि 165 पुनर्विशेषः कोऽप्य्स्ति। आंपू 1045 पुनः नवीकृतं सद्य वृ परा 11.73 पुनर्व्याहृतित्रयमुच्चार्य विश्वा 6.55 पुनन्ति इह पृथिव्याम् वृ.गौ. 4.22 पुवः शुद्धाम्बुनाचम्य ततः विश्वा 1.66 पुनन्ति सकलं लोकं वृहा 3.155 पुनश्च पुत्रे संजाते कण्व 742 पुनः पाकं च कृत्वा ___ व्या 281 पुनश्चाऽऽवर्तयेत Azva 23.76 पुनः पादत्रयं शीर्ष विश्वा 2.40 पुनश्छत्र तत्तन्मन्त्रा कण्व 648 पनः पित्र्ये तथैवैत भार 18.73 पनः संवतमन्त्रेष भार 18.73 पुनः संवृतमन्त्रेषु वृ परा 10.103 पुनः पुत्र न गृहणीयादेकस्यैव कपिल 793 पुनः संस्कार करणा वृ परा 8.107 पुनः पुनरुदीक्ष्यैव किमासी कपिल 777 पुनः संस्कार मर्हन्ति वृ हा 6.250 पुनः प्रक्षाल्ययचनं व 2.5.41 पुनसत्कुलजो न्यूनकुलाय कपिल 704 पुनः प्रक्षाल्य सन्तप्त्वा वृ हा 8.93 पुनः सम्पद्यते नारी का 11 पुनः प्रत्यागतो वेश्म पराशर 12.65 पुनः सम्मार्जनं कृत्वा व 2.3.132 पुनः प्राप्य स्वकं देवल 46 पुनस्तथैव यजुषां ब्र.या. 1.22 पुनभुर्वामेष विधि नारद 13.53 पुनस्तदग्निसिध्यर्थमियं कण्व 545 पुनरग्नौ च तान्हुत्वा व्या 292 पुनस्तपस्वी भवति बृह 9.181 पुनरन्यानि दानानि पात्र कपिल 441 पुनस्तान् परिपूर्णार्था शाता 1.25 पुनरन्ये ह्यश्मकुट्टाः __ कण्व 444 पुनस्तामार्त्तवस्नातां व्यास 2.50 पुनरागत्य संतिष्ठदाधाय Azva 14.5 पुनस्तेषु सदा प्रोक्तं कपिल 632 पुनराचम्य तत्रैव ब्र.या, 142 पुनस्त्वकरणे तेषां प्रत्यवायो कपिल 989 . पुनरेव पुनर्जाप्यं ब्र.या. 2.132 पुनाति पंक्ति वंश्यांश्च मनु 1.105 पुनर्जप्त्वा पुनस्स्नात्वा नारा 9.6 पुना राजाऽभिषेकेण व 1.2.54 पुनर्दाहेन शुष्येत शंखलि 12 पुन्नागकेतकीपद्यै वृ हा 5.395 पुनर्द्धात्री पुनर्गर्भ या 3.82 पुन्नागं वकुलं नागकेशर वृ हा 4.56 पुनर्न इति भूयश्च आंपू 859 पुन्नादवकुलांभोजाः भार 14.8 पुनास ततः कृत्वा ब्र.या. 2.121 पुन्नामानि यानि विष्णो वृ हा 7.56 पुनः पुनरेता च Apa 9.29 पुन्नाम्नो नरकाद्यस्मात् मनु 9.138 पुनर्विकृता येन कृता बृ.या. 4.45 पुमांसं दाहयेत्पाप मनु 8.372 पुनर्मोजनमध्वानं लघुशंख 29 पुमांस्त्रीक्लीब इत्येवं भार 18.11. Page #451 -------------------------------------------------------------------------- ________________ 446 स्मृति सन्दर्भ पुमान् पुंसोऽधिके शुक्रे मनु 3.49 पुराणेष्वितिहासेषु वृ हा .2.41 पुमान् प्रद्युम्नवत् स वृ परा 10.206 पुराणैर्धर्मवचनैः सत्य नारद 2.179 पुमान् विमुच्यते सद्यः विष्णु म 16 पुराणोक्तेष्वेषु सत्सु आंपू 7 पुमान् संग्रहणे ग्राह्यः या 2.286 पुरा तु शौनकः श्रीमान् कपिल 1 पुरतः पितुरासीनो Azva 10.27 पुरा देवो जगत्स्रष्टा लहा 1.9 पुरतःस्थे शरावे च Azva 9.5 पुराभवत्तथा चोत्त आर्ष कपिल 566 पुरतो जुहुयादग्नौ वृ हा 7.231 पुरीषभूमालिरिणे निवासे भार 3.6 पुरतो देवता तत्र व 2.3.80 पुरीषे मैथुने होमे अत्रिस 321 पुरतो नात्मनः कर्पू कात्या 17.1 पुरुपाख्यः स विज्ञेयो बृह 9.135 पुरतो याचमानं च व 2.5.29 पुरुपारायस्पोषमीभ ब्र.या. 2.27 पुरतो यावमानं च व 2.5.29 पुरुरवाश्चै व । लिखित 52 पुरतो वासुदेवस्य वृ हा 5.3 43 पुरुरवोमाद्रवासौ क्षये ब्र.या. 6.18 पुरद्वरीन्द्रकील परिघा बौधा 2.3.40 पुरुष मण्डलान्तस्थं बृह 9.106 पुरन्दरपुरं याति गीयमानो वृ.गौ. 6.86 पुरुषं च तथा सत्य बृ.या. 3.4 पुरन्दरपुरे तत्र दिव्य वृ.गौ. 7.34 पुरुषव्रतं च माषं च शंख 11.3 पुरप्रधानसम्भेद नारद 18.2 पुरुषव्रतं न्यासं च व 1.28.13 पुरं तत् प्रेतनाथस्य वृ.गौ. 5.84 पुरुषसूक्तजपो वापि आंसू 156 पुरंप्रवेश्य देवेशं व 2.7.55 पुरुषसूक्तं यजुषां ब्र.या. 4.103 पुररेणुकुण्ठित शरीर बौधा 2.3.60 पुरुषसूक्तेन जुहुया आपू 956 पुरश्चरणमेतद्धि गायतर्या भार 9.8 पुरुषस्य स्त्रियाश्चैव मनु 9.1 पुरश्चर्या च दीक्षायां विश्वा 2.56 पुरुषान्न परं किंचित् बृह 9.186 पुरस्तात् त्रिविकल्पं कात्या 19.16 पुरुषस्य स्त्रियाश्चैव __ मनु 9.1 पुरस्थात्प्रणवोच्चारः भार 6.25 पुरुषाणां कुलीनानां मनु 8.323 पुराकल्पे समुत्पन्ना औ 3.50 पुरुषाणां देवतानां कृतं कपिल 183 पुराकल्पे समुद्दिष्टा बृ.या. 1.42 पुरुषा संति ते लोभाये नारद 1.60 पुराकालात् प्रमीतानां व 1.20.48 पुरुषोत्तमं वामनेत्रे विश्वा 2.17 पुरा किलं पितृतृप्ति आंपू 503 पुरुषो यो जगबीज व 2.6.152 पुरा तु ब्रह्मसदने कण्व 369 पुरुषेण प्रदत्तं वा कन्या । कपिल 783 पुराचोला आज्यशेषेण कपिल 285 पुरुषोऽनृतवादी च या 3.135 पुराणतर्कमीमांसाधर्म बृह 12.3 पुरुहूतः पुरा दैत्यं वृ परा 8.319 पुराणधर्मशास्त्राणि बृ.या. 4.7 पुरोक्तान्यन्यथाकृत्वा आंपू 365 पुराणन्यायमीमांसा ___ या 1.3 पुरोहितंच कुर्वीत या 1.313 पुराणधर्मशास्त्र ब्र.या. 7.59 पुरोहितं च कुर्वीत मनु 7.58 पुराणं श्राद्धकाले च विश्वा 2.55 पुरोहिताचार्ययोश्च आंपू 1043 पुराणाधकथातर्क धर्म भार 11.49 पुलहः स्वायम्भुवो वृ हा 7.82 Page #452 -------------------------------------------------------------------------- ________________ 447 श्लोकानुक्रमणी पुष्करादि तार्थेषु श्राद्धमहत्व विष्णु 85 पुष्येचाश्विनिरेवत्या ब्र. या. 8.355 पुष्कलं हंतकारस्यात् ह व्यास 2.62 पुष्ये तु च्छन्दसां कुर्याद् मनु 4.96 पुष्कालानि च चत्वारि ब्र.या. 8.254 पुष्येन (ण) मूलमुत्थाप्य ब्र.या. 8.286 पुष्णाति हि जगत् सर्व बृह 9.93 पु स्त्री प्रयोगादयशुक्र वृ परा 12.73 पुष्पा धूप प्रदीपादि वृ परा 11.1 46 पूजानाद्वन्दनाद् वाऽपि वृ हा 8.262 पुष्पयत्रोदकादीनि प्रातरेव शाण्डि 3.5 पूजनीयायथाहणं वृ हा 2.45 पुष्पाफलोपगान् व 1.19.8 पूजनीया यथोक्तेन व 2.7.62 पुष्पं चित्र सुगन्धञ्च या 1.288 पूजनीया समस्ताश्च वृ हा 7.163 पुष्पं दत्वाततो हस्तं भार 11.103 - पूजयन्तं सहस्रारं व 2.2.11 पुष्पंधूपं तथा दीपं वृ हा 3.31 पूजन्ति नमस्यन्ति वृ.गौ. 5.120 पुष्पं पुष्पं विचिनुयानं पराशर 1.60 पूजयन्त्यतिथींश्चैव वृ.गौ. 9.30 पुष्पं पुष्पं विचिनुयान् वृ परा 4.220 पूजयामास गोविन्दं बृ.गौ. 22.37 पुष्पं सितं ब्र.या. 10.18 पूजयित्वा गुरु पूर्व व 2.6.44 पुष्पमूलफलानि च व 1.2.50 पूजयित्वाऽच्युतं भक्त्या वृ हा 5.218 पुष्पमूलफलैर्वापि मनु 6.21 पूजयित्वा जगन्नाथं वृ हा 7.317 पुष्पवृष्टिं प्रमुञ्चन्ति वृ.गौ. 10.57 पूजयित्वाऽथ होमन्तु वृ हा 5.415 पुष्पागमानाञ्च तथा औ 9.15 पूजयित्वा श्रियासार्द्ध व 2.4.60 पुष्पांजलि सहस्रं तु वृ हा 5.397 पूजयेत्कुसुमैः कुन्दैः व 2.6.241 पुष्पाणि च ततो दत्वा वृ हा 7.181 पूजयेत्पूर्वतया केशवाद्यै व 2.6.413 पुष्पाणि च तथा दत्वा वृ हा 7.167 पूजयेत् श्राद्धकालेषु व्या 232 पुष्पाणि च तथा दद्यात् वृ हा 7.64 पूजयेत् स्तुतिभि मां च वृ.गौ. 4.35 पुष्पाणि दद्याद् भक्त्या वृ हा 5.1 49 पूजयेदच्युतं भक्त्या व 2.6.239 पुष्पाणि फलमूलाध वृ हा 4.157 पूजये दशनं नित्यं au1.60 पुष्पावतंसाज्योतिषि भार 13.21 पूजयेदशनं नित्यं मनु 2.54 पुष्पे चैवोपलेपादि Azva 13.2 पूजयेद् गन्ध पुष्पादाद्यै वृ हा 5.312 पुष्पेषु हरिते धान्ये मनु 8.330 पूजयेद्देवदेवेशं मृत्यरोग ब्र.या. 2.131 पुष्पैः धूपैश्च नैवेद्यै औ 5.98 पूजयेद्धिरपत्रैश्च व 2.6.268 पुष्पैः धूपैश्च नैवैद्यै वृ हा 2.12 पूजयेद् विधिना यस्तु वृ परा 10.367 पुष्पैरपि न युध्येत वृ परा 12.48 पूजयेन्मंप्रसंयुक्तं ब्र.या. 10.150 पुष्पैरिष्ट्वा चावभृथं वृ हा 7.219 पूजापीठं स्नानपीठं भार 11.11 पुष्पैर्मनोहरैः शुभैर्गन्धै व 2.4.77 पूजाभिकाक्षिणो ये च वृ परा 2.27 पुष्पैवी तुलसीपत्रैः वृ हा 7.207 पूजाभोजनकालेषु कपिल 828 पुष्पैः सम्पूयेद् भक्त्या वृ हा 7.131 पूजां कुर्याद्विधानेन व 2.7.81 पुष्यस्नानादिकं स्नानं शंख 8.4 पूजां पुष्पांजलिं होमं वृ हा 5.443 पुष्यादित्याश्विनी Azva 4.3 पूजायां स्नानकाले च शाण्डि 2.62 Page #453 -------------------------------------------------------------------------- ________________ 448 पूजाविधानं त्रिविधं पूजितः सकलैः भोगे पूजिताः तत्र धर्मेण पूजितान्नमवाग् जुष्ठं पूजिताश्च भविष्यन्ति पूजितैः कलशैः पुण्यैः पूज्यान पूजयेत् पूज्यमाना वस्त्रीभिः पूज्या नित्यं भगवत् पूतः पंचभि ब्रह्मयज्ञै पूतानि सर्वपण्यानि पूचिमृगमदादीनि पूयं चिकित्सकस्यान्नं पूयेशोणितसंपूर्णे अन्धे पूरकं कुम्भकं चैव पूरकः कुम्भकश्चैव पूरकः कुम्भको रेच्य पूरक कुम्भको रेच्यः पूरके विष्णु सायुज्यं पूरणे कूपवापीनां वृक्ष पूरयित्वावंट पंक पूरयित्वा शुभजलैः पूर्ण कुम्भान् शस्ययुतान् पूर्णचन्द्र प्रकाशेन पूर्णचन्द्रप्रकाशेन पूर्णचन्द्राननं स्निग्धं पूर्णपात्र शर्मपात्र पूर्णपात्रनिधानान्त पूर्णपात्रोदकं गृह्य पूर्णमसीयनेनैव तत् पूर्णमुष्टिस्ततुतन्नाभौ पूर्णसूत्रावृतेनेह , पूर्णाब्दात् प्रवृत्ताद्वा पूर्णेन्दुशंखधवलं पूर्णेऽपि कालानियमे स्मृति सन्दर्भ वृ हा 8.258 पूर्वकालगृहीतं तं कुमारं लोहि 208 वृ हा 7.331 पूर्वं कृत्वा द्विजः शौचं लघुयम 5 वृ.गौ. 5.121 पूर्वजन्मकृतं पापं शाता 1.5 वृ परा 6.132 पूर्वजान् मनुजान् प्रजा 26 आंपू 1089 पूर्वजांश्च पितृस्तल् ब्र.या. 7.88 व 2.7.82 पूर्वजानां शंत सैकं वृ परा 11.156 बौधा 2.3.62 पूर्वाजास्तुष्टिनायन्ति प्रजा 198 वृ.गौ. 5.96 पूर्वतो सर्वदेवाश्च व्या 200 शाण्डि 4.58 पूर्वद्वारेऽपि संस्थाप्य वृ परा 11.281 2.5.23 पूर्वधर्म विनिक्षिप्य आंपू 208 वृपरा 8.332 पूर्वपक्षेऽधरीभूते बृ.य. 5.26 भार 14.4 पूर्वपवृत्तमुत्सन्नमपृष्ट्वा नारद 12.17 मनु 4.220 पूर्वपूर्वतरः श्रेयान् व परा 6.302 पराशर 4.2 पूर्वं पूर्वो गरीयान् व 1.13.25 ब्र,या, 2.48 पूर्वभागे षडृतून ब्र.या. 10.132 बृ.या. 8.9 पूर्वं तु शेषहोमस्य कण्व 345 वृ हा 3.35 पूर्व निष्पीडन केचित् बृ.या. 7.45 बृ.या. 8.10 पूर्व न्यासिविधिश्चैव बृ.या. 5.25 बृ.या. 8.43 पूर्व स्त्रियः सुरैर्भुक्ता व 1.28.5 लिखित 81 पूर्वन्त्राक्षरं मन्त्रन्तु शाण्डि 1.85 कात्या 23.13 पूर्वमाक्षारयेद् यस्तु नियतं नारद 16.10 व 2.7.29 पूर्वमापोशनं ग्राह्यं व्या 145 वृ हा. 7.2 44 पूर्वमावायेद्देवान् व 2.6.293 वृ.गौ. 6.75 पूर्वमेव निरीक्षेत औ 4.2 वृ.गौ. 6.1 45 पूर्वमेव यतन् बाढं येन लोहि 351 वृ हा 3.257 पूर्ववच्च विधानं स्यान् Azva 15.13 आंपू 524 पूर्ववत् पूजयित्वेशं वृ हा 5.483 Azva 10.49 पूर्ववत्पूजयेद्देवं ब्राह्मणां व 2.6.254 व.2.2.22 पूर्ववत् प्रणवस्यार्थ वृ हा 3.206 Azva 2.69 पूर्ववत्प्राणसंरोधं कृत्वै भार 19.29 भार 2.44 पूर्ववत्सकलं कृत्वा भार 5.39 Azva 4.10 पूर्ववदुपविश्यां । Azva 10.28 व 1.15.16 पूर्ववद् ग्रहदेवानां वृ परा 11.272 भार 6.63 पूर्ववद् द्वादशाब्दानि वृ हा 6.247 Apa 3.10 पूर्ववद् विकरेद् भूमौ व्या 151 Page #454 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 449 पूर्ववद् विधिना मंत्र वृ हा 3.300 पूर्वोक्तकुसुमालामे भार 14,21 पूर्वविद्धा न कर्त्तव्या शेषा ब्र.या. 9.37 पूर्वोक्त गुण संयुक्ता वृ परा 10.306 पूर्वविद्धांपदाकृत्वा ब्र.या. 9.40 पूर्वोक्त प्रत्यवायानां वृ परा 8.100 पूर्वविद्धैव कुर्वीत ब्र.या. 9.42 पूर्वोक्तफलदं ज्ञेयं कपिल 926 पूर्व शौचन्तु निर्वर्त्य ___ Apa 9.2 पूर्वोक्त विधिना पीठे वृ हा 3.365 पूर्वश्च स्रावितोयश्च आंगिरस 67 पूर्वोक्तस्य तु मन्त्रस्य बृ.या. 8.17 पूर्वसंध्यार्चिता पुष्पं भार 11.69 पूर्वोक्तहोमसंयुक्तमद्य नारा 5.28 pUrva'hni पूर्ववत् पूज्यः वृ हा 8.256 पूर्वोक्ताचारसम्पन्न शाण्डि 1.99 पूर्वाग्रैः दैविकेपात्रे Azva 23.22 पूर्वोक्तानि च पर्णानि व 2.6.299 पूर्वादि कुम्मेषु ततो शाता 2.7 पूर्वोत्तरप्लवे देशे वृ परा 7.154 पूर्वादिचतुराशेषा भार 2.17 पूर्वोत्तरविरुद्ध तद्विवदन् लोहि 283 पूर्वादि दक्षिणा वारुण्य भार 2.2 पृच्छन्तं मामतीवात नारा 5.6 पूर्वादिषु महादिक्षु भार 11.21 पृथक्कर्तुमशक्यं वृपरा 7.78 पूर्वादिषू चतुर्दिक्षु भार 11.60 पृथक् तानि प्रवक्ष्यामि वृ परा 10.316 पूर्वी लाजाहुतिं हुत्वा बौधा 1.11.4 पृथक्पाकं न कुर्वीत विश्वा 8.17 पूर्व संध्यां जपंस्तिष्ठं मनु 2.101 पृथक्र पाकात्तस्य भुक्ति आंपू 74 पूर्वसंध्यां जपस्तिष्ठं मनु 2.102 पृथक्पाको न कर्तव्य । विश्वा 8.83 पूर्व संध्या तु गायत्री बृ.या. 6.17 पृथक् पिण्ड मृते बाले वृ परा 8.17 पूर्वी संध्यां सनक्षत्रां लहा 4.18 पृथक् पृथक् च नैवेद्यं वृ हा 7.1 45 पूर्वाह एव कुर्वीत आंपू 687 पृथक् पृथक् दण्डनीया या 2.83 पूर्वाह चतुर्थाह्ण भार 6.99 पृथक् पृथक् प्रकुरिन् वृ हा 6.371 पूर्वाहे कानिकं श्राद्ध प्रजा 177 पृथक् पृथक् प्रणवं भार 15.86 पूर्वाहे चैव कर्त्तव्यं औ 5.94 पृथक् पृथक् सम्यगेव कपिल 842 पूर्वाहो ह्यपराह्णस्तु वृ परा 2.13 पृथक् पृथगुदञ्चानि वृ हा 8.91 पूर्वाह्नब्रह्मणानां तु ये वृ.गौ. 3.17 पृथक् पृथग्वा मिश्री वा मनु 3.26 पूर्वान्यभ्युदयं वृ हा 7.1 40 पृथक् प्राणादिवायुश्च वृ परा 12.189 पूर्वाह्न वा पराह्ने वा वृ.गौ. 5.31 पृथक्संयोजयेदद्धि व 2.6.369 पूर्वाह्न सूर्योदयात् व 2.4.115 पृथक्सान्तपनद्रव्यैः या 3.315 पूर्वेक्तान् शिक्षयेत्सम्यक् लोहि 712 पृथक्सांतपनं द्रव्य देवल 82 पूर्वेधुः क्षणित विप्रं ___व्या 75 पृथग् गणान् ये विर्भन्धुस्ते नारद 11.6 पूर्वेयुः क्षणितोविप्रो व्या 74 पृथगग्नौ स्थापितेऽथ आपू 79 पूर्वेयुः नियमं कुर्य्याद् वृ हा 5.476 पृथगात्मा पृथक् स्वान्तं वृ परा 12.188 पूर्वोधुः पौरुष सूक्तं व 2.7.71 पृथिवीतेति मंत्रेण पुनः कपिल 235 पूर्वेधुरपरेधुर्वा मनु 3.187 पाकात्परं तद्दिनेऽस्मिन्पुनः कपिल 236 पूर्वैव योनि पूर्वावृत् कात्या 20.14 पृथिवी पादतस्तस्य या 3.127 Page #455 -------------------------------------------------------------------------- ________________ 450 स्मृति सन्दर्भ पृथिवीपालनं राज्ञः कृषि व 2.6.129 पैशाचश्चाष्टमः सर्वै ब्र.या. 8.178 पृथिवीं च वलं यद् वै वृ.गौ. 1.54 पैशुन्यं साहसं दोह मनु 7.48 पृथिवीमन्तरीक्ष वा बृ.गौ. 15.37 पैशुन्यमत्सराभि व 1.10.23 पृथुत्वं शिरसो धार्य वृ परा 5.66 पैशुन्यहिंसा विद्वेषं व्यास 2.35 पृथुस्तु विनयाद् राज्यं मनु 7.42 पोत्रघृष्टां वराहस्य बृ.गौ.20.29 पृथिव्यापस्तथा तेजो शंख 7.23 पोष्यवर्गसमोपेतो Azva 1.154 पृथिव्यां यानि तीर्थानि वृ.गौ. 9.25 पौश्चल्याच्चलचित्ताच्च मनु 9.15 पृथिव्यां यानि दानानि अ 25 पौत्रदौहित्रयोर्लोके मनु 9.133 पृथिव्यास्तु स्वतुल्येन वृ.गौ. 10.10 पौत्रदौहित्रयोर्लोके मनु 9.139 पृथोरपीमां पृथिवीं मनु 9.44 पौत्रे नप्तरि दौहित्रे सति । कपिल 709 पृथ्वी ते पात्रमित्येतत् वृ परा 7.254 पौनर्भव कुसीदी च औ 4.30 पृवृत्ता ऋषिवाक्येन नारा 7.28 पौनवश्चतुर्थः व 1.17.19 पृष्टा युष्माभिरधुना भार 1.9 पौनवोऽपविद्धश्च नारद 14.44 पृष्टास्ये पुत्रजीवस्य भार 742 पौराणं स्मार्तनित्येतत् विश्वा 2.19 पृष्टोऽपि न वदेदर्थ शाण्डि 4.239 पौरुषेण तु सुक्तेन वृ हा 2.114 पृष्टोऽपव्ययमानस्तु मनु 8.60 पौरुषेण तु सुक्तेन वृ हा 4.84 पृष्ट्वा स्वादितमित्येवं मनु 3.251 पौरुषेण तु सुक्तेन वृ हा 5.136 पृष्ठतस्तु शरीरस्य मनु 8.300 पौरुषेण तु सूक्तेन व 2.7.100 पृष्ठवंशं च नाभ्यां कात्या 1.3 पौरुषेण तु सूक्तेन व 2.6.383 पृष्ठवास्तुनि कुर्वीत मनु 3.91 पौरुषेण विधानेन वृ हा 6.65 पृष्ठे च जघने कट्यो वृ हा 3.18 पौर्णमासात्यये हव्यं कात्या 18.7 पृष्ठे च जान्वोः पदयो वृ हा 3.121 पौर्णमासीषु चैतासु वृ परा 10.260 पृष्ठे च नक्षत्रगणा वृ.गौ. 10.49 पौर्णमास्यष्टकामावास्य बौधा 1.11.23 पृष्ठे च पद्यानाभन्तु वृ हा 2.78 पौर्णमास्यादिसंयोगे प्रजा 166 पेतुकेषु प्रसक्तेषु लोहि 322 पौर्णमास्यां प्रकुर्वीत वृ हा 7.157 पेय्याषदद्याधाराख्यं भार 11.83 पौर्णिमा(पूर्णिमा)पूजयिष्यामि ब्र.या. 9.45 पेषणक्रियया पूर्वमन्नं वृ हा 4.122 पौर्णिमायाममावास्यां ब्र.या. 3.26 पैतृकं कर्म परमामधिकं कपिल 293 पौर्विकी संस्मरन् जाति मनु 4.1 49 पैतृकं क्रोतमाधेयं व 1.16.13 पौषामासं क्षपेदेक बृ.गौ. 17.16 पैतृकं तु पिता द्रव्यं मनु 9.209 पौष मासस्य रोहिण्यां या 1.1 43 पैतृकं परणं यत्र तदे आंपू 985 पौषादि चत्वारो मासास्तत्र ब्र.या. 8.102 पैतृके कर्मणि तथा प्राप्ता कपिल 331 पौष शुक्ले तथा वत्स वृ परा 10.3 44 पैतृके कर्माणि पुनः यावद् कपिल 263 पौष्णमेकादशं ज्ञेयं बृ.या. 4.66 पैतृकेण तु तीर्थेन वृ हा 5.282 पौष्णःसंयुक्ता चोर्जे वृ परा 210.271 पैतृष्वसेयीं भगिनीं मनु 11.172 प्याप्यं द्वितीय्यपादेन भार 6.144 Page #456 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 451 प्रकतुमसमर्थश्चेत् बृ.या. 7.156 प्रक्षाल्य पाणीपादौ ब्र.या. 2.13 प्रकर्तव्यं प्रयलेन न लोहि 442 प्रक्षाल्यपादावाचम्य व 2.4.22 प्रकर्तव्या विशेषेण वृ परा 11.267 प्रक्षाल्य पादावाचम्य शाण्डि 5.56 प्रकर्षणगते प्रेते ब्र.या, 7.17 प्रक्षाल्य पादावाचम्य बृ.गौ. 16.23 प्रकर्षणासमन्ताच्च व परा 12.250 प्रक्षाल्य पादावाचम्य शाण्डि 4.123 प्रकल्पितानां शास्त्राणामसता कपिल 20 प्रक्षाल्य पादौ हस्तौ वृ हा 5.236 प्रकल्प्या तस्य तैर्वृत्ति मनु 10.124 प्रक्षाल्य पादौ हस्तौ च दक्ष 2.14 प्रकान्ते सप्तम भागं या 2.201 प्रक्षाल्य पादौ हस्तौ च व 2.6.34 प्रकारं दक्षिणे वक्त्रे __ तु परा 4.94 प्रक्षाल्य पादौ हस्तौ वाधू 34 प्रकारान्तरतः प्रोक्तः सूते लोहि 177 प्रक्षाल्य प्रोक्षयित्वा च । कपिल 220 प्रकाशमेतत्तास्कर्य मनु 9.222 प्रक्षाल्याचम्य विधिवत् भार 15.59 प्रकाशायितुमात्मानं शाण्डि 4.193 प्रक्ष्याल्याअपूर्य तत्तोय भार 15.150 प्रकाशवंचकास्तत्र नारद 18.54 प्रक्षाल्य भूमिं कर्मार्थ शाण्डि 2.25 प्रकाशवंचकास्तेषां मनु 9.257 प्रक्षाल्य वातं देशमग्निना बौधा 15.1 44 प्रकीर्ण प्रायाश्चित्त विष्णु 42 प्रक्षाल्य हस्तावाचम्य मनु 3.264 प्रकीर्णके पुनर्जेया नारद 18.1 प्रक्षाल्य हस्तावाचम्य वृ परा 2.123 प्रकुर्याच्चैव संस्कार औ 9.24 प्रक्षाल्य हस्तौ चाचम्य बृ.या. 7.11 प्रकुर्याद् वैष्णवैसार्द्ध वृ हा 6.118 प्रक्षाल्य हस्तौ पादौ वृ हा 5.284 प्रकुर्यान्मद्यपानं वा गोमासं कपिल 969 प्रक्षाल्याजानुतरणौ मृज्जलैः शाण्डि 2.59 प्रकृति स्वामवष्टभ्य वृ.गौ, 1.50 प्रक्षाल्योदक् शुचौदेशे व्या 344 प्रकृति विशिष्ठं चातुर्वर्ण्य व 1.4.1 प्रक्षाल्योरूमृताचाद्भि व्या 387 प्रकृतिश्राद्धमात्रश्च आंपू 627 प्रक्षिपेद्भाजने विप्रो दा 46 प्रकृतेगुणतत्वज्ञ औ 4.11 प्रक्षिप्य दद्यात्तद्रूपं भार 14.35 प्रक्षालनार्थ सलिल भार 11.30 प्रक्षिप्य देवमादित्यं ल व्यास 2.26 प्रक्षालनेन स्वल्पानामाभि पराशर 7.29 प्रक्षिप्योदयमुटुत्यं बृ.या. 7.52 प्रक्षा (लये) ज्जगन्नाथं शाण्डि 3.83 प्रख्यातदोषः कुर्वीत वृ परा 6.338 प्रक्षालयेततोमाला मार 7.59 प्रख्यातशुद्धचरितं शाण्डि 1.100 प्रक्षालितकरान् विप्रान् Azva 23.87 प्रख्यापनं प्राध्ययनं वाधू 158 प्रक्षालित पादपाणि बौधा 2.4.2 प्रगृह्याञ्जलिना भक्त्या आंपू 870 प्रक्षालितो पवातान्य बौधा 1.6.6 प्रचरपशोहिंसा नारा 7.23 प्रक्षाल्य चरणौ हस्तौ भार 4.21 प्रचरन्नभ्यवहार्येष व 1.3.42 प्रक्षाल्य चरणौ हस्तौ भार 5.2 प्रचेतंस वशिष्ठ वृ.या. 7.65 प्रक्षात्य तु मृदा पादा वृ.गौ. 8.67 प्रचेता अत्र चोवाच आंपू 986 प्रक्षाल्य पाणिपादं Azva 1.1 42 प्रच्छन्नपापिनो ये स्युः बृ.य.4.6 प्रक्षाल्य पाणिपादौ औ 1.63 प्रच्छन्नं वा प्रकाशं वा मनु 9.228 Page #457 -------------------------------------------------------------------------- ________________ 452 स्मृति सन्दर्भ प्रच्छन्नानि च दानानि बृ.या. 7.133 प्रजाभिरग्ने अमृतत्वं व 1.17.4 प्रच्छन्नानि नवान्यानि दक्ष 3.2 प्रजाभिर्नतु सर्वाभि व परा 8.85 प्रच्छन्नानि मनुष्याणां नारद 19.20 प्रजाभ्यो वल्यर्थ संम्वत् सरेण विष्णु 3 प्रच्छादयति तच्छिद्र वृहस्पति 55 प्रजा पुष्टिं यशः स्वर्ग शंख 14.33 प्रच्छादितादित्यपथे व्यास 2.44 प्रजाः सन्त्वपुत्रिण व 1.17.3 प्रजनार्थ महाभागा मनु 9.26 प्रज्वालयति यो दीपं वृ.गौ. 7.47 प्रजनार्थं स्त्रियः सृष्टा मनु 9.96 प्रज्ज्वाल्य वह्नि दर्भेस्तु व 2.6.329 प्रजा पेदेव तस्मात्तु पाद कण्व 93 प्रज्ञाश्रुताम्यां वृत्तेन वृ.गौ. 12.25 प्रजा पेद् ब्रह्मणो कण्व 185 प्रणमेतार्चयेद् वाऽपि वृ हा 8.261 प्रजापेयु केचनात्र आंपू 800 प्रणम्य दण्डवभूमौ शाण्डि 2.69 प्रजापेहस्य सूक्तेन वृ हा 8.227 प्रणम्य पादयोर्दवं जप्त्वा शाण्डि 5.54 प्रज्ञाता चेत्कृच्छ्राब्दपादं बौधा 2.1.47 प्रणम्य शिरसा विष्णु वृ.गौ. 22.41 प्रज्ञाता रण्डयाचोन्नं कृतं कपिल 589 प्रणम्यशिरसाग्राह्य n व्या 396 प्रजानां पालनं दानं वृ परा 4.219 प्रणम्याग्निञ्च सोमञ्च बृ.गौ. 16.10 प्रजानां रक्षणं दानं वृ परा 4.214 praNavaJca''tapatre तु शेषं वृ हा 5.506 प्रजानां रक्षणं दानं मनु 1.89 प्रणव हि परं ब्रह्म नित्य बृ.गौ. 22.5 प्रजानामायुष कीर्तेः व परा 11.197 प्रणवं चोर्ध्वपुण्डं च विश्वा 1.110 प्रजापतय इत्युक्त्वा Azva 1.123 प्रणवं पाणशक्ति च विश्वा 6.29 प्रजापतये स्वाहेति ___ Azva 4.7 प्रणवं प्राक प्रयुंजीत ___ संवर्त 9 प्रजापतिकृताश्चान्ये बृह 12.12 प्रणवव्याहृतिभिश्च विश्वा 8.7 प्रजापतिपितृब्रह्मदेव ब्र.या. 8.53 प्रणवव्याहृतिभ्यां च बृह 9.37 प्रजापतिभ्यो ह्यभि आंपू 426 प्रणव व्याहृति सप्त । भार 6.15 प्रजापतिं च वै स्थाप्य ब्र.या. 10.91 प्रणवः सूयते सर्वं वेत्ता बृ.या. 2.96 प्रजापति तथा चोधर्मधश्च तू हा 6.57 प्रणवस्य व्याहतीनां भार 7.50 प्रजापतिरिदं शास्त्र मनु 11.2 44 प्रणवादि चतुर्थ्यन्त वृ हा 6.426 प्रजापतिर्हि वैश्याय मनु 9.327 प्रणावादिचतुर्थ्यन्तै वृ हा 2.1 46 प्रजापति शिखायांतु ब्र.या. 2.122 प्रणवादि नमोऽन्तं च विश्वा 3.15 प्रजापतिस्तु तानाह न बौधा 1.5.73 प्रणवाद्यन्त गायत्री वृ परा 2.70 प्रजापतेऽनन्वं दिति व 2.3.25 प्रणवाद्यन्तमध्यस्थं विश्वा 6.52 प्रजापतेर्मुखोत्पन्नस्तपः बृ.या. 2.3 प्रणवाद्या तु विज्ञेया बृ.या. 4.39 प्रजापतेश्चरोरेका AzvA 3.4 प्रणवाद्या भवेद्विद्या बृह 9.39 प्रजापत्योस्विष्टकृते ब्र.या. 8.309 प्रणवाद्यास्तथा वेदा व 1.25.10 प्रजापरिपालनं वर्णाश्रमाणां विष्णु 3 प्रणवाद्या स्तथा वेदा अत्रिस 1.13 प्रजापीर्3अन सन्ताप या 1.3 41 प्रणवाद्याः स्मृता वेदा बृ.या. 2.1 प्रजाप्रवृत्तौ भूताना नारद 13.104 प्रणवाद्या स्मृता वेदा बृ.या. 2.14 Page #458 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 453 प्रणवाद्याः स्मृता वेदा वृ परा 3.29 प्रतिकल्पैपठितं सोम आंपू 810 प्रणवान्तस्त्रिलोकैश्च विश्वा 6.68 प्रतिकूलं गुरोः कृत्वा या 3.283 प्रणवान्ता च गायत्री वृ परा 2.166 प्रतिकूलं च यदाज्ञः नारद 11.4 प्रणवेण च सावित्र्या वृ हा 5.104 प्रतिकूलं वर्त्तमाना मनु 10.31 प्रणवेन च गायत्र्या वृ परा 4.179 प्रतिकृति कुशमयीं अत्रिस 50 प्रणवेन च वै सर्वे Azva 12.12 प्रतिगृहेण सौम्येन वृ हा 5.53 प्रणवेन तु संयुक्ता वाधू 133 प्रतिगृह्णातिपोगण्डं नारद 3.8 प्रणवेन तु संयुक्ता संवर्त 220 प्रतिगृह्य च य कन्या नारद 13.24 प्रणवेन द्विराचामेद Azva 1.32 प्रतिगृह्या च तान् सर्वान् अ 40 प्रणवेन पिबेत्तोयं Azva 1.26 प्रतिगृह्यतु य कन्या नारद 13.35 प्रणवेनबहिर्वेष्ठ्य जलं विश्वा 1.114 प्रतिगृह्य त्वहोरात्र वृ परा 6.359 प्रणवेन समायुक्तं वृ हा 3.159 प्रतिगृह्य द्विजो विद्वान् मनु 4.110 प्रणवेन स्वरूपं स्यात् वृ हा 3.55 प्रतिगृह्या द्विजो मोहात् अ 24 प्रणवे नित्ययुक्तः व 1.25.9 प्रतिगृह्य द्विजो विद्याद् औ 3.67 प्रणवे मित्ययुक्तस्स्य बृ.या. 2.64 प्रतिगृह्या धरादानं नारा 1.33 प्रणवे नित्यमुक्तस्य बृ.या. 2.1 41 प्रतिगृह्य वैतरणी अ 122 प्रणवे विनियुक्तस्य अत्रिस 1.14 प्रतिगृह्याप्रतिग्राह्याभुक्त्वा __ वाधू 90 प्रणवो धनुः शरोह्यात्मा । बृ.या. 2.54 प्रतिगृह्येप्सितं दण्ड मनु 2.48 प्रणवो बीजमन्त्र स्याद् विश्वा 5.10 प्रतिगेहे तु तत्तातभ्रातर लोहि 448 प्रणवो भूर्भुवः स्वश्च कात्या 11.5 प्रतिग्रह काश्यपेय अ 2 प्रणवो विमलः शुद्धो बृ.या. 2.1 40 प्रतिग्रहञ्च वृत्यर्थ व हा 4.151 प्रणवो व्याहृतयः बौधा 2.5.22 प्रतिग्रहधनो विप्रो a1 प्रणवो हि परं तत्वं वृ परा 3.10 प्रतिग्रहनिवृत्ताश्च जप वृ परा 6.297 प्रणवो हीश्वरो देवो बृ.या. 2.144 प्रतिग्रहनिवृत्तिश्च पु 18 प्रणवः सर्ववेदानां .या. 4.19 प्रतिग्रह परीमाणं या 1.320 प्रणवो हयपरं ब्रह्मप्रण या. 2.1 42 प्रतिग्रहः प्रकाशः स्यात् या 2.179 प्रणष्टस्वाभिकं रिक्थं मनु 8.30 प्रतिग्रहमृणं वापि वृ परा 6.2 41 प्रणष्टाधिगतं देयं या 2.34 प्रतिग्रहरतानां तु ब्राह्मणानां अ 76 प्रणीताकुशमादाय ब्र.या. 8.271 प्रतिग्रहसमर्थोऽपि या 1.213 प्रणीतापश्चिमेन्यस्य ब्र.या.8.268 प्रतिग्रहसमर्थोऽपि प्रसंगं मनु 4.186 प्रत आश्विनी पवमान वृ हा 8.56 ग्रहसुदीप्तानि वृ परा 10.69 प्रतद्विष्णुमन्त्रमिरावती आपू 839 प्रतिग्रहादन्नदोषात् वाधू 115 प्रतप्तासमतोयेन वृ हा 6.294 प्रतिग्रहाद् ब्राह्मणस्य a6 प्रतापयुक्ततेजस्वी मनु 9.310 प्रतिग्रहाद्भवेदे (दो) षः शाण्डि 3.42 प्रताप्य सकुशौ दर्वीसुवौ Azva 2.41 प्रतिग्रहाधाजनाद्वा मनु 10.109 Page #459 -------------------------------------------------------------------------- ________________ 454 स्मृति सन्दर्भ प्रतिग्रहाद् द्विज श्रेष्ठ वृ परा 10.334 प्रतिमाया अभावे तु व 2.6.42 प्रतिग्रहाधिकं नास्ति अ 134 प्रतिमासदजभेदेन स्मृता आंपू 505 प्रतिग्रहीता सावित्र सर्व वृ परा 10.286 प्रतिमासदिनं हृष्टमन्यथा AMu 9.8 प्रतिग्रहे गृहीते तु का अ 2 प्रतिमांस तदा दर्श आंपू 883 प्रतिग्रहेण नश्यन्ति अत्रिस 144 प्रतिमासमुद्वाहकरं व 1.19.18 प्रतिग्रहेण लब्धाय भूमिग्रामो कपिल 460 प्रतिमासु च शुभ्रासु कात्या 1.14 प्रतिग्रहेण विप्रणां अ 26 प्रतमासे पौर्णमास्यां व 2.6.270 प्रतिग्रहेण सहसा यदेनो अ 55 प्रतिरूपकराश्चैव नारद 18.55 प्रतिग्रहे न दोषः स्याद् अ 94 प्रतिसंवत्सरं श्राद्धेमेकोद्दिष्टं कपिल 147 प्रतिग्रहेषु सर्वेषु जपहोमा अ 28 प्रतिलोमास्वायोग बौधा 1.8.8 प्रतिग्रहे संकुचिता बृ.या. 4.57 प्रतिलोमा प्रयोक्तव्या बृ.या. 4.41 प्रतिग्रहे सूनि चक्रिध्वनि या 1.1 41 प्रतिलोम्याच्च जातेभ्य शाण्डि 3.33 प्रतिग्रहोऽध्यापनं च अत्रिस 20 प्रतिलोम्यापवादेषु या 2.210 प्रतिग्रह्याप्रतिग्राह्य मनु 11.254 प्रतिवर्ग च चेद्विप्रा आंपू 699 प्रतिचर्याकृतः सोऽपि वृ परा 12.166 प्रतिवर्ष प्रयलेन आंपू 614 प्रतिजन्म भवेत्तेषां शाता 1.2 प्रतिवर्ष प्रयत्नेन आंपू 137 प्रतिनित्यं पञ्चगव्यं AM पू 200 प्रतिवातेऽनुवाते च मनु 2.203 प्रतिपक्षेष्टितस्तद्वत्क्षुर कण्व 305 प्रतिवेद्ब्रह्मचर्य द्वादशा ब्र.या, 8.73 प्रतिपत्पर्वषष्ठीषु ल हा 4.10 प्रतिवेदं द्वादशाब्द व 2.3.86 प्रतिपत्पर्वषष्ठीषु नवमी वाधू 38 प्रतिवेदं ब्रह्मचर्य या 1.36 प्रतिपत् प्रभृति औ 3.111 प्रतिवेदसमाप्तौ तु व 2.3.186 प्रतिपत्प्रभृतिष्वेका दा 72 प्रतिवेश्यानु वेश्यौ च मनु 8.392 प्रतिपत् प्रभृतिष्वेतान् .या 1.264 प्रतिशयप्रदानं च वृ.गौ. 6.52 प्रतिपत्प्रभृतिह्येत ब्र.या. 5.20 प्रशिश्रयं पादशौचं व्यास 4.7 प्रतिपत्सु द्वितीया स्यात ब्र.या. 9.2 प्रतिश्रवमसम्माषे औ 3.3 प्रतिपच्चामावस्या ब्र.या. 9.6 प्रतिश्रवणसम्भाषे मनु 2.195 प्रतिपन्नं स्त्रिया देयां या 2.50 प्रतिश्रुतं च भुक्तं च वृ परा 7.2 43 प्रतिपन्नं स्त्रिया देवं वृ हा 4.2 45 प्रतिश्रुत्य चयत् किंचिद् वृ परा 10.301 प्रतिपादनसामर्थ्य युक्त शाण्डि 10.109 / प्रतिश्रुत्य द्विजायार्थ वृ परा 10.300 प्रतिपाद्य परं ब्रह्म कण्व 206 प्रतिश्लोकेन पुष्पाणि वृ हा 5.546 प्रतिप्रदानादातारः श्रद्धया वृ.गौ. 1.101 प्रतिषिद्धमनादिष्टं या 2.263 प्रतिप्रदानमपि वा दद्यात् शाण्डि 1.114 प्रतिषिद्धेष्वसक्तं हि शाण्डि 1.13 प्रतिभाव्यं वृथादानं व 1.16.26 प्रतिषेधे पितेद्या तु मनु 9.84 प्रतिभूपितो यत्तु या 2.57 प्रतिष्ठत्येव किं तेन लोहि 90 प्रतिमाभंगकारी च प्रतिष्ठा कीर्तनाध्यायः भार 7.121 Page #460 -------------------------------------------------------------------------- ________________ 455 श्लोकानुक्रमणी प्रतिष्ठाप्य ततः काम प्रतिष्ठाप्यानलं कुर्याद् प्रतिष्ठासु च कर्त्तव्यो प्रतोदश्च समग्रन्थि प्रतिसंवतसरं त्वाः प्रतिसंवत्सरं पश्चात् प्रतिसंवत्सर सिद्धि प्रतिसंवतसरं सोमः प्रतीचीमाद्यपास्तद्वदु प्रतुदान् जालपादांश्च प्रत्यक्परागपि राजेन्द्र प्रत्यक्ष परिभोगाच्च प्रत्यक्ष चानुमान च प्रत्यक्ष चानुमानं च प्रत्यक्षलवणञ्चैव प्रत्यक्षवारक्याणातु प्रत्यक्षश्रुतिमूलत्वादग्नि प्रत्यक्षः सर्वभूताना प्रत्यगासूर्यमालोक्य प्रत्यगेव प्रयागश्च प्रत्यग्दले धीमही च प्रत्यग्नि प्रतिसूर्य च प्रत्यग्नि प्रति सूर्य प्रत्यग्विद्विष्णो वृक प्रत्यङ्मुख सव्यम् प्रत्यङ् मुखाय विप्राय प्रत्यजलि समुच्चार्य प्रत्यब्दकरणे चापि न तु प्रत्यब्दं पार्वणं कुर्यान् प्रत्यब्दं पार्वणश्राद्ध प्रत्यब्दं पार्वणे नैव प्रत्यब्दं यदुपाकर्म प्रत्यब्दमागतं प्रत्यासत्ति प्रत्यन्दमास्तन्मास प्रत्यन्दमेवं कुर्वीत विश्वा 6.16 प्रत्यब्द वत्सरादूर्ध्व व 2.6.375 Azva 15.52 प्रत्यभिलेख्यविरोधे व 1.16.11 व 2.7.107 प्रत्यभिवादं इतिकात्य बौधा 1.2.75 वृ परा 5.74 प्रत्यार्थिनोऽग्रतोलेख्यं या 2.6 या 1.110 प्रत्यार्थिनोध युध्यंत्तः भार 9.40 AM पू 1067 प्रत्यहं कर्मकोयोगः Azva 1.187 आंपू 113 प्रत्यहं जुहुयादन भार 9.36 या 1.125 प्रत्यहं देशदृष्टैश्च मनु 8.3 ब्र.या. 3.35 प्रत्यहं प्रतिमाहं च वृ परा 11.80 मनु 5.13 प्रत्यात्मिकं तु दृश्येत नारद 19.42 वृ.गौ. 6.112 प्रत्यानीते तु तेनाथ तस्य नारद 19.24 नारद 2.74 प्रत्याब्दिके शतं जप्यं वाधू 213 बृह 12.19 प्रत्याहरश्च योगश्च वृ परा 12.356 मनु 12.105 प्रत्याहारस्य ध्यानस्य बृह 12.46 व 2.6.210 प्रत्याहारो विशेषस्तु वृ परा 12.253 ब्र.या. 12.23 प्रत्युपोषिताश्चैव ब्र.या. 8.133 कपिल 279 प्रत्युच्चार्य ततोआस्यं नारद 19.41 व परा 12.224 प्रत्यषे च प्रदोषे च शंखलि 21 विश्वा 7.12 प्रत्यञ्चं कलशै स्नाप्य वृ हा 6.363 बृ.गौ. 14.49 प्रत्यूंच जुहुयात् वृ हा 5.448 भार 7.86 प्रत्यूंच पावमानीभिः वृ हा 7.281 मनु 4.52 प्रत्यूंच प्रणवाद्यन्तं व 2.6.337 व 1.6.11 प्रत्यूचं वैष्णवै सूक्तै व 2.6.412 व 2.7.72 प्रत्येकं जुहुयात् वृ हा 6.23 बौधा 1.7.13 प्रत्येकं प्रत्यहं प्राश्य वृ परा 9.14 वृ परा 10.37 प्रत्येकं प्रयास्य व 1.19.13 Azva 1.96 प्रत्येकं सूक्तेन द्रव्यं व 2.7.75 कपिल 675 प्रत्येकं शतमष्टौ च वृ हा 7.134 व 2.6.376 प्रत्येकमष्टसाहस्रं व 2.6.408 वृ हा 8.325 प्रत्येकमष्टसाहसं व 2.7.76 दा 64 प्रत्येह चेदृशा विप्रा मनु 4.199 कात्या 27.17 प्रत्योकारमसौ कुवनक्षरं वृ परा 4.47 आंपू 1033 प्रत्योकारवदार्षादि वृ परा 2.69 आंपू 34 प्रत्योङ्कारसमायुक्ताः वृ परा 2.165 वृ हा 5.330 प्रथमः कथितस्साद्भिः लोहि 105 Page #461 -------------------------------------------------------------------------- ________________ 456 प्रथमं प्रणवोऽव्यक्त वृ परा 12.267 प्रथमं भूपतेस्तस्मात्कृत्यं वृ परा 12.111 प्रथमं महिषीसंघं वृ हा 7.79 प्रथमं सरस्वतीनाम्नो व्या 115 आंपू 1107 प्रथम श्राद्धमेवो चुः श्राद्ध प्रथमातस्य अकारो बृ.या. 2.27 प्रथमा धर्मपत्नी च सुभागा आंपू 458 दक्ष 4.15 लोहि 124 प्रथमाधर्मपत्नी च प्रथमायां धर्मपल्या प्रथमां विन्यसेद् वामे प्रथमां विन्यसेद् वामे प्रथमे पंचके पापी प्रथमे मासि संक्लेद्भूतो प्रथमेऽह्नि चाण्डाली प्रथमेऽह्नि चाण्डाली प्रथमेऽह्नि चाण्डाली प्रथमेऽहूनि चाण्डाली प्रथमेऽहनि चाण्डाली प्रथमेऽह्नि चेदज्ञः किं कार्यं प्रथमेऽह्नि षडात्र प्रथमेऽह्नि तृतीये प्रथमेऽह्नि द्वितीये वा प्रथमेऽहून निमंत्रीत प्रथमेऽह्नि मन्त्रे च प्रथमोद्वाहपर्यन्तं प्रथमोधान्यशैलस्तु प्रथितानि च पुष्पाणि प्रथिता प्रेतकृत्यैषा प्रथितो भव सर्वेषां प्रदक्षिणक्रियासक्तः प्रदक्षिणद्वयोज्वोरानीया प्रदक्षिणन्तु त्रिः कुयात् प्रदक्षिणप्रकारेण प्रदक्षिणं चरेत्पृथ्व्याः प्रदक्षिणं नमस्कारं वृ परा 4.125 वृ हा 5.196 कात्या 25.3 या 3.75 आंगिरस 38 अत्रिस 5.49 परशर 7.19 वृ परा 8.318 Apa 7.4 कपिल 949 Apa 7.8 दा 22 लघुयम 87 ब्र. या. 3.4 ब्र.या. 4.27 Azva 15.69 अ 84 व 2.6.33 मनु 3.127 आपू 598 शाण्डि 1.34 भार 18.65 बृ. गौ. 20.28 Azva 9.11 विश्वा 5.31 वृ हा 6.133 प्रदक्षिणं नमस्कारं प्रदक्षिणं नमस्कारं प्रदक्षिणं परामृज्य प्रदक्षिणप्रणामांश्च प्रदक्षिणं समावृत्या प्रदक्षिणंसमावृत्या प्रदक्षिणमनुव्रज्य प्रदक्षिणमुपावृत्य प्रदक्षिणात्रयं कुर्याद् प्रदक्षिणानमस्कारं जप प्रदक्षिणां ततः प्रत्यगूर्धा प्रदक्षिणीकृतातेन प्रदक्षिणेन चेकैन प्रदक्षिणे प्रणामे च पूजायां प्रदद्यात् पितृतीर्थेन स्मृति सन्दर्भ प्रदुष्टत्यक्तदारस्य प्रदूरीकृत्य तज्ज्ञाती प्रदूषयन्ति तं दृष्ट्वा प्रदेयं शास्त्रमार्गेण प्रदेवत्रेति सूक्तेन प्रदेशिन्यंगुष्ठयोरन्तरा प्रदोषे श्राद्धमेकं स्याद् प्रदद्यादर्भकेभ्यो वै प्रदद्याद्वाथ पुष्पाणि प्रदद्यान्न तु हस्तेन प्रदर्शनार्थमेतत्तु प्रदर्शयेन्मुखे देव्याः प्रद्युम्न मनिरुद्धश्च प्रद्युन्न मनिरुद्धश्च प्रद्युम्नो रक्तवर्ण प्रदानशपथप्रोक्तमर्यादा प्रदानसमये स्वस्य सन्तु प्रदास्यति महाभागः प्रदीपतापप्रकाश्यै प्रदीयतेऽस्मै मत्तातसंलब्धा वृ हा 7.180 वृ हा 6.407 वृ.गौ. 8.49 भार 13.28 बृ.या. 7.57 वृ.गौ. 8.24 या 1.249 ल हा 4.50 Azva 10.58 शाण्डि 2.78 भार 12.19 वृ परा 5.26 वृ. गौ. 9.40 शाण्डि 2.81 शाता 6.24 आंपू 248 ल व्यास 2.41 व 1.14.27 या 3.216 भार 11.75 वृ हा 5.188 वृ हा 6.84 वृ हा 7.112 लोहि 76 लोहि 276 कण्व 335 बृह 9.174 लोहि 546 नारद 13.61 आंपू 310 कपिल 779 लोहि 460 वृ हा 7.262 व 1.3.61 कात्या 5.6 Page #462 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 457 प्रधानकुम्भमादाय व 2.7.83 प्रबलस्तेन कथितस्तास्मिन् लोहि 139 प्रधानदेवते चोक्त्वा Azva 2.10 प्रबूयात्पक्षतो यच्च AMu 6.12 प्रधान क्षत्रिये कर्म या 1.119 प्रभवेत्पतितः सद्यः आंपू 179 प्रधानं पुंसवन न Azva 4.19 प्रभवेदपि ते नैव इदं कण्व 224 प्रधान पुरुषः कालो औ 3.51 प्रभवेदिति तत्कर्ता कपिल 309 प्रधानं पुरुषे योज्यं बृह 9.184 प्रभवेद्धि विशेषेण आंपू 22 प्रधानं वैष्णवं तेषां वृ हा 2.22 प्रभाषादीनि तीर्थानि वाधू 28 प्रधानं स तु विज्ञेय बृ.या. 4.25 प्रभुंजानोऽतिसस्नेह अत्रिस 292 प्रधानस्याक्रियायत्र कात्या 3.6 प्रभुविभुमनाद्यन्तं प्रपद्ये विष्णु म 30 प्रधानादेवं संभूतं बृ.या. 3.25 प्रभुः प्रथमकल्पस्य मनु 11.30 प्रधानहोम कुर्वीत लोहि 38 प्रभूतकदलीचुतनालि शाण्डि 1.75 प्रनष्ठाधिगतं द्रव्यं मनु 8.34 प्रभूतसर्पिषान्यस्य कण्व 768 प्रनू वाचं चिकितुषे ब्र.या. 8.215 प्रभूत विद्यमाने तु बृ.या. 7.6 प्रन्यामुचामिवचणां व 2.4.54 प्रभूतधोदकग्रामः सर्व आंपू 1112 प्रपतन्त्यतिघोरेषु नरकेषु कपिल 541 प्रभूतैघोदक यव ससमित बौधा 2.3.58 प्रपद्ये चरणौ तस्य वृ हा 3.12 प्रमदाद् धनिनस्तद्वदाधौ नारद 2.107 प्रपद्येत ततः शिष्यो वृ हा 2.122 प्रमाणाभिहितं यत्तु AM u1.4 प्रपद्ये पांजलिर्विष्णु विष्णु म 26 प्रमाणं लिखितं भुक्ति या 2.22 प्रपद्ये पुण्डरीकाक्ष विष्णु म 27 प्रमाणमार्ग मार्गन्तो पराशर 8.16 प्रपद्ये वरुणं देवं शंखा 9.3 प्रमाणानि च कुर्वीत मनु 7.203 प्रपद्ये वरुणं देव ब्र.या. 2.15 प्रमाणानि प्रमाणस्थैः नारद 2.64 प्रपद्ये सूक्ष्ममचलं विष्णु म 31 प्रमात्ययं सद्य एव तस्मात्त कपिल 729 प्रपन्नं साधयन्नर्थ या 2.41 प्रमादाकरणे कृत्स्ने आपू 14 प्रपन्नश्शरणं कश्चितं कथं नारा 3.4 प्रमादात् कुर्वता बृ.या. 7.34 प्रपातनं प्रकथितं ब्राह्मणीनां लोहि 704 प्रमादात्षोडशे वापि ब्र.या. 7.23 प्रपात विष वन्यम्बु वृ परा 8.195 प्रमादाद् धनिनो यत्र नारद 2.211 प्रपालयेत्तांयत्नेन स्वयं कपिल 613 प्रमादाद्यदि वा ज्ञानात् वृ.गौ. 12.19 प्रपास्वरण्ये झढकस्य अत्रिस 232 प्रमादान्नाशितं दाप्यः नारद 4.5 प्रपास्वरण्येषु जलेऽथ Apa 2.2 प्रमादक्षन्मद्यपः सुरां अत्रिस 209 प्रपितामहपूर्व स्यात्त आपू 670 प्रमादेनाप्रयत्नेन कदाचित् विश्वा 3.72 प्रपितामाहमेवं च सांपू 1105 प्रमादेन ह्यपनयेत् स्याता आंपू 382 प्रपेदिरेयेऽस्य वृ परा । 1.292 प्रमापणे प्राणभृता पराशर 9.26 प्रफुल्लपद्यपत्राभं व 2...75 प्रमाप्रदस्तथाश्वत्थो वृ परा 11.47 प्रबद्धा रज्जुदोषेण वृ परा 8.14 प्रयच्छत्यमलं लोकं । शाण्डि 3.52 प्रबलं वैदिकं कर्म कण्व 295 पयच्छन्ति द्विजाग्रेभ्यो वृ.गौ. 5.93 Page #463 -------------------------------------------------------------------------- ________________ 458 प्रयच्छन्ति नरा ये च वृ.गौ. 10.88 प्रविशन् परदेशे च प्रयच्छन्नग्निकां कन्या व 1.17.62 प्रविशेत् स महातेजा प्रयच्छेन्मध्यमं पिण्डं आंपू 869 प्रविशेयुः समालम्भ प्रयतं प्रयतो नित्यम् वृ.गौ. 5.100 प्रविश्य पर्षदं ते वै प्रयतो वैश्वदेवान्ते कण्व 374 प्रविश्य सर्वभूतानि प्रयत्न आकृतिर्वर्णः या 3.74 प्रविष्टपरकायेन यदि प्रयत्नाद्वापि कूपेषु दा 102 प्रविष्टपरवाणं प्रयलेन हि दातव्यः वृ.गौ. 3.53 प्रविषुः अन्नः जले यः प्रयत इति सूक्ताभ्यां वृ हा 5.424 प्रवृत्तचक्रताञ्चैव प्रयोगे सेतुबन्धादि वृ हा 6.226 प्रवृत्तं कर्म संसेव्यं प्रयाति तत्परं दिपैः शाण्डि 5.23 प्रवृत्तं सेवमानस्तु प्रयुक्तैरप्रयुक्तैर्वा भगवत् शाण्डि 5.14 प्रवृत्ति वचनात् कुर्वन् प्रयुञ्जते तदोङ्कारं शाण्डि 5.65 प्रवृत्तिश्च निवृत्तिश्च प्रयुतेनाभिषेकेन शम्भो नारा 1.34 प्रव्रज्यावसितो राज्ञो प्रयोगकाले मंत्राणं भार 5.53 प्रशंसावृत्तिको जीवेद् प्रयोगकाले मंत्राणि भार 6.1 41 प्रशस्तपात्रे चान्नन्तु प्रयोगे चोपसंहारे प्राणायाम विश्वा 3.39 प्रशस्ताचरणं नित्यम प्ररोहत्यग्निमादाय ___kA 8 प्रशस्तानीति नोचुर्हि प्ररोहिशाखिना शाखा या 2.230 प्रशस्य कीदृशो विप्रो प्रलम्बं मुष्टिकं चैव विश्वा 6.63 प्रशासितारं सर्वेषां प्रालिम्य मधु सर्पिर्ध्या वृ परा 5.84 प्रशासितारं सर्वेषां प्रवदन्ति महात्मान् नदी कपिल 993 प्रश्ने द्वितीये देवा वै प्रवदन्त्यन्यथा केचित वृ परा 12.306 प्रसंस्पर्शाल्लोचनयो प्रवदिष्यन्ति तां वाचं पितृ कपिल 715 प्रसक्ते सति तैरेतच्छ्राद्ध प्रवदेत्तेन मनुना यज्ञ आंपू 899 प्रसन्नाक्षीरिणो पुण्या प्रवः पान्तमिति सूक्तेन वृ हा 8.236 प्रसन्नात्माभवेत्कर्ता प्रवरः कथितः सद् आपू । / 4 प्रसन्नो नित्यमनेन प्रवराग्रन्थिभेदश्च ब्र.या. 8.77 प्रसन्जेति सूक्तं वै प्रवराग्रंथिभेदश्च ब्र.या. 8.20 प्रसवं सूतकं प्राहुरशौचं प्रव (वे) शं सर्वतीर्थाना बृ.गौ. 20.8 प्रसवे गृहमेधी तु न प्रवासयेत् स्वराष्ट्रातु वृ हा 4.184 प्रसवे च द्विजातीनां प्रवासोंच्छिक्षयेद्वा कपिल 586 प्रसह्यघातिनश्चैव प्रवासस्थैः वनस्थैः वा वृ.गौ. 5.32 प्रसह्य दास्यभिगमे प्रवासे यजमानस्य कण्व 370 प्रसह्यहरणादुक्तो प्रवाहनादिकर्माणि आंपू 81 प्रसह्य हरणादाक्षस स्मृति सन्दर्भ वृ परा 12.37 वृ.गौ. 7.124 या 314 वृ परा 8.78 मनु 9.306 __ApU224 आंपू 225 वृ.गौ. 5.113 या 1.266 मनु 12.90 बृह 11.42 प्रजा 146 बृह 11.39 या 2.186 औसं 8 .5.28 अत्रिस 36 लोहि 170 बृ.गौ. 14.10 मनु 12.122 बृह 11.55 कण्व 526 औ 2.24 कपिल 62 वृ.गौ. 6.168 Azva 3.13 व हा 5.560 वृ हा 8.14 वृ परा 8.2 पराशर 3.30 वृ परा 8.49 या 2.277 या 2.294 नारद 13.43 बौधा 1.11.8 टपच Page #464 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 459 प्रसादस्तीर्थ सेवा च वृ हा 8.335 प्राक्संध्यामध्यसंध्या भार 6.5 प्रसादो द्विविधो ज्ञेयो वृ परा 8..80 प्राक् सायमाहुते प्रातः कात्या 27.8 प्रसादो भवता कार्य कपिल 70 प्रागग्रेषु कुशेष्वेव व 2.3.150 प्रसाधतामितीत्युक्त्वा प्रजा 66 प्रागग्रेषु समासीनं वृहा 2.124 प्रसाधनोच्छादन स्नापन बौधा 1.2.34 प्रागग्नौकरणं दद्याद्दत्वा वृ परा 7.216 प्रसाधनोच्छादन बौधा 1.2.36 प्रागामुदगग्रंवाशुचौ । भार 18.32 प्रसाधनोपचारज्ञमदासं मनु 10.32 प्रागग्रमुदगग्रंवा स्थापये भार 18.107 प्रसारयेदुदक्संस्थान Azva 2.14 प्रागग्रेष्वथ दर्भेषु कात्या 3.11 प्रसारितं च यत्पण्यं __ व 1.3.45 प्रागग्रावमितः पश्चाद् कात्या 15.20 प्रसार्य बाहू पादौ च वृ हा 4.128 प्रागग्रे द्वे पवित्रे तु Azva 1.86 प्रसीद मम नाथेति वृ हा 5.174 प्रागचामेदभृतस्यात् विश्वा 2.2 प्रसीद मे महेर्षे त्वं नारा 5.2 प्रागादिप्रत्यगंतस्य व्या 212 प्रसूता वाप्रसूता वा नारद 13.49 प्रागादिष्वाहुति द्वे वे Azva 1.126 प्रसूतिकाले संप्राप्ते पराशर 3.19 प्रागुक्तेन प्रयोगेण वृ परा 12.239 प्रसृतं यवशस्येन Apa 9.4 प्रागुदीच्याञ्च सदृशं वृ हा 4.98 प्रस्थवामि नवान्यानि ब्र.या. 12.27 प्रागेव केतितान्विप्रान् वृ परा 7.172 प्रस्था द्वात्रिंशतिर्दोणः पराशर 6.68 प्राग्दक्षिणोत्तरप्रत्य भार 6.74 प्रहर्षयेद्वलं व्यूह मनु 7.194 प्राग्दुकृतेष्वग्निषु औ 3.63 प्रहीणद्रव्याणि राज व 1.16.17 प्राग्दृष्टदोषशैलुष नारद 2.160 प्रहृत्य पृष्ठे हस्तेन लोहि 611 प्रागं द्वारं सर्व वर्णना वृ हा 6.96 प्रहृष्टवदनं दत्वा वाक्यं शाण्डि 4.57 प्राग्वद्विप्रार्चनं कार्यं वृ परा 7.196 प्रहृष्टः सुमना भूत्वा वृ.गौ. 22.36 प्राग्वा पत्यङ्मुखो वाऽपि वृ हा 5.261 प्रह्वाङ्गो भीतवद्भोगैस्त शाण्डि 4.23 प्राग्वा ब्राह्मणे तीर्थेन व 2.3.99 प्राकाररोधे विषमप्रदेशे अत्रिस 231 प्राग्वा ब्राह्मणे तीर्थेन । ब्र.या. 8.52 प्राकारस्य च भेत्तारं मनु 9.289 प्राग्विनशनात् प्रत्य बौधा 1.27 प्राकारे शंखचक्र व 2.7.41 प्राग्वोदग्वाऽऽसीनः व 1.3.28 प्राकृतं च कुशास्त्राणि वृ परा 6.275 प्राकसीनः समाचम्य Azva 1.182 प्राकृत्ये सति चैवायं वृ परा 2.1 41 प्राइनाभिवर्धनात् पुंसो मनु 2.29 प्राक्कूलान् पर्युपासीन मनु 2.75 प्राङ्मध्यम विजानीयात् भार 2.6 प्राक्तानात् कर्मणः पुंसा वृ परा 11.302 प्राङ्मुख उदङ्मुखो बौधा 15.11 प्राकृ तु तेन समासीनो ल व्यास 1.24 prAmukha'nnAni मुंजीत व 1.12.15 प्राक्पूर्वेदिति नामानि मार 2.12 प्रामुखं तु समासीनं वृ हा 2.18 प्राक्प्रातराशात्कषी बौधा 2.2.82 प्रामुखश्चेद् दक्षिणं बौधा 1.7.12 प्राक्संस्कारं प्रमीतानां व 1.11.20 प्रामुखश्चरणौ हस्तौ भार 5.37 प्राक्संस्थानन्तरालं Azva 1.125 प्राङ्मुखषश्चैव पूर्वाणे ब्र.या. 8.357 Page #465 -------------------------------------------------------------------------- ________________ 460 प्राङ्मुखस्तानि भुंजीत प्राङ्मुखी कन्यका प्राङ्मुखोदङ्मुखो वापि प्राङ्मुखोदङ्मुखो वापि प्राङ्मुखो दैवते प्रोक्तः प्राङ्मुखो निर्वपेत प्राङ्मुखोऽन्नानि भुंजीत प्राङ्गुखोऽमरतीर्थेषु प्राचीतरं तु यत्स्थानं प्राचीनगर्भतमृषिं प्राचीनवीतकः पित्र्यं प्राचीनावीतमन्यस्मि प्राचीनावीतिनाकार्य प्राचीनवीतिना कार्य प्राचीनावीतिना भूत्वा प्राचीनवीतिना सम्यग् प्राचीनवीतिना हुत्वा प्राचीनप्रतीच्योस्थं मध्ये प्राचीं च दक्षिणांचाध प्राचीं विश्वजिते सूक्त प्राचीमध्यं विनान्यत्र प्राच्यादिशस्तधामन्त्र प्राच्योदीच्यागसहितं प्राजकश्चेद्भवेदाप्तः प्राजापत्यकरेणैव प्रासाद प्राजापत्यत्रयं कुर्यान्त प्राजापत्यद्वयं कृत्वा प्रादजापत्यं चरेज्जग्ध्वा प्राजापत्यं चरेद् विप्रः प्राजापत्यं चरेत्कृच्छ्रं प्राजापत्यद्वयं तस्य प्राजापत्यद्वयेनापि प्राजापत्यं चरेन्मृत्सा प्राजापत्यं विशः पत्या प्राजाप्तयं सकृच्चैवं औ 3.97 Azva 15.20 ल हा 4.65 वधू 29 व 2.6.292 औ 5.97 औ 1.62 वृ परा 7.179 भार 2.77 बृह 12.7 औ 5.42 भार 15.95 कपिल 256 कात्या 29.13 ब्र. या. 4.132 मनु 3.279 व 2.6.285 भार 2.26 भार 6.124 वृ हा 6.55 भार 2.21 कण्व 88 नारा 3.13 मनु 8.294 भार 2.65 ब्र.या. 8.36 नारा 1.23 औ 9.31 Apa 1.20 या 3.259 देवल 54 पराशर 12.6 अत्रिस 223 वृ परा 8.227 शाता 2.42 प्राजापत्यं स्विष्टकृतं प्राजापत्यमदत्वाऽश्व प्राजात्यमसत्याच्चेत् प्राजापत्यर्क्षसंयुक्ता प्राजापत्याख्य काण्डानि प्राजापत्यात्तु होतव्यं प्राजाप्तयानि कुर्वीत प्राजापत्यानि चत्वारि प्राजात्यां निरूप्येष्टि प्राजापत्येन तत्तुल्यं प्राजापत्येनतीर्थेन प्राजापत्येन तीर्थेन प्राजापत्येन मंत्रेण प्राजापत्येन मुख्येन प्राजापत्येन शुद्धि स्यात् प्राजापत्येन शुद्ध्येत प्राजापत्ये मुहूर्ते प्राजापत्ये मुहूर्ते प्राजापत्यैस्त्रिभिः प्राजाप्योत्तरेन्द्राग्नेर्दक्षिणे प्राज्ञ कुलीनं शूरं च राज्ञः क्षया कुर्वीत प्रापं प्राचमुदग्ने प्रांजला सप्तहस्ता प्राञ्जलिंविधभृत्याश्च प्राणदानं च यो दद्यात् प्राणप्रतिष्ठामन्त्रस्य प्राणरज्वा न्यसेदग्निं प्राणसंयमनेष्वेता प्राणस्त्वग्निस्तथाऽऽदि प्राणस्य त्रिपुटीग्रास प्राणस्यान्नमिदं सर्व प्राणस्यायमनं कृत्वा प्राणस्यायमने चैव प्राणाग्निहोत्रविधिना स्मृति सन्दर्भ व्यास 3.30 मनु 11.38 अत्रिस 5.54 वृ हा 5.471 कण्व 512 व 2.3.101 शाता 2.21 शाता 2.41 मनु 6.38 वृ परा 2.92 व 2.4.62 शंख 10.3 व 2.4.117 कण्व 511 औ 9.33 अत्रिस 200 व 1.12.45 व 1.17.52 बृ.या. 4.25 ब्र. या. 8.293 मनु 7.210 ब्र. या. 4.34 कात्या 8.15 वृ परा 5.70 ब्र. या 1.29 वृ परा 10.245 विश्वा 6.25 वृ परा 6.103 वृ परा 2.68 बृह 9.138 ब्र. या. 2.176 मनु 5.28 बृ.या. 8.46 बृ.या. 4.10 वृ परा 6.85 Page #466 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी प्राणाग्निहोत्रविधिना प्राणाग्नि होत्र समये प्राणात्यये तथा श्राद्धे बृह 9.139 वृ हा 5.92 या 1.179 वृ परा 6.111 भार 17.25 प्राणाद्येवाग्निहोत्रादि प्राणानाग्रंथिरसीत्य प्राणानामयुताभ्यां वृ परा 4.453 प्राणानायम्य संकल्प्य Azva 1.34 प्राणानायम्य संकल्प्य Azva 1.83 प्राणानायम्य संकल्प्य Azva 2.4 प्राणानायम्य संकल्प्य Azva 9.3 प्राणानायम्य संकल्प्य Azva 15.7 प्राणानायम्य संकल्प्य Azva 23.5 प्राणानायम्य संकल्प्य भार 5.33 प्राणानायम्य सम्प्रोक्ष्य या 1.24 प्राणनाशस्तु कर्तव्यो व्यास 4.25 प्राणान् त्यजति यो विप्रो वृ.गौ. 5.192 प्राणापानव्यानानि अर्क भार 19.35 विश्वा 3.9 प्राणापान समानबिन्दुसहितं प्राणापानादिसंयुक्त प्राणायामं विश्वा 3.43 प्राणायामं तथा ज्ञात्वा विश्वा 3.24 व 2.3.110 प्राणायामत्रमं कृत्वा प्राणायाम त्र्यं कृत्वा प्राणायामत्रयं धीमान् प्राणायामन्तः कृत्वा प्राणायामन्तु यत्काले प्राणायामः ब्राह्मणस्य प्राणायामं च पञ्चाणैः प्राणायामं च विधि प्राणायामं प्रकुर्वीतं प्राणायामंततः कुर्याद् प्राणायामं तथा ध्यानं प्राणायामं प्रकुर्वीत प्राणायामं प्रकुर्वीत प्राणायामं विना यस्तु प्राणायामं स्मरेदन्यं प्राणायामत्रयं कुर्यात् प्राणाध्यामत्रयं प्रातः प्राणायाम प्रयोगे च प्राणायामफलं हत्वा प्राणायाम विधाने न प्राणायाम विधाने न भार 8.11. ल हा 4.39 बृ.गौ. 16.12 वृ. गौ. 8.114 मनु 6.70 विश्वा 6.12 व 2.3.131 विश्वा 6.34 प्राणायामशतं कार्य प्राणायाम शतं कार्य प्राणायामशंत कुर्युः प्राणायामशो वा शतकृत्वः प्राणायामस्तथा ध्यानं प्राणायामस्तथा संध्या प्राणायामस्यमात्रां प्राणायामान्धारयेत् प्राणायामान् पवित्रांश्च प्राणायामान् पवित्राणि प्राणायामाः ब्राह्मणेन प्राणायामा ब्राह्मणेन प्राणायामां (स्तु) स्तथा प्राणायामी जले स्नात्वा प्राणायामे च संप्राप्ते प्राणायामे तथा ध्याने प्राणायामेन वचनं प्राणायामैः पवित्रैश्च प्राणायामैः पवित्रैश्च प्राणायामैर्दहेत् दोषात् प्राणायामैर्दद्दोषान् प्राणायामैर्दद्दोषान् प्राणायामैर्य आत्मानं प्राणायामैर्य आत्मानं ब्र. या. 4.65 बृ. या. 1.8 विश्वा 3.70 विश्वा 6.33 विश्व 3.40 प्राणायामै स्तदभ्यस्य प्राणायामै स्त्रिभिः पूर्वं प्राणेभ्योजुहुयादन्नं प्राणिलोके ततस्तत्तु विश्वा 3.60 प्राणि वा यदि वाऽप्राणि 461 विश्वा 1.67 विश्वा 3.2 ब्र.या. 3.16 तृ परा 6.131 व 2.6.63 वृ हा 4.61 बृ.या. 8.36 या 3.305 बृ.या. 8.40 बौधा 2.4.8 दक्ष 7.2 बृ.या. 1.26 ब्र. या. 2.54 व 1.26.1 अत्रिस 1.6 व 1.25.4 ब्र. या. 2.64 बृ.या. 8.29 अत्रि 2.1 या 3.290 विश्वा 3.37 बृ.या. 4.37 ल हा 7.4 अत्रि 1.5 व 1.25.3 अत्रि 1.10 मनु 6.72 बृ.या. 8.32 अत्रि 2.3 व 1.26.4 वृ परा 12.212 औ 3.40 व 2.6.205 AM pU711 मनु 4.117 Page #467 -------------------------------------------------------------------------- ________________ 462 प्राणोऽन्नमस्मिन् प्राणो व्यानस्तथाऽपानः प्राणो व्यानो हापानश्च प्रातःकाल इति ज्ञात्वा प्रातःकाल जपं कुर्यान्नि प्रातःकाले च सायाह्ने प्राप्तः काले शुचि स्नात्वा प्रातः कृत्यं समाप्याथ प्रातः दृष्टदिगानी तै प्रातः पादं चरेच्छूद्रः प्रातः मध्याहूनयोरप्सु प्रातरितक्रमेऽरूपवास प्रातरामान्त्रितान् विप्रान् प्रातरुत्थाय कर्त्तव्य प्रातरुत्थाय यो मर्त्यो प्रातरुत्थाय यो विप्रः प्रातरुत्थाय यो विप्रः प्रातरुत्थाय यो विप्रः प्रातरुत्थाय यो विप्रः प्रातरुत्थायसने हुत्वा प्रातरेव हि दोग्धव्या प्रातरीपासनं कुर्यात् प्रातरौपासनं हुत्वा प्रातरीपासनं हुत्वा प्रातरौपासनाग्नेस्तु प्रातर्मध्याह्नकाले प्रातर्मध्याह्नकाले तु प्रातर्मध्याह्नयो स्नात्वा प्रातर्मध्याह्नयो स्नानं प्रातर्वा यदि वा सायं प्रातः संक्षेपतः स्नानं प्रातः सतारकां संध्यां प्रातः संध्यां उपास्याग्नि प्रात संध्यां सनक्षत्रा प्रातः सन्ध्यां सनक्षत्रा वृ परा 6.187 बृह 9.141 बृह 9.132 विश्वा 1.18 विश्वा 1.6 विश्वा 7.2 व्या 110 औ 3.96 वृ परा 12.160 Apa 1.15 Azva 1.41 बौधा 2.4.22 कात्या 2.1 दक्ष 2.1 वृ.गौ. 9.35 बृ.या. 7.117 दक्ष 2.10 वाधू 98 विश्वा 1.38 व 2.4.109 वृ परा 5.8 व 2.6.123 Azva 2.2 वृ हा 8.62 Azva 23.3 विश्वा 8.22 विश्वा 6.69 प्रातः सन्ध्यामुपासीत प्रातः सायं जपेन मंत्र प्रातः सायं दिनार्द्दञ्च प्रातः सायमयाचितं प्रातः स्नात्वा विधानेन प्रातः स्नात्वा विधानेन प्रातः स्नानं प्रशंसन्ति प्रातः स्नानेन पूयंते प्रात स्नायो हि यो विप्रः प्रातिभाव्यं मृणं साक्ष्यं प्रातिभाव्यं वृथादानमाक्षिकं प्रातिलोम्येन यो याति प्रातिलोम्ये महत्पापं प्राथम्येन पुरस्कृत्य प्राथम्येनैष दद्भोक्तुः प्रादुर्भावगुणं चापि प्रादुष्कृतेष्वग्निषु तु प्रादेशद्वयमिध्मस्य प्रातः सूर्याहुत होम प्राजापत्य प्रातः स्नातोऽपि विधवत प्रादेशमात्रकाः सर्वा प्रादेशमात्र तपते प्रादेशमात्रौ कौशेयो प्रादेशान्नाधिका नो न प्रादेशिन्या पैतृकन्तु प्राधानानैव निश्चित्य प्राधान्यं पिण्डदानस्य. प्राधान्येनैव चोक्तानि विश्वा 1.95 विश्वा 1.91 वृ परा 6.174 कण्व 162 भार 6.156 प्राप्तमूत्रपुरीषस्तु न प्राप्तयतो स्त्रियं भर्त्ता Azva 10.53 बृ.या. 4.50 वाघू 7 प्राप्ता देशाद्धनक्रीता प्राप्तान् भावगतास्तत्र प्रापणं भगमुक्तं लब्ध्वा प्रापणं साधितुं नित्य प्राप्तमंत्र स्ततः शिष्य स्मृति सन्दर्भ वाधू 96 Azva 1.58 Apa 1.14 बौधा 2.1.92 व 2.4.64 शाण्डि 3.57 वृ हा 2.107 वृता 7.249 दक्ष 2.12 ल व्यास 1.7 वृ परा 2.97 वृ हा 4.243 मनु 8.159 दक्ष 1.12 वृ.य. 4.48 लोहि 19 लोहि 444 शाण्डि 2.4 मनु 4.106 कात्या 8.19 वृ परा 11.50 बृह 9.175 वृ हा 4.38 कात्या 8.18 व 2.3.100 लोहि 147 कात्या 29.9 कण्व 439 शाण्डि 4.75 शाण्डि 4.74 वृ हा 2.137 वृ.गौ. 12.16 va_2.4.198 नारद 13.52 शाण्डि 4.44 Page #468 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी प्राप्तन्येव भवन्त्यस्या प्राप्ता भवेयुः तत्कुल प्राप्ति निऋतिदिनगमागे प्राप्ते द्वादशे वर्षे प्राप्ते तु द्वादशे वर्षे प्राप्ते तु द्वादशे वर्षे प्राप्ते द्वादश वर्षेऽत्र प्राप्ते नृपतिना भागे प्राप्त्युपायं फलञ्चैव प्राप्नुयाद् वैष्णवं प्राप्नुवन्तु भवन्तश्च प्राप्नुवंत्यंनिशं हर्ष प्राप्नोति सूतकं गोत्रे प्राप्यते चोपभोगार्थ प्राप्य देशं च कालं च प्राप्य विप्रोऽप्यविधिवत प्रामाणिको हितद्भिन्नो प्रायः किंजल्पनैर्बधैः प्रायशोखिलमंत्राणां 'प्रायश्चित्तक्रियाहेतो प्रायश्चितन्तु तस्यैव प्रायश्चितनिमित्तेवा प्रायश्चितप्रणेतारः प्रायश्चितं त. कृत्वा प्रायश्चितं चतुष्पादं विप्रो प्रायश्चितं चिकीर्षति प्रायश्चितं तु कुर्वाणाः प्रायश्चितं तु तस्मैव प्रायश्चितं तु यत्प्रोक्तं प्रायश्चित दृश्यते न प्रायश्चितं द्वितीयाय प्रायश्चित्त न कुर्याद्य प्रायश्चित्त न यतप्रोक्तं प्रायश्क्तिं नास्ति तेषां लोहि 472 प्राथश्चितं पुरश्चैव अत्रिस 207 कपिल 771 प्रायश्चित्तं प्रकुर्वीत वृ हा 6.436 भार 11.43 प्रायश्चितं प्रदातव्यं वृ हा 6.285 यम 22 प्रायश्चित्तं प्रयच्छन्ति । पराशर 8.27 बृ.य. 3.20 प्रायश्चित्त भवेत् पुंसः पराशर 11.41 पराशर 7.7 प्रायश्चित वाऽप्यपदिश्य व 1.17.58 वृ परा 7.365 प्रायश्चित्तं विधाया Azva 9.20 या 2.204 प्रायश्चित्तं विशिष्टं वृ हा 7.133 वृ हा 8.151 प्रायश्चितं सदा दद्याद् पराशर 8.37 वृ परा 11.305 प्रायश्चितं समाख्यातं देवल 72 ApU792 प्रायश्चितं समारभ्य देवल 24 कपिल 188 प्रायश्चित्त प्रवक्ष्यामि देवल 5 पराशर 3.9 प्रायश्चित्तमकुर्वाणाः या 3.221 बृ.या. 3.23 प्रायाश्चितत्तमकृत्यानां वृ हा 8.82 AMu 3.8 प्रायश्चितमिदं कुर्याद् व हा 7.105 औ 3.37 प्रायश्चित्तमिदं गुह्य वृ हा 5.364 आंपू 847 प्रायाश्चित्तमिदं प्रोक्तं वृ हा 7.132 भार 13.37 प्रायश्चित्तमुपक्रम्य बृ.य. 2.7 भार 6.19 प्रायश्चित्तरपैत्येनो वृ हा 6.167 ___ आपू 11 प्रायश्चितविशेषं तु पश्चात् वृ हा 8.301 वृ हा 6.215 प्रायश्चित्त विहीनं तु देवल 11 __a 117 प्रायश्चित विहीनानां शाता 1.1 AMu 4.4 प्रायश्चित्तशतैश्चापि तीर्थ कपिल 971 लघुयम 63 प्रायश्चित्तसमं चित्त AMu 4.2 AMu 1.3 प्रायश्चितस्य पादन्तु संवर्त 139 पराशर 10.39 प्रायश्चित्तादि दर्तिहि व 2.4.100 मनु 11.193 प्रायश्चित्ताधाहुतयोहो व. 2.4.103 मनु 9.2 40 प्रायश्क्तिपानोद्या सा कपिल 902 अ 145 प्रायश्चित्तार्थ सहसा वृ हा 7.237 अ 142 प्रायश्चित्तार्थमपि वा वृ हा 7.6 आंपू 9 प्रायश्चितावसाने तु देवल 29 विश्वा 7.7 प्रायश्चित्ताहुती र्तुत्वा व 2.6.336 कात्या 23.5 प्रायाश्चित्तीयतां प्राप्य मनु 11.47 वृ परा 8.3 41 प्रायश्चित्ते कृते विप्रो अ 43 व हा 6.187 प्रायश्क्तेइ चतुर्विंश विश्वा 3.67 प्रायश्चि Page #469 -------------------------------------------------------------------------- ________________ 464 प्रायश्चिते ततश्चीर्ण प्रायश्चित्ते ततश्चीर्णे प्रायश्चित्ते तत्रश्चीर्णे प्रायष्चिते ततश्चीर्णे प्रायश्चित्ते तथा चोर्णे प्रायश्चित्ते तु चरिते प्रायश्चित्ते यदा चीर्णे प्रायश्चित्ते समुत्पन्ने प्रायश्चित्ते समुत्पन्ने प्रायश्चित्ते पक्रान्ते प्रायश्चित्तैरपैत्येनोयद् प्रायश्चित्तोक्तमन्त्राणां प्रायेण धर्मतो वृद्धि प्रायेण मरणं नाम प्रायेणाकृतकृत्यत्वाद् भूय प्रायो नाम तपः प्रोक्तं प्रारम्भ कर्मणश्चैव प्रारम्भ व्रतमध्ये तु प्रारंभी वरणं यज्ञे प्रारम्भो वरणं यज्ञे प्रारेवमुपासित्वा प्रात् प्रार्थनासु प्रतिप्रोक्ते प्रार्थितः संप्रदानेन प्रावीण्यं प्रापणं नित्यं प्रावृत्य परिधायाथ प्रावृत्य वाससा वाचं प्रावृष्य आकाशशायी प्राशनं यत्पुंसवनं प्राशान्ति अत्रि अम्बुपातेन प्राशयित्वाऽग्नि वर्णन्तु प्राशयित्वा त्रिराचम्य प्राशयेत्त हिरण्येन प्राशयेदग्नौ तदन्नन्तु प्राशयेद्दधिसक्तूंश्च प्राशयेद्भोजयेन्नित्यं लघुयम 61 परशर 1023 पराशर 1.4 पराशर 8.488 वृ हा 6.439 मनु 11.187 AMu 6.9 पराशर 8.8 AMu 2.6 यम 12 या 3.226 कण्व 120 कपिल 749 वृ.गौ. 8.5 वृ.गौ. 8.6 Au 4.9 प्रासादा पाण्डराभ्राभा प्राणेशुचि शुचौ देशे प्रिय गुपप्रसंयुक्तं प्रियंवदात्मनो नित्यं प्रिय वा यदिवा द्वेष्य. प्रियाप्रियपरिष्वङ्गः प्रियासूक्तं समुच्चार्य देवीं प्रियेषु स्वेषु सुकृतं प्रियेषु स्वेषु सुकृत प्रियो वा यदि वा द्वेष्यो प्रियो वा यदि वा द्वेष्यो प्रीणाति तर्पयन्त्येन प्रीणन्ति पितरः सर्वे प्रीणयेदश्वशिरसं प्रीणिता पितरस्तेन प्रीतये वासुदेवस्य प्रीतये सर्वयज्ञस्य प्रीतिमानानृशंस्यार्थ प्रीतिदत्त श्राद्धकालमहं प्रीत्यासन्नस्सपिण्ड कात्या 4.9. शंख 4.5 कपिल 633 Azva 4.17 वृ.गौ. 6.12 वृ हा 6.277 Azva 1.31. प्रीत्ये विद्धि राजेन्द्र प्रीत्यतां धर्म राजेति प्रीयतां धर्मराजेति प्रीयन्तां पितरः पश्चात् प्रेक्षणं शशिनोऽर्कस्य प्रेतकार्यस्पर्शमात्र स्नात्वा प्रेतकृत्यैकभिन्नेषु प्रेतत्वाच्च न निर्मुक्त प्रेतपत्नी षण्मासान् प्रेतपूर्व्वादिकं वृद्धिं कपिल 577 प्रेत भूतादिनामानि व 2.6.47 Azva 5.3 औ 5.29 Azva 12.10 Azva 15.73 वृ हा 6.234 दा 135 Azva 15.74 भार 6.157 प्राशयेन प्रधन्वेन प्राशितं बलिदानञ्च प्रासादं कारयित्वा प्रासादं पर्णशाला वा व 2.6.8 शंख 6.6 स्मृति सन्दर्भ ब्र.या. 8. 208 वृ.गौ. 8.12 शाता 2.44 शाण्डि 1.78 बृ.गौ. 12.53 भार 15.44 वृ परा 10.90 शाण्डि 4.49 वृ.गौ. 6.71 पु 20 विश्वा 7.20 मनु 6.79 बृह 11.51 वृ परा 2.8 पराशर 1.40 औ 3.43 दा 44 वृ परा 10.266 आंपू 861 वृ हा 5.12 वृ हा 5.219 वृ.गौ. 8.64 लोहि 400 कण्व 753 वृ. गौ. 6.105 व 1.28.19 अत्रि 3.20 आंपू 892 वृ परा 8.300 आंपू 466 लोहि 68 आंपू 463 व 1.17.49 ब्र. या. 3.44 वृ परा 5.172 Page #470 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी प्रेतमूढ्वा च दग्ध्वा प्रेतशुद्धि प्रवक्ष्यामि प्रेत श्राद्धे पृथक्पाकं प्रेतश्राद्धे बिनायेन प्रेत श्राद्धेषु सर्वत्र प्रेतस्पृक तैलनिर्णेक्ता प्रेतस्य प्रकार्याणि प्रेतस्य तु जलं देयं प्रेतस्य दहनार्थन्तु प्रेतस्य प्रेतपात्र प्रेताय च गृहद्वारि प्रेतार्थं पितृपात्रेषु ताहुतिस्तु कर्तव्या प्रेतीभूतञ्च यः शूद्र प्रेतीभूतन्तु यः शूद्र प्रतीभूतंच यः शूद्र प्रेतीभूतं च य शूद्र प्रेते राजनि सज्योतिर्यस्य फ फट्कारान्तां च कुर्वीत् वृ परा 8.285 मनु 5.57 विश्वा 8.31 विश्वा 8.32 आंपू 684 वृ परा 7.12 शंख 17.61 संवर्त 39 व 2.6.325 ब्र. या. 7.6 औ 7.10 प्रेरयन् कूपवापीषु प्रेषयेच्च ततश्चारान् प्रेषितः पुरुषो वाऽपि प्रेष्यो ग्रामस्य राज्ञश्च प्रोक्तप्रतिग्रहाभावे प्रोक्तं ममेरितं तेन प्रोक्तं मातामह श्राद्धे पितृ प्रोक्तवानिदमत्युग्रं ज्ञानं प्रोक्तं स द्विगुणः सन्ने प्रोक्तेन चैतेन मुनीश वृ परा 10.149 वृ हा 7.7 कपिल 164 बृह 12.8 नारद 12.30 प्रोक्षण चमसाज्येन वृ हा 6.102 Azva 2.27 शाण्डि 5.3 प्रोक्षणं न्यपवत्राभ्यां प्रोक्षणाचमने कृत्वा प्रोक्षणात् कथितां प्रोक्षणातृणकाष्ठं च शंख 16.12 मनु 5.122 औ 7.16 आंपू 951 बृ.गौ. 14.21 पराशर 3.51 वृ परा 8.24 वृ परा 8.286 मनु 5.82 पराशर 9.36 या 1.332 बृ.य. 4.13 मनु 3.153 वृ परा 6.236 वृ परा 4.48 465 फट्फट् कारेण जुहूयात् वृ परा 11.177 फणा सहस्र विस्फूर्ज फलत्येवेति धर्मज्ञा न फलत्रयमपूपं च गुडान्नं वृ परा 11.131 लोहि 254 शाण्डि 4.159 औ 9.14 फलादानन्तु विप्राणां फलदानां तु वृक्षाणां फलपुष्पद्रुमाणां हि फलपुष्पान्नरसज फलपुष्पाम्बुकाष्ठाद्यं फलबीज समुत्पत्ति फलं कतकवृक्षस्य फलं त्वनभिसन्धायं फलं यत्पूर्व मुद्दिष्टन्त फलं यद्विधिवत्प्रोक्त फलं वृक्षस्य राजानः फलमयानां गोवालरज्जवा फलमूलानि विप्राय फलमूलाशनात् पूज्यं फलमूलाशनैर्मेध्यैः फलमूलेक्षुदण्डे च फलमूलोदकादीनां फलमोदकहस्ताभिः मनु 11.143 वृ हा 6.189 या 3.275 शाण्डि 3.6 आंपू 601 मनु 6.67 मनु 9.52 बृ.गौ. 18.29 वृ.गौ. 17.34 शंखलि 23 बौधा 1.5.39 संवर्त 55 बृहस्पति 72 मनु 5.54 औ 2.29 नारद 15.3 वृ हा 6.53 वृ परा 12.116 शाता 4.16 फलस्नेहा यदा न स्यु फलहारी च पुरुषो फलहेतोरुपायेन कर्म फलाकृष्टां महीं दद्यात् फलाधिकानि वर्तन्ते फलानि पिण्याकमथो फलानीक्षञ्च शाकञ्च फलान्यत्ति स्थितं तत्र फलान्यत्ति स्थितस्तत्र फलान्यत्ति स्थितस्तत्र फलान्यपस्तिलान्भक्षा फ (प) लाशकृष्ण छत्रे फलाष्टकप्रमाणेन तण्डुले नारद 4.2 अत्रि 6.6 कण्व 340 AMu 8.18 औ 7.5 अत्रिस 179 अत्रिस 177 अत्रिस 181 व 1.13.7 भार 15.143 नारा 9.9 Page #471 -------------------------------------------------------------------------- ________________ 466 स्मृति सन्दर्भ फालाहतमपि क्षेत्रं या 2.161 बन्धुदत्तं तथा शुल्कं या 2.147 फलैः भक्षैश्च ताम्बूलैः वृ हा 7.259 बन्धुपल्योमित्रपत्न्यः लोहि 420 फलैः मूलैः कृष्टानैः वृ परा 12.159 बन्धुप्रिय वियोगांश्च मनु 12.79 फलैः शलादुभिर्वापि आंपू 501 बन्धुभिर्बालवृद्धाद्यैः व 2.6.198 फलैश्च भक्ष्यभोज्यैश्चं वृ हा 5.430 बन्धुमध्ये व्रतं तासां पराशर 9.59 फलैश्च भक्ष्यभोज्यैश्च वृ हा 6.66 बन्धूनां तत्र भोक्तणां कण्व 592 फलोपयोगिनः सर्वे व परा 10.377 बन्धूनां ब्राह्मणानां च कण्व 689 फलोपलक्षौमसोम या 3.36 बन्ध्याष्टमेऽधिवेद्याब्दे मनु 9.81 फल्गुतीर्थे नरः स्नात्वां अत्रिस 57 बन्ध्वबन्धुप्रभेदेन लोहि 174 फालकृष्टां महीं दत्त्वा वृहस्पति 6 बर्हिर्लोकेश्वराः पूज्याः वृ हा 4.97 फालाकृष्टा मही देया वृ.गौ. 6.133 बलत्वेन दशाहे तु ___dA 115 फाल्गुनस्यत्वमावास्या ब्र.या. 6.23 बलमूर्खस्य मौनत्वं शंखलि 29 बलंवीर्य तथा तेजस्त्रि बृ.या.2.101 बलाद्गृहीतो बद्धश्च बृ.य. 5.18 बकं चैव वलाका च मनु 5.14 बलादत्तं बलाद्भुक्तं मनु 8.168 बकवच्चिन्तयेदर्शान् मनु 7.106 बलाद्धासीकृतश्चौरैः या 2.185 बकागस्यासनद्रोण भार 14.10 बलान् मलेच्छइस्तु देवल 26 बको भवति हृत्वाऽग्नि मनु 12.66 बालान् वृद्धान भोजयित्वा वृ हा 8.1 40 बना विवालाः शुष्काग्राः भार 5.11 बलिकर्मस्वधाहोम या 1.102 बघ्नीयात्कण्ठदेशे नु शाण्डि 3.77 बलिकियां समुत्सृज्य विश्वा 8.43 बघ्नोयात् कन्यकाकंठे Azva 15.33 बलिर्नारायणीयश्च वृ परा 1.56 बदराऽऽम्रकपित्थैश्च । वृ परा 10.58 बलिशेषस्य हवनं कात्या 28.7 बदराऽऽम्र कपित्थानि वृ परा 10.228 बलीयस्त्वेन धर्मस्य वृ परा 7.398 बद्धमेतं सुषुम्णायां बृ.या. 6.24 बलोपधिविनिर्वृत्तान् या 2.32 बद्धस्य क्षिप्यमाणस्य वृ.गौ. 5.6 बहवः स्यूर्यदि स्वांशैः या 2.56 बद्धहस्तं तु गान्धर्व वाधू 139 बहवोऽविनयान्नष्टा मनु 7.40 बद्धासनोऽचलांगस्तु वृ परा 12.2 49 बहिः कर्मणि कुण्डं च व्या 290 बधबन्धोपजीवी च औ 4.21 बहिः प्राज्ञो विभुर्विश्व बृ.या. 2.90 बधिर- क्लीब- निःस्वा वृ परा 12.202 बहिः प्राग प्रकुर्वीत ब्र.या. 7.19 बधेनापि यदा त्वेतान् मनु 8.130 बहिर्गच्छेत्तदागच्छेत्सायं कण्व 571 बध्यांश्च हन्युः सततं मनु 10.56 बहिर्गत्वा तिलाम्भस्तु वृ परा 7.319 बध्यो राज्ञा स वै शूदो अत्रिस 19 बहिर्जानुरुपस्पृश्य शंख 10.15 : बन्धनं पालनं रक्षा वृ परा 5.6 बहिः शौचं व्याख्यास्यामः बौधा 1.5.4 बन्धनानि च र्वाणि मनु 9.288 बहिः संज्ञो मध्यसंज्ञ बृ.या. 2.85 बन्धने रोधने चैव लघुयम 45 बहिस्कृतो दूरपड्क्ति कपिल 764 बन्धप्राशसुगुप्तांगो म्रियते पराशर 9.32 Page #472 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी बहुकालं विल्वपत्रैः बहुजन्म बहुक्लेश बहुज्ञातिमती साध्वी बहुत्वं परिगृह्णीयात् बहुत्वं यत्र मक्षूणां बहुदुग्धदा स्निग्धांच बहुद्वारस्य धर्मस्य बहुना किमुक्तेन बहुना किमुक्तेन बहुप्रजास्तु या नार्यो बहुप्रतिग्राह्यस्या बहुप्रोक्तेषु सर्वेषु बहुभिर्दीपदण्डैश्च बहुभिस्तु धनैर्युक्तं बहुभोक्ता दीनमुखो बहुवर्ष सहस्राणि बहुविप्रतिरस्कार बहुशः पूर्वमेवायं समाचारो बहुशिष्यधनाग्रामवती बहुश्रुताय दातव्यं बहूनां तु प्रोक्षणम् बहूनां न प्रदातव्या बहूनां प्रोक्षणाच्छुद्धिः बहूनामपि दोषाणां बहूनामपि बन्धूनामे बहूनाम्मार्जनं प्रोक्त बहूनां शस्त्रघातानां बहूनां शस्त्रघातानां बहून् वर्ष गणान् घोरान् बहूनामेकजातानामेक बहूनामेकं भार्याणामेका बहूनामेक लग्नानामेक बहून् हि याजयेद्यस्तु बहुनामेककार्येषु यद्येको बहिप्रद हित्वैव वृ हा 3.200 वृ हा 4.7 कपिल 518 मनु 8.93 वृ परा 92.136 बहूवृचानां तु यत्कर्म बाधकं च करञ्जञ्च ब्र. या. 11.12 बौधा 1.1.13 औ 4.36 देवल 70 बाधकानि बहून्येव संभवं बाधयेयुर्विदमानास्त बांधवाश्च ततो राजा बार्हस्पत्यं सप्तमं प्रजा 59 बौधा 2.3.10 कण्व 164 बालकृष्णं विधानेन बालक्रीडादिचरितैः कर्म बालखिल्यादिमुनयो बालखिल्या महात्मानो वृ हा 7.313 व 2.2.9 अत्रि स 347 वृ.गौ. 4.50 आंपू 147 शाण्डि 1.6 बालखिल्यास्तु संभूत्वा बालघ्नांश्च कृतघ्नांश्च बालघ्नीनां तु रागेण परेषां बालदायादिकं रिक्थं कपिल 557 वृहस्पति 61 बौधा 1.6.45 बृ.गौ. 14.39 शंख 16.9 बौधा 1.1.35 दा 66 व 2.6.523 467 व्या 190 बह्वर्च यजुषं चैव बहुवर्णैः पदावावय (दा) न विश्वा 6.48 बहवः स्यु प्रतिभूवो वह्वीनामेक पत्नीनामेका नारद 2.103 द 1,17.11 Ava 24.18 शाण्डि 3.106 कपिल 261 कपिल 841 व 2.5.15 बृ.या. 4.65 व 2.6.251 शाण्डि 3.75 वृ हा 3.236 वृ.गौ. 2.7 कण्व 461 लिखित 72 दा 93 मनु 12.54 व 1.17.10 दा 67 अत्रिस 242 वृ परा 7.358 लघुशंख 40 व 2.6.503 बालप्रमूढास्वतन्त्र बालगोपालवेषं बालं सुवासिनी वृद्ध बालया वा युवत्या वा बालवत्सकधेनूनां बालवासा जही वाऽपि बालवृद्धातुराणां च बालवृद्धातुरान्दासानां बालश्चैव दशाहे तु बालः समानजन्मा बाल समानजन्मा बालसूर्य प्रकाशेन बालस्त्वन्तर्दशाहेतु बालस्त्वन्तर्दशाहे तु बालानां स्तन्यपानादि बालानामथ वृद्धानां बालुकानां कृता राशि मनु 11.191 लोहि 703 मनु 8.27 नारद 5.9 वृ हा 5.189 या 1.105 मनु 5.147 वृ परा 10.178. सा 3.253 मनु 8.71 शाण्डि 4.122 लिखित 89 मनु 2,208 औ 3.25 वृ गौ 6.91 अत्रिस 95 लघुशंख 63 Apa 1.9 वृ.गौ. 10.97 अत्रिस 336 Page #473 -------------------------------------------------------------------------- ________________ 468 स्मृति सन्दर्भ बालु रून्मनसाध्यत्वा व 2.6.4 बुद्धिवृद्धिकराण्याशु मनु 4.19 बालेदेशान्तरस्थे मनु 5.78 बुद्धिश्च न विचेष्टेत शाण्डि 5.73 बालोऽज्ञानादस्त्यात्स्त्ररी नारद 2.170 बुद्धिश्चपूजीयास्ते वृ हा 7.98 बालोऽपि नावमन्तव्यो मनु 7.8 बुद्धीन्द्रियाणि पंचैषा मनु 2.91 बालो वद्धस्तथा रोगी Apa 3.5 बुद्धीन्द्रियाणि सार्थानि या 3.177 बाल्ये पितुर्वशे तिष्ठेत् मनु 5.148 वुद्धेरुत्पत्तिव्यक्तात् या 3.179 बाल्ये पित्रोरधीना सा कपिल 412 बुद्धेर्बोधियिता यस्तु बृह 9.44 बाष्कलैरेकमात्रास्तु बृ.या. 2.127 बुद्धयहकारमनसां बृह 9.182 बाहयेटुङ्कुतेनैव वृ.गौ. 9.52 बुधस्त्वाभरणं भावं दक्ष 7.26 बाहुग्रीवानेत्रसक्थि विनाशे या 2.211 वुध्वा च सर्व तत्वेन मनु 7.68 बाहु द्वौ च ततः स्पृष्ट्वा वृ.गौ. 8.29 बुभुक्षितस्त्र्यहं स्थित्वा या 3.43 बाहुभ्यां न नदी तरेत व 1.12.43 बुरी (गुरु) भूतं च गर नीरं शाण्डि 5.10 बाहुभ्याञ्च शतं दद्याद् पराशर 5.16 बृषणेकटिनाभ्योश्चा भार 6.73 बाहुमात्रं वदन्त्येके वृ परा 11.70 बृहत्वाद् बृंहणत्वाच्च बृह 9.83 बाहुमात्राः परिधय कात्या 15.19 बृहस्पते अतीत्यत्र वृ परा 11.319 बाह्यस्तु विषयाक्षेप बृह 9.3 बृहस्पतेरिति गुरोरन्नात् वृ परा 11.66 बितानपुष्पमालादि वृ हा 7.2 41 बौद्धः कापिलकुहको बृह 12.9 बिन्दुमाधवविश्वेश आंपू 538 ब्याध्रचर्म समास्तीर्य वृ हा 5.122 बिन्दुहीनं तु योजं वृथा विश्वा 1.100 ब्रजमानतथात्मानं मन्यते ब्र.या. 10.5 बिभर्ति शूदो यदियः भार 16.58 ब्रह्मकर्मरताः शान्ता प्रजा 70 बिभीतकं तथा शिग्रु व 2.5.53 ब्रह्मकुर्चविधानेन कण्व 263 बिभृयादपि (च) य (ने) न कण्व 578 ब्रह्मकूर्च प्रवक्ष्यासि वृ परा 9.23 बिम्बप्रस्थापकाच्चैव शाण्डि 3.30 ब्रह्मकूर्च मिदं प्रोक्तं वृ परा 9.34 बिम्बं दृष्टा त्यजेदयं विश्वा 1.19 ब्रह्मकूर्ची दहेत्सर्व वृ परा 9.39 बिम्बं बिड्जञ्च निर्यासं वृहा 8.99 ब्रह्मकूर्चीपवासं वा वृ हा 6.374 बिल्वापार्मागमरुवतुलसी भार 14.19 ब्रह्मकूर्च्छपवासेन पराशर 6.29 बिल्वैरामलकैर्वाऽपि शंख 18.7 ब्रह्मकेशवरुद्रादि देवता भार 6.155 बिशेषेण तु विप्राणाम् वृ.गौ. 2.29 ब्रह्मक्षत्रविशा काल ब्र.या. 8.96 बीजमेके प्रशंसंति मनु 10.70 ब्रह्मक्षत्रविशा चैव बृ.या. 7.158 बोजराज पाशबीजं विश्वा 6.27 ब्रह्मक्षत्रियविट्शूदा या 1.10 बीजशक्त्यादिकीलानां विश्वा 6.67 ब्रह्मक्षत्रिय विड्जाता वृ परा 8.323 बीजस्य चैव योन्याश्च मनु 9.35 ब्रह्मक्षत्रियवैश्यनामेवं भार 18.101 बीजानामुप्तिविच्च स्यात् __ मनु 9.330 ब्रह्मक्षय शतेनापि वृ परा 12.367 बीजापचारं तत् सर्व नारद 12 39 ब्रह्मखानिलजेजांसि या 3.145 बुद्धिमान् धर्मवित्किंतु आंपू 358 ब्रह्म गोवधादि प्रायश्चित विष्णु 50 Page #474 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी ब्रह्मग्रन्थिसमायुक्तं ब्रह्मघ्नः कृच्छ्रं द्वादशरात्रं ब्रह्मघ्नं च सुरापं वा ब्रह्मघ्नं या सुरापं वा ब्रह्मघ्नश्च सुरापश्च ब्रह्मघ्नश्च सुरापश्च ब्रह्मघ्नादिसहावा ब्रह्मघ्नो ये स्मृता ब्रह्मघ्नवा सुरापोवा ब्रह्मचर्यनिवृत्तिस्सा ब्रह्मचर्यं दया क्षांतिर्थ्यानं ब्रहाचार्य परन्तीर्थं ब्रह्मचर्यमनाधाय मास ब्रह्मचर्य महत्वं च ब्रह्मचर्यमार्य भागा ब्रह्मचर्य्यं सदा रक्षेदत् ब्रह्मचर्य्यभधः शय्या ब्रह्मचर्यमित्यादीनान्तुलोप ब्रह्मचर्यादिकं भिक्षा ब्रह्मचर्यादि नियमो ब्रह्मचर्याश्रमादूर्ध्वम् ब्रह्मचर्ये तु यत्प्रीते ब्रह्मचर्ये स्थितो नैक ब्रह्मचर्य्ये स्थितोनैक ब्रह्मचर्योक्तमार्गेण ब्रह्मचारिण एवात्र ब्रह्मचारिणः शवकर्मणा ब्रह्मचारिणः शवकर्मणो ब्रह्मचारियतिभ्यश्च ब्रह्मचारी गृहस्थश्च ब्रह्मचारी गृहस्थश्च ब्रह्मचारी गृहस्थश्च ब्रह्मचारी गृहस्थश्च ब्रह्मचारी गृहस्थश्च ब्रह्मचारी गृहस्थश्च ब्र. या. 2.36 व 1.20.13 वृ हा 4.194 वृ हा 8.200 वृ परा 8.94 संवर्त 108 नारा 5.52 मनु 8.89 व 2.5.69 लोहि 9 या 3.312 बृ.गौ. 20.14 अत्रिस 306 लोहि 471 ब्र. या. 8.11. दक्ष 7.31 लहा 3.2 कपिल 312 Azva 10.35 ब्र.या. 2.208 Au 5.6 बृ.गौ. 7.67 व्र. या. 8.63 या 1.32 व 2.3.198 Azva 10.47 बौधा 2.1.30 व 1.23.5 संवर्त 92 पु 7 शाण्डि 1.121 मनु 6.87 व्या 14 दक्ष 1.3 वृ परा 12.147 ब्रह्मचारी गृहस्थो वा ब्रह्मचारी गृहे येषां हूयते ब्रह्मचारी च मौञ्जीव ब्रह्मचारी चरेद् भैक्षं ब्रह्मचारी चेत्सित्रयं ब्रह्मचारी चेन्मांस ब्रह्मचारी जितक्रोधो ब्रह्मचारी ततः शुद्धौ ब्रह्मचारी तुयः स्कन्देत् ब्रह्मचारी तु यो गच्छेत् ब्रह्म (व्रत) चारी तु ब्रह्मचारी तु योऽश्नीयान् ब्रह्मचारी भवेत्तत्र ब्रह्मचारी भवेद्भुक्त्वा ब्रह्मचारी मिताहारः ब्रह्मचारी यतिश्चापि 469 बृह 11.44 पराशर 3.25 Azva 12.11 नारद 6.9 व 1.23.1 व 1.23.8 बृ.गौ. 17.40 ब्र. या. 8.90 संवर्त 28 संवर्त 25 मनु 16.159 संवर्त 26 ब्र. या. 4.149 दा 61 संवर्त 216 AMu 9.9 अत्रिस 27 अत्रिस 164 ब्रह्मचारी यतिश्चैवं ब्रह्मचारी यतिश्चैव ब्रह्मचारी यतिश्चैद ब्र. या. 13.19 AMu 9.11 बृ.गौ. 16.29 कात्या 25.13 ब्रह्मचारी शुना दष्ट ब्रह्मचारी सदा चापि ब्रह्मचारी समादिष्टो ब्रह्मचारी स्त्रियं गत्वा ब्रह्मचार्याचार्य परिचरेत ब्रह्मज्ञानं च संप्राप्य ब्रह्मणः प्रणवं कुर्यादा ब्र. या. 8.85 व 1.7.3 कण्व 631 मनु 2.74 ब्र.या. 2.3 ब्रह्मणाकथिता पूर्व संस्काराणि ब्र.या. 8.8 ब्रह्मणादितम्पूर्वं ब्रह्मणा तत्समीकृत्य ब्रह्मणा पूज्यमानास्तु ब्रह्मणावस्थान् सर्वान् ब्रह्मणी में शर्मा श्चैव ब्रह्मणे च तथाहुत्वा ब्रह्मणे चाग्नये चैव ब्रह्मणे दक्षिणा देया शाण्डि 2.43 वृ.गौ. 9.32 औ 8.6 ब्र.या. 10.124 बृ.गौ. 20.43 बृ.गौ. 16.25 कात्या 15.1 Page #475 -------------------------------------------------------------------------- ________________ 470 स्मृति सन्दर्भ ब्रह्मतत्त्वं न जानाति अत्रिस 379 ब्रह्मयज्ञे विशेषोस्ति भार 4.35 ब्रह्मत्वं काश्यपो वृ हा 3.235 ब्रह्म यस्त्वननुज्ञातं मनु 2.116 ब्रह्मत्वं च प्रयातेभ्यो Azva 23.95 ब्रह्मयोनिर्हि विश्वस्य विष्णु म 34 ब्रह्मत्वं च प्रयातेभ्यो Azva 23.96 ब्रह्मयोनिषु जातानामपि केषां कपिल 28 ब्रह्मदण्डहतानां तु न कार्य अत्रिस 215 ब्रह्मराक्षस ग्रस्तं च वृ परा 11.174 ब्रह्मदण्डादियुक्तानां कात्या 2 4.16 ब्रह्मराक्षसपूर्वाश्च पिशाचा भार 12.38 ब्रह्मदेयानुसंतानो शंख 14.6 ब्रहारात्र्यां व्यतीतायां विष्णु 1.1 ब्रह्मध्यान समायुक्तं व परा 12.215 ब्रहालोकं व्रजत्येव वृ.या. 4.53 ब्रह्मध्यानार्घ्यमात्रो यः कण्व 182 ब्रहालोकगतिक्रम्य बृह 9.169 ब्रह्मन् विधे विरिञ्चेति प्रजा 2 ब्रहालोक मतिक्रम्य ब्रह्मनिष्ठान्महाभागा कण्व 78 नहालोकमवप्येह तत् आपू 548 ब्रह्मपर्वस्तु विज्ञेयः ब्र.या. 8.76 ब्रह्मलोकादयो लोकाः आंपू 317 ब्रह्मपालाशकौतांकी ब्र.या. 1.32 ब्रह्मलोके ततः कामम् 4.गौ. 2.20 ब्रह्मपुरोहितं राष्ट्र व 1.19.4 ब्रह्मलोके प्रमोदन्ते व गौ. 2.26 ब्रह्मपुष्पं तु ब्र.या. 10.1 43 ब्रहावर्चसकामश्चेत् भार 19.43 ब्रह्मप्रजापतिपितृस्वर्गों भार 4.14 ब्रह्मवर्चसकामस्तु शंख 12.22 ब्रह्मप्रज्ञा च मेधां च विश्वा 1.59 ब्रह्मवर्चसकामस्य मनु 2.37 ब्रह्मबीजसमुत्पन्नो व्यास 4.41 ब्रह्मवर्चस्विन पुत्रान् या 1.263 ब्रह्म ब्रह्मा ब्राह्मणाश्च वृहा 8.172 ब्रह्मावत्स्गतिमृत्यु त परा 12.3 44 ब्रह्मभूतस्य तस्यास्य आयू 114 ब्रह्मविदोऽनेकविधाः बृ.या. 2.62 ब्रह्मभूतं हि संचिन्त्य बृह 9.116 ब्राविद्भिरिति ध्यान भार 13.35 ब्रह्ममेध इति प्रोक्तं वृ हा 6.107 ब्रह्मविद्येति विख्याता वृ परा 6.93 ब्रह्ममेधक्रियाशुद्धः पूर्व कण्व 793 ब्रह्मविष्णुमहेशाश्च औ 2.23 ब्रह्ममेधस्तथा कृत्यं कण्व 532 ब्रह्मवीर्यसमुत्पन्नः कण्व 227 ब्रह्मयज्ञन्ततः कुर्या ब्र.या. 2.89 बह्म वै चतुर्होतारः तेभ्यो कण्व 394 ब्रह्मयज्ञं च वै कुर्यात् Azva 1.114 ब्रह्म वै स्वं महिमानं बौधा 1.10.2 ब्रह्मयज्ञः स विज्ञेयः दक्ष 2.26 ब्रह्मव्याकारभेदेन भार 6.2 ब्रह्मयज्ञाङ्गकस्नानं विश्वा 1.98 ब्रह्मशीर्षकमेतद्धि सर्व विश्वा 5.22 ब्रह्मयज्ञादिकं कुर्यादन्यथा कपिल 260 ब्रह्मसूत्रं तयोहीन भार 15.51 ब्रह्मयज्ञे जपेत्सूक्तं वाधू 156 ब्रह्मसूत्र द्विजः कुर्यान्नि भार 16.42 ब्रह्म यज्ञेति केतुंच चित्रं वृ परा 11.64 ब्रह्मसूत्रमितिख्यातं भार 15.98 ब्रह्मयज्ञे त्रिधाचामेच्छु विश्वा 2.47 ब्रह्मस्थानं च तन्मध्ये वृ परा 11.219 ब्रह्मयज्ञे त्रिराचामेच्छउतं विश्वा 2.51 ब्रह्मस्यब्राह्मणा यत्र दद्या व 2.4.1 31 ब्रह्मयज्ञेन दर्शादिश्राद्धेषु लोहि 321 ब्रह्मसूत्रन्तु कण्टेन ब्र.या. 2.1 45 ब्रह्मायज्ञेन वै तद्वत्तथांकारं व्या 318 ब्रह्मसूत्रं स्व के धेयो ब्र.या. 2.99 Page #476 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 471 ब्रह्मस्व त्रिषु लोकेषु वृहस्पति 48 ब्रह्माणां शंखरं का सूर्य ल व्यास 2.40 ब्रह्मस्वन्यासापहरणाम् बौधा 2.1.52 ब्रह्माणं श्वसञ्चानग्नि वृ.गौ. 8.70 ब्रह्मस्वं तु विषं घोरं व 1.17.76 ब्रह्मांत्वेतान् सृजन् बृ.गौ. 15.12 ब्रह्मस्वं पुत्रपौत्रघ्नं बौधा 1.5.121 ब्रह्मादयश्च ये देवाः Azva 1.20 ब्रह्महत्याकृतं पापं वृ परा 4.78 ब्रह्मादयोऽन्तरालस्य Azva 1.128 ब्रह्महत्याघहरणं नृह भार 6.77 ब्रह्मादयो मयाहूता वृ परा 2.175 ब्रह्महत्यामनि गोमायौ वृ परा 12.143 ब्रह्मदित्रिदशैः सर्वैः वृ परा 3.335 ब्रह्महत्यादिपापानि आगम्या विश्वा 3.50 ब्रह्मादिनां ततः पूजा कण्व 668 ब्रह्महत्यादि पापैस्तु वृ परा 10.203 ब्रह्मादिवर्णहा गोघ्नः वृ परा 10.50 ब्रह्महत्यादिभिर्मर्यो पराशर 12.44 ब्रह्मादिस्तम्बपर्यन्तमेवं बृह 9.153 ब्रह्महत्यादि वा गोघ्नो वृ.गौ. 10.11 ब्रह्माद्यानुपवीती तु बृ.या. 7.67 ब्रह्महत्यामवाप्नोति बृ.गौ. 13.34 ब्रह्माद्याः सनकाद्याश्च वृ हा 3.217 ब्रह्महत्याव्रतं चापि ब्र.या. 12.48 ब्रह्माद्यैःप्रार्थनीयञ्च बहुजन्म कपिल 354 ब्रह्महत्यासमं ज्ञेयम दृ हा 6.170 ब्रह्मान्तरिक्षसंज्ञो मनोरजः बृ.या. 2.28 ब्रह्महत्या सरापान मनु 11.55 ब्रह्माप्तिर्जा यतो पुंसां व परा 12.3 46 ब्रह्महत्या सुरापानं वृ हा 6.168 ब्रह्मा मुखं शिक्षा रुद्रः भार 13.23 ब्रह्महा क्षयरोगी स्यात् या 3.209 ब्रह्मारम्भेऽवसाने च मनु 2.71 ब्रह्महा च सुरापश्च बृ.या. 8.38 ब्रह्मार्पणधिया नित्यं कृता कपिल 656 ब्रह्महा च सरापश्च मनु 9.235 ब्रह्मार्पणं ब्रह्महवि बृह 9.118 ब्रह्महा च सुरापायी लिखित 76 ब्रह्मार्पणं ब्रह्महवि ब्र.या. 4.42 ब्रह्महा द्वादशसमाः मनु 11.73 ब्रह्मार्पणं हविस्तत्स्या विश्वा 8.72 ब्रह्महा नरकस्यान्ते शाता 2.1 ब्रह्मार्ष तत्र विज्ञेयं वृ परा 3.30 ब्रह्महा प्रथमंचैव अत्रिस 166 ब्रह्मावाने प्रारम्भ शंख 3.4 ब्रह्महा मद्यपः स्तेनो __ औ 8.1 ब्रह्मा विश्वसृजो धर्मो मनु 12.50 ब्रह्महा मद्यपः स्तेनो या 3.227 ब्रह्मा विष्णु शिव व्यास 3.24 ब्रह्महा पातकिस्पर्श लिखित 75 ब्रह्मा विष्णुश्च रुंदश्च पराशर 12.19 ब्रह्महा वा दशाब्दानि औ 8.5 ब्रह्मा विष्णुश्च रुद्रश्च बृ.या. 2.20 ब्रह्महा स्वर्णहारी AMu 7.8 ब्रह्मा विष्णुस्तथेशान् वृ परा 3.13 ब्रह्महा हेमहारी वृ.या. 4.62 ब्रह्माविष्णुहराश्चैव भार 13.34 ब्रह्मा च विश्वेदेवाश्च व 2.6.187 ब्रह्मा वै गार्हपत्योऽग्नि । बृ.गौ. 15.32 ब्रह्माणं तर्पयेत् वृ.गौ. 7.62 ब्रह्मासने निवेश्यैव वृ हा 5.223 ब्रह्माणं वरयेदस्मिन् Azva 2.31 ब्रह्मास्त्रं बीजमित्याह विश्वा 5.13 ब्रह्माणं विष्णुं रुदं कात्या 12.2 ब्रह्मास्त्रं ब्रह्मदण्डं विश्वा 5.27 ब्रह्माणं वैधसैर्मन्त्रैः वृ परा 4.113 ब्रह्माहं शङ्करश्चापि बृ.या. 19.5 ब्रह्माणं व्यानमित्येके व परा 6.112 ब्रह्मष्ठानां भवेदेवं बृ.या. 2.87 Page #477 -------------------------------------------------------------------------- ________________ 472 ब्रह्मेश हरि सूर्याणां वृ परा 10.362 ब्राह्मणं न सगोत्रं च ब्रह्मेशार्कहरीणां तु वृ परा 2.26 ब्राह्मणं भिक्षुकं वाऽपि ब्रह्मनेति निहितन्नैव वृ हा 2.37 ब्राह्मणं भोज्येत्पश्चात् ब्रह्मेनोज्माता वेदनिन्दा मनु 11.57 ब्राह्मणं स्वयमादाय ब्रह्मेनौदने च श्राद्धे च Apa 9.23 ब्राह्मणम नृतेनाभिशंस्य ब्रात्यताबान्धवत्यागो मनु 11.63 ब्राह्मणराजन्यौ ब्रात्यात्तु जायते विप्रातन मनु 10.21 ब्राह्मणवदात्रेय्या ब्राह्मघ्नस्तु वनं गच्छेत संवर्त 109 ब्राह्मणस्यैव कर्फतद् ब्राह्मण कुले वा यल्लभेत व 1.10.18 ब्राह्मणश्चापि यस्तेषां ब्राह्मणः क्षत्रियं हत्वा वृ परा 8.117 ब्राह्मणश्चेदधि गच्छेत् । ब्राह्मणक्षत्रियवशः ब्र.या. 8.74 ब्राह्मणश्चेद प्रेक्षापूर्व ब्राह्मणः क्षत्रियविशा प्रजा 47 ब्राह्मणश्चैव राजा च ब्राह्मणक्षत्रियविशा बृ.य.4.34 ब्राह्मणः स भवेच्चैव ब्राह्मणक्षत्रियविशा व 1.21.14 ब्राह्मणः सम्भवेनैव ब्राह्मणक्षत्रियविशां नारद 13.4 ब्राह्मणसुवर्णहरणे ब्राह्मणक्षत्रियविशा मनु 9.155 ब्राह्मणस्तु कृषि कृत्वा ब्राह्मण क्षत्रियाभ्यां तु . मनु 8.276 ब्राह्मणस्तु त्रिरात्रेण ब्राह्मणः क्षत्रियो वापि वृद्धि मनु 10.117 ब्राह्मणस्तु शुनः दृष्ट ब्राह्मणः क्षत्रियो वैश्यः वृ.गौ. 16.3 ब्राह्मणस्तु शुना दष्टो ब्राह्मणः क्षत्रियोवैश्य व्यास 1.5 ब्राह्मणस्तु शुना दृष्टो गह्मणः क्षत्रियो वैश्यः शंख 1.6 ब्राह्मणस्तु सुरापस्व ब्रापणः पत्रियो वैश्यः वृ हा 8.298 ब्राह्मणस्त्वनधीयान ब्राह्मणाः क्षत्रियो वैश्यः विष्णु 2.1 ब्राह्मणस्य चतुः षष्टिः ब्राह्मणः भत्रियो वैश्यः पराशर 11.25 ब्राह्मणस्य चतुष्पष्टिं ब्राह्मणः क्षत्रियो वैश्यस्त्रयो मनु 10.4 ब्राह्मणस्य च यद्देयं ब्राह्मणत्य परित्राणाद् गवा या 3.243 ब्राह्मणस्य चातुवर्णेषु ब्राह्मणत्वं कुतस्तस्य भार 12.51 ब्राह्मणस्य तथा भुक्त्वा ब्राह्मणन् स्वस्ति वाच्य व 1.13.2 ब्राह्मणस्य तपो ज्ञानं ब्राह्मणः पात्रतां याति या 3.332 ब्राह्मणस्य तु देवस्य ब्राह्मणं कुशलं पृच्छेत् . औ 1.25 ब्राह्मणस्य तु विक्रेयं ब्राह्मणं कुशलं पृच्छेत् मनु 2.127 ब्राह्मणस्यतु सूक्तैश्च ब्राह्मणं क्षत्रियं वैश्यं शाण्डि 4.67 ब्राह्मणस्य दशाहं ब्राह्मणं तदनुव्रज्य ब्र.या. 3.70 ब्राह्मणस्य प्रवक्ष्यामि ब्राह्मणं दशवर्ष तु शतवर्ष मनु 2.135 ब्राह्मणस्य ब्रह्महत्या ब्राह्मणं न परीक्षेत व्या 275 ब्राह्मणस्य मलद्वारे स्मृति सन्दर्भ वृ परा 7.112 मनु 3.243 व 2.3.8 वृ.गौ. 11.2 व 1.23.33 व 1.2.44 बौधा 2.1.13 मनु 2.190 वृ.गौ. 9.17 व 1.3.15 व 1.21.17 नारद 18.40 व्यास 4.47 मनु 11.85 व 1.20.45 पराशर 2.9 Apa 5.2 औ 9.82 व 1.23.26 वृ परा 1.2 मनु 11.150 मनु 3.168 मनु 8.338 नारद 18.110 नारद 2.96 विष्णु 18 शंख 17.42 मनु 11.236 बृ.गौ. 14.42 नारद 2.60 वृ हा 5.3 48 या 3.22 पराशर .12.7 बौधा 1.10.19 यम 7 Page #478 -------------------------------------------------------------------------- ________________ राणान्तु श्लोकानुक्रमणी ब्राह्मणस्य मुख क्षेत्रं पराशर 1.55 ब्राह्मणाद्वैश्यकन्यायां ब्राह्मणस्य मुख क्षेत्र व्यास 4.48 ब्राह्मणानां गृहाणान्तु ब्राह्मणस्य यदा भुंक्त पराशर 11.17 ब्राह्मणानां परीवादं ब्राह्मणस्य यदोच्छिष्टं Apa 5.5 ब्राह्मणानां पुरा सृष्टं ब्राह्मणस्य रुजः कृत्य __ मनु 11.68 ब्राह्मणानां स्वस्य चापि ब्राह्मणस्य व्रणद्वारे पराशर 6.45 ब्राह्मणानां हितार्थाय ब्राह्मणस्य व्रणद्वारे बौधा 1.5.1 41 ब्राह्मणा नाममात्रेण ब्राह्मणस्य सदाकालं Apa 9.33 ब्राह्मणानामसान्निध्ये ब्राह्मणस्य सदा मुंक्ते Apa 8.12 ब्राह्मणानासनं वस्त्रं ब्राह्मणस्य सदा भुंक्ते अंगिरस 55 ब्राह्मणानि च तेषां वै ब्राह्मणस्य हृते क्षेत्रे वृ.गौ. 6.127 ब्राह्मणानुपसेवेत नित्यं ब्राह्मणस्यानुपूर्येण मनु 9.149 ब्राह्मणान् अविचार्य एव ब्राह्मणस्यानुलोभ्येन नारद 63.5 ब्राहाणान्नं तु वै भुक्त्वा ब्राह्मणस्यापराधेषु नारद 18.101 ब्राह्मणान्नं दच्छूद्रः ब्राह्मणस्यापरीहारो नारद 18.33 ब्राह्मणान्नं परीक्षेत ब्राह्मणस्याष्टमे वर्षे Azva 10.1 ब्राह्मणान्नं यदुच्छिष्टं ब्राह्मणस्यैव तद्विद्या कण्व 469 ब्राह्मणान् पर्युपासीत ब्राह्मणस्वं न हर्तव्य मनु 11.18 ब्राह्मणान्न् दरिद्रत्वं ब्राह्मणः स्वर्णहारी या 3.256 ब्राह्मणान् बाधमानं तु ब्राह्मणस्वेन देहेन बृ.गौ. 19.33 ब्राह्मणान् भोजयित्वा ब्राह्मणांश्च व्यतिक्रम्य पराशर 8.36 ब्राह्मणान् भोजयेच्छक्त्या ब्राह्मणा एव च क्षेत्रं AMu 12.10 ब्राह्मणान् भोजयेत ब्राह्मणाः कीदृशास्तत्र प्रजा 8 ब्राह्मणान् भोजयेत् ब्राह्मणाः क्षत्रियावैश्याः नारद 2.131 ब्राह्मणान्मोजयेत ब्राह्मणाः क्षत्रिया वैश्याः वृ हा 3.248 ब्राह्मणान् भोजयेत् ब्राह्मणाः क्षत्रिया वैश्याः वृ हा 3.6 ब्राह्मणान् भोजयेत् ब्राह्मणाः च एव ये भूत्वा वृ.गौ. 3.16 ब्राह्मणान् भोजयेत् ब्राह्मणा जंगम तीर्थ पराशर 6.60 ब्राह्मणान् भोजयेत् ब्राह्मणा जंगम तीर्थ शाता 1.30 ब्राह्मणान् भोजयेत् ब्राह्मणात् क्षत्रियाया बौधा 1.9.3 ब्राह्मणान् भोजयेत् ब्राह्मणातिक्रमोनास्ति बौधो 1.5.98 ब्राह्मणान् भोजयेत् ब्राह्मणातिक्रमोनास्ति व 1.3.11 ब्राह्मणान ब्राह्मणाति क्रमोनास्ति व्यास 4.35 ब्राह्मणान् भोजयेद् ब्राह्मणादिहते ताते कात्या 16.20 ब्राह्मणान् भोजयेद् ब्राह्मणादुग्रकन्यायां मनु 10.15 ब्राह्मणान् भोजयेद् 473 मनु 10.8 बृ.गौ. 16.19 वृ गौ. 3.62 कण्व 636 कपिल 538 बृ.या. 1.21 वृ.गौ. 4.23 कात्या 28.9 व्या 106 कण्व 519 नारद 18.32 वृ.गौ. 4.51 अ 18 वृ परा 8.185 शंख 14.1 अत्रिस 70 मनु 7.37 अंगिरस 56 मनु 9.2 48 पराशर 8.49 वृ हा 7.189 कात्या 18.4 लोहि 613 व 2.4.110 अत्रि 5.58 वृ परा 9.38 vR hA 6.134 vR hA 5.172 vR hA 5.329 vR hA 5.387 vR hA 7.201 bra.yA. 10.22 vR hA 7.302 vR hA 7.88 bR.gau. 16.32 / vidio Page #479 -------------------------------------------------------------------------- ________________ 474 स्मृति सन्दर्भ ब्राह्मणान् वेदनिदुषः अत्रिस 24 ब्राह्मणेभ्यः प्रदानानि __ वृ.गौ. 5.64 ब्राह्मणान् समनुज्ञाप्य Apa 4.12 ब्राह्मणेभ्यश्च दत्त्वाऽथ वृ हा 5.63 ब्राह्मणा ब्रह्मयोनिस्था मनु 10.74 ब्राह्मणे वाऽपरे वाऽपि औ 6.49 ब्राह्मणाभिक्रमोनास्ति कात्या 15.9 ब्राह्मणे विप्रस्तीर्थे मनु 2.58 ब्राह्मणा मन्त्रिताश्चैव बृ.य. 5.8 ब्राह्मणेषु क्षमी स्निग्धेष्व या 1.334 ब्राह्मणाय दरिदाय बृ.गौ. 6.94 ब्राह्मणेषु चरेद्भक्ष्य ब्र.या. 8.44 ब्राह्मणाय दरिदाय वृ.गौ. 7.18 ब्राह्मणेषु तु विद्वांसो मनु 1.97 ब्राह्मणाय विशेषेण वृ.गौ. 12.37 ब्राह्मणेषु तु विद्वांसो ब है 11.37 ब्राह्मणायानि भाषन्ते पराशर 6.61 ब्राह्मणेषु च यद्धत्तं व्यास 4.39 ब्राह्मणा यानि भाषन्ते शाता 127 ब्राह्मणैनैव mRddhaO व 2.23 ब्राह्मणायावगुर्यैव मनु 4.165 ब्राह्मणैः सह भोक्तव्यो वृ परा 4.199 ब्राह्मणा ये किकर्मस्था शंख 14.2 ब्राह्मणो जायमानो हि मनु 1.99 ब्राह्मणा येन जीवन्ति व्यास 4.46 ब्राह्मणो ज्ञानतो मुंक्ते पराशर 6.30 ब्राह्मणार्थे गवार्थे वा मनु 11.80 ब्राह्मणो दशरात्रेण अत्रिस 85 ब्राह्मणार्थे गवार्थे वा ___ औ 8.9 ब्राह्मणोद्वाहनंचैव शाता 2.30 ब्राह्मणार्थे गवार्थे वा मनु 10.62 ब्राह्मणो नैव भुंजीयाद् Azva 1.175 ब्राह्मणार्थे गवार्थे वा पराशर 8.42 ब्राह्मणो नैव हन्तव्यः का 1 ब्राह्मणार्थे विपन्नाना पराशर 3.36 ब्राह्मणोऽपि निधिं सर्वः नारद 8.7 ब्राह्मणा वह्निहीनाश्च ब्र.या. 7.53 ब्राह्मणो बिल्वपालाशौ ब्र.या. 8.15 ब्राह्मणाः सर्वजगतां कण्व 202 ब्राह्मणो बैल्वपालाशौ मनु 2.45 ब्राह्मणाः सर्ववर्णानां 1.47 ब्राह्मणो ब्राह्मणानां AMu 5.8 ब्राह्मणी क्षत्रिया वैश्या देवल 37 ब्राह्मणोब्राह्मणी गत्वा संवर्त 165 ब्राह्मणी क्षत्रियां स्पृष्टा व परा 8.229 ब्राह्मणो भवत्यग्निरग्निर्वै व 1.30.2 ब्राह्मणी गमनेस्नात्वोद अत्रिस 4.3 ब्राह्मणो भूष्वेरतांस्तु वृ.गौ. 8.16 ब्राह्मणी तु यदा गच्छेत् पराशर 10.31 ब्राह्मणो यस्तु मद्भक्तो वृ.गौ. 6.181 ब्राह्मणी तु यदा गच्छेत् पराशर 10.35 ब्राह्मणो विधिवत् स्नात्वावृ परा 11.108 ब्राह्मणी तु शुना दष्टा AMu 9.15 ब्राह्मणो वै ब्रह्मचर्य बौधा 1.2.53 ब्राह्मणीत्वमनुजाता ब्र.या. 2.87 ब्राह्मणो वैष्णवो विप्रो वृ हा 5.22 ब्राह्मणी भोजयेन् देवल 38 ब्राह्मणोऽस्य मुखं व 1.4.2 ब्राह्मणी यद्यगुप्तां मनु 8.376 ब्राह्मणोऽहं भवानीह Azva 10.30 ब्राह्मणी शूदसम्पर्के संवर्त 167 ब्राह्मण्यनशनं कुर्यात् देवल 43 ब्राह्मणेन तु कर्तव्यं लोहि 16 ब्राह्मण्यं गोपनीयं हि हि कण्व 250 ब्राह्मणे पूजिते नित्यम् वृ.गौ. 4.36 ब्राह्मण्यं तच्च पूज्यं कण्व 269 ब्राह्मणेभ्यः करादानं विष्णु 3 ब्राह्मण्यं तत्समीचीनमतितीक्ष्ण कपिल 10 ब्राह्मणेभ्यः प्रकुर्वीत कण्व 661 ब्राह्मण्यं तस्य नष्टं आंपू 66 Page #480 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी ब्राह्मण्यं ब्राह्मणे जातो ब्राह्मण्यं ब्राह्मणोहन्यात् ब्राह्मण्यमूलं नैव स्यान् ब्राह्मण्यसूचनायैवं ब्राह्मण्यस्य स्थापनार्थ भार 15.11 ब्राह्मण्या ब्राह्मणी स्पृष्टा वृ परा 8.228 ब्राह्मण्यां क्षत्रिया औ सं 5 या 1.93 ल हा 1.15 औ सं 7 नारद 13.108 व 1.21.2 व 1.21.4 व्यास 1.9 व्यास 1.10 Apa 5.7 ब्राह्मण्यां क्षत्रियात् सूतो ब्राह्मण्यां ब्राह्मणेनैवं ब्राह्मण्यां वैश्य संर्सगा ब्राह्मण्यामपि चण्डाल ब्राह्मण्याः शिरसिवपनं ब्राह्मण्याः शिरसिवपनं ब्राह्मण्यां शूद्रजनित ब्राह्मण्यां शूद्र जनित ब्राह्मण्या सह योऽश्नीयाद् ब्राह्मण्येकान्तरं वेश्यात् ब्राह्मण्यो जीवपत्यस्तु ब्राह्मदैवार्षगान्धर्व ब्राह्मः पूर्वच्छुद्धो जायते ब्राह्मपश्चिमलेखायां ब्राह्मं प्राप्तेन संस्कार ब्राह्मराजन्यवैश्य ब्राह्मस्थानमिदं प्रोक्तं ब्राह्मस्य जन्मनः कर्ता ब्राह्मस्य तु क्षपाहस्य ब्राह्मादिषु विवाहेषु ब्राह्मादिषु विवाहेषु ब्राह्मान्नेन दरिद्रः ब्राह्ममान् मुहूर्तादारभ्य ब्राह्मान्मुहूर्तादारभ्य त्रिकाले ब्राह्मीसभामहानित्या ब्राह्मणे तीर्थेनाऽऽचामेत ब्राह्मण वा यौनेन ब्राह्मे मुहूर्त उत्थाय कण्व 450 नारद 18.15 कण्व 179 आंपू 63 नारद 13.116 व 2.4.57 मनु 9.196 नारा 5.55 वृ परा 2.222 मनु 7.2 बौधा 1.3.9 भार 5.31 मनु 2.150 मनु 1.68 नारद 13.29 मनु 3.39 अ 15 राजा 163 3 भार 6.58 बौधा 1.5.15 व 11.20 वृ परा 6. 144 ब्राह्मे मुहूर्त उत्थाय ब्राह्मे मुहूर्त उत्थाय ब्राह्मे मुहूर्त्ते उत्थाय ब्राह्मे मूहुर्ते उत्थाय ब्राह्मे मुहूर्त्ते चोत्थाय ब्राह्मेमुहुर्ते चोत्थाय ब्राह्मे मुहूर्ते निद्रां च ब्राह्मे मुहूर्ते बुद्धघेत ब्राह्मे मुहूर्ते संप्राप्ते ब्राह्म विवाह आहूय ब्राह्मनैर्मन्त्रैस्तु पूतन्तु ब्राह्मो दैव आर्षो गांधर्वः ब्राह्मो दैव तथैव आर्षः ब्राह्मो दैवस्तथाचार्षः ब्राह्मो दैवस्तथैवार्षः ब्राह्मोद्वाहविधानेन ब्राह्मौदने च सौमेच ब्राह्मणी तु शुनादष्टा ब्राह्यादीन्यथवाशक्तौ ब्रीहिभिश्च यवैर्माषरैद्भिः ब्रीहिमुद्गादिकं सर्व ब्रह्मक्षता अपि क्षुद्राः ब्रीह्यः शालयो मुद्राः ब्रूयात्कस्यानि कै ब्रूयुरस्तु स्वधेत्येवं ब्रुवन्तु च भवन्तो वै ब्रूहि वर्णाश्रमाणान्तु ब्रूहि साक्षिन्यथातत्त्वं ब्रूहिति ब्राह्मणं पृच्छेत् ब्रूहीत् युक्तश्च न भ मकराद्यष्टभिर्वर्णे भक्तदासश्च विज्ञेयस्तथैव भक्तप्रिय ! नमस्तेऽस्तु भक्तस्योपेक्षणात् सद्यो 475 विश्वा 1.5 या 1.115 व 2.6.3 वृ हा 8.4 व्यास 3.71 भार 3.3 वाधू 5 मनु 4.92 वाघू 4 या 1.58 अत्रिस 79 व 1.1.29 शंख 4.2 ब्र. या. 8.169 मनु 3.21 व्यास 2.5 अत्रिस 300 अत्रिस 67 ल व्यास 1.10 औ 3.137 शाण्डि 3.90 भार 14.7 मनु 9.39 व 2.3.62 या 1.244 आंपू 891 वृ हा 1.4.1 व 1.16.27 मनु 8.88 मनु 8.56 विश्वा 1.74 नारद 6.26 बृ.गौ. 18.40 नारद 6.34 Page #481 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ भक्तानां पातकान्याश शाण्डि 4.217 भक्ष्याः पंचनखाः शंख 17.22 भक्तानां यद्धितं देव विष्णु म 65 भक्ष्याः पंचनखाः या 1.177 भक्तावकाशदातारः नारद 15.18 भक्ष्याभक्ष्ये तथा पेये दक्ष 1.5 भक्तावकाशाग्न्युदक या 2.279 भक्ष्याः श्वाविड्गोधाश बौधा 1.5.152 भक्तिगद्गदया वाचा स्तु बृ.गौ. 18.42 भक्ष्यास्तिलमयाः कार्या आंपू 1098 भक्तिज्ञानक्रियावृद्धि शाण्डि 5.7 भक्ष्यैर्वा यदि वा भोज्यैः नारद 13.66 भक्ति सा सात्विको वृ हा 5.81 भगं ते वरुणो राजा या 1.282 भक्तैस्सहाश्नतां तुष्टिर्न शाण्डि 4.228 भगमिन्द्रश्च वायुश्च ब्र.या. 10.14 भक्त्या चैताः प्रदातव्याः वृ परा 11.230 भगक्षसंयुक्ता चैते वृ परा 10.269 भक्त्या नीराजनं वृ हा 7.294 भगवज्जन्मदिवसे वृ हा 9.139 भक्त्या परमया युक्त इमां नारा 5.53 भगवते श्रीमते चेत्येकार्थे वृ हा 3.167 भक्त्या पुलकितस्वाङ्ग शाण्डि 4.170 भगवत्कर्मसिद्धयर्थ शाण्डि 1.55 भक्त्या योऽष्यर्चयेद्देवं वृ हा 5.76 भगवत्पादतोयेन मोक्ष शाण्डि 4.129 भक्त्या वै देवदेवेश वृ हा 7.316 भगवत्पादपूजायां चरन् शाण्डि 1.29 भक्त्या सम्पूजयेद्देवं व 2.6.263 भगवत्प्रापकैशबै शाण्डि 4.33 भक्त्या सर्व प्रदत्तं वृ परा 5.175 भगवत्सन्निधौ वापि वृ हा 3.230 भक्त्यैकादशवस्त्राद्यैः वृ परा 11.168 भगवद्भक्तियुक्तेभ्यो दद्यात् शाण्डि 3.41 भक्त्योपकल्पयेदेकं व्यास 3.41 भगवदभुक्तमन्नाद्यम शाण्डि 4.62 भक्षणीयं च यद्वस्तु वृ परा 10.102 भगवद्भुक्तशेष यद्भुक्तं शाण्डि 4.151 मक्षणे चापि भक्ष्याणां कण्व 98 भगवद्यागयोग्यं यत्त शाण्डि 4.1 44 भक्षणे प्रमादतोनीली आंगिरस 18 भगवद्भक्ति दीप्ताग्नि वृ हा 8.281 भक्षयन्नरके तिष्ठेत् वृ परा 6.326 भगवद्वाचक्रः प्रोक्तः बृ.या. 2.103 भक्षयित्वा तु तद्ग्रास लघुयम 8 भगवद्वासुदेवस्य पादा शाण्डि 5.58 भक्षयित्वोपविष्टानां या 2.163 भगवन् केन दानेन अत्रिस 1.3 भक्षयेद् यस्य नीलीन्तु Apa 6.9 भगवन् केन दानेन अत्रिस 6.2 मक्षितं भगवत्पाद शाण्डि 4.165 भगवन् केन दानेन वृहस्पति 2 भक्षिते मानुषे मांसे अ 75 भगवन् तव गायत्री बृ.गौ. 19.24 भक्ष्यं भक्ष्यविधौ प्रजा 154 भगवन तव भक्तस्य बृ.गौ. 15.1 भक्ष्य भोज्यं च विविधं मनु 3.227 भगवन् ! त्वत्प्रसादं तु बृ.गौ. 18.45 भक्ष्य भोज्यं तथा पेयं ब्र.या. 4.90 भगवन्तं प्रपन्नोऽस्पि विष्णु म 28 भक्ष्यं भोज्यमया शैला बृ.गौ. 12.52 भगवन्त मनुद्दिश्य व हा 5.18 भक्ष्यभोज्यादिकांश्चापि कण्व 690 भगवन्! देवदेवश पंचमी बृ.गौ. 18.15 भक्ष्यभोज्यापहरणे मनु 11.166 भगवन् ! ब्रह्मणा यत् वृ हा 5.1 भक्ष्यभोज्यैः फलै कण्व 669 भगवन् ब्राह्मणादीनामाचार वाधू 2 भक्ष्यभोज्योपदेशैश्च मनु 9.268 भगवन्ब्रूहि तत्वेन व 2.6.1 Page #482 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 477 भगवन् ब्रूहि विप्राणां व 2.2.1 भतृणा च हता नारी व्या 204 भगवन्भवता प्रोक्ता व 2.1.2 भद्र कर्णेभिः संविधात् ब्र.या. 8.358 भगवन् ! भवता प्रोक्ता वृ हा 7.1 भद्रं नरैकहस्ताभि वृ परा 10.308 भगवन् भूतभव्येश ! विष्णु म 10 भद्रंभदमिति याद मनु 4.139 भगवन्मन्दिरं चैव पुण्य शाण्डि 3.32 मं नमोवलि वर्णाभं वृ परा 4.83 भगवन्मन्दिरं वृद्धान् शाण्डि 1.31 भयं वा जायते शत्रो वृ परा 11.90 भगवन्मन्दिरे नित्यं मार्जना शाण्डि 1.28 भयं वितथतां जाल्म्यं वृ.गौ. 8.111 भगवन् मंदिरे विष्णुं वृ हा 6.86 भयकारुण्यहानं जरामयं व 1.19.2 भगवन्मन्दिरे वृद्धान् आंपू 132 भगवन् मानवा सर्वे Apa 1.4 भयात् पातयते यस्तु नारद 19.17 भगवन्मुनिनाथ त्वं मयि नारा 2.1 भयादभ्युत्तरेतकश्चित AMu 7.4 भगवन्मुनिशार्दूल नारा 5.1 भरणं क्लीवोन्मत्तानाम् व 1.17.48 भगवन् मुनिशार्दूल नारा 1.2 भर्तृभ्रातृपितृज्ञातिश्व या 1.82 भगवन् म्लेच्छनीता देवल 2 भरणीयैरन्नपानप्रदान लोहि 250 भगवन्वेद वेदांश्च ब्र.या. 1.2 भरणी प्रेतपक्षे तु व्या 326 भगवन् ! वैष्णवाधर्माः वृ.गौ. 1.3 भरतो वर्णकैश्चित्रैः वृ परा 12.200 भगवन् वैष्णावाः वृ हा 2.1 भरद्वाजः क्षुधार्तस्तु मनु 10.107 भगवन् श्रोतुमिच्छामः सम्वर्त 2 भरद्वाजं बलिंभीष्म वृ हा 7.210 भगवन् सर्वधर्मज्ञ नारा 9.1 भरमैथुनमध्वानं औ 5.7 भगवन् ! सर्वधर्मज्ञ लहारीत 1.5 भईख्याश्च मुनिश्चात्र वृ परा 11.325 भगवन् सर्वधर्मज्ञ वृ हा 1.3 भर्ता चैव चरेत् कृच्छं पराशर 10.34 भगवन्सर्वधर्मज्ञ सर्व भार 1.6 मर्त्ता यत्पदमाप्नोति व 2.5.76 भगवन् ! सर्वपापघ्नं बृ.गौ. 20.25 भर्तारं लंघयेद्या तु मनु 8.371 भगवन् ! सर्वमंत्राणां वृ हा 3.1 भर्तारमनुगच्छन्ती । आंपू 989 भगवन् सर्वयोगीश 6.या, 1.5 भर्तारो वो भविष्यन्ति व परा 6.63 भगवन् सर्ववर्णाना व्या 10 भर्तुः पुत्रं विजानन्ति मनु 9.32 भगवन् सर्ववर्णानां मनु 1.2 पर्तुः पुत्रस्यपौत्रस्य नप्तुः कपिल 649 भगवान् इति शब्दोऽयं वृ हा 3.164 भर्तुः प्रियहिते युक्ता व 2.5.16 भगवान् याज्ञवल्क्यस्तु बृ.या. 1.22 भर्तुः भ्रातापितव्यश्च व 2.5.18 भगवान् वासुदेवोऽसौ वृ हा 3.169 भर्तुः शरीरशुश्रूषां लघुयम 18 भगास्थेकं तथा पृष्ठे या 3.88 भर्तुरर्धशरीरा च सर्व लोहि 10 भगिनी मातरं पुत्री वृ हा 4.211 मर्तुरादेशवर्तिन्या कात्या 19.7 भगिन्यश्च प्रमुदिताः वृ हा 4.2 47 भर्तुरारोपितां निदां व 2.5.23 भगीरथप्रार्थनया तद् आंपू 907 भर्तुधनं च लोभात्स्त्री शाण्डि 1.148 भग्ने कमण्डली बौधा 1.4.8 मर्तुः शरीर शुश्रूषां मनु 1.86 Page #483 -------------------------------------------------------------------------- ________________ 478 भर्तुः शासनमुल्लंघ्यं भर्तुश्चित्यां समारोहे भतृतो वा तदा तां कुं भर्तृशासनमुल्लंघ्य भर्तृशुश्रूषणं नार्याः परमो भर्तृहिते यतमानाः भर्त्रा प्रीतेन यद्दत्तं भर्त्रा सपिण्डता स्त्रीणां भत्रीसह मृता भार्या भर्त्रा सह मृता या तु भर्त्रा स्नानं नित्यमेव भर्मणेयं यतः साध्या भल्लातकं कपित्थं भल्लातकाश्वपर्णानां भल्लेक्षणानिरत्नानि भवतः श्रोतुमिच्छामो भवति भिक्षां देहि भवतीति पदं चोक्त्वा भवत्कालेन निष्कर्षः भवत्पूर्व चरेद् भैक्षं भवत्पूर्वं चरेद्वैक्षं भवत्पूर्वा ब्राह्मणो भिक्षेत भवत्पूत ब्राह्मणो भवत्पूर्वी भिक्षामध्यां भवत्ययं वायुमखा भवत्ययि तथा त्यक्तपिता भवत्येव ततो यत्ना भवत्येव न सन्देह भवत्येव न संदेह भवत्येव न संदेह भवत्येव विशेषेण भवत्येव हि तत्पश्चात् भवदन्तस्तु वैश्यस्य भवंत्ति कर्माण्येतानि भवन्ति किल भूयोऽपि वृ परा 7.368 वृ परा 7.377 कपिल 556 आंगिरस 69 लोहि 653 बौधा 2.2.54 नारद 2.24 वृ परा 7.352 वृ परा 7.389 वृ परा 7.387 लोहि 645 आंपू 454 वृ हा 5.241 वृ हा 5.248 भार 7.37 व 27.1 वृ परा 6.163 Azva 10.37 लोहि 465 औ 1.53 मनु 2.49 बौधा 1.2.17 व 1. 11.50 bA~dhA 1.2.16 लोहि 153 आंपू 1063 कण्व 357 आंपू 905 कपिल 288 कपिल 615 कपिल 539 आंपू 1008 ब्र.या. 8.43 भार 8.10 लोहि 231 भवन्ति चात्र श्लोकाः भवन्ति पितरस्तस्य स्मृति सन्दर्भ शंख 12.13 अत्रि 5.18 भवन्ति पुत्राः शुभवंश वृ परा 11.347 भवन्ति वै सुक्तिरसा भवन्तो छनुगृह्यन्तु भवन्त्यपि न संदेह कण्व 458 वृ.गौ. 10.34 pU417 पराशर 5.25 लोहि 80 कपिल 370 भवत्येवावशात्तूष्णीं त्यक्त भवन्त्येवेति सर्वत्र निर्विवादो कपिल 113 नृ.गौ. 7.75 या 3.64 भवन्त्यल्पायुपस्ते वै भवन्त्येवात्र सततमौर भवेच्च सुभगश्रीणां भवेजातिजातिसहस्रेषु भवेत् कर्मवशादेव भवेत्क्षीणंततस्तस्मात्तत्कर्म वृ.या. 2.131 कपिल 624 भवेत् तु तत् क्षणात् उष्णम् वृ.गौ. 2.35 भवेत्तु शैशवेऽत्यंते कपिल 635 व 2.5.65 नारा 8.6 भवेत्पत्युत्पथि कृता न भवेत्स्वकर्ममात्रस्य भविता भवेत् स्थण्डिलशायी वा बृ.गौ. 16.30 भवेदजस्रः पत्नीकः श्रोत्रिय कपिल 662 भवेदपि प्रत्यवायी आंपू 257 आंपू 313 आंपू 822 कण्व 59 कण्व 131 कण्व 102 कण्व 72 कण्व 670 भवेदेवान्वहं भित्वा मुक्तोऽयं कपिल 617 भवेदेवेतिनिखिलाः प्राहुस्ते लोहि 46 कपिल 380 भार 9.41 भवेद्दोषी नैव भवेदिति भवेद्विदेशगमनं संप्यन्नस्य भवेन्नरस्तेन कृतेन भवेन्नित्याहिताग्नित्वं भवेयुरेव तस्मात्तु भवेदेव न संदेहः भवेदेव न संदेहः भवेदेव न सन्देहः भवेदेव न संदेह भवेदेव न सन्देह भवेदेव न संदेहो न भवेदेव वरस्सेव्यो वृ परा 7.37 कपिल 660 आंपू 718 Page #484 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी भवेयुरेव नितरां भवेयुरेव सततं mUr3हा भव्यानुहरणे पूर्व भस्मना कांस्यलौहाद्याः भस्मना तु भवेच्छुद्धि भस्मना शुद्धयते भस्मना शुद्धयते भस्मपंकरजः स्पर्श भस्मात्सर्षपाधैश्च भस्मास्थिरोमतुष भागधेयं च सकल भागधेयमयी कृत्वा तां भागांशादि प्रश्नमूल भागिनेयं दशविप्रेषु भागिनेयं भगिनीमर्ता भागीरथी फल्गुनी भाजनं लभनंयावद् भाजनानान्तु शैलानां भाजनेषु च तिष्ठत्सु भाजनोपस्करर्युक्तं धान्यं भाण्डपिण्डव्ययोद्धार भाण्डपूर्णानि यानानि माण्डं व्यसनमागच्छेद् भाण्डस्थम त्यजानान्तु भाण्डस्थितमभोज्येषु भाण्डस्थितमभोज्यान्नं भांडानां सेचन कुर्यात् मातृभा-भिगमनाद् भाद्रे कलिः द्वापरे भानात्सेकात् शोषाद मानौभौमे त्रयोदश्यां भान्तं वनिसमायुक्तं भारतं मानवोधर्मः भारतद्वाजकृता ये च भारद्वाजादययः सर्वे MEEEEEEEEEHREE 479 कपिल 778 भार्यागोधात्वनकुल ब्र.या. 12.60 कपिल 851 भार्याजितोऽनपत्यश्च वृ परा 7.8 कण्व 344 भार्यादिरग्निस्तस्मिन् बौधा 2.2.84 व 2.6.493 भार्याधीनं सुखं पुंसां वृपरा 6.70 पराशर 6.37 भार्या पुत्रश्च दासश्च मनु 8.299 Apa 8.1 भार्या पुत्रश्च दासश्च मनु 8.416 पराशर 7.23 भार्याः पुत्राश्च शिष्याश्च व 1.13.18 __ या 2.216 भार्या भोजनवेलाया वृ परा 6.137 व 2.6.532 भार्यामरणपक्षे वा अत्रिस 108 बौधा 2.3.43 भार्या मरणमापन्ना कात्या 20.12 भार 12.46 मार्यायै पूर्वमारिण्यै मनु 5.168 वृ परा 5.176 भार्यायां विद्यमानानां तद्रजो कपिल 197 लोहि 454 भार्यायैपूर्वमालिरायै दत्वा कपिल 140 व्या 160 भार्या रजस्वला यस्य प्रजा 74 व्या 159 भार्यारतिः शुचिर्भूत्य या 1.121 आंपू 539 मावदुष्टं क्रियादुष्टं वृ हा 8.121 ब्राया. 4.100 भावदुष्टं न भुंजीयान्नो पराशर 6.36 व 2.6.511 भावयन्ती महारुदं आंपू 872 परासर 12.38 भावयन्तो जगन्नाथं शाण्डि 4.177 वृ.गौ. 7.17 भावशुद्धेन मनसा तादृशेनान् लोहि 406 नारद 4.4 भावामितेति सूक्तेन वृहा 8.50 मनु 8.405 भाषयित्वा तु संमोहाद् अत्रि 5.53 नारद 7.10 भाषाग्रध (न्थ) कुतर्काणामाग कपिल 19 पराशर 6.28 भासकाककपोतानां पराशर 6.4 पराशर 11.24 भासमण्डूककुक्कुर औ 9.44 व परा 8.215 भास्कालोकनास्लील या 1.34 व 2.5.38 भृत्यानामुपरोधेन । मनु 11.10 शाता 5.22 भौममाकाशगं वापि वृ परा 11.261 __ प्रजा 23 भिक्षवस्सर्ववर्णेषु मैक्षाचर्य नारा 7.24 व 2.6.496 भिक्षाच आहत्य शिष्टानां औ 1.52 व्या 16 भिक्षांच भिक्षवे दद्यात् ल हा 460 विश्वा 5.1.4 भिक्षाचर्यमतः कुर्याद् ब्र.या. 8.42 वृ गौ. 3.60 भिक्षाचर्या यतेः प्रोक्ता वृ परा 12.129 वृ.गौ. 1.18 भिक्षाटनमतः कृत्वा संवर्त 29 वृ हा 8.349 भिक्षादानं गृहस्थाय कपिल 938 Page #485 -------------------------------------------------------------------------- ________________ 480 भिक्षाप्रदानात्परतः तत् कपिल 942 मुक्तवत्स्वथ विप्रेषु भिक्षांददाति यः साधु Azva 1.152 मुक्तवान्विहरेच्चैव भिक्षांदद्यात्प्रयत्नेन व 2.6.203 मुक्तशेषस्य भक्तस्य भिक्षां वा भिक्षवे दद्यात् शाण्डि 4.101 भुक्तिकाले दण्डनीयः मिक्षामनभिशस्तेषु वृ परा 6.161 / मुक्तिरेव विशुद्धिः स्यात् भिक्षामप्युदपात्रं वा मनु 3.96 मुक्तेषु तेषु स्ववशे भिक्षालब्धं च यद्रव्य व 2.3.121 भुक्तोच्छिष्टं समादाय भिक्षार्थिनं गृहस्थं च कपिल 939 भुक्तोत्सृष्टं भगवता भिक्षार्थी च चरेद्यामं संवर्त 110 भुक्त्युभवश्च तन्मध्ये भिक्षाव्रतं द्विजातीनां वृ परा 6.159 मुक्त्वा गच्छति तत् भिक्षुका वन्दिनश्चैव मनु 8.360 मुक्त्वा चास्पृश्य भिक्षुकैर्वा न प्रस्थव व 1.21.36 मुक्त्वा चैव व्रतं तत्र भिद्यते मुखवर्णोऽस्य नारद 2.174 भुक्त्वा चैव स्वयं भिधन्ते कवचाघोरा ब्र.या. 2.14 भुक्त्वा चैषां स्त्रियो भिन्दन्त्यवमता मंत्रं मनु 7.150 मुक्त्वा चोभयतोदन्तं भिन्द्याच्चैव तडागानि मनु 7.196 मुक्त्वा तु संकटे विद्यात् भिन्नगोत्रस्य कथिता कपिल 118 भुक्त्वा तु सुखमास्थाय भिन्नपाकादेवपूजावैश्व कपिल 254 भुक्त्वाऽतोऽन्यतम् भिन्नभाण्डेतु योभुङ्क्ते बृ.गौ. 16.38 मुक्त्वा त्रिरात्रं कुर्वीत भिन्नभावौ भवेतां तौ वृ परा 12.352 भुक्त्वा नयेदहः भिन्नभिन्नाः प्रकर्तव्याः आपू 698 मुक्त्वान्ते दिवमासाद्य भिन्नभिन्नोपनयनाः वैश्य कपिल 298 मुक्त्वान्नं ब्राह्मणस्येह भिन्नं विशीर्ण तंतूर्ण भार 16.31 मुक्त्वा पलाण्डु भिन्नवर्णास्तु सापिण्डय औ 6.55 भुक्त्वा पात्रे यतिर्नित्यं भिन्नानि विकलाङ्गानि शाण्डि 3.100 भुक्त्वा पीत्वा च भिन्ने पणे तु पंचाशत् पणे या 2.251 भुक्त्वा भोगान् मिषट् मिथ्याचरन् या 2.245 भुक्त्वा मासञ्चरेदेत भिषजा रोगिणा स्पृष्टः भार 18.36 भुक्त्वा शय्यागतः मीतः अस्मि अहं महादेव ! वृ.गौ. 5.61 मुक्त्वोच्छिष्ट स्त्वना भीतमत्तोन्मत्त प्रमत्त बौधा 1.10.11 भुक्त्वोच्छिष्टं तथा भुक्तं चान्नं त्रयोदश्यां ते ब्र.या. 9.14 भुक्ते मुखमास्थाय भुक्तं प्रतिगृहीतं बौधा 1.11.31 मुंक्ते स यानि नरकान् भुक्तं भगवता यद्यद् शाण्डि 4.72 भुजाधास्फालनं रज्जु मुक्तये सर्वभक्ष्यादी (न) कण्व 609 मुजानो हि यदा विप्रः मुक्तवत्सु च विप्रेषु संवर्त 134 भुज्यतेऽनागमं यत्तु न स्मृति सन्दर्भ मनु 3.116 मनु 9.221 वृ.गौ. 3.54 कपिल 866 नारद 2.79 वृ.गौ. 3.74 व 2.6.216 शाण्डि 4.158 कण्व 695 बृह 11.6 शाता 3.6 औ 9.35 Azva 1.161 लघुयम 34 शंख 17.28 कपिल 611 दक्ष 2.51 मनु 4.222 शंख 17.48 व्यास 2.30 नारा 5.19 अ 17 शंख 17.20 ल हा 6.19 औ 2.1 वृ हा 5.401 औ 9.30 वृ परा 8.199 Apa 4.4 पराशर 7.34 ल व्यास 2.85 ल व्यास 2.66 भार 8.4 पराशर 6.63 नारद 2.77 Page #486 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 481 भुज्यमानंयदाह्मन्नं ब्र.या. 12.15 भूता यक्षा ग्रहाश्चैव बृ.गौ. 22.38 भुज्यमानान् परैरर्थान् नारद 2.69 भूताविष्टनृपद्विष्टवर्ष नारद 2.162 मुज्जते कपिलां ये तु वृ.गौ. 9.9 भूतास्तानां करपात्रेण वृ.गौ. 4.43 मुंजते मानवाः पश्चान्न अत्रिस 193 भूतृणं सुरसं शिग्रं शंख 14.19 मुंजते ये तु शूदान्नं Apa 8.7 भूतेभ्यश्च प्रजापत्यं ब्र.या. 8.24 मुंजद्भिवां लिखद्भिवाः वृ.गौ. 5.33 भूदांसिगाययुष्णिश्च भार 6.29 मुंजंति क्रमशः श्राद्धे वृ परा 7.30 भूदीपाश्वन्न वस्त्रो या 1.210 भुजन्ति विप्रकोशेषु ब्र.या. 4.32 भूधराः सागराः सर्वे वृ हा 7.288 मुझजानस्तरु त प्राण ब्र.या. 4.101 भूभिन्नमखिलं दातुं तयैव कपिल 550 भुज्ञानस्य तु विप्रस्य लघुयम 4 भूभुर्वसुवरित्येतैः विश्वा 8.27 भुंजानस्य तु विप्रस्य Apa 9.1 भूः भुवः स्वःरिति ब्रह्म वृ.गौ. 4.25 मुंजानेषु विप्रेषु सूतकं दा 137 भूभृद्भूमौ परो देवः वृ परा 12.2 मुंजीतचेत् समूढात्मा ल व्यास 2.64 भूमावन्नं प्रतिष्ठाप्य Apa 9.37 मुंजीत पात्रपुटके पात्रे ल हा 6.16 भूमावपि च लिप्तायां Apa 10.2 मुंजीत वाग्यतो स्पृष्टं औ 5.63 भूमावप्येककेदारे मनु 9.38 मुंजीत स्वजनैः सार्धं ल व्यास 2.67 भूमिगैस्ते समाज्ञेया अत्रिस 5.20 मुजीतातिथि संयुक्तो ब्र.या. 7.48 भूमिगैस्ते समाज्ञेयाः औ 2.28 मुनक्ति च पुनर्भोगान् व परा 10.184 भूमिदाता कुलेजाता वृहस्पति 18 मुवन पतिं चैव ब्र.या. 2.171 भूमिदानफलं चैव वृ परा 10.10 मुविदर्भान् समास्तीर्य्य व्यास 3.31 भूमिदानस्य पुण्यानि वृहस्पति 16 भूकदम्बं च कंल्हारी ब्र.या. 10.148 भूमिदानात्परो धर्म वृ परा 10.181 भूगर्भविधानेन पत नारा 3.12 भूमिदानेन ये लोका दा 7 भूतच्छलानुसारित्वाद् नारद 1.24 भूमिदानेन ये लोका लिखित 3 भूतप्रवाचने पत्नी कात्या 18.22 भूमिदानेन ये लोका लघुशंख 3 भूतं भव्यं भविष्यं च बृ.या. 2.84 भूमिदायान्तितं लोका वृ.गौ. 5.91 भूक्ले कलिना सृष्टोः न कपिल 49 भूमिदो भूमिमाप्नोति वृ.गौ. 11.25 भूतले ब्राह्मणाः सन्तः आंपू 534 भूमिदो भूमिमाप्नोति मनु 4.230 वृतविद्धा सिनीवाली न न.या. 9. भूमिदो भूमिहर्ता वृहस्पति 30 भूतात्मनस्वपोविचे या 3.34 भूमिपृथिव्यन्तरिक्ष व परा 11.332 भूतानां पतयेषेति व्यास 3.32 भूमिः भूमिमगान्माता बौधा 1.4.9 भूतानां पति धर्मस्तु ब्र.या. 2.170 भूमिं निखातं यूपांश्च वृ परा 5.123 भूतानां प्राणिनः श्रेष्ठः भूमि यः प्रतिगृहाति अ 89 भूतानां प्राणिनः श्रेष्ठाः बा 11.36 भूमिं यः प्रतिगृह्णाति वृहस्पति " भूतानामात्मभूतस्य व पस 12.29. भूमि यस्तु प्रगरणावि हा 4.158 संवर्व 55 भूमि रास्यवः श्रेष्ठ वाभयदानन Page #487 -------------------------------------------------------------------------- ________________ 482 भूमिं हि दीयमानाञ्च भूमिमाक्रमते प्रातः भूमिर्गाव स्तथा दाराः भूमिर्गोकर्णमात्रेण भूमिहर्त्री स्वयं राजा यत्नेन भूमे गंध तथा घ्राणं भूमे प्रतिग्रहं कुर्याद् भूमेग्रामादिरूपाया दत्तया भूमेस्तु संमार्जन भूमौ तु गार्हपत्यस्य भूमौ त्रीणी ततोत्पूय भूमौ निक्षिप्य तद् भूमौ निधाय तद्दव्यमाचान्तः भूमौ पिण्डद्वयं दद्यात् भूमौ यस्तर्पणं कुर्यात् भूमौ विपरिवर्तेत भूमौ हस्तौ प्रतिष्ठाप्य भूम्यास्तु संभार्जन भूरग्निचादि सूक्तस्य भूरश्वः कनकं गावो भूरादिकेन त्रितयेन मूरादिनामत्रिभृगुकुत्स भूरादिव्याहृतीनांतु मुनयो भूरादिसप्तकं न्यस्य भूराद्याश्चैव सत्ययान्ता भूराद्यास्तिस्र एवैता भूरितिन्यस्य शिरसि भूरितिव्यति पूर्वाः भूर्धारयति सत्येन भूर्भुवः सुवरित्येत् भूर्भुवः स्वत्रयोलोक भूर्भुवः स्वःमहाजन भूर्भुवः स्वः महः जन भूर्भुवस्वःमहाः जनस्तपः भूर्भुवः स्वरिति चैव वृ.गौ. 6.96 बृ.गौ. 5.102 वृहस्पति 68 वृ. गौ. 6.108 कपिल 554 या 3.78 वृ परा 10.326 कपिल 468 बौधा 1.5.66 कण्व 342 ब्र. या. 8.257 औ 2.30 अत्रि 5.19 ब्र. या. 3.43 व्या 250 मनु 6.22 व्या 334 व 1.3.51 भार 17.20 वृ. गौ. 10.64 वृपरा 4.11 भार 6.28 भार 6.30 भार 19.21 बृ.या. 3.6 कात्या 11.6 भार 19.22 भार 19.2 नारद 2.191 भार 16.19 AMTha 3.2 बृ.या. 8.4 ब्र.या. 2.56 भूर्भुवः स्वरिति ज्ञेया भूर्भुवः स्वरिति यः भूर्भुवः स्वस्तथा भूर्या पितामहो भूर्लोकं पादयोर्मध्ये भूलग्न सव्यजानुः भूलग्नसव्यजानुश्च भूशुद्धिः मार्जनाद्दाहात् भूषणाच्छादनदीनि पात्र भूषणानां च पात्राणां भूषयित्वाप्रीणयित्वारत्ल भूषितोऽपि चरेद्धर्म भूस्त्री तस्याः प्रदानेऽस्या भृगुणा च मनोः प्रोक्तं भृगुपाते मृतेचैव भृगुरात्रिर्वशिष्ठश्च भृगु वह्नि प्रपाते च भृग्वग्निपतनं चाष्टौ भृग्वग्निमरणे चैव भृग्वग्न्यनशनम्भोभिः भृतकाध्यापकः कुष्ठी भृतकाध्यापकः क्लीवः भृतकाध्यापकश्चैव भूतकाध्यापको यश्च मृतकाध्यापनं चैव भृतकास्त्रिविधो ज्ञेय मृतादध्ययनादानं भृतानां वेतनस्योक्तो भृतावनिश्चितायां तु भृतिषड्भागमाभाष्य भृतोऽनार्तो न कुर्याद्यो भृत्यानां च मृतिं विद्याद् भृत्याय वेतनं दद्यात् भार 6.27 मृत्याश्च द्विविधा ज्ञेया बृ.या. 2.77 मृदोंग्गुष्ठ कनिष्ठाभ्यां स्मृति सन्दर्भ बृ.या. 3.3 बृह 9.108 बृ. या. 3.9 या 2.124 बृ. या. 5.5 वृ परा 7.193 वृ परा 2.184 या 1.188 लोहि 476 कपिल 547 कपिल 682 मनु 6.66 कपिल 647 वृ हा 8.342 शाता 6.36 भार 1.3 वृ परा 8.44 नारा 7.5 पराशर 3.12 शंख 15.21 प्रजा 83 या 1.223 ब्र. या. 4.17 मनु 3.156 वृ हा 4.167 नारद 6.20 या 3.235 नारद 7.1 नारद 7.3 नारद 7.8 मनु 8.215 मनु 9.332 नारद 7.2 शाण्डि 4.96 भार 4.31 Page #488 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी भृशं न ताडयेदेनं भेदकारी भवेच्चैव भेदं सर्वं परित्यज्य भेदयन्तं भीषयन्त भेरूण्डश्येनभःसञ्च भेषजकरणं ग्रामयाजनं भेषज स्नेहलवण मैक्षञ्चैव समादाय भैक्षाग्निकार्ये त्यक्त्वा मैक्षुण वर्तयेन्नित्यं भैक्षेण वर्तयेन्नित्यं मैक्ष्यं चरेद् यथापूर्व मैक्ष्यं द्रव्यं हि विप्राणां मैक्ष्यस्याचरणे दोषः भोजनस्य प्रधानत्वं भोजनं स्वापमुद्धोषं भोजना च मनान्नं भोजनाच्छादनैः पुष्प भोजनादिषु नासक्तां भोजनादौ च भुक्त्यन्ते भोजनाद्यं तथाद्दिव्यं भोजनाद्यतयोर्मूत्रशौच नारद 6.13 अत्रिस 346 लोहि 582 लोहि 708 पराशर 6.8 बौधा 2.1.61 या 2.248. संवर्त 111 या 3.281 मनु 2.188 औ 1.59 व 2.3.137 भैखाय नमस्तुभ्य भोगवन्तो द्विजश्रेष्ठा भोगांश्च दद्याद् विप्रोभ्यो भोगानुपाज्ययागधर्म भो गुरो ब्रूहि मंत्र में वृ हा 2.127 भोजन आच्छादनं दत्वा वृ परा 10.231 भोजनं कदलीपत्रे भोजनं च मलोत्सर्ग भोजनं नैव कर्तव्यं भोजनं भगवत्कर्म भोजनं शयनं ध्यानं भोजनं शयनं स्नान भोजनस्य द्विजातीनां प्रजा 43 बौधा 1.2.54 विश्वा 1.46 वृ.गौ. 7.88 या 1.315 शाण्डि 4.2 व्या 167 Azva 1.30 आपू 283 शाण्डि 4.155 भार 1.16 भोजनान्ते च संपन्न भोजनाभ्यंजनाद् भोजनाभ्यजनाद् वृ परा 6.270 विश्वा 2.30 शाण्डि 4.154 शाण्डि 2.40 भोजनाभ्यञ्जनाद् भोजनायोपविष्टस्य भोजनासनमुत्सृज्य भोजने चैव पाने च भोजने तु प्रसक्तानां भोजने मैथुने भूत्रे भोजने मैथुने मूत्रे भोजने वर्त्तुलोग्रन्थि भोजनेष्वाजीर्णान्तम् भोजनोत्तिष्ठ पात्रे Azva 15.65 बृ.गौ. 13.2 कात्या 29.10 शाण्डि 2.80 भोजयेद् गृहिणोभिक्षां ब्र. या. 13.26 शाण्डि 3.156 व्या 142 भोजनोत्तरनिर्माल्यं प्रक्षाल्य विश्र्वा 1.94 भोजयित्वा ततः पिण्डान्यथा व 2.6.389 भोजयित्वा ततो विप्रान् भोजयित्वा ततो विप्रान् भोजयित्वा ततोविप्रान् भोजयित्वा द्विजान् भोजयित्वा द्विजान् भोजयित्वा महाभागान् भोजयित्वा यथा शक्त्या भोजयेच्चाऽऽगतान् काले भोजयेत् आत्मन श्रेष्ठान् भोजयेत्पायसान्नेश भोजयेदथवाऽप्येकं भोजयेदन्नपान्नाद्यै भोजयेदन्नपानाद्यै भोजयेद्ब्राह्मणाने दद्यात् भोगयेद् ब्राह्मणान् भोजयेद् ब्राह्मणान् भोजयेद् ब्राह्मणान् भोजयेद् ब्राह्मणान् भोजयेद्भोजनीयांस्तान् 483 आंपू 800 व 1.2.35 मनु 10.91 बौधा 2.1.76 वृ परा 6.365 ब. या. 2.203 आंगिरस 25 अत्रि 275 व्या 44 व्या 45 ब्र. या. 2.39 बौधा 1.11.28 वृ हा 5.502 वृ हा 6.428 व 2.7.104 शंख 14.24 Azva 3.11 वृ हा 5.231 वृ हा 5.232 वृ हा 5.221 वृ.गौ. 6.73 व 2.6.388 शंख 14.10 व 2.6.197 व 2.6.311 व्यास 3.42 कपिल 875 वृ हा 5.533 वृ परा 8.89 वृ परा 8.132 व 2.6.242 शाण्डि 4.106 Page #489 -------------------------------------------------------------------------- ________________ 484 भोजयेद् योगिनं पूर्व भोजयेद्वापि जीवन्तं भोजयेद् वैष्णवान् भोजयेद् वैष्णवान् भोजयेद् वैष्णवान् भोजयेद् वैष्णवान् भोजितेन तु विप्रेण भोज्यानेव रसात्स्या mojya'alaMkAravAsobhi मोज्याशनास्तु सच्छूदा भो भो ब्रह्मन् वदस्वाद्य भो भो वेन महीपाल मोः शब्दं कोर्तयेदन्ते भ्रंशयित्वा बहिष्कृत्य भ्रमन्ति पितरस्तस्य भ्रमन्ति सर्वभूतानि भ्रष्टाद्वा पतिताद्वापि भ्रष्टानामपि तुच्छानां भ्रष्टाभ्रष्टयवाश्चैव तथैव भ्रष्टम्यां पतितायां वा भ्राजते च यदा भर्गः भ्राजते दीप्यते यस्माज् भ्राजते स्वेन रूपेण भ्रातरः कुर्वतेश्राद्धं भ्रातरश्च पृथक्कुर्युर्ना भ्राता पितृव्यो भ्रातृव्यः भ्रातुः पुत्रो भवेन्न्यूनः भ्रातुर्येष्ठस्य कुर्वीत भ्रातुर्येष्ठस्य भार्या भ्रातुर्योपसंग्राह्या भ्रातुर्मतस्य भार्यायां भ्रातुस्तथापिमूकस्य स्वयं भ्रातृजेषु विवाहो ऽभ्रातृजो वाक्यतः भ्रातृणां यस्तु नेहेत औ 4.9 भ्रातृणामथदम्पत्यो । __ औ 5.89 भ्रातृणामप्रजः प्रेयात् वृ हा 5.318 भ्रातृणामविभक्तानां वृ हा 5.338 भ्रातृणामविभक्ताना वृ हा 5.425 भ्रातृणामेक जातानामेक वृ हा 5.470 भ्रातृपत्नीनां युवतीनां वृ परा 7.65 भ्रातृपुत्र ज्ञातिपुत्रः बन्धुं शाण्डि 1.16 भ्रातृपुत्रशिष्येषु वृ परा 6.42 भ्रातृपुत्रेषु तिष्ठत्सु वृ परा 8.324 भ्रातृभार्योपसंग्राह्या नारा 8.1 भ्रात्रादीनामपि तथा नारा 7.16 भ्रात्रे भगिन्यै पुत्राय मनु 2.1 24 भ्रात्रे भगिन्यै पुत्राय लोहि 542 भ्रामयित्वा पुनर्वस्त्र व्या 271 भ्रामरी गण्डमाली च शाण्डि 1.42 ध्रुवी-मण्डलमध्यमस्थं कपिल 980 भ्रवोः ललाट सन्ध्योस्तु __ आंपू 138 ध्रुवोललाटसन्ध्योस्तु अत्रिस 240 भ्रूणहत्या प्रसिद्धिं लोहि 160 भ्रूणहत्यामवाप्नोति बृह 950 भ्रूणहत्यासमंचैतदुभयं बृह 9.53 भ्रूणहत्यासमं पापं बृह 9.54 भ्रूणहत्या सुरापानं व्या 284 भ्रूणहनं वक्ष्यामो 6.या. 5.16 भ्रूणहनावेक्षितं चैव प्रजा 62 भ्रूणहा द्वादश समाः आंपू 405 वृ परा 7.48 मकारं पारागाभं मनु 9.57 मकारं मूधि विन्यस्य मनु 2.132 मकारे पीडयमानायां मनु 3.173 मकारेवाच्यो जीवोसौ कपिल 306 मकारेस्तु भवेज्जीव AMpU 3.59 मक्षिकामशकेनापि आंपू 126 मक्षिका विप्रषश्छाया मनु 9.207 मघामूलाश्विनी ज्येष्ठा स्मृति सन्दर्भ या 2.5: नारद 14.22 मनु 9.21 नारद 14.35 मनु 9.182 बौधा 1.2.32 कपिल 702 बौधा 1.2.43 आंपू 360 औ 3.32 लोहि 450 व्या 285 कपिल 146 भार 7.100 मनु 3.161 ब्र.या. 2.30 वृ परा 4.3 4 व परा 4.132 __ वाधू 166 व्यास 2.46 वृ.गौ. 12.13 वृ.गौ. 9.56 बृ.गौ. 16.34 व 1.20.26 मनु 4.208 बौधा 2.1.2 वृ परा 4.89 बृ.या. 5.3 बृ.या. 2.34 वृ हा 3.82 वृ हा 3.59 शंख 17.47 मनु 5.133 ब्र.या. 8.299 Page #490 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 485 मघायुक्तत्रयोदश्यां वृ परा 7.293 मण्डलं ब्राह्मणं रुद्र संवर्त 225 मघाशक शिव आदित्य Azva 3.15 मण्डलस्य प्रमाणं तु नारद 12.12 मंगल द्रव्य संयुक्तैरद्भिः वृ हा 6,402 मंडलस्योत्तरे भागे व्या 103 मगलाचारयुक्त स्यात् मनु 4.1 45 मण्डलात्पश्चिमे भागे आंपू 779 मंगलाचारयुक्तानां नित्यं मनु 4.1 46 मण्डलात्पूर्वतो देवा । व्या 104 मङ्गलाचार युक्ताश्च वृ.गौ. 10.102 मण्डलानि चतुः षष्टि ब्र.या. 1.12 मंगलानि कुतस्तस्य अत्रिस 219 मंडलान्युपजीवन्ति अत्रि 5.2 मंगलार्थ स्वस्त्ययनं मनु 5.152 मण्डलाभ्यांच ऋग्म्यांच व 2.3.1 47 मंगलाशासनं कुर्यात्तूर्य व 2.6.229 मण्डले चतुरस्रे च व 2.6.199 मङ्गल्य पावनो धन्यः बृ.या. 2.2 मण्डले चतुरस्रेति व 2.6.298 मंगल्यं ब्राह्मणस्य मनु 2.31 मण्डलेन तु संस्थाप्य ब्र.या. 10.89 मज्जनं गोमयह्नदे गोदानं नारा 8.13 मण्डले पात्रं संस्थाप्य ब्र.या.2.162 मज्जानं मृत्योर्जुहोमि व 1.20.35 मण्डूकञ्चैव हत्वाच संवत 147 मज्जेदोमित्युदाहृत्य वृ.गौ. 8.33 मतानुगमनं नास्ति वृ परा 7.376 मठश्चैतेषु लब्धेषु भार 15.55 मत्ताभियुक्तस्त्रीबाल नारद 2.114 मणिकं कलशान् वाऽपि वृ परा 10.19 मतिपूवघ्नतस्तस्य बौधा 2.1.7 मणिधनुरिति ब्रूयात् व 1.12.31 चास्याः औ 9.16 मणिनेकमुखाः सर्वा __ भार 7.40 मतिं शूदस्य यो वृ परा 6.262 मणिपाषाणशंखाश्च पराशर 7.27 मति स्वार्थः सदारेषु वृ हा 5.15 मणिप्रबालरलानां औ 9.20 शाण्डि 2.77 मणिभिर्मोक्षमाला च भार 7.14 मत्कोपजातकालग्नौ मूर्द्धा नारा 4.6 मणिमुक्ताप्रवालादि व 2.7.97 मत्तक्रुद्धातुराणां च न मनु 4.207 मणिमुक्ताप्रवालानां मनु 9.329 मत्तेभकुम्भसंकाशौ विष्णु 1.25 मणिमुक्ताप्रवालानां मनु 11.168 मत्तोन्मत्तार्ताध्यधीनैः मनु 8.163 मणिमुक्ताप्रवालानि मनु 12.61 मत्तोन्मत्तार्त व्यसनि या 2.33 मणिमुक्ता फलै युक्तं वृ परा 10.168 मत्या द्विमासमभ्यासे नारा 1.22 मणीनां राजतां कुर्यान् औसं 40 मत्यामत्या तथा पापात् नारा 2.2 मण्डकान् विविधान् वृ हा 5.359 मत्या मद्यपाने त्वसुरायाः व 1.20.22 मंडतां (लांत) र्गतायस्य भार 2.24 मत्वा चार्थवतः सर्वान वृ परा 12.59 मण्डपस्य च वेद्याश्च वृ परा 11.273 मत्सुतागर्भसंभूतं शिशुमेनं कपिल 372 मण्डलं कारयित्वा तु बृ.गौ. 13.3 मत्स्यकूर्मादिभिश्चैव वृ हा 6.112 मण्डलं चतुरस्रं वा __ औ 5.46 मत्स्यकूर्मादिमूर्तीनां वृ हा 4.93 मंडलं तस्य मध्यस्थ या 3.109 मत्संघातो निषादानां मनु 10.48 मण्डलं पूर्वतः कृत्वा औ 1.64 मत्स्यं कूर्म च वाराहं वृ हा 7.1 42 मंडलं बाहुमात्रं च व्या 78 मत्स्या नक्रादयः कार्या वृ परा 11.228 Page #491 -------------------------------------------------------------------------- ________________ 486 मत्स्यानं पक्षिणां चैव मदनं कुटजादकं मदमात्सर्यमानाद्या दोषा मदर्चनपरः क्रोधलोभमोह मदीयां वहते चिन्तां मद्दालयषोडशत्वेगज मद्भक्तानां तु मानुष्ये मद्भक्ता मद्गतप्राणाः मद्भक्ता ये द्विजश्रेष्ठा मद्भक्तिः क्रियते तात मद्यगन्धं समाघ्राय मद्यपस्त्रीमुखं मोहादा मद्यपस्य निषादस्य मद्यपाऽसत्य वृत्ता मद्यपो रक्तपित्ती मद्यभाण्डगताः पीत्वा मद्यभाण्डाद् द्विज कश्चिद् मद्यभाण्डे स्थिता आपो मद्य वाऽपि सुरां वाऽपि मद्यमप्यानृतं श्राद्धे मद्य मासं तथैवोष्ट्र मद्यमांसादि निषेधं सर्व मद्यमांससमं प्रोक्तं मद्यमांसाशिनश्चान्ये मद्यमांसे च विमूत्र मद्यैर्मूत्रैः पुरीषैर्वा मद्यैः मूत्रैः पुरीषैर्वा मधुकं कुटजं ब्राह्म मधुचौरस्तु पुरुषो मधुदंशः पल गृध्रो मधुना कुशतोयेन मधुनाऽऽज्येन वा युक्तं मधुना पयसा चैव मधुना पूरितं पुण्यमत्य मधुपद्यात्मृतं (द्रव्यात्मकं ) मनु 8.328 मधुपर्क प्रदानेन व 2.6.170 शाण्डि 3.44 बृ.गौ. 17.26 विष्णु 1.21 आंपू 691 वृ.गौ. 1.43 बृ.गौ. 22.21 बृ. या. 14.14 वृ.गौ. 1.45 वृ हा 6.265 वृ.गौ. 19.39 अत्रिस 210 मनु 9.8.0 शाता 3.3 शंख 17.43 अत्रिस 69 व 20.24 वृ हा 6.275 प्रजा 151 वृ हा 6.349 विष्णु 51 वृ हा 5.70 वृ हा 8.268 व 2.6.477 मनु 5.123 व 1.3.55 वृ हा 5.249 शाता 4.10 या 3.215 भार 7.60 Azva 15.5 या 1.41 कपिल 912 भार 14.37 मधुपर्क क्षिपेत् किं* मधुपर्क विनारात्रौ मधुपर्क विधानं च ये मधुपर्कस्तथान्नाद्यं मधुपर्काय कौठजं मधुपर्के च यज्ञे च मधुपर्केच यज्ञो च मधुपर्के च सोमे च मधुपा सोमपाश्चैव मधुमध्वितियस्तत्र मधुमन्नं समासाद्य मधुमांसजनोच्छिष्टमु मधुमांसांजनोच्छिष्ट मधुमांसैश्च शाकैश्च मधुमा साशनं चैव मधुराणां तु सम्पर्को मधुवाताऋतयितिदेव मधुव्वाता ऋचा मध्यकाले तु मध्याहने मध्यच्छिन्ना यदा मध्यन्दिने जपान्ते च मध्यंदिने दृढङ्गो यः मध्यन्दिनेऽर्धरात्रे वा मध्यन्दिने यदश्नीयादष्टौ मध्यदिनेऽर्धरात्रे च मध्यप्रविष्टगोत्रस्य तत्त्वं मध्यमं तं ततः पिंड मध्यमं युग्मपिण्डौ मध्यमस्तु भवेद्विन्दु मध्यमस्थापयेच्चक्कु मध्यमस्य प्रचारं च मध्यमा अन्तमिका मध्यमांग्गुलमध्यस्त मध्यमानामिकांगुष्ठैः स्मृति सन्दर्भ वृ हा 5.222 Azva 15.11 Azva 1.147 ब्र. या. 8. 191 शाण्डि 4.43 व 2.6.201 मनु 5.41 व 1.4.6 पराशर 9.35 ब्र. या 10.127 कात्या 3.7 ब. या. 4.109 ब्र. या 8.64 या 1.33 व 1.11.37 व 2.3.88 शाण्डि 4.40 भार 7.77 ब्र. या. 3.67 विश्वा 8.36 आंपू 58 विश्र्वा 7.13 वाधू 298 मनु 7.151 वृ परा 9.7 मनु 4.131 कपिल 97 औ 5.75 ब्र. या. 5.24 बृह 9.11 भार 2.23 मनु 7.155 वृ परा 6.121 भार 2.54 वृ हा 5.258 Page #492 -------------------------------------------------------------------------- ________________ 487 श्लोकानुक्रमणी मध्यमानामिकादमें ब्र.या. 2.35 मनः शुद्धिरन्तः शौचम् मध्यमेकेन होमेन देव कपिल 681 मनः शौचं कर्मशौचं मध्यमेन पलाशस्य वृ परा 9.30 मनश्चैतन्य युक्तोऽसौ मध्यमैः युवाभिः वालैः वृ.गौ. 5.30 मनः सन्तापकरणं मध्यसंध्या च कर्तव्या - कण्व 247 मनसश्च परा बुद्धि मध्यस्थ स्थापित या 2.46 मनसश्चात्मनश्चैव मध्यस्थ स्थापितं व हा 4.232 मनसश्चन्द्रमा जातः मध्यांग्गुलेमध्यरेखा भार 7.104 मनसः संयमः तज्ज्ञैः मध्यातिप्रस्थवाङ्मौना भार 15.145 मनसा कर्मणा वाचा मध्यामध्यस्पृशंतोपि ब्र.या. 2.196 मनसा केवलं रात्र्यां मध्याह्ने मृत्तिकास्नानं विश्वा 1.88 मनसा गणनापूर्व मध्याह्नान्ते वैश्वदेवं विश्वा 8.37 मनसा नैत्यकं कर्म मध्याह्ने च पुनः स्नायाद Azva 1.75 मनसाऽपि जलेनापि मध्याह्नचलितो भानुः वृ परा 7.97 मनसापि न कुर्वीत मध्याह्ने चैव सावित्री ब्र.या. 2.46 मनसापि हि दुष्टास्त्री मध्याह्न तु गते सूर्ये वृ परा 7.95 मनसा भर्तुरतिचारे मध्याह्न ब्रह्मयज्ञो वै Azva 1.106 मनसि वाऽर्चयित्वास्मिन् मध्याह्नो नापाराह स्यात् लोहि 647 मनसीन्दुं दिशः श्रोते मध्ये तु पावनो देशो वृ परा 1.43 मनः सृष्टि विंकुरुते मध्ये तु भास्करं स्थाप्य ब्र.या. 10.97 मनसेत्यादि मंत्रेण मध्ये तु मधुपर्कार्थे व 2.6.88 मनसैवार्चयित्वाऽथ मध्येतु वारुणं कुम्भं वृ हा 5.120 मनसैवार्चयेद्देव मध्ये तु विषुवं ज्ञेयं वृ परा 6.100 मनसैवोपचाराणि मध्ये तेषां तुलादीनां कपिल 905 मनस्था (खानि) स्थिरां मध्ये ब्रह्मसमारोप्य ब्र.या. 10.87 मनिवर्ती यथा श्येनो मध्ये शाकुटकादीनी आंपू 529 मनुना चैवमेकेन मध्येस्कन्धभुजाभ्या वाधू 138 मनुः पुत्रेभ्यो दायं मध्ये स्थाप्य ब्र.या. 10.106 मनुः प्रजापतिः यस्मिन् मध्यक्षद्वन्निति मंत्र Azva 23.69 मनुः भृगुः वशिष्ठश्च मध्यवाज्यतिलमिश्रेण व 2.6.372 मनु मेकाग्रमासीनं मध्वाज्यं दधि संयोज्य शाण्डि 4.39 मनुर्वा याज्ञवल्क्यस्तु मध्वाज्यशर्करायुक्तं शाता 6.18 मनुष्यतर्पणं चैव स्नान मध्वासव मधूच्छिष्ट वृ परा 6.283 मनुष्यं ब्रह्मयज्ञञ्च मनः प्रसादजननं बृ.या. 7.126 मनुष्यमारणे क्षिप्रं मनः प्रसादनं कुर्यात् शाण्डि 2.18 मनुष्यविषशस्त्राम्बु बौधा 1.5.3 बृ.गौ. 21.9 या 3.81 वृ हा 6.292 बृह 9.185 दक्ष 7.14 या 3.128 शंख 7.14 वृ.गौ. 10.13 शाण्डि 5.26 विश्वा 3.42 कात्या 19.2 वृ हा 8.272 आंपू 97 वृ परा 6.51 व 1.21.7 वृ हा 4.133 मनु 12.121 मनु 1.75 व 2.6.5 वृ हा 5.254 वृ हा 3.40 वृ हा 3.228 विश्वा 8.20 का 10 पराशर 9.51 बौधा 2.2.2 नारद 1.1 वृ हा 5.3 मनु 1.1 वृ परा 8.60 ___ वाधू 62 ल व्यास 2.51 मनु 8.296 नारद 2.165 Page #493 -------------------------------------------------------------------------- ________________ 488 मनुष्याकृतयो देवा मनुष्याकृतिदेवेषु नरः मनुष्याणां हरणे मनुष्याणां पशूनां च मनुष्याणां हितं धर्म मनुष्यान्मध्यमानुष्यं मनो ज्योतिरबोध्याग्निः वृ मनो बुद्धि तथैवा आत्मा मनो यस्य निषण्णं मनो युञ्ज्यात्तथोंकारे मनोवाक्कर्मभिः शातं मनो विभक्ता त्वग् मनोहराणि कान्तानि मनोहरे शुचौ देशे मनोहिरण्यगर्भस्य मन्त्रकर्मपरिभ्रष्टाः मन्त्रक्रियापरिज्ञानविकलो मन्त्राज्ञाः श्राद्धकार्याय शाण्डि 4.18 शाण्डि 4.17 मनु 11.164 मनु 8.286 वृ परा 1.3 ब्र. या. 11.3 परा 19.111 शंख 7.27 वृ परा 12.303 बृ. या. 2.139 मंत्रतंत्रादिवैकल्यरहितं मंत्रतस्तु समृद्धानि मंत्रतस्तु समृद्धानि मंत्र त्रिनेत्रं जुहुयात मंत्रदीक्षा विधानन्तु मंत्रद्वयन्तथाजवा मन्त्र द्वयेन पुष्पाणां मंत्रद्वयेनाभि मन्त्र्य तस्मिन् मंत्रन्यासं पुरा कृत्वा मंत्रः पुमान् क्रिया स्त्री मन्त्रपूतं तु यच्छ्राद्ध मंत्रपूता हरिद्वर्णः मन्त्रपूतो वेदजन्यः मंत्रं पंचविधं ज्ञात्वा मंत्रमुच्चार्य चतुर्थ्यन्तं मंत्रमूलं यतो राज्यमतो मंत्रमेकं जपेत्तत्र ल व्यास 2.60 वृ परा 6.114 वृ.गौ. 5.83 व 2.3.177 मनु _3.194 दा 121 लोहि 629 लोहि 353 कपिल 444 मनु 3.66 बौधा 1.5.100 वृ परा 11.201 वृ हा 8.238 व 2.6.139 वृ हा 5.404 व 2.3.103 वृ परा 4.114 वृ हा 7.42 आंपू 737 प्रजा 98 लोहि 11 वृ परा 4.37 Azva 2.59 या 1.344 Azva 9.21 मंत्रयन्त्रविहीनं यत्तिलकं मंत्ररत्नं त्रिवारं तु मंत्ररत्नविधानेन स्मृति सन्दर्भ विश्वा 108 vR hA 4.31 vR hA 2.143 vR hA 4.65 vR hA 6.17 vR hA 8.303 vR hA 5.407 vR hA 2.147 vR hA 5.551 vR hA 5.428 मंत्ररत्न विधानेन मंत्ररत्न विधानेन मंत्ररत्नार्थविच्छान्त मंत्ररत्नेन जुहुयात् मंत्ररत्नेन तद् बिम्बं मंत्ररत्नेन वा नित्यं मंत्ररत्नेन वाऽभ्यर्च्य मन्त्ररत्न वै कुर्याद मंत्रराजं चतुष्षष्टि मंत्रराजं परार्ध च प्राणायामं मंत्रराजेन गायत्र्या मंत्रलोपादि होमान्तं मन्त्रवस्तु शूद्राणां मन्त्रशून्यकृतैः सर्वैः मंत्रसंस्कार विज्ञेयः मंत्र संस्कार विज्ञेया मंत्र संस्कारेण प्रोत्काः मंत्रसन्मार्जितजलं मनस्तदाहृदं मुग्धं रमते मन्त्रस्नानं विना विप्रो मंत्रस्वरै रक्षरैश्च मंत्रहीनं क्रियाहीनं मंत्राक्रियाजुष्टमेव मंत्राक्षराणि मनसा व 2.7.34 विश्वा 3.54 विश्वा 3.55 वृ हा 5.355 Azva 15.54 ब्र. या. 8.221 कण्व 230 ब्र. या. 10.69 ब्र. या. 10.94 ब्र. या. 10.105 वृ हा 6.353 शाण्डि 5.28 विश्वा 1.76 वृ हा 173 Azva 23.109 वृ हा 7.43 भार 6.23 मंत्राणि सर्वाणि च सद् वृ परा 19.200 मंत्राण्यमूनिद्रव्याणि भार 11.88 लोहि 252 व 2.1.42 Azva 2.3.112 मन्त्राच्चारणाभावात्त मंत्राध्ययनकाले वा चक्रं मंत्रान् श्रृण्वन्त मंत्राम्नायेऽग्न इत्येतत् मंत्रार्णानि तु विन्यस्य मंत्रार्थ चिन्तनं योगो कात्या 25.1 वृ हा 3.986 वृ । 6.144 Page #494 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी मंत्रार्थ तत्वविदुषं मंत्रेण अष्टोतरशतं मंत्रेण च सहस्रं तु मंत्रेण तस्य तत् मंत्रेणानेन गायत्रिं यथा मंत्रेणानेन दत्त्वा गां मंत्रेणानेन वै तत्र भूर्भुवः मंत्रेणायं प्रदातव्यं मंत्रेणाष्टोत्तरशतं मंत्रेणैव तु गायत्र्या मन्त्रेणैवभिमन्त्र्याऽथ मन्त्रेणैवाभिमन्त्रयाथ मंत्रेणैवाभिमंत्र्याथ मंत्रेणैवार्चनं कृत्वा मंत्रेप्यसावितिस्थाननाम मन्त्रैर्वा जुहुयादाज्यं मन्त्रैर्होमैर्मार्जनाभ्युक्षणै मंत्रैः शाकलहोमीयैरब्द मंत्रैश्चैव स्वशाखोक्तैः मन्त्रैस्तोत्रैश्च मन्त्रोच्चारणसामर्थ्याद्यभावे मंत्रोणोद् बुध्य हृदय मन्त्रो मन्त्रेश्वरश्शास्त्रं मंत्रो हि बीजं सर्वत्र मन्दं पठेच्च राजन्यो मंदारनागविजय श्वेत मन्दार पारिजातादि मन्देहानां विनाशाय मन्दोदराग्निर्भवति सति मन्निरोधाय सम्बन्धः मन्यन्ते वै पापकृतो मन्यमाना महाभागा मन्युदग्धस्य विप्राणां मन्युना स्यन्ति ते मन्युप्रहरणा विप्राश्चक्र वृ हा 2.142 वृ हा 5.369 वृ हा 5.391 बृ. या. 1.39 भार 6.112 भार 18.95 ब्र. या. 8.315 व 2.3.181 वृ हा 5.457 व 2.6.134 व 2.6.92 व 2.7.32 वृ हा 4.35 वृ हा 5.170 कपिल 313 वृ हा 7.152 बृ.या. 8.35 मनु 11.257 Azva 24.16 वृ.गौ. 10.30 कपिल 688 वृ हा 5.93 शाण्डि 3.54 वृ हा 7.41 वृ परा 10.288 भार 14.9 वृ हा 3.312 वृ.गौ. 8.46 शाता 3.8 लोहि 539 मनु 8.85 लोहि 587 वृहस्पति 51 वृ.गौ. 3.70 शंखलि 31 489 मन्यून् न उत्पादयेत् तेषाम् वृ.गौ. 3.69 मन्वतारिं यदा राजा मन्वन्तर द्वयेनेह मन्वन्तरशतं विष्णु मन्वन्तराण्यसंख्यानि मन्वन्तरैः युगप्राप्त्या मनु 7.173 वृ परा 12.366 वृ हा 5.409 मनु 1.80 या 3.173 मवंत्रि विष्णु हारीत या 1.4 मम कोपः प्रशमितः तव नारा 5.5 वृ.गौ. 1.66 या 3.153 विश्वा 6.30 बृ.गौ. 21.23 वृ.गौ. 10.26 बृ.गौ. 15.96 वृ.गौ. 7.121बृ.गौ. 15.92 वृ.गौ. 7.16 ब्र. या. 9.19 बृ.गौ. 18.30 बृ.गौ. 20.46 वृ हा 5.494 मम च एव अन्धकारस्य मम दारसुतामात्या मम प्राणा इरात्यादि मम मद्भक्त भक्तेषु ममलोकं व्रजेद्युक्तो मम लोकं सपत्नीका मम लोकावतीर्णश्च मम लोके प्रमोदन्ते मम लोकेषु रमते ममवल्लभ या चैताः न मम सालोक्य मायाति सूक्तं जपेद्यस्तु ममाग्र इति सूक्ताभ्यां ममापि संशयस्तत्र ममायमिति यो ब्रूयान् ममाश्रयो किचित्तु ममेति द्वयक्षरं मृत्युर्न ममेदमिति यो ब्रूयात् मयाकृते मूत्रपुरीषशौच मयास्स्ख्यातं रुदित्वा मया ते कथितः सर्व्वे मया श्रद्दनानि यानि मया श्राद्धविधिः मयि तेज इतिच्छायां मयि भक्तिन्न कुर्वन्ति मयिसन्नयस्तकर्माणः मयि सायुज्यतां याति प्रजा 13 मनु 8. 35 बृ.गौ. 22.30 वृ हा 3.95 मनु 8.31 विश्वा 1.112 वृ परा 7.38 ल हा 7.13 वृ.गौ. 1.70 वृ परा 7.399 या 3.279 बृ.गौ. 22.15 वृ.गौ. 12.12 वृ.गौ. 6.106 Page #495 -------------------------------------------------------------------------- ________________ 490 स्मृति सन्दर्भ मयैष धर्मोऽभिहितः अत्रिस 16 मला ह्येते मनुष्येषु नारद 16.13 मयोमवायचत्वारिपशुभ्यः ब्र.या. 8.232 मलिनीकरणं तत्प्रशमनवर्णनम् विष्णु 41 मरणं चाश्य कुर्वीरं नारद 1 4.25 मलिनीकरणं प्राहुः दुर नारा 1.14 मरणाच्छुद्धिमाप्नोति वृ हा 6.276 मलिनो हि यथादर्शो या 3.141 मरणात् प्रभृति दिवस व 1.4.17 प्रलिम्लुचेऽपि कर्तव्यं वृ परा 7.106 मरणान्तं तथा चान्यद्दश दक्ष 6.3 मल्लापर्कषणं ग्रामे औसं 10 मरणाब्धमाशौचं संयोगो लिखित 92 मसूरांजनपुष्पं च वृ परा 7.228 मरणे तु यथा बालं बौधा 1.5.129 मस्तकं संपुटं चैव शाण्डि 2.75 मरणेषु च द्यायै व 2.6 394 व 2.6.394 मस्तके तु तथा शांग वृ हा 2.20 मरीचं च मधुश्चैव __व्या 316 मस्तके भार्जनं कुर्यात् Azva 1.25 मरीचं शीरकं चैव शाण्डि 3.113 महतः परंअव्यक्तं शंख 7.33 मरीचं हिंगु तैलानि प्रजा 124 महता काष्ठानामुपद्याते बौधा 1.6.25 मरीचिपाः संभवन्ति कण्व 462 महतां श्ववायस बौधा 1.6.48 मरीचिमत्र्यङ्गिरसं ब्र.या. 2.96 महतोऽप्येनसो मासात् बृ.या. 4.50 मरीचिमत्र्यङ्गिरसौ मनु 1.35 महत्तु वैदिकं कर्म कण्व 639 मरीचिमिश्रं दध्यन्नं वृ हा 4.119 महत्या दीक्षया कर्म आंपू 38 मरीचिमिश्र दध्यन्नं वृ हा 7.277 महत्वं व्यपदेश्यं च गुरु कपिल 843 मरीचिरत्रिरंगिरा व 2.6.1 41 महत्सु चातिपापेषु वृ हा 6.222 मरीच्यादीन्मुनी श्चैव वृ.गौ. 8.58 महत्सु सत्सु तिष्ठत्सुनरो कपिल 515 मरुतार्केण शुद्धयंति पराशर 7.36 महद्भिः पातकैर्मुक्तो वृ हा 5.549 मरुतो यस्य हिक्षये वृ परा 11.3 44 महन्तो मे गुणाः वृ.गौ. 1.56 मरुतो वसवो रुदा पराशर 12.21 महर्षि पितृदेवानां मनु 4.257 मरुत्मण्डलमध्यस्थात्रिः ब्र.या. 10.138 महर्षिभिश्च देवैश्च मनु 8.110 मरुदभ्य इति तु द्वारि मनु 3.88 महाकुलप्रविष्टा चेत् । कपिल 595 मरुदैवतकं ज्ञेयं व परा 4.22 महाकुलेषु चान्येषु वृ परा 12.203 मरुद्भिश्च क्षिपेद्वारि वृ परा 4.166 महागणपतेश्चैव ब्र.या. 10.24 मर्त्य खान्तपि वा स्नाया शाण्डि 2.48 महाचारित्रंबन्धुत्वशुश्रूषा लोहि 52 मर्मज्ञाः शुचयोऽलुब्धा या 2.194 महात्मनः (त्मानं) सत्कुलीन् कपिल 808 मर्यादायाः प्रभेदेतु या 2.158 महात्मानं चतुर्बाहुं वृ परा 12.232 मर्यादाया स्थितिश्चैव वृ.गौ. 12.4 महात्मनो नाशयंती लोहि 183 मलद्वार्यस्य सततं तिष्ठन्ति कपिल 61 महादवभृथाच्चापि शावा आंपू 267 मलमूत्रवसापंके बृ हा 4.5 महादानं विदानं ब्र.या. 11.66 मलापकर्षणार्थं तु शंख 8.6 महादानसमं लोके न अ 100 मलापकर्षणं स्नानं औ 3.22 महादानादिकं व्यास ! वृ परा 10.234 मलापकर्षणार्थाय तद्धि आंपू 255 महादानदिसंप्राप्तं गज लोहि 393 Page #496 -------------------------------------------------------------------------- ________________ 499 श्लोकानुक्रमणी महादानानि चामूनि तुला कपिल 964 महापातकसंयुक्तो महादाहकरोऽश्वत्थः आंपू 532 महापातक संयुक्तो महादीविस्थ कुंभेषु व 2.7.61 महापातकसंयुक्तो महादीक्षामध्यगतं __ आंपू 35 महापातकसंयुक्तो महादेवः शिवोरुद्रः भार 11.54 महापातक संयुक्तो महादिमलयाउरू वासौ भार 13.14 महापातकसंस्पर्श महाधनपतिः श्रीमान् वृ.गौ. 6.78 महापातकसंस्पर्श महाधुनीधुनीश्रोतः सरो भार 6.12 महापातकसंस्पृष्ठः महाध्यानमिति प्रोक्तं भार 13.43 महापातकिनश्चैव महानदीमल्पनदी यत्ना लोहि 109 महापातकिनश्चोरा महान्त्यपि समृद्धानि मनु 3.6 महापातकिनाचैव तथा महानदी पुण्यतीर्थ भार 14.39 महापातकिनामान्नं महानदीमुपस्पृश्य अत्रिस 58 महापातकिसंयोगे महानदीस्नानाशतं आंपू 152 महापातकिसंस्पर्श महानद्यांवैवम् बौधा 1.6.41 महापातकैः घोरैः महानवम्या द्वादश्यां ल हा 4.71 महापातकोपपातकेभ्यो महानसेऽन्नं या कुर्यात कात्या 18.23 महापापं चातिपांप महानाम्नीभ्यः स्वाहेति Azva 11.5 महापापी महापापैरन्वितो महानाम्नीव्रतं कुर्यात् Azva 11.1 महापापोपपापाभ्यां । महानिशा तु विज्ञेया पराशर 12.24 महापितृयज्ञश्च पितृ महान्ति निष्क्रियाणीति आंपू 490 महापुर्वासु चैसासु महान्तमव चात्मानं मनु 1.15 महाप्रस्थानमेकाग्रो याति महापथिकसामुदवणिक नारद 2.158 महाबिन्ध्याटवीमार्गे महापदिः कदाचित्तु लोहि 359 महाभयेष्विदं ध्यानं महापराधाः सुकूराः आंपू 901 महाभागवतं दैत्यनाशकं महापशूनां चैव रत्नानां मनु 8.324 महाभागवतं विप्र महापातककर्तारश्चत्वारो लघुयम 31 महाभागवतः स्पृष्टा महापातक चिह्न शाता 1.3 महाभागवतं विप्रं महापातकजान् घोरान्नरकान् या 3.206 महाभागवत स्पर्शात् महापातकजैः घोरे 1 हा 6.166 महाभागवतानाञ्च महापातकदुष्टा च व्यास 2.47 महाभागवताः पूज्या महापातकदुष्टोऽपि व्यास 2.48 महाभागवतो विप्रः महापातकनाशाय महारोग विना 3.47 महाभागवतो विप्रः महापातक परामर्श वर्णनम् विष्णु 35 महाभागवतो विप्र महापातक शुद्धयर्थं वृ परा 8.210 महाभूतात्मकं चैव कात्या 23.4 संवत 209 बृ.गौ.19.20 अत्रिस 364 मनु 11.258 लघुशंख 41 औ 9.50 अत्रिस 258 मनु 11.2 40 शाण्डि 3.19 संवर्त 175 वृ परा 8.194 संवर्त 125 दा 94 या 3.225 अत्रि 4.2 वृ हा 3.49 व हा 8.300 या 3.285 कण्व 438 व परा 10.261 वृ.गौ. 7.110 आंपू 559 वृ हा 3.352 वृ हा 3.367 व 2.7.22 व 2.7.109 वृ हा 2.7 वृहा 4.168 vR hA 5.229 vR hA 7.99 vR hA 5.84 vR hA 5.67 vR hA 6.12 a 105 Page #497 -------------------------------------------------------------------------- ________________ 492 महाभूतान्यहंकारो वृ हा 3.103 महिषी गर्दमञ्चैव महाभूतानि सत्यानि या 3.1 49 महिषीघातने चैव महामणिविचित्रेण सुवर्णेन वृ.गौ. 7.111 महीषीत्युच्यते भार्या सा महामते ! महाप्राज्ञ ! विष्णु म 1 महिषीत्युच्यते भार्या महामन्त्रस्य तस्यान् कण्व 210 महिषों माहिषे दाने महामहतयोः स्थानात्पथः व 1.19.11 महिषैः च मृगैः च अपि महामाली जीवमाली आंपू 525 महिष्येण करण्यान्तु महामाहानामद्येवं व 2.6.300 महीपतीनां नाशौचं महायलः कुमाराणां वृ परा 12.13 महीं सागरपर्यान्तां सशैल महायज्ञरतः शान्तो प्रजा 32 महोक्षं वा महाजं वा महायज्ञविधानस्तु अत्रिस 94 महोक्षो जनयेद् वत्सान् महारुद्रजपंचैव शाता 2.31 महोक्षोत्सृष्टपशवः महारोग गृहीतो वा वृ परा 7.283 महोत्सवविधिं कुर्याद् महारोग ग्रहैश्चैव वृ हा 6.4 महोत्सवहिं बिम्बं च महारौववाग्रयनयनं कपिल 761 महोत्सवे सर्वत्रार्थव महार्णवे नौरिव वृ.गौ. 9.75 महोत्साहः स्थूल लक्ष्यः महालयः पाक्षिकोऽयं आंपू 694 महोपनिषदि प्रोक्तमूर्ध्व महालयश्च पनसस्त आंपू 477 मासं क्षीरौदनमधु महालया अष्टकाश्च तथा कपिल 158 मांस क्षीरौदनमधु महालये गयाश्राद्ध व्या 267 मांसं कीटादिभिर्जुष्टं महालये गयाश्राद्ध दा 76 मांसं गृध्रोवपां मग्दस्तैलं महालये त्रयोदश्यां प्रजा 167 मासं मृत्योर्जुहोमि महालये त्रिरात्रं स्यात् वाधू 215 मांसमत्स्यतिल महालिङ्गस्य लिङ्गस्य कपिल 440 मांसमधुधृतोषधि महावते प्रचलित रात्रौ लोहि 683 मांसस्य विक्रयं कृत्वा महावरुण देवाय जलानां वृ परा 11.99 मांसेन लेपितं बद्धं महाविपिने (वने) भयंनास्ति भार 12.42 मांसौदनतिलक्षौम महाविस्तररूपोडयमाचारः शाण्डि 1.7 मागघो बुध इत्युक्तः महाव्यातिभिः पश्चाद् वृ परा 2.127 मागधो माधुरश्चैव । महाव्यातिभः होमः मनु 11.223 माघकृष्णाष्टमी यस्यां महाव्यातिसंयुक्ता संवर्त 215 माघमासन्तथा यस्तु महाव्रतं द्वितीये तु Azva 11.2 माघमासे तु सप्तम्यां महासुमङ्गलीवृन्दगीत __लोहि 500 मागमासे तु सप्तम्या महाहानि करा ब्र.या. 9.29 माघमासे तु संप्राप्ते महिउष्ट्रगजाऽश्वानां वृ परा 8.173 माघे पंचदशी कृष्णा स्मृति सन्दर्भ वृ हा 4.155 शाता 2.48 बृ.या. 3.17 यम 36 शाता 1.17 वृ.गौ. 5.42 वृ हा 1.95 या 3.27 विष्णु 1.10 या 9.109 नारद 13.57 या 2.166 वृ हा 6.1 वृ हा 6.16 व 2.6.274 . या 1.309 _ वाधू 102 या 1.46 कात्या 14.11 वृ परा 6.321 मनु 12.63 व 1.20.31 बौधा 2.3.28 विष्णु 3 शंख 17.59 वृ परा 12.183 नारद 2.58 वृ परा 11.41 अत्रिस 386 आंपू 727 बृ.गौ. 17.20 ल हा 4.72 वृ हा 5.519 संवर्त 203 प्रजा 22 Page #498 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी माघेपञ्चदशी कृष्णा ब्र.या. 6.21 मातापितृभ्यामुत्सृष्टं मनु 9.171 माघे वा मासि संप्राप्ते औ 3.57 माता पितृभ्यामुत्सृष्टो बौधा 2.2.27 माजनं प्राणासंरोधो बृह 10.1 मातापितृविहीनन्तु दक्ष 3.30 माणिक्य गारुडैजैः वृ परा 10.27 मातापितृविहीनो यस्त्यक्तो मनु 9.177 माणिक्याद्रिसमप्रमं वृ हा 3.3 49 मातापितृषु यद्दद्याद् व्यास 4.29 माणिक्यानि विचित्राणि वृ परा 10.215 मातापितृसुतत्यागो वृ हा 6.191 मातरः प्रथम पूज्याः प्रजा 193 मातापित्रोः परंतीर्थ व्यास 4.12 मातरं गुरुपत्नी च बृ.य. 3.7 मातापित्रोरुपोष्टारं गुरु आंपू 749 मातरं गुरुपलीं च लघुयम 35 मातापित्रोरेकदिवसे व्या 137 मातरं च परित्यज्य देवल 60 मातापित्रोर्गुरो मित्रे दक्ष 3.15 प्रातरं पितरं जायां मनु 8.275 मातापित्रो ताहे च Azva 19.5 मातरं पितरं वाऽपि ___ अत्रिस 51 मातापित्रोविहीनो यः बौधा 2.2.32 मातरं पितरं वाऽपि वृ.गौ. 11.7 माता पित्रौः सुतैः कार्य औ 7.21 मातरं यदि गच्छेत पराशर 10.10 मातापित्रौः हस्तात् बौधा 2.2.30 मातरं योऽधिगच्छेच्च संवर्त 160 माताभावे तु सर्वेषां नारद 13.21 मातरं यो न जानाति AMpU 10.53 मातामहं मातुलंच __ औ 4.14 मातरं वा स्वसारं वा मनु 2.50 मातामहं मातुलञ्च मनु 3.148 मातरं वा स्व सारं औ 1.54 मातामहस्य गोत्रेण मातुः कपिल 407 मातरं सर्वजगता व हा 2.118 मातामहस्य तत्पत्न्याः आंपू 724 मातरो जातिपल्यश्च लोहि 408 मातामहस्य तत्पल्याः कपिल 131 मातर्वाग्देवि ! वरदे वृ परा 2.25 मातामहश्च दौहित्रो परा 7.19 माता कुमारमादाय ब्र.या. 8.3 47 मातामहान् मातुलांश्च वृ परा 2.199 माता चैव तु रुद्राणां ब्र.या. 8.214 मातामहान शास्त्र कण्व 758 माता चैव पिता चैव पराशर 7.8 मातामहांश्च सततं बृ.या. 7.72 माता चैव पिता चैव यम 23 मातामहानामप्येवं व हा 1.242 माता चैव पिता चैव वृ.य. 3.22 मातामहानामप्येवं वृ परा 7.160 माता चैव पिता चैव __ संवर्त 67 मातामहानामप्येवं वृ घरा 7.273 माता पिता गुरुर्भार्या Azva 1.74 मातामहाः सपत्नीकाः कपिल 367 माता पिता गुरुश्चैव शंख 3.2 मातामहाः सपत्नीका । व्या 293 मातापिता गुरुणाम विष्णु 31 माता मातामही गुर्वी औ 1.28 माता पिता वा दद्याता मनु 9.168 मातामही पितामही व हा 6.183 मातापित गुरुत्यागी या 1.224 मातामहीर्पितृणान्तु ब्र.या. 3.20 मातापित्भ्यां जामीभिः मनु 4.180 मातामहे व्यतीते तु शंख 15.14 मातापितृभ्यां तद्गोत्रस्या कपिल 80 माताम्हेस्सुयोद्धाद्। ब.या. 4.86 मातापितृभ्यां दत्तो . बौधा 2.2.24 मातामहादयास्तिमः Azva 1.98 Page #499 -------------------------------------------------------------------------- ________________ 494 स्मृति सन्दर्भ मातामा सहेच्छंति वृ परा 7.134 मातुः श्राद्धं तु पूर्व दा 83 माता मातृष्वसा श्वश्रूः नारद 13.73 मातुः श्राद्धं पृथक् आंसू 663 माताम्लेच्छत्व देवल 59 मातुः सपत्नी सार्वभौमी व हा 6.185 माता रुदाणा मिति व 2.6.359 मातुः सपिण्डीकरणं कात्या 16.21 मातुः पत्नी स्वभगिनी ब्र.या. 12.57 मातुः सपिण्डीकरणं लघुशंख 19 मातु पारिणेयं स्त्रियो व 1.17.43 मातुस्तु यौतकं यत्स्यात् मनु 9.131 मातुः पितृश्वसुः पुत्रा ब्र.या. 8.1 49 मातृगामी भवेद्यस्तु शाता 5.1 मातुः प्रथमतः पिडं मनु 9.1 40 मातृणां च पितृणां च वृ परा 7.374 मातुः प्रथमतः पिण्डं लिखित 55 मातृणां पूजनम्पूर्व ब्र.या. 8.3 45 मातुः प्रथमतः पिण्डं कात्या 16.23 मातृत्वकार्यका (क) रणे आंपू 1040 मातुः प्रथमतः पिण्डं लघुशंख 21 मातृपक्षाणं तर्पणं शंख 13.11 मातुरग्रेऽधिजननं द्वितीयं मनु 2.169 मातृपाकं तु भुजीमात् व्या 223 मातुरग्रे प्रमीतिः स्याद् दा 126 मातृ-पितृनुपाध्यायान् वृ परा 6.251 मातुरेकोपविष्टस्य __ Azva 9.8 मातृपितृ पराश्चैव प्रजा 71 मातुरित्येके तत् बौधा 1.5.126 मातृ पितृपरे चैव अत्रिस 3 40 मातुर्मातामहीं चापि वृ.गौ. 8.63 मातृभिः पितृभिः च एव वृ.गौ. 5.22 मातुर्निवृत्ते रजसि नारद 14.3 मातृपित्रतिथिभ्रातृ या 1.157 मातुर्यदग्रे जायन्ते या 1.39 मातृर्मातृष्वसृःश्वश्रू बृ.या. 7.86 मातुलंकारं दुहितरः बौधा 2.2.49 मातृवत् परदारांश्च Apa 10.11 मातुलत्वपितृव्यत्व आंपू 128 मातृवद् वृत्तिमातिस्स्त्थेन्। औ 3.33 मातुलपितृष्वसा भगिनी बौधा 2.2.71 मातृघ्नश्च पितृघ्नश्च Apa 9.30 मातुलश्वशरभ्रातृ औ 1.27 मातृवर्गादितः कुर्यात् Azva 18.5 मातुलः श्वशुरो बन्धुरन्यो वृ परा 12.57 मातृवर्गेण तुलितं तत्पत्नी लोहि 301 मातुलस्य सुता वाऽपि औ 9.4 मातृवर्गों यत्र पूर्व आंपू 668 मातुलस्य च पौत्री व 2.4.10 मातृश्राद्धं द्विजः कुर्याद् वृ परा 5.79 मातुलस्यस्नुषा कन्या कपिल 610 मातृष्वसां तथा चापि वृ.गौ. 8.62 मातुलांश्च पितृव्यांश्च मनु 2.130 मातृष्वसा मातुलानी औ 3.31 मातुलांश्च पितृव्यांश्च औ 1.43 मातृष्वसां मातुलानीं औ 9.2 मातुलानी सगोत्राञ्च पराशर 10.14 मातृष्वसा मातुलानी मनु 2.131 मातुलानी सनाभिञ्च संवर्त 157 मातृष्वसभिगमने वामांगे zAtA5.31 मातुलान्यान्तु गमने शाता 5.30 मांत्रं पार्थेवमाग्नेयं वृ परा 2.85 मातुलिंगं नारिकेलं Azva 3.9 मात्रा च स्वधनं दत्तं नारद 14.7 मातुले पक्षिणी रात्रिं शंख 15.16 मात्रादि गमन पातक वर्णनम् विष्णु 3.4 मातुः श्राद्धं तु पूर्वस्मात् लगुशंख 32 मात्रादित्रयसाम्येन तर्पणे कपिल 725 मातुः श्राद्धं तु पूर्व लिखित 48 मात्रा द्वादशकं प्रोक्तं ब्र.या. 2.49 Page #500 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी मात्राप्रमाणयोगेन मात्रायोगप्रमाणेन मात्रास्तिस्त्रो व्यक्ता मात्रा स्वस्रा दुहित्रा वा मा दम्या इति यो माधवश्योत्पल प्रख्य माधवस्तु गदा चक्रं माधवः स्यादुत्पलाभो माध्यंदिनस्य कृत्यस्य माध्यां कुर्वन् तिलैः माध्याह्निकं ततः कृत्वा माध्याह्निकं प्रकुर्वीत मानकूटं तालकूटं मानकूटं तुलाकूटं मानक्रियायामुक्तायामनुक्ते मानवं चात्रश्लोकं मानवं चात्र श्लोकं मानवं चात्र श्लोकं मानवः श्वखरोष्ट्राणां मानवांदुदुभाश्चैव मानसं प्रणवस्नानं मानसं मनसैवायमुपभुंक्ते मानसं वाचिकं चैव मानसं वाचिकं पापं मानसः शान्तिकजप मानसा वाचिका दोषाः मानसेऽपि जननमरण मानस्तोक इति ह्यक्त्वा मानितः पालितः सम्यक्त मानुषाणां हितं धर्म मानुषास्थि स्निग्धं मानुषी क्षीरपानेन मानुष्यं भावमापन्नं ये मानुष्यं लोकम् आगत्य मानुष्यस्य च लोकस्य बृ.या. 8.48 बृ. या. 8.49 बृ.या. 2.12 मनु 2.215 बृ.गौ. 14.41 वृ हा 2.81 वृ हा 7.116 वृ हा 7.109 आंपू 254 वृ परा 10.257 नारा 9.7 विश्र्वा 1.99 वृ हा 6.179 वृ हा 4.200 कात्या 6.11 व 1.3.2 व 1.20.20 व 1.13.6 संवर्त 192 ब्र. या. 1.16 बृ.या. 7.167 मनु 12.8 बृ.य. 4.49 संवर्त 222 बृ.या. 7.134 वृ परा 8.69 बौधा 1.21.41 वृ परा 2.133 लोहि 220 पराशर 1.2 व 1.23.21 वृ हा 6.251 वृ.गौ. 1.41 वृ.गौ. 6.87 वृ.गौ. 5.2 495 औ 9.91 या 3.8 कात्या 22.5 या 2.247 वृ परा 11.117 बृ.या. 7.163 आंपू 494 आंपू 515 मानुष्यास्थि व संस्पृष्ट्वा मानुष्ये कदल स्तम्भ मानुष्ये कदलीस्तम्भे मानेन तुलया वाऽपि मानो महान्त इत्पूर्वीः मान्त्रं भौमं tatha''gneyaM मान्धाता वाऽप्यलर्को मान्मथो मधुरस्रावा मान्या चेभ्रियते माम् अधः पातयेत् एव माम् अर्चयन्ति सक्ताः मांसभक्षयिताऽमुत्र मामकस्तनयो जातस्तावक मामर्चयन्ति भद्भक्तास्ते मामेव तस्माद्देवर्षे ध्याहि मायया मोहयामास मायाबीजं समुल्लिख्य मायावित्वं च मूकत्व मारुतं पञ्चदशकं मारुतं पुरुहूतं च गुरुं मारुतं मोगरं चैव मार्कण्डेयं चाम्बरीषं मार्कण्डेयश्च माण्डव्यः मार्कण्डेयश्च मौल्य मार्गक्षेत्रयोः विसर्गे मार्गशीर्ष समारभ्य मार्गशीर्षे तथा पौषे मार्गशीर्ष शुभे मासि मार्जनं च तथा कृत्वा मार्जनं तर्पणं श्राद्धं मार्जनं यज्ञपात्राणां मार्जनं वारुणैः मंत्रै मार्जनस्य च जप्यस्य मार्ज्जनाद्यज्ञपात्राणां मार्जनाद्वेश्मनां शुद्धिः कात्या 20.13 वृ.गौ. 4.14 वृ.गौ. 3.89 मनु 5.55 कपिल 787 वृ. गौ. 8.101 विष्णु म 90 आंपू 215 विश्वा 1.69 वृ परा 12.199 बृ.या. 4.67 मनु 11.122 दा 52 वृ हा 7.209 भार 1.4 वृ हा 3.266 व 1.16.8 Ava 6.2 औ 3.72 मनु 7.182 बृ.या. 7.186 व्या 152 मनु,5.116 ल व्यास 1.22 बृह. 10.20 पराशर, 7.2 शंख 16.8 Page #501 -------------------------------------------------------------------------- ________________ 496 स्मृति सन्दर्भ मार्जनान् मखपात्राणां वृ परा 6.334 मासःषु महाहर्षे शाण्डि 3.131 मार्जनीरजमेषण्डं लिखित 94 मासवयनरूपेण विप्र कपिल 855 मार्जनीरेणुकेशाम्बु अत्रिस 317 मासवाचकंशब्दाः स्युस्त कण्व 46 मार्जने चामिवेके Azva 16.3 माससामान्यशब्दाः कण्व 44 मार्जने विनियोगस्तु भार 6.44 मासस्य वृद्धि गृहीयाद् व 1.2.55 मार्जनैः लेपनैः प्राप्य व्यास 2.21 मासादूवं दशाहन्तु वृ हा 6.387 मार्जयन्तेति मन्त्रेण आंपू 853 मासाद्वयगतं श्राद्धं व्या 327 मार्जयेदथ चांगानि Azva 1.19 मासान्ते तु विशेषेण वृ हा 5.547 मार्जयेद्वस्त्रशेषेण नोत्तरीयेण वाधू 94 मासान्ते भोजयेद् विप्रान् त हा 5.556 मार्जनाद् यज्ञपात्राणां शंख 16.6 मासाद्ध मासमेकं वा पराशर 4.8 मा रगोधानकुल या 3.270 मासिकानि ysh। दा 24 मार्जनकुलौहत्वा मनु 11.132 मासिकान्नं तु योऽश्नीयाद् मनु 11.158 मार्जरं चाथ नकुल औ 9.8 मासिके च सपिण्डे च वाधू 199 मारिं मूषकं सर्प वृ परा 8.169 मासिके पक्षमेकं स्याद् वाधू 214 मार्जरमशकस्पर्श कात्या 2.14' mAsika'vde तु संप्राप्त दा 73 माजरे निहते चैव शाता 2.54 मासि चैत्रे शुक्लपक्षे व 2.6.257 मार्जिते पितरः सर्वे वृ परा 2.100 मासि भाद्रपदे शुक्ले वृ हा 5.516 मातर्यग्रे प्रमीतायां व 2.6.443 मासि मासि रजस्तस्य ब्र.या. 8.163 मार्दवंईर्दयाक्षान्तिरद्रोह शाण्डि 3.67 मासि मासि राजो ह्यासां व 1.5.6 मालत्या शतपत्र्या वृ परा 7.163 मासिश्राद्धानि तान्येवं आंपू 607 मा शोकं कुरुतानित्ये कात्या 22.4 मासि पाठे तच्च कर्म कण्व 506 माषं गांदापयेद् दण्ड नारद 12.28 मासे चैवं चतुर्थे तु Azva 7.1 माषमुद्गं महामुद्गं शाण्डि 3.114 मासे द्वितीये तृतीये वा ब्र.या. 8.303 माषमुद्गादि चूर्ण वा वृ हा 8.103 मासेन द्वापरे ज्ञेयः वृ परा 1.30 माषः सर्वत्र नैवेद्यः ब्र.या. 3.49 मासे नभसि न स्नायात् वृ परा 2.109 mASAdicUrNama'dbhirvA शाण्डि 4.162 मासेनाश्नन् हविष्यस्य मनु 11.222 भाषानपूपान् विविधान् औ 5.52 मासेऽन्यस्मिन्तिथी ब्र.या. 3.75 माषानष्टौ तु महिषी या 2.162 मासे पूर्णे तथा कुर्यात् Azva 11.3 माषान्नं पायसं दद्या व्या 252 मासे भाद्रपदे यो मां बृ.गौ. 18.26 माषाः सर्वत्रयोज्याः स्युः व्या 144 मासे मार्गाशिरे दानं वृ परा 10.250 मासद्वयेऽपि तत्कार्य व्या 328 मासे यस्मिंस्तु योजातस्त व 2.2.27 मासं चैव मांसेन ब्र.या. 8.283 मासं सहसि यात्रार्थी वृ परा 12.26 मासं सुरार्चनेनैव शाता 3.15 मासैश्च वत्सरैश्चैव व 2.2.26 मासमाराहणं कुर्यात् औ 3.122 माहिषं मृतवत्सागो प्रजा 130 मासमेकं जपेद्गोष्ठे अ 21 मितं द्रोणाढकस्यान्नं पराशर 6.66 Page #502 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 497 मितश्च संमितश्चैव या 1.285 मुक्ताङ्गुष्ठनिष्ठाभ्यां व्या 51 भितसंभाषिणी हासरोदनो शाण्डि 3.1 41 मुक्तादाम ल्स्ज्ज्यो। व 2.6.77 मित्रच्छेदं गृहच्छेदं 7.गौ. 10.89 मुक्ताफलशफा कार्या वृ परा 10.111 मित्रद्रोहकृत पापं वृ परा 4.81 मुक्ताफलाभदन्तालिं वृ हा 3.226 मित्र,पिशुनोव्याधि ब्र.ग. 4.19 मुक्ता श्रू शोकाच्छुत्वा शाण्डि 2.55 मित्रध्रुक् पिशुनश्चैव औ 4.32 मुक्ताहारी च पुरुषो शाता 4.5 मित्र-बन्धु--सपिण्डेभ्यः वृ परा 7.354 मुक्तिदान्येवं सर्वेषां वर्णा कपिल 904 मित्रस्य चर्षणीमत्र याजु विश्वा 7.16 मुक्तिर्नात्र विरोधो कण्व 447 मित्रस्येत्यादिभिऋग्भिः भार 6.118 मुक्तो न जायते भूयः बृह 9.108 मित्रादीनां च कर्तव्यं वृ परा 7.50 मुक्तो नवानिवासांसि व 2.3.194 मित्रान् मृत्यानपत्यांश्च वृ परा 2.200 मुक्तो बन्धाद् भवेत तू हा 3.378 मित्राय गुरवे श्राद्धं आंपू 689 मुक्त्वाग्निः मृदित या 2.109 मित्रावरुणको पादौ बृ.गौ. 20.36 मुक्त्वा ग्रान्थिं विमुच्या भार 18.79 मित्रे चैव सगोत्रे च वृ परा 7.111 मुक्त्वा प्रयाति स ___ अ 147 मित्रो धाता भगस्त्वष्टा बृह 9.80 मुखजानमूर्ध्वपुण्ड्रं तिलकं वाधू 100 मिथः संघातकरणमिहते नारद 11.5 मुखजा विषुषोमेध्या या 1.195 मिथिलास्थः स योगीन्द्र या 1.2 मुखबाहूरुपज्जाना मनु 10.45 मिथिलास्थं महात्मानं बृ.या. 1.1 मुखं हि सर्वदेवानां वृ हा 5.2 26 मिथुनं च तथा कन्या वृ परा 10.358 मुखग्निः समाख्यात कण्व 209 मिथो दायः कृतो येन मनु 8.195 मुखमेकं समालोक्य बृह 9.164 मिथ्यापवाद शुद्धयर्थं वृ हा 4.190 मुखवासञ्च यो दद्यादन्त संवर्त 85 मिथ्याभिशस्तपापञ्च या 3.262 मुखशब्दमकुर्वन्वै कण्व 94 मिथ्यावदन् परीमाणं या 2.265 मुखाऽवलोकने येन अ 57 मिथ्याश्रमी च विप्रेन्द्रा औ 4.27 मुख्यं कल्पममुख्य च कण्व 4 मिथ्यैतदिति गौतमः बौधा 1.25 मुकेचापगृहीते प्राणा ब्र.या. 8.115 मिथ्यैतदिति हारीतः बौधा 2.1.70 मुखे तस्य प्रदातव्य ब्र.या. 12.59 मिलित्वा तात्किया पौर्वा लोहि 717 मुखेन वमितं चान्नं तुल्यं अत्रि 5.22 मिश्रितं धेनुपयसा प्रजा 131 मुखेन श्रमितं भुंक्ते दा 55 मिष्टान्न भोजनं गानत्यजे व 2.5.9 मुखेनैके धमन्त्यग्नि कात्या 9.15 मीने रवौ हरेर्जीवे ब्र.या. 8.99 मुख्यः कल्पः पावके कण्व 373 मीमांसते च यो वेदान् व्यास 4.45 मुख्यकाले षोडशाब्द आंपू 18 मुकुन्दं कुंडलं हारं भार 12.24 मुख्यकालो व्रतस्यैष वृ परा 6.168 मुक्तकेशा तु या नारी व्या 91 मुख्यत्वेनैव कुर्वीत कण्व 619 मुक्तं ज्ञात्वा ततः स्नात्वा आंपू 299 मुख्य तत्समनुष्ठानं कण्व 402 मुक्ताङ्गुष्ठकनिष्ठाभ्यां विश्वा 2.8 मुख्यं यथापितुः श्राद्धं वृ परा 7.57 Page #503 -------------------------------------------------------------------------- ________________ 498 मुख्याचारं परित्यज्य मुख्याचारो महान्श्रेष्ठो मुख्यानुबन्धनं त्यक्त्वा मुख्यो वैदिककृत्यानां मुख्यो साधारणो धर्म मुच्यते पातकैः सर्वैः मुच्यते ब्रह्महत्याया मुंच त्ववभृथैत् मुंजते ब्राह्मणा यावत् मुंजालाभे तु कर्तव्या मुंजोपवीताजिन दंड मुण्डितस्तु शिखावर्ण्यः मुण्डिनौ सूक्ष्मशिखिनौ मुण्डोऽममोपरिग्रह मुण्डो वा जटिलो वा मुदाश्चशंख चक्रादिन मुद्गान्नं च गुडान्नं मुद्गाभावे भाषमात्रैः मुद्राम्प्रद र्शयेत्पश्चा मुनयः केचिदिच्छन्ति मुनिः धर्म तनुः नाम मुनीनां व्यासमुख्यानां मुनीनामपि चेतांसि मुनीनामात्मविद्यानां मुनिप्रियो दन्तरिपुः शर्म मुनिभिः द्विरसनमुक्तं मुनिभिः सनकाद्यैश्च मुनिभिः सेवितत्वाच्च मुनिसाम्य मवाप्नोति मुन्यन्नानि पयः सोमो मुन्यन्नैर्विविधैर्मध्यैः मुमुक्षवोऽपि योगीशा मुमुक्षवो विरज्यन्ते मुमुक्षुभिर्वीतरागैरप्रमतैः मुमूर्षवस्तथा बाला * विश्वा 1.35 विश्वा 1.36 आंपू 129 लोहि 100 आंपू 297 वृ.गौ. 1.44 वृ हा 6.232 वृ परा 2.134 वृ परा 7.261 मनु 2.43 वृ परा 6.351 वृ परा 8.97 वृ हा 5.50 व 1.10.7 मनु 2.219 व 2.7.89 शाण्डि 3.120 लोहि 358 व 2.6.85 वृ परा 8.133 वृ परा 11.328 वृ परा 11.34 वृ परा 10.198 पराशर 8.20 मुषलेन सह न्युब्ज मुष्टिं तु कल्पयन्धान्यं मुष्टिमात्रतृणं दत्त्वा रात्रौ मुष्टिमात्रैः कुशैरग्नै वृ हा 3.193 वृ परा 1.45 व्यास 3.57 मनु 3.257 मनु 6.5 वृ परा 10.4 वृ परा 12.176 मुष्टिमात्रोपरिष्टात्तु मुष्ट्या वा निहता या मूकमात्रास्यकोप्येको विशेषो मूकस्य मंत्रसामान्याभावादेव मूकस्यापि च विप्रत्वं मूत्रपुरूषलोहितरेतः मूत्रपुरीषलोहित रेतः मूत्रपुरीषलोहितरेतः मूत्रपुरीषलोहितरेतः मूत्रपुरीषतोहितरेतः मूत्र पुरीषलोहितरेतः मूत्रपुरीषे कुर्वन्दक्षिणे मूत्रवद्रेतसः उत्सर्गे मूत्रशकृच्छुक्राभ्यव मूत्रेण कपिलायास्तु यस्तु मूत्रे मृदाऽद्भिः प्रक्षालनम् मूत्रोच्चारं द्विजः कृत्वा मूत्रोच्चारसमुत्सर्ग मूर्छितः पतितोवाऽपेइ मूच्छितः पतितोवापि आंपू 527 मूच्छिते पतिते चापि कात्या 13.9 मूर्तीनान्तु हरे स्तस्य मूर्त्यन्तरमबिम्बे तु मूर्च्छन्तरेण संभुक्तं मूर्द्धातिकर्णवक्त्राणि मूर्धन्यपो निनयेत् मूर्धललाट साग्रप्रमाण मूर्धामव इत्यनेन मूर्ध्नि भाले नेत्र नासा मूर्ध्नि संस्पर्शनादेव शाण्डि 4.81 मूलकं तिलपिष्टंच व 2.22 स्मृति सन्दर्भ कात्या 21.11 वृ परा 5.165 विश्वा 1.50 Azva 2.15 भार 18.28 बृ.य. 4.10 कपिल 322 कपिल 348 कण्व 271 बौधा 1.4.7 बौधा 1.6.12 बौधा 1.6.29 बौधा 1.6.33 बौधा 1.6.36 बौधा 1.6.39 बौधा 1.4.22 बौधा 1.5.84 व 1.20.23 वृ.गौ. 9.37 बौधा 1.5.80 Apa 9.36 मनु 4.50 लघुयम 46 पराशर 9.11 आंगिरस 34 वृ हा 5.179 वृ हा 5.180 शाण्डि 4.79 कात्या 7.8 व 1.31 बौधा 1.2.15 वृ हा 8.25 वृ हा. 3.17 औ 2.26 व 2.6.175 Page #504 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी मूलफल भैक्षेणाऽऽश्रम मूलमन्त्रं च मनसा मूलमंत्रमिदं प्राहुर्वाराहं मूलमन्त्रेणाभिमंत्र्य मूलस्तम्भो भवेद्वेदः मूलानि दक्षिणे हस्ते मूलानिशाकुटादीनि मूलेन षष्ठी मूलेनाष्टोत्तरशतं वार्येत मूलेनैव विनष्टेन मूल्याष्टभागे हीयेत मूल्यैश्चिकित्सां कुरुते मूषलोलूखले वा मूषिकोधान्याहारी मुहूर्तास्तत्र विज्ञेया मृगनाभि च कर्पूरं मृगपक्षिगणाढ्यंच मृगपक्षिमहासर्पयादसां मृगपक्षिभिराकीर्णे गं रुरुं वराहञ्च मृगयाक्षो दिवास्वप्नः (भृ) गराजं पीतपुष्पं [गश्वरशूकरोष्ट्राणां [च्चर्मतृणकाष्ठाम्बु [च्चर्ममणिसूत्रायः मयं गृहसम्पूर्ण [ण्मयं भाजनं सर्वं मयानां पात्राणां ण्मयानांच पात्राणां ण्मयानां पात्राणाम् मयेषु च पात्रेषु ण्मयेषु पात्रेषु मुक्तिका ण्मयेषु च पात्रेषु णामकृतचूडानां णालतन्तवं पश्चात् व 1.9.4 विश्व 1.89 वृ हा 3.338 व 2.6.137 बृह 12.25 भार 18.56 कण्व 616 ब्र. या. 9.47 भार 14.45 दक्ष 2.44 नारद 10.8 कात्या 15.16 या 3.214 प्रजा 159 वृ परा 2.219 पराशर 1.7 वृ हा 6.196 वृ परा 1.8 पराशर 6. 13 मनु 7.47 ब्र. या. 10.145 या 3.207 वृ हा 6.204 या 2.249 प्रजा 51 मृतवत्सोदितः सर्वोविधिरत्र मृतवस्त्रभृत्सु नारीषु मृतश्चेत्तस्य ते सर्वे मृतसंजननादूर्द्दौर्ध्वं मृतसूतकपुष्टांगीद्विजः मृतसूतकपुष्टांगो मृतसूतकपुष्टाङ्गो यस्तु मृतसूतकयोश्चान्नं मृतसूतके तु दासीनां मृतसूते तु दासीनां ब्र. या. 11.57 शंख 16.1 बौधा 1.6.34 अत्रि 5.34 बौधा 1.12.8 लिखित 56 मृण्मयेन न चेष्वेव मृण्मयेषु च पात्रेषु मृतकञ्च श्वपाकं मृतकेन तु जातेन मृतके सूतके चैव मृतभार्य्याभिगमने मृतभार्यो यतिर्वणीं व्या 141 लघुशंख 25 मनु 5.67 वृ हा 5.321 मृतं भर्त्तारमादाय मृतं शरीर मुत्सृज्य मृतं शरीरमुत्सृज्य मृतवत्सा यथा गौश्च मृतस्य तस्य च अह्यंच मृतस्य प्रसूतो य क्लीब मृतस्यैतानि प्रोक्तानि मृतांगलग्नविक्रेतुः मृता द्वितीया तस्यास्तु मृतानां कथितास्सद्मि मृतानां स्नुषया पाकं यषा मृतानामग्निहोत्रेण मृतायान्तु द्वितीयायां मृतायामपि भार्य्यायां मृताः स्युः साक्षिणो यत्र मृताह एव कथितो नान् मृताहदिवसे पुण्ये मृताहनि तु कर्त्तव्यं 499 शाण्डि 3.99 आत्रि स 154 ब्र. या. 12.63 यम 75 Apa 9.28 शाता 5.32 आंपू 383 व्यास 2.53 वृ.गौ. 11.33 मनु 4.241 व्यास 4.27 शाता 4.29 मनु 10.35 लोहि 226 अत्रिस 99 पराशर 12.33 व्यास 4.64 बृ. गौ. 14.17 बृ.गौ. 16.36 अत्रिस 89 देवल 6 वृ.गौ. 1.61 बौधा 2.2.20 आंपू 474 या 2.306 लोहि 94 लोहि 317 कपिल 194 व्यास 2.56 कात्या 20.8 कात्या 20.9 नारद 2.115 AMpU 10.83 आंपू 542 या 1.256 Page #505 -------------------------------------------------------------------------- ________________ 500 मृताहस्तादृशः कॢप्तः मृताहस्य परित्यागे मृताहोऽलङ्घनीयः स्याद् मृते जीवति या पत्यौ मृतेजीवति वा पत्यौ मृते पितरि कुयुस्तं मृते पितरि वै पुत्रः मृते भर्त्तरि नारीणां मृते भर्तरि या नारी मृते भर्त्तरि या नारी मृते भर्तरि या नारी मृते भर्त्तरि या नारी मृते भर्तरि यानारी मृते भर्तरि या प्राप्तान् मृते भर्तरि साध्वी स्त्री मृते भर्तरि तूष्णीकं सर्व मृते भर्तरि या नारी मृते भर्तरि या याति मृते भर्तर्यपुत्रायाः मृते वा स्वाभमिन पुनः मृतेस्तस्य परं प्रोष्य मृतेऽहनि तु कर्तव्यं मृतेऽहनि तु कर्तव्यं मृतेऽहनितुं कर्त्तव्यं मृत्तिकयास्थाप्यवरुणं मृत्तिका गोशकृत दर्भा मृत्तिका गोशकृदभानु मृत्तिका च समाविष्टा मृत्तिका पृथिवीन्यस्य मृत्तिकामक्षणं चैव मृत्तिका गोशकृद भानुपवीतं मृत्काष्ठोपललौषु मृत्तिकाः सप्तं न ग्राह्या मृत्तिकेहनमन्त्रादि कृत्वा मृत्तिके हरमे पापं आंपू 635 आंपू 150 आंपू 632 या 1.75 वृ हा 8. 196 या 2.137 औ 7.19 व 2.5.83 दक्ष 4.19 अंगिरस 21 वृ हा 8.203 पराशर 4.26 va_2.6.470 नारद 13.51 मनु 5.160 लोहि 577 वृ परा 7.361 वृ परा 7.370 नारद 14.27 नारद 12.18 आंपू 1060 दा 25 औ 5.93 ब्र.या. 7.2 ब्र.या. 10.102 व्या 24 व्या 170 ल व्यास 2.13 ब्र. या. 10.90 दा 56 संवर्त 84 मनु 5.108 मृत्तोयैः शुध्यते शोध्यं मृत्तोयैः शुद्धयते शोध्यं मृत्पात्रसंपुटं कृत्वा बृह 11.49 कात्या 23.12 मृत्यकाले मतिर्या स्यात्तां वृ परा 12.355 संवर्त 105 मृत्युञ्च नाभिनन्देत वृ परा 2.41 शंख 15.7 मृत्युभीतैः पुरा देवैः मृत्युं समधिगच्छेच्चेन् मृत्युस्थानानि चैतानि मृत्योरिति उरौन्यस्य मृत्स्ना तथाकांस्यं मृदकूले च नद्यांतु मृदंग पटहादीनाम मृदञ्च गौमयं चैव मृदन्तरेण भूयश्च पूरयेत्तां मृदं गां दैवतं विप्रं मृदं यज्ञोपवीतं च मृदम्बुभिः स्वहात्राणि मृदाकुं काक संसर्ग मृदा चेलानाम् मृदा जलेन शुद्धिः स्यान्न मृदा शुभ्रेण च तथा मृदा शुभ्रेण सततं मृदुम्बुयोगजं सर्व मृदैकया शिरक्षाल्य मृद्गोमयतिलान् दर्भान् मृद्दारुशैललोहानां मृद्भाण्डदहनाच्छुद्धिः मृद्भाण्डासनखट्वाः मृद्भिरद्भिरनालस्यं मृद्भिरद्विश्च चरणौ मृद्भिरभ्युद्धृतैरद्भिर्य मृद्भिश्च शोधयेच्चुल्लीं ब्र. या. 5.26 अत्रिस 318 मृषैव यावकान्नेत्रे कण्व 129 वृ परा 2.130 मृष्यन्ति ये चोपपतिं मेखलाकिंकिणी माला स्मृति सन्दर्भ वृ परा 8.136 ब्र. या. 2.129 ब्र. या. 4.56 व 2.6.15 वृ परा 11.97 वृ.गौ.8.29 लोहि 612 मनु 4.39 व्या 26 वृ परा 2.122 वृ परा 11.103 बौधा 1.5.44 दक्ष 5.10 व 2.3.49 वृ हा 2.50 वृ परा 5.140 ल व्यास 2.12 बृ.या. 7.3 वृ हा 4.180 पराशर 7.28 नारद 15.13 वृ परा 6.214 बृ.या. 7.7 व 2.3.92 व्यास 2.24 au9.89 मनु 4.217 वृ परा 11.136 Page #506 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 501 मेखलाचैव दण्डनच व 2.3.45 मोक्षकाले तथा दानं ब्र.या. 2.200 मेखला तत्र विन्यस्य ब्र.या. 8.13 मोक्षदं तु समुद्दिष्टं बृह 11.32 मेखला वेष्टयेमोन्मती व 2.3.48 मोक्षधर्ममना नित्यं सुखं शाण्डि 3.46 मेखलामजिनं दण्डं मनु 2.64 मोक्षभूमिरितिख्यातमलामे शाण्डि 1.74 मेखला मजिनं दंडं Azva 10.59 मो (क्ष) षमाप्नोति लोहि 167 मेघं धूपं प्रोन्नयन्ति वृ.गौ. 6.65 मोक्षावाप्तिर्भवेत् पुंसां वृ परा 12.133 मेघेन्द्र चापसम्पातान् विष्णु 1.18 मोक्षो भवेत् प्रीति Apa 10.7 मेदः शोणितपूर्दिः वृ.गौ. 5.39 मोचनं कौतुकस्याथ कण्व 673 मेदसा तपयेद्देवान् या 1.44 मोचयेन् मन्दमन्दं वृ परा 12.217 मेदो मृत्योर्जुहोमि व 1.20.23 मोदकान् पृथुकान् वृ हा 5.539 मेधातिथिरिहाप्यार्ष वृ परा 11.331 मोदते पतिना सार्द्ध व 2.5.74 मेधाम्मेऽश्विनौ देवा ब्र.या. 8.39 मोदते ब्रह्मलोकेषु वृ.गौ. 7.21 मेध्यामेध्यं स्पृशन्त्येव पराशर 7.33 मोहजालमपास्येदं या 3.119 मेरु धरित्री कुलपर्वताश्च वृ परा 10.201 मोहना (तू) क्षालानान् कण्व 133 मेरुमन्दरतुल्यानि वाधू 152 मोहात्तत्कृतपाकेन कृतं लोहि 434 मेरुरुत्तरतः स्थाप्य ब्र.या. 10.26 मोहात् प्रमादात् संलोभाद् अत्रिस 69 मेषककितुनश्चत्वारो भार 2.20 मोहात् प्राणापरित्यागे आंपू 187 मेषं च मेष संक्रान्तौ वृ परा 10.273 मोहादतद्दिनकृत श्राद्धं आपू 273 मेषं च शशकं गोधा वृ परा 8.170 मोहाद्दत्तो ज्येष्ठसुनुः स्वयं कपिल 758 मेषं सूर्योदये यत्र भार 2.7 मोहाद् राजा स्वराष्ट्र य मनु 7.111 मेषाऽजनो वृष दद्यात् वृ परा 8.165 मोहाद्वा लोभातस्तत्र पराशर 11.9 मेषादीनामनेनैव नक्षत्रस्य कण्व 64 मोहाद्विरुढमाचार्य AMu 10.17 मेहनादि क्रियां कुर्यान् शाण्डि 2.15 मोहान्न कुरुते श्राद्ध Azva 24.27 मेहने चैकवारं स्याद् कण्व 126 मौक्तिकान् वितनासाग्रं व हा 3.311 मेहने मैथुने स्नाने भोजने शाण्डि 2.8 मौक्तिकान्वितनासाग्रं वृ हा 5.109 मैत्र प्रसाधनं स्नानं मनु 4.152 मोजिकान्नं सूतिकानं शंख 17.40 मैत्राक्षिज्योतिकः प्रेतो मनु 12.72 मौजी त्रिवृत्समा औ 1.14 मैत्रावरुणमन्य तथा वृ परा 4.21 मौज्जी त्रिवृत् समा मनु 2.42 मैत्रीभ्यामहरुपतिष्ठते बौधा 2.4.14 मौजी धनुर्ध्या शणीति बौधा 1.2.13 मैत्रेयकं तु वैदेहो मनु 10.33 मौजीवन्धो द्विजानान्तु शंख 2.9 मैथुनं कुरुते यस्तु वृ.गौ. 19.40 मौज्यन्तेनातिहर्षेण आंपू 307 मैथुनं तु समासेव्य मनु 11.175 मौज्यां मोहेन चेद् कण्व 90 मैथुनं हसनं स्नेहसंलापं व 2.5.21 मौजी ब्राह्मणस्य व 1.11.47 मैथुने पादकृच्छं Apa 4.9 मौण्ड्यं प्राणान्तिको मनु 8.379 मोकारं तु ललाटे तुं वृ परा 11.121 मौनव्रतं समाश्रित्य पराशर 12.36 Page #507 -------------------------------------------------------------------------- ________________ 502 स्मृति सन्दर्भ मौनात्सौभाग्यम् व 1.29.5 य एतै (स्सह) संयोगी नारा 1.11 मौनिन्मधोमुखी चक्षु व्यास 2.39 य एव धर्मो नृपते या 1.342 मौलाञ्छास्त्रविदः शूरा मनु 7.54 य एवमभ्यसेन्नित्यं वृ परा 4.68 म्रियते च परार्थेषु ब्र.या. 12.4 य एवमेनं विन्दन्ति या 3.192 प्रियमाणोऽप्याददीत न मनु 7.133 य एवं कुरुते राजा अत्रिस 27 म्लेच्छ चण्डाल पतित वृ हा 6.263 य कण्टकैर्वितुदति या 3.53 म्लेच्छदेशे तथा रात्रौ शंख 14.30 यः करोति सुभामिष्टं वृ हा 7.137 म्लेच्छ-लूताशनास्पर्शे वृ परा 8.312 यः करोत्येकरात्रेण पराशर 7.10 म्लेच्छव्याप्तानि सर्वाणि वृ परा 12.109 यः करोत्येकरात्रेण बृ.म. 3.12 म्लेच्छान्त्यश्वपच नारा 5.8 यः कर्म कुरुते विप्रो वृ हा 5.21 म्लेच्छान्नं म्लेच्छ देवल 44 यः कश्चित् कस्यचिद्धर्मो बृह 12.20 म्लेच्छइनीतेन शूदैर्वा देवल 12 यः कश्चित् कस्यचिद्धर्मो मनु 2.7 म्लेच्छैः सहोषितो देवल 55 यः कश्चित् कुरुते धर्म ल हा 3.3 म्लेच्छैः हतानां देवल 45 यः कश्चिदर्थो निष्णात या 2.86 म्लैच्छं होणं कौकणं लोहि 396 यः कुर्यात् तु बलात् वृ हा 4.192 य य कुर्यादाहुतः पञ्च बृ.गौ. 13.11 यः कृष्णाजिनमास्तीर्य वृ परा 10.139 य आतृणत्यवितथेन व 1.2.16 य कोऽपि भूमिदानं तत्तेभ्य कपिल 516 य आत्मत्यागिन व 1.23.14 य कोरोति नरश्रेष्ठ वृ.गौ. 7.61 य आत्मत्याग्यभिशालो व 1.23.11 य क्वचिन्मानवो लोके Azva 1.189 य आत्मव्यतिरेकेण दक्ष 7.11 यः क्षत्रियस्तथा वैश्यः यम 8 / आवणोत्यवितथं मनु 2.144 यक्षरक्षः पिशाचांश्च मनु 1.37 य आहवेषु वध्यन्ते या 1.324 यक्ष-रक्ष-पिशाचाद्या वृ परा 11.126 य आय द्विजाग्रयाय वृ परा 10.30 यक्षरक्ष- पिशाचान्नं मनु 11.96 य इदं गरयिष्यन्ति अत्रिस 397 यक्षरक्षः पिशाचान्न वृ हा 6.274 य इदं धा यिष्यंति या 3.329 यक्षराक्षस भूतानामचनं वहा 6.176 य इदं श्रृणुयाद्वापि वृ परा 12.376 यज्ञराक्षसभूतानां वृ हा 7.192 य इदं श्रृणुयाद् भक्त्या वृ हा 8.3 44 यज्ञराक्षसभूतानि बृ.या. 7.141 य इदं श्रावयेद् विप्रान् या 3.333 यक्षराक्षसवेतालग्रह भार 6.167 य उत्पाघेह सस्यानि तृ परा 5.104 यः क्षिप्तोमर्षयत्यात मनु 8.313 य एतावन्त एतेन वृ परा 11.119 यक्ष्मासान् कामयेन् अत्रिस 165 य एताव्याहृतोर्तुत्वा वृ हा 3.89 यक्ष्मी च पशुपालश्च मनु 3.154 य एते कथिताः सझिरन्ये कण्व 39 यक्ष्य इत्येतद्वाक्येन आंपू 270 य एते तु गणा मुख्या मनु 3.200 यक्ष्यत्यन्योऽश्वमेधेन वृ परा 6.194 य एतेऽन्ये त्वभोज्यान्नाः मनु 4.221 यस्यमाणं निवोध्वं व परा 8.5 य एतेऽभिहिता पुत्रा मनु 9.181 Page #508 -------------------------------------------------------------------------- ________________ 503 श्लोकानुक्रमणी यः चन्दनैः च अगुरु यः च यच्छति तीव्रोष्णम् यचा दत्ती मनोदत्ता यच्चध्यात्वा द्विज श्रेष्ठ यच्च पाणितले दत्तं यच्च पाणितले दत्तं यच्च भुंक्ते तु भुक्तं यच्च यस्योपरणं येन यच्च श्मश्रुषु केशेषु यच्चान्नमाद्यैकोदिष्ट यच्चान्यच्चमयानेक्ति यच्चान्यदखिलं भूयस्सद् यच्चान्यन् महापातकेभ्य यच्चास्य सुकृतं याच्चिद्धेति प्रतीच्यान्तु यच्चोक्तं दृश्यमानेऽपि यच्चोपास्य विमुच्येत यच्छन्ति ये कपिला यच्छाखयोपनीत यच्छास्त्रेणैव विहितं यच्छास्त्रेषु निषिद्ध यच्छिदं नरके घोरे यच्छिष्टं पितदायेभ्यो यच्छ्राद्धं कर्मणामादौ यच्छुच्वासर्वतापेभ्यो यजता जुवता चैव यजदेव भृथेष्टिं च यजनं याजनं चैव यजनं याजनं दानं यजनं याजनं विप्रे यजनाऽध्ययने दानं यजनाध्यापनादानात् यजनार्थं द्विजा सृष्टा यजनीयेऽहनि सोमश्चेद् यजन्ति केचित् त्रितयंत्रि वृ.गौ. 4.56 यजमानेन सहिताः स्वर्ग बृ.गौ. 15.70 वृ.गौ. 3.50 यजुर्वेदस्य ये धर्मा ब्र.या. 1.6 ब्र.या. 8.159 यजुर्वेदस्य वेदानां ब्र.या. 1.14 विष्णुम 3 यजुर्वेदस्योपवेदश्च ब्र.या. 1.46 दा 71 यजुः शाखा तु देवानां व्या 149 व्या 177 यजुःशुक्ला च गुह्या बृह 9.105 Apa 9.17 यजुषां पिंडदाने तु व्या 211 नारद 18.12 यजुषाः सामगाः पूर्वं व्या 274 वृ परा 2.99 यजूंषि लब्ध्वा पुण्येन कण्व 464 वृ परा 6.261 यजूंषि शक्तितोऽधीते या 1.42 बृ.गौ. 19.10 यजूंध्यभ्यस्यमानेन बृ.या. 1.11 लोहि 404 यजेच्छ्री भ्रूप्रकाशैश्च वृ हा 5.168 व 1.23.19 यजेत पुरुषसूक्तेन शाता 2.16 मनु 7.95 यजेत पुरुष सूक्तेन शाता 5.4 वृ हा 6.56 यजेत पुरुषसूक्तेन शाता 5.11 कात्या 16.4 जेत पुरषसूक्तेन शाता 5.18 बृ.या. 1.17 यजेत राजा क्रतुभि मनु 7.79 वृ.गौ. 9.74 यजेत वाश्वमेधेन पराशर 12.64 वृ परा 6.3 49 यजेत वाऽश्वमेधेन मनु 11.75 लोहि 457 यजेत वाश्वमेधेन वृहस्पति 22 वृ हा 4.106 यजेत विधिवद्विप्र कपिल 981 भार 18.129 यजेतव्यं पुरोक्तेन न कपिल 985 नारद 14.32 यजेतैव सदा विष्णो कण्व 480 कात्या 27.1 यजेद्गंगादिभिस्सद्यः बार 15.83 नारा 5.32 यजेयुहृदयाम्भोजे भोगै शाण्डि 4.15 शाण्डि 4.218 यज्जपेद्यांसमारोप्य वृ हा 5.116 वृ हा 6.72 यज्जले शुष्कवस्त्रेण वृ परा 2.202 Azva 1.6 यज्जाग्रतादिषट्के वृ परा 11.189 शंख 1.2 यज्जातं तिलधान्यादि नारा 1.13 वृ परा 4.213 यज्ज्ञातिहत्तुष्टिकरदानं शिव कपिल 513 वृ परा 4.215 यज्वान् ऋषयो देवा मनु 12.49 वृ हा 6.311 यज्ञ अध्ययनं दानानि ल हा 2.9 बृ.गौ. 15.77 यज्ञकाले विवाहे च दक्ष 6.17 कात्या 27.5 यज्ञकृच्छ्रसहस्रौद्यै भूमि कपिल 553 वृ हा 8.78 यज्ञगर्म हिरण्यांग पंचयज्ञ विष्णु म 43 Page #509 -------------------------------------------------------------------------- ________________ या . ) 504 यज्ञतंत्रे वितत ऋत्विजे __ व 1.31 यज्ञेषु पशुहिंसायां यज्ञ दानं जपो होम व्या 389 यज्ञैर्वा पशुबन्धैश्च यज्ञपात्रपवित्रार्थे द्रव्य बृ.गौ. 15.61 यज्ञोदानं तपः कर्म यज्ञरूपं महात्मानं वृ हा 5.89 यज्ञोऽनृतेन क्षरति यज्ञरूपं हरिं ध्यायन् वृ हा 6.69 यज्ञोऽनृतेन क्षरति यज्ञवृक्ष समाकीर्ण वृ हा 6.96 यज्ञोपवीतकारस्य पर यज्ञशालावृता वैषा भार 18.116 यज्ञोपवीतञ्च कुशाः यज्ञश्चेत्प्रतिरुद्धः मनु 11.11 यज्ञोपवीतमित्यादि यज्ञसिद्ध्यर्थमनधान् ल हा 1.12 यज्ञोपवीतमित्युक्तं यज्ञसूत्र देवलक्ष्य भार 15.96 यज्ञोपवीतं चाष्टाम्या यज्ञस्थः ऋत्विजः कन्यां ब्र.या. 8.171 यज्ञोपवीतं धृत्वैव यज्ञस्थऋत्विजे दैव या 1.59 यज्ञोपवीतं विधिवत् यज्ञस्यऋत्विजो दद्यात व 2.13 यज्ञोपवीतं संधार्य यज्ञस्यत्वेतिमन्त्रेण ब्र.या. 8.14 यज्ञोपवीतं संधार्य यज्ञस्वरूपिणां वह्नौ वृ हा 4.137 यज्ञोपवीतशिल्पस्य यज्ञांगेभ्य आज्यं बौधा 1.7.10 यज्ञोपवीतसूत्रेण यज्ञात्मन्यज्ञसम्भूत बृ.गौ. 18.36 यज्ञोपवीतस्य भवेज्जातुं यज्ञा देवानामिति सूक्तेन वृ हा 8.60 यज्ञोपवीती देवानां यज्ञाद्वा सप्तसंस्थेषु अ 140 यज्ञोपवीतीना कार्य यज्ञानां तपसाञ्चैव या 1.40 यज्ञोपवीती भुंजीत यज्ञान्तकृद्यज्ञगुह्य वृ हा 7.18 यज्ञोपवीत्युदक मण्डलु यज्ञाय जग्धिर्मासस्येत्येषे __ मनु 5.31 यज्ञो यज्ञपति यज्वा यज्ञार्थमर्थ मिक्षित्वा मनु 11.25 यज्ञो यज्ञपतिर्यज्वा यज्ञार्थमेव संसृष्टं वृ हा 7.13 यत एतानि दृश्यन्ते यज्ञार्थ पशवः सृष्टा मनु 5.39 यत एवमिति प्रोक्ते यज्ञार्थ ब्राह्मणैर्बध्या मनु 5.22 यतः पत्नीमृतदिनं पितृ यज्ञियानां च पात्राणां व 2.6.492 यतः पापाय भवति यज्ञे कर्मणि दाने च ब्र.या. 7.35 यतः प्रवृत्तिभूतानां यज्ञे तु वितते सम्यम् मनु 3.28 यतमपि वा नित्यं यज्ञेतु संभारयजूंषि कण्व 92 यतयस्सर्ववर्णेसु भिक्षा यज्ञे दाने तथा श्राद्धे ब्र.या. 7.46 यतये कांचनं दत्वा यज्ञेन तपसा दानैर्ये या 3.195 यतयो न प्रवेश्याः यज्ञेन देवेभ्य प्रजया व 1.11.43 यतश्च गोपा इत्यादि यज्ञे यज्ञमिति ऋचा वृ हा 5.555 यतश्च भयमाशंकेत्ततो यज्ञे विवाहकाले च औ 6.58 यतात्मनोऽप्रमतस्य स्मृति सन्दर्भ प्रजा 149 शंख 5.15 विष्णु म 86 मनु 4.237 बृ.गौ. 11.31 भार 15.104 भार 1.17 भार 16.6 भार 15.100 वृ परा 4.137 भार 15.2 भार 16.54 भार 15.110 भार 16.30 भार 15.73 कपिल 305 भार 15.38 ल व्यास 2.38 कपिला 255 ल व्यास 2.78 व 1.10.24 व हा 7.17 व हा 1.13 Azva 3.176 कण्व 752 आंपू 400 अ 106 बृह 11.46 शाण्डि 5.77 नारा 7.11 पराशर 1.51 कण्व 608 वृ हा 5.521 मनु 7.188 मनु 11.216 Page #510 -------------------------------------------------------------------------- ________________ 505 श्लोकानुक्रमणी यः तान् पूजयति प्राज्ञो वृ.गौ. 4.38 यत् किचितं पच्यते यति द्विजाभ्युपास्त्यादि वृ परा 1.38 यत्किंचित्पितरि प्रेते यति पात्राणि मृद्वेणु ___ या 3.60 यत्किंचित् पितरि प्रेते यतिभिस्त्रिभिरेकत्र वृ परा 12.135 यत्किंचित् स्नेहसंयुक्तं यतिर्यस्य गृहे भुंक्ते वृ परा 5.83 यत्किंचिदपि कुर्वाणो यति वणि प्रदत्तास्ते कपिल 947 यत्किचिदपि दातव्यं यतिव्रतिब्रह्मचारि शंख 15.22 यत्किचिदपि वर्षस्य यतिव्रत्यग्निहोत्री च वृ परा 4.203 यत्किंचिदपि वा तेषु यतिश्चब्रह्मचारी च भार 15.113 यत् किंचिदेनः कुर्वन्ति यति सर्वातिथिर्वापि वृ.गौ. 12.11 यत्किंचिद्दश वर्षाणि यतिहस्तेजलं दद्याद् अत्रिस 160 यत्किंचिद्दशवर्षाणि यतिहस्ते जलं दद्याद् पराशर 1.47 यत्किंचिद्दीयते श्राद्ध यती च ब्रह्मचारी च पराशर 1.46 यत् किचिंद् दुष्कृतं यती च ब्रह्मचारी च वृ हा 5.304 यत्किंचिन्निखिला यतीनाम गृहस्थाना __ प्रजा 67 यत्किंचिन्मधुना मिश्रं यतीना मनुकूलः स्यादेष वृ.गौ. 12.6 यत्कृतं दुष्कृन्तेन यतीनां ब्रह्मयज्ञविदुषो ब्र.या. 13.18 यत् क्षीरसारैश्रव खंड यतीन् साधूवा गृहस्थान् व 1.10.19 यत्क्षुरेणोति मंत्रेण यतेर्वा वर्णिनोदत्ताः कपिल 945 यत्क्षुरेणेति मंत्रण यतेस्तु मरणाच्छुद्धि वृ हा 6.320 यत्खुराहतभूमेर्ये यतो पितामहत्यागः पति कपिल 120 यत् ग्रामयाचकर्णान्तम् यतोऽवश्यं गृहस्थेन Apa 1.5 यत्तत् कारणं अव्यक्तं यतो वाचो निवर्तन्ते बृ.या. 2.53 यत्तत्रिरप्रायकं श्राद्ध यतो विवाहं पुत्रस्य कण्व 686 यत्तद्गुह्ममिति प्रोक्तं यतो हि जगतो राजा कर्ता कपिल 470 यत्तु क्षेत्रगतं धान्यं यत्करोत्येकरात्रेण मनु 11.179 यत्तु दत्तमजाननि यत् करोत्येकरात्रेण यम 26 यत्तु दुःखसमायुक्तं यत्कर्तव्यं तेन कर्म आंपू 723 यन्तु पाणितले दत्तं पूर्व यत् कर्म कुर्वतोस्य मनु 4.161 यत्तु वाणिजके दत्तं नेह यत्कर्म कृत्वा कुर्वश्च मनु 12.35 यत्तु सातपवर्षेण यत्कालपक्वैः मधुरै व परा 10.383 यत्तु सातपवर्षण यत्किंचित्किल्विषं विप्रे वृ परा 767 यत्तु स्यान्मोहसंयुक्तं यत्किचित कुरुते वृहस्पति 7 यत्ते कृष्णेति मन्त्रेण यत् किंचित्क्रियते कण्व 455 त्ते केशेषु दौर्भाग्यं यत्किचित् क्रियते पराशर 9.55 क्त्ते पवित्रमधिष्यं शंख 14.14 मनु 9.204 या 2.122 मनु 5.24 बृ.गौ. 14.5 मनु 4.228 मनु 7.137 आंपू 554 मनु 11.2 42 नारद 2.70 मनु 8.147 व्या 258 देवल 80 कण्व 233 मनु 3.273 बृ.गौ. 13.27 वृ परा 7.235 व 2.3.34 Azva 9.16 वृ परा 5.14 वृ.गौ. 3.20 मनु 1.11 आपू 73 कात्या 7.11 AMu 8.12 AMu 6.15 मनु 12.28 व्या 126 मनु 3.185 पराशर 12.11 बृ.या. 7.165 मनु 12.29 आंपू 950 या 1.283 व हा 2.39 Page #511 -------------------------------------------------------------------------- ________________ 506 स्मृति सन्दर्भ यत्वगस्थिगतं पापं पराशर 11.36 यत्रदिङ् नियमो न कात्या 1.9 यत्वग्नौ हूयते नैव वृ परा 4.160 यत्र धर्मो धर्मेण नारद 1.72 यत्वस्यां स्याद्धनं मनु 9.197 यत्र धर्मो ह्यधर्मेण । मनु 8.14 यत्नस्तु सङ्ग्रहेसभि शाण्डि 1.71 यत्र नार्यास्तु पूज्यन्ते मनु 3.56 यत्नात्पिण्डंप्रगृणी ब्र.या. 4.113 यत्रनोक्तो दमः सर्वे या 2.216 यत्नात्संत्यादीप्या न मयात्ते कपिल 65 यत्र भार्या गृहं तत्र वृ परा 6.71 यत्नाधिनत्रयात्पूर्व आंपू 1021 यत्र मातुर्विवाहे तु दानं कपिल 409 यत्लेन कीर्तितमापि भार 15.40 यत्र यत्र अस्थिताः वृ.गौ. 4.21 यत्नेन धर्मपत्नीत्व __ लोहि 85 यत्र यत्र च संकीर्ण दा 166 यत्नेन धर्मो गृहमेधिविप्रइ वृ परा 6.380 . यत्र यत्र च संकीर्ण या 3.309 यत्नेन भोजयेच्छाद्धे मनु 3.145 यत्र यत्र च संकीर्ण लघुशंख 71 यलेन राजा निश्चित्य लोहि 711 यत्र यत्र च संकीर्ण लिखित 96 यत्नेनैवाहयित्वैनं सभा कपिल 829 यत्र यत्र च संकीर्ण संवर्त 198 यत्पाकत्रेति मंत्रेण Azva 2.65 यत्र तत्र प्रदातव्यं लिखित 32 यत्पापं शाम्यमानस्य ___ AMu 6.6 यत्र यत्र स्वभावेन व्यास 1.3 यत् पुण्यफलमाप्नोति मनु 3.95 यत्र यत्र हतः शूर पराशर 3.38 यत्पुरा पातितं बीज व्यास 4.58 यत्र यत्रैक देवत्यावृत्तिस्तत्र कपिल 290 यत्पूजितं मया देवी भार 11.114 यत्र यत्रोच्चार्यते स कण्व 55 यत्पूर्वमृषिभि प्रोक्त AMu 1.8 यत्र यत्रोत्सवं विष्णो वृ हा 7.297 * यत् पूर्वं तु समुद्दिष्ट बृ.या. 2.134 यत्र यातापुनर्नेह व परा 12.332 यत्पूर्वम्ब्रह्मणा प्रोक्त ब्र.या. 1.4 यत्र वर्जयते राजा मनु 9.246 यत् प्रजापालने पुण्यं अत्रिस 29 यत्र वा तत्र वा काले व परा 10.3 47 यत् प्राग्द्वादशसाहस्रं मनु 1.79 यत्र वा तत्र त्वरया कृत्वा वृ.गौ. 9.54 यत्फलं कपिलादाने व्यास 4.10 यत्र विप्रतिपत्ति स्याद् नारद 1.33 यत् फलं जपहोमादौ वृ परा 4.3 यत्र वेदास्तपो यत्र वृ परा 7.16 यत्फलं लभ्यते राजन् वृ.गौ. 6.137 यत्र व्याहतिमि होम कात्या 18.10 यत्फलं विधिवत्प्रोक्तं बृ.गौ. 17.52 यत्र श्यामो लोहिताक्षो मनु 7.25 यत्फलं समवाप्नोति अत्रिस 133 यत्र सभ्यो जन सर्वः नारद 1.79 यत्र कर्मणि चारब्धे वृ परा 2.45 यत्र स्थाने च यत्तीर्थ बृ.या. 7.12 यत्र काष्ठमयो हस्ती व 1.3.12 यत्र स्थाने तु यत्तीर्थ वृ परा 2.125 यत्र क्वपतितस्यान्नं अत्रिस 5.4 यत्र स्यात् कृच्छ्रमयस्त्वं कात्या 11.13 यत्रगावो भूरिश्रृंगा वृ हा 7.327 यत्र हैमानि सद्यानि वृ परा 10.191 यत्र चैव तु लौहानामु व 2.6.519 यत्राचल सरोरक्षा वृ परा 12.27 यत्र तत्र भवेच्छा कात्या 5.11 यत्रानिबद्धोपीक्षेत मनु 8.76 यत्र त्वेते परिध्वंसा मनु 10.61 यत्रान्योत्याभिलाषेण वृ परा 6.9 Page #512 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी यत्रापवर्तते युग्यं यत्राशुचिस्थलं यत्रास्ते लिखिता गेहे यत्राहं न स्थितो राजन् यत्रैतेन्वेषयन्नित्यं यत्रैते भुंजते हव्यं यत्रैव प्रतिहन्यात्तत्र यत्रैवं नैऋतिंमध्यं यत्रोदेति सहस्रांशु यत्रोपदिश्यते कर्म यत् श्रृणेति शुचिर्भूत्वा यत् श्रुत्वा पुरुषः स्त्री वा यत् सद् विप्राय वृद्धाय वृ यत्संदिग्धं परास्वाद्य यत् सर्व प्राणि हृदयं यत् सर्वसारं सतुषं च यत्सर्वेणेच्छति ज्ञातुं यत्सोदकलशश्राद्धं स्यादु यत्सोर्द्धर्च्च समारभ्य यत् स्थूलं तादृशं ज्ञेयं यथलिंगान्तव यथा कथंचितं पिंडानां यथाकथंचित् पिंडानां यथाकथंचित्पुत्रस्य यथा कथंचिद् गणयेत् यथा कथंचिद्दत्वा यथा कथंचित् त्रिगुणः यथाकर्मविदो न यथाकर्मफलं प्राप्य यथाकामं महातेजाः यथा कामी भवेद् वापी यथाकालमधीयीत यथाकालं यथादेशं यता काठम यथा काष्ठमयो हस्ती मनु 8.293 बृ.या. 7.48 वृ परा 10.120 बृ.गौ. 19.29 ब्र. या. 4.50 औ 4.19 व 1.20.15 भार 2.73 भार 2.3 या 9.8 वृ.गौ. 2.3 वृ.गौ. 6.6 परा 10.324 कपिल 453 ल हा 7.7 वृ परा 7.242 मनु 12.37 AM पू 878 ब्र. या. 8.31 बृह 11.29 मनु 1.30 देवल 90 मनु 11.221 आंपू 314 वृ परा 4.43 या 1.208 या 3.319 बौधा 1.7.11 या 3.217 वृ.गौ. 6.37 या 1.89 नारद 6.11 बृ.या. 7.171 पराशर 8.23 मनु 2.157 यथा काष्ठमयो हस्ती यता काष्टमयो हस्ती यथा कौटुम्बिक श्रीमान् यथा क्रमेण तन्मंत्रान् यथा खनन् खनित्रेण यथा गोवोदासीषु यथाऽग्निर्वायुना धूतो यथाग्निर्वै देवतानाम् यथाघमर्षणं सूक्तं यथाचरति धर्मं यथा चैवापरः पक्षः यथा जनित्री क्षीरेण यथा जातबलो वह्नि यता जातबलो वाग्नि यथा जातोग्निमान् यथात्मान तथा देवे यथात्मान तथा देवे यथात्मानं सृजत्यात्मा यथा त्रयाणां वर्णानां यथा त्वचं स्वां भुजगो यथा दहति चैधांसि यथादहनसंस्कारस्तथा यथा दारुमयो हस्ती यथा दुर्गाश्रतानेतान्नाप यता दृढं यथाशोभं यथादृश्यं तथाधार्य यथा देवे तथा देहे यथा द्विजा निराहन्ति यता धातृक्रमा यथाधीयीत तथा रात्रौ यथाध्ययनकर्माणि यथा नदीनदा सर्वे यथा नदीनदा सर्वे यथा नयत्यसृक् यथान्धकारं भुवनेषु 507 वाधू 179 व्यास 4.37 शाण्डि 4.83 वृहा 4.69 मनु 2.218 मनु 9.48 व 1.26.14 बृ.या. 4.14 ल व्यास 2.25 मनु 12.20 मनु 3.278 वृ.गौ. 6.120 मनु 12.101 अत्रिस 3.2 Azva 1.71 वृ हा 3.29 5.204 या 3.181 मनु 10.28 बृ.गौ. 9.78 वृ परा 12.335 पराशर 5.23 बौधा 1.1.11 मनु 7.73 वृ परा 5.76 भार 15.92 वृ परा 4.135 वृ.गौ. 6.122 वृ परा 12.330 व 2.3.153 पराशर 12.74 मनु 6.90 व 1.8.15 मनु 8.44 वृ.गौ. 9.79 1 Page #513 -------------------------------------------------------------------------- ________________ 508 यथान्नं मधुसंयुक्तं यथान्नं मधुसंयुक्तम् यथान्नं मधुसंयुक्तं यथान्नं मधुसर्पिभ्यां यथा निर्मन्थनादग्नि यथा निवेदितं पूर्व यथा पवेषु धान्येषु यथा पर्वतधातूनां यथा पुत्रस्य तातस्य चोभयो यथाप्रियातिथिं योग्यं यथा प्लवेनौपलेन यथाप्सु पतितः सद्य यथा फलेन युज्येत यथाबलं समभ्यर्च्य यथा बलिष्ठं मांसत्वान् यथा बातबलो वह्नि यथा बिभर्ति गौर्वत्सं यता ब्रह्मवधे पापं यथा भर्ता प्रभु स्त्रीणां यथा भवति तद्रीति यथा भस्म तथा मूर्खो यता मधु च पुष्येभ्यो यथा महाद् द्रदे लोष्टं यथा महाहृदं प्राप्यं यथा मातरमाश्रित्य यथा मृगस्य विद्धस्य यथा यथा च हस्वत्वं यथा यथा नरोधर्मं यथा यथा निषेवन्ते यथायथा मनस्तस्य यथा यथा हि पुरुष यथा यथा हि सद्वृत्त यथा यमः प्रवेष्टयं यथायुक्तो विवाहः यथायुक्तो विवाह यथा रथो विनाश्वै यता रथश्वनस्तु यथारुच्चशनं कुर्याद् यथाच क्रियते तस्य यथार्थकथनान्नित्यं यथार्थेन च सृष्टानां कण्व 762 नारद 1.54 यथार्पितान् पशून् गोपः अत्रिस 2.15 ल हा 7.10 व 1.26.19 बृह 11.24 अत्रिस 362 बृ.या. 8.33 कपिल 405 शाण्डि 4.30 मनु 4.194 वृहस्पति 12 मनु 7.128 शाण्डि 3.80 प्रजा 153 व 1.27.2 वृ. गौ. 6.121 बृ. य. 4.8 शंख 5.7 कपिल 497 यथाहमेतानभ्यर्च्य यथार्ह च यथाशक्ति यथार्ह बिभृयुस्सर्वे यथाल्पाल्पमदत्याद्य यथावदेव वाचा ते यथावर्ण यथाकाष्ठं वृ परा 6.220 बृ.या. 4.16 अत्रि 3.3 मनु 19.264 व 1.8.16 नारद 1.32 वृ परा 7.92 मनु 11.229 मनु 12.73 मनु 11.230 मनु 4.20 मनु 10.128 मनु 9.307 बौधा 1.11.18 यथाविहंगो पक्षाम्यां यथा वीजानि रोहंति यथा वेगगतो वह्नि यथा वै शङ्कुना यथा व्योम्नि यथा यथाशक्ति जपेद्विद्वान् यथाशक्ति तपः कृत्वा यथाशक्त्याचरेत्सन्ध्यां यथाशक्त्युपवासी स्याद्य बौधा 1.12.1 यथा शल्यं भिषग्विद्वान् स्मृति सन्दर्भ यथावर्णानि वासांसि यथा वह्निश्च गोमांसं यता वा कन्यकादाने गोत्र यथा वायुं समाश्रित्य यथा वा श्रोत्रियजयः भवेत् यथा विकसिते पुष्पे यथाविधानेन पठन् यथाविधि तत कुर्यात् यथाविधेन द्रव्येण यथाविध्यधिगम्यैनां यथाविध्युक्तमार्गेण कुर्याद् यथाविभवसारेण बृह 11.23 ल हा 7.9 कपिल 579 वृ परा 4.134 कण्व 134 अ 54 या 2.167 मनु 8.391 साण्डि 4.98 शाण्डि 3.79 मनु 7.129 आंपू 830 वृ परा 11.215 वृ परा 11.78 वृ परा 12.64 कपिल 502 मनु 3.77 कपिल 817 वृ.गौ. 4.29 या 3.112 Azva 1.9 नारद 2.45 मनु 9.70 विश्वा 1.52 Azva 10.46 ब्र.या. 5.25 वृहस्पति 11 अ 130 बृ.या. 2.42 शाण्डि 4.91 विश्वा 1.17 शाण्डि 1.96 विश्वा 1.31 शाण्डि 4.225 नारद 1.78 Page #514 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 509 यथाशक्ति चान्नेन व 1.8.13 यथेष्टाचरणाद ज्ञातौ औ 6.19 यथाशास्त्रमधीत्यैव कण्व 175 यथैतदग्नि होत्रे धर्मो बौधा 1.6.31 यथाशास्त्रमुपादान शाण्डि 3.163 यथैतदनुपेतेन सह बौधा 1.1.21 यथाशास्त्र कुत्वैवं मनु 4.97 यथैतदभिचरणीयेष्विष्टि बौधा 1.6.10 यथाशास्त्रं प्रयुक्तः या 1.356 यथैतदेतत् परमं निश्शेष कपिल 935 यथाशास्त्रादिविहितै कण्व 404 यथैधस्तेजसा वहनि मनु 11.247 यथा शूद्रस्तथा मूर्यो वृ परा 6.221 यथैनं नाभिसन्दध्यु मनु 7.180 यथाश्मनि स्थितं तोयं पराशर 8.17 यथैव दृष्ट्वा भुजगा वृ.गौ. 9.77 यथश्मनि स्थितं तोयं बौधा 1.1.15 यथैव शूद्रो ब्राह्मण्यां मनु 10.30 यथाश्वमेधः क्रतुराट् बृ.या. 7.177 यथैवात्मा तथा पुत्रः मनु 9.130 यथाश्वमेध क्रतुराट मनु 11.261 यथैवात्मा परस्तद्वद् दक्ष 3.20 यथाश्वमेधः क्रतुराट शंख 9.13 यथोक्तकार्ये राज्ये च वृ परा 12.16 यथाऽश्वा रथहीनाः व 1.26.18 यथोक्त पुष्पालाभे तु वृ हा 5.563 यथाश्वा रथहीनास्तु अत्रि 2.14 यथोक्तमार्तः सुस्थो मनु 8.217 यथाषण्डोऽफलं दानं पराशर 8.25 यथोक्तवस्त्वसम्पत्ती कात्या 15.21 यथा षण्डोऽफलः स्त्रीषु मनु 2.158 यथोक्त विधिना चैता वृ परा 5.20 यथासनमपराधो व 1.16.4 यथोक्तविधिना देवान् Azva 23.29 यथासमाम्नातं च बौधा 1.6.9 यथोक्तान्यपि कर्माणि मनु 12.92 यथासम्भव मुक्तानि वृ परा 8.3 40 यथोक्तेन नयन्तस्तु मनु 8.257 यथा सर्वगतो विष्णु वृ हा 3.71 यथोक्तेन विधानेन नारद 19.37 यथा सर्वाणि भूतानि मनु 9.311 यथोक्तेन विधानेन नारद 19.46 यथा सर्वासु अवस्थासु वृ.गौ. 3.67 यथोक्तेनैव कल्पेन बौधा 1.5.112 यथास्थितस्सएवासौ शाण्डि 4.20 यथोत्पन्नेन कर्त्तव्यं अत्रिस 38 यथा स्वायुधधृक् कात्या 21.15 यथोदयस्थसूर्यस्तु तमः वृ.गौ. 6.1 23 यथाहनि तथा प्रातः कात्या 10.1 यथोदितानि दुर्गाणि वृ परा 12.14 यथाऽहमिन्द्रियैरात्मा शाण्डि 5.19 यथोदितेन विधिना नित्यं मनु 4.100 यथा हि क्षुधिता बाला बृह 9.148 यथोद्धरति निर्दाता मनु 7.110 यथा हि गौर्वत्सकृतं बृ.या. 2.46 यदक्षरं वेदविदो वदन्ति बृ.या. 2.104 यथा हि सोमसंयोगा बौधा 1.4.23 यदक्षरेषु दैवत्यं वृ परा 4.17 यथाहि क्षुधितो बालो ब्र.या, 2.181 यदक्षरेषु यद्वर्ण यत्र वृ परा 4.70 यथा हि भरतो वर्णो . या 3.162 यदगम्याभिगमनाज्जायते शाता 5.24 यथा टेकेन चक्रेण या 1.351 यदग्निहोत्रं य पुण्यः बृ.गौ. 17.30 यथेदमुक्तवांछास्त्र पुरा . मनु 1.119 यदधीतेऽन्वहं शक्त्या बृ.या. 7.59 यथेदं शावमाशौचं मनु 5.61 यदधीते यद्यजते मनु 8.305 यथेरिणे बीजयुप्त्वा . मनु 3.1 42 यदनुष्ठानतः सर्वानुष्ठानं आंपू 619 Page #515 -------------------------------------------------------------------------- ________________ 510 यदन्नं पिण्डदाने यदन्नं लेपरूपं तु यदन्नं साधितं साधु यदन्यगोषु वृषभो यदन्यत् कुरुते कर्म यदपित्यमेध्यांशं यदप्ययोधे लवणोदकत्वं यदप्सु मलनिक्षेपः यदमेध्यमशुद्ध वा यदर्वाचीमेनो भ्रूणहत्या यदलीकं कृतं सर्वं यदशक्यं त्यजेदेव यदशनं केस कीटोपहतं यदस्यान्यद् रश्मिशत यदस्येत्यनया हुत्वा यदना कुरुते यदाकरोत्तथैवाहं करिष्या यदाक्षराभिधानाना बलयो यदा च कश्चित् स्वं यदा च क्रयते पापः यदा चतुर्दशीयामं यदा च ते भवेच्चीर्ण यदा च न सकुल्या यदा चाग्नौ स्थितं यदा चेद्रोगवमनं तदा यदा जिगीषुर्धृतशस्त्र यदाणुमात्रिको भूत्वा यदातिथिगुरुप्राज्ञान् यदातु द्विगुणीभूतं यदा तु नैव कश्चित् यथा तु यानमतिष्ठे यदा तु वशतां याति यदा तु स्यात्परिक्षीणो यदा तेजः समालम्ब्य यदात्र न स्युर्ज्ञातारः ब्र. या. 4.117 वृ परा 7.267 शाण्डि 4.90 मनु 9.50 दक्ष 2.20 वधू 81 वृ परा 12.77 वृ परा 2.214 बृ.या. 2.153 बौधा 2.1.85 भार 21.113 कपिल 311 व 1.14.18 या 3.168 Azva 2.61 बृ.या. 8.37 लोहि 533 भार 7.122 नारद 18.44 वृ.गौ. 1.33 कात्या 16.2 Au 3.11 नारद 2.97 नारद 18.43 आंपू 176 वृ परा 12.89 मनु 1.56 नारद 18.29 या 2.65 नारद 13.22 मनु 7. 181 वृ परा 12.55 मनु 7.192 नारद 18.26 नारद 12.11 यदा त्रयेण कुर्वीत यदा त्वामात्य द्विज यदा दृष्टस्तदा सूर्य यदानिरोधसंयोगा यदा परबलानां तु यदा प्रहृष्टा मन्येत यदा भवेत्तदा तत्र यदाभावेन भवति यदा भोजनकाले यदामन्येत भावेन यदावगच्छेदायत्यामं यदाबहसने पत्नीस्थालीपाका यदा विरोधात्संयोगा यदाश्रयति विद्यादि यदाश्रिताय सायज्ञं दानं यदा स देवो जागर्त्ति यदा स देवो जागर्ति यदा सम्यग् गुणोपेतं यदा स्वयं न कुर्यात्तु यदाह भगवान् धातुस्तेन यदाहारो भवेत्तेन यदि कर्तव्यधीः स्याच् यदि कर्ता ब्रह्मचारी यदि कालवशात् कर्तुं यदि कुर्वीत मोहेन यदि कुर्वीत मोहेन यदि गण्डूषकाले तु यदि गर्भोविपद्येत यदि गुर्वादिसच्चिन्ता यदि गोधूम शाखायां यदि चेद् ब्राह्मणो दुष्ट यदि चेद्वक्ष्यते सत्यं यदिच्चेद्दोषं संस्पृष्टि यदिच्छेद्धमिसंततिमिति यदि जातस्सुतः सोयं स्मृति सन्दर्भ वृ हा 3.120 वृ परा 12.92 आंपू 769 बृ. या. 8.26 मनु 7.174 मनु 7.190 आंपू 821 मनु 6.80 लघुयम 7 मनु 7.171 मनु 7.169 कपिल 196 ब्र.या. 2.65 वृ हा 3.9 ब्र. या. 11.8 ब्र.या. 2.67 मनु 1.52 या 1.348 मनु 8.9 वृ हा 4.265 शंख 6.3 आंपू 796 लोहि 411 Azva 15.56 आंपू 99 आंपू 240 कण्व 96 पराशर 3.17 कपिल 580 वृ परा 11.91 लोहि 698 AMu 3.3 भार 7.120, बौधा 1.4.27 कपिल 399 Page #516 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी यदि जानसि मां भक्तम् यदि जानासि मां भक्तं यदि जानासि ये भक्ति यदि जीवति स स्तेन यदि तज्ज्येष्ठभार्याया यदि तत्र भवेच्छोकः यदि तत्र भवेत काण्डं यदि तत्रापि सम्पश्येद् यदि दद्यात् समानंशान् यदि धर्मरति शान्तः यदि धर्मार्थाभ्यां प्रवासं यदि न क्षिपते तोयं यदि न क्षिपते तोयं यदि न क्षिपते तोयं यदि न क्षिपते तोयं यदि न प्रणयेद् राजा यदि नात्मानि पुत्रेषु यदिनाऽभ्युदयिकेषु युक्तः यदि नाम न धर्माय यदि निरुप्ते वैश्वदेवे यदि पंचाशदधिकसं यदि पत्न्यां प्रसूतायां यदि पश्येदृतंपूर्वं क्रूरवारे यदि पित्रा समाज्ञाप्तो यदिषुकृतकर्माणि वृ.गौ. 1.13 वृ परा 1.13 यदि तु प्रायशोऽधर्म यदि तूष्णीं समासीन यदि ते तु न तिष्ठेयुः मनु 7.108 यदि तेन हतः कोपि तस्मिन् लोहि 697 यदि तेषां तज्जलं यदि त्यक्तं तद्भवते यदित्वतिथिधर्मेण यदि त्वात्यन्तिकं वासं यदि दत्तस्वतनयान् यदि दत्तस्वतनये पराशर 1.12 संवर्त 121 आंपू 444 AMu 10.7 पराशर 9.35 मनु 7.176 मनु 12.21 भार 16.60 कण्व 154 लोहि 349 मनु 3. 111 मनु 2.243 आंपू 342 कण्व 713 पराशर 6.26 बृ.या. 1.10 लघुशंख 44 लिखित 85 यदि प्रक्षालनं त्यक्त्वा यदि प्रमादेन कृतमन्यथा यदि प्रविष्टं नरकं बद्ध्वा यदि बहूनां न शक्नुयाद यदि ब्राह्मणस्य ब्राह्मणी यदि ब्रूयाद्धेनुंमव्येत्येव यदि ब्रूयान्मणि धनुरित्येव यदि भारसहस्रम् तु यदि भार्या अशक्ते मनु 7.20 मनु 4.173 व 1.15.10 व्यास 4.20 व 1.11.10 कपिल 954 पराशर 3.32 अत्रिस 5.43 विश्वा 8.52 वृ परा 11.2 यदि भुक्तन्तु विप्रेण यदि मध्ये तत्कुलीनाः यदि मोहाज्ज्येष्ठपुत्रो यदि मोहेन तेनार्चे यदि मोहेन सा गच्छेत् यदि मोहेन सा पत्नी यदि राजा न सर्वेषां नियतं यदि वद्धे शिखे स्यातां यदि वाग्यमलोपः यदि वा त्र्यन्तिकं वासं यदि वा दाप्यमानानां 511 कण्व 132 कण्व 69 या 2.117 ल हा 6.22 व 1.17.68 यदिवृत्याससूत्र हि यदि व्रजेत् प्रदक्षिणं यदि शब्दः समुत्पन्नः यदि संशय एव स्यात् यदि संसाधयेत्तत् यदि संध्यां प्रकुर्वीत यदि सर्वस्वदानेन वित्त नारा 8.8 यदि स स्वामिको ग्रामस्तदा कपिल 480 यदि सा दातृवैकल्पादजः यदि सा स्यात्समीचीना यदि सा स्यादप्रगल्भा यदि स्त्री यावरजः श्रेयः यदि स्यात्तु मनुष्याणा यदिस्यादधिको विप्रः यदि स्थालौकिके व 2.5.71 बौधा 2.3.15 व 1.17.44 बौध 2.3.46 बौधा 2.3.39 वृ.गौ. 4.34 व्या 224 पराशर 11.5 कण्व 275 लोहि 267 कण्व 575 लोहि 108 लोहि 112 नारद 18.14 Azva 15.44 बृ.या. 7.148 औ 3.83 नारद 18.79 भार 2.46 व 1.12.40 कण्व 101 मनु 8.253 मनु 8.213 कण्व 149 व्यास 2.7 लोहि 119 लोहि 120 मनु 2.223 वृ हा 2.65 औ 3.120 ल व्यास 2.54 Page #517 -------------------------------------------------------------------------- ________________ 512 स्मृति सन्दर्भ यदि स्युः श्रोत्रियास्सन्तः कपिल 869 यदुस्तरं यदुरापं मनु 11.239 यदि स्वयं तदा सर्वां आपू 308 यद्देवा देव हेडेति ब्र.या. 2.164 यदि स्वाश्चापराश्चैव मनु 9.85 यद्देहक काकबलाक बृ.य. 3.61 यदि हि स्त्री न रोचेत मनु 3.61 यद्देहिनामत्र शरीर वृ परा 7.239 यदुक्तं च यथाकाले Azva 9.19 यद्धद्वयोरनयोर्वेत्थ मनु 8.80 यदुक्तं ब्रह्मणां पूर्व वृ हा 2.3 यद्धनं यज्ञशीलानां मनु 11.20 यदुक्तं मनुना धर्म वृ हा 4.259 यद्ध्यानं मनसा विष्णो वृ परा 2.88 यदुक्तं यदहस्त्वेव कात्या 16.3 यध्यायति यत्कुरुते __ मनु 5.47 यदुक्तं सर्वशास्त्रेषु वृ परा 4.108 यद्बालः कुरुते कार्य नारद 2.35 यदुच्चनीतोच्चरितै ल हा 4.42 यद्भक्ष्यं स्यात्ततो मनु 6.7 यदुच्छिष्टमभोज्यं बौधा 2.5.17 यद्भुक्ते वेदविद् विप्रः व्यास 4.55 यदुच्यते द्विजातीनां या 1.56 यद्यकर्तृकृतं कर्म आंपू 148 यदुपनयति जनन्यां व 1.28 यद्यकामनया कर्म क्रियते कपिल 443 यदुपस्थकृतं पापं बौधा 2.4.25 यद्यकार्यशतं सायं व 1.27.1 यदेकमग्निहोत्रं वै स्पृष्टं बृ.गौ. 15.2 यद्यग्रिराग्निनान्येन कात्या 18.12 यदेकरात्रेण करोति बौधा 2.1.59 यद्यत्तदेतखिलं यत्ना लोहि 216 यदेतत्ततु कथितं आंपू 879 यद्यत्तु पैतृकं कर्म आंपू 6 49 यदेतत् परिसंख्या मनु 1.71 यद्यत् परवशं कर्म मनु 4.159 यदेतद्वर्तते हस्ते तत् भार 18.68 यद्यत्र निखिलं द्रव्यं कण्व 566 यदेव तर्पयत्यद्भिः मनु 3.283 यद्यदारभते तत्तद्योक्त वृ परा 11.196 यदैव कुरुते स्नानं बृ.या. 7.157 यद्यदिष्टतमं द्रव्यं वृ.गौ. 7.129 यदैव स्युः प्रवासंस्था वृ परा 7.72 यद्यदिष्टतमं लोके दक्ष 3.32 यदैवाव्ययसम्पति वृ परा 6.325 यद्यदिष्टतमं लोके संवर्त 46 यदैवाहवनीयं वै दक्षिण आंपू 823 यद्यद्ददाति विधिवत् मनु 3.275 यद्गर्हितेनार्जयन्ति मनु 11.194 यद् यद्भुक्तं द्विजैरन्नं वृ परा 7.264 यद्गृहे पातकोत्पत्ति वृ हा 6.375 यद्यदोचेत विप्रेभ्यः मनु 3.231 यद्ग्रामैत्यादि वृ परा 10.338 यद्यन्नमत्ति तेषां तु मनु 5.102 यद्दग्धं भवेन् भृत्स्ना व परा 12.186 यद्यन्मीमांस्यं स्यात् व 1.3.43 यद्ददाति गयाक्षेत्रे शंख 14.27 यद्यन्यगोत्रस्तनयः संग्राह्यो कपिल 683 यद्ददाति गयास्थश्च या 1.261 यद्यन्यथाकृतं तत्तु तदा कण्व 82 यद्ददाति यदश्नाति व्यास 4.17 यद्यन्यस्मै भोजनाय व्या 351 यद्ददाति विशिष्टेभ्यो व्यास 4.16 यद्यन्यो गोषु वृषभो व 1.17.8 यद्दरिदजनस्यापि स्वर्ग बृ.गौ, 17.3 यद्यपि स्यात्तु सत्पुत्रो मनु 9.154 यदिवा विहितं शौचं ___ वाधू 16 यधप्यावश्यकास्तास्तु कण्व 605 यद्दीयतेस्मानुद्दिश्य चानेन कपिल 721 यद्यर्थिता तु दारैः स्यात् मनु 9.203 Page #518 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी यल्लोके महत्सर्वै यद्यश्नाति स्वयं मोहात् सम्पूर्ण सर्वांगो यद्यसौ वाह्येल्लोभाद् यद्यस्थसंचयं कर्म यद्यस्मि पापकृन्मात यद्यस्य विहितं चर्म यत् यद्याचामेद्भूमौ स्रावयित्वा यद्याहितोऽग्नेरतिथि मंत्रमण यद्युच्छिष्टाद्युपहतं मधुद्ध निषिञ्चेत्तु यशुद्धतं भाण्डगतं परुद्धा स्युरेतेनो यष्णयित्वा स्नानाय यद्येककर्तृकं श्राद्धमने यद्येकजातावहवः यद्येकत्र पचेदामं कपंक्त्या विषमं यद्येकपंक्त्या विषमं यद्येकपुत्रो दत्तश्चेदात्मानं यद्येकं भोजयेच्छ्राद्धे यद्येकरिक्थिनौ स्याता यद्येकवस्त्रो विप्रः यद्येवं स कथं ब्रह्मन् यद्येषांभवेविप्रः सूर्या यद्यौवने चरति विभ्रमेण यद्राष्ट्रं शूद्रभूयिष्ठं यद्रिस्याद्रोमसंसक्तं यद्वदन्ति तमोमूढा यद्वदन्ति तमोमूढा यद्वदन्ति तमो मूढा यद्वर्णा यत्सुता विद्वन यद्वस्तु स्यात्परप्राप्यं यद्वा गव्यं घृते छागं आंपू 321 शाण्डि 1.68 पराशर 9.22 वृ परा 5.125 औ 3.125 या 2.104 मनु 2.174 बौधा 1.5.13 वृ.गौ. 9.81 आंपू 807 भार 18.87 बृ.या. 7.73 लोहि 642 बौधा 2.5.14 कपिल 623 व्या 139 नारद 14.41 Azva 1.178 वृ परा 7.252 व्यास 4.62 लोहि 274 व 1.11.27 मनु 9.162 व्या 340 या 3.129 भार 6.106 बौधा 1.5.103 यद्वा तद्वा परद्रव्यं यद्वा तद्वापि होतव्यं यद्वा तस्यै प्रदद्यात्तु वह्नि यद्वा तातपितानाम यद्वातृणादिकं दद्याद् वृ परा 10.21 यद् विप्रशिष्यप्रतिपादितेन् वृपरा 10.241 यद्वेदकृत्ययोग्यन्तत् ब्राह्मण्यं कपिल 355 यद्वेष्टितं काकबलाकचिल्लै यम 44 यद्वेष्टितं कालवलाक यद्वेष्ठितशिरा भुंक्ते य न स्पृशन्ति दुःखाद्या यंत्रमंत्रवाहचिन्त्य यन्त्रिता गौश्चिकित्सार्थं यंत्रिते गोचिकित्साया यन्त्रेण गोचिकित्सार्थं यन्त्रेणे गोचिकित्सार्थे यंत्रेणे गोश्चिकित्सार्थे यन्न कारयते ततन्नान्यं यन्न वेदध्वनि ध्वान्तं यन्न सन्तं न चासन्तं यन्नाम्नातं स्वशाखायां यन्नावि किंचिद्दाशानां यन्नास्ति सर्वलोकस्य यन्नीललक्ष्मपृथुलं यन्मखानां च सर्वेषां यन्मधुरेति मंत्रेण यन्मया दूषितं तोयं यन्मया दूषितं तोयं मन्यया दूषितं तोय यन्मरणं तदवभृथमिति मनु 8.22 आंपू 781 पराशर 8.13 बौधा 1.1.12 यन्मूर्त्यवयवाः सूक्ष्म व 1.3.8 वृ परा 11.35 कपिल 455 यन्मेधरेत इत्याभ्यां यन्मे मनसा वाचा यन्मे माता प्रलुल्लुभे यन्मेवा चापि सकल्पं व्या 310 513 मनु 12.68 वृ परा 4.157 कपिल 143 Azva 6.3 Apa 9.9 मनु 3.238 वृ परा 12.280 विष्णु 1.53 पराशर 9.45 लघुशंख 60 AMu 10.13 संवर्त 137 Apa 1.32 बृ.य. 3.56 अत्रिस 310 व 1.6.40 कात्या 3.3 मनु 8.408 dakSa7.23 आंपू 281 कण्व 633 ब्र.या. 8.207 Azva 1.21 विश्वा 1.84 वृ परा 2.215 वृ हा 6.114 मनु 1.17 या 3.278 बौधा 2.5.6 मनु 9. 20 ब्र. या. 11.29 Page #519 -------------------------------------------------------------------------- ________________ 514 यन्विदं कारकं कुर्यात् यं इदं धारयेद्विप्र यं कट्यां तारकावर्ण यं तु कर्मणि यस्मिन् यं तु पश्येन्निधिं राजा यं दक्षिणस्थितं पिण्डं यः पठेत् स्वरहीनं यः पठेद् विधिवत यः पठेन्मामकं धर्म यः परार्थेपहरति स्वां यः पश्येत् श्रृणु यः पापात्मा येन सह यः पिता स च वै यः पिता स तु पुत्रः यः प्रत्यवसितोविप्रः यः प्रयच्छति विप्राय यः प्रयच्छति विप्राय यः प्रयच्छति विप्राय यः प्रवृत्ता श्रुतिं सम्यक् यः प्रहारं द्विजेन्द्राय यं प्राप्य विन वर्तन्ते यं ब्राह्मणस्तु शूद्रायां यं मातापितरौ क्लेशं यं यज्ञसंद्यैस्तपसा यं यं कामयते चित्ते यं यं कामयते चित्ते यम द्वारे पथे क्षेत्रे यमर्थं प्रतिभूर्दद्याद् वृ परा 6.254 बृह 12.48 वृ परा 4.82 मनु 1.28 मनु 8.38 आंपू 983 वृ परा 6.371 वृ परा 6.369 बृ.गौ. 22.32 नारद 2.204 वृ परा 12.199 प्रायश्चित विष्णु 54 " वृ परा 6.200 वृ परा 6.191 यम 48 वृ.गौ. 6.89 वृ.गौ. 7.33 वृ.गौ. 7.38 वृ.गौ. 11.4 वृ.गौ. 4.48 बृ.या. 2.1935 मनु 9.178 मनु 2.227 पराशर 3.44 वृ हा 3.201 यया कया च विधया यया कया संख्याया यया रामेश्वरी तारा ययिच्चेत्पीटकंशत्रो यरैभ्युपायैरेनांसि यवगोधूमजाः सर्वे यव पिष्टेन निर्वाप्य यस तावदृढव्यो यवसस्राववोटव्यो यव सिद्धार्थ काश्चैव यवाग्वाः पयसो वापि य वाद्य संस्कृतान्नेन यवान् विधि तोपनोपयुंजान यवासंगुर्3अमेधाज्यनार्द्रकं यं यं पश्यति चक्षुयी वृ हा 3.363 वृ परा 4.98 यं वदन्ति तमोभूता यं वाय्वात्मने गन्धान् यं हि व्रतानां वेदानां यं हे त्वाहतिसूक्तेन यमगीतं चात्र श्लोकं मनु 12.115 विश्वा 3.18 बृ.या. 7.32 वृ हा 7.130 व 1.19.33 यमदीपं त्रयोदश्यां देतावित्र्य ब्र. या 9.55 यवीयाज्येष्ठभार्यायां ब्र. या. 11.27 नारद 2.104 यवैर न्ववकीर्याथ भाजने यवैरमन्त्रकं नित्यं यमर्थमभियुंजीत न तं यमश्च धर्मराजश्च यमसूक्तं यमीं गाथां यमसूक्तेन कुर्वीत यमः स्कन्दो नैरृतश्च यमान् सेवेत सततं यमान्सेवेत सततं न स्मृति सन्दर्भ नारद 1.49 वृ परा 2.196 या 3.2 शाता 6.22 वृ हा 4.171 अत्रिस 47 यमायः सानुगायाथ यमाय सोमेति यमनैरृतं यमायाथ च चित्राय यमिद्धो न दहत्यग्निरापो यमेन पूजिता यान्ति यमेव तु शुचिं विद्यान्नियतं यमेव विधा शुचिमप्रबलं यमेव ह्यतिवर्तेरन्नेते यमैश्च नियमैश्चैव यमोपि महिषारूढो योवैस्वतो देवो मनु 4.204 वृ परा 7.315 वृ हा 8.67 Azva 1.156 मनु 8.115 वृ.गौ. 5.85 मनु 2.115 व 1.2.15 नारद 16.12 बृह 9.35 शाता 2.18 मनु 8.92 आंपू 65 आंपू 692 ब्र.या. 10.77 बार 9.44 मनु 11.211 शंख 17.34 वृ परा 11.98 दा 100 लघुशंख 51 ब्र. या. 8. 195 आंसू 285 वृ परा 7.74 व 1.27.15 व 2.6.302 मनु, 9.120 या 1.230 लोहि 17 Page #520 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी यवैश्च तण्डुलैर्वापि यवैश्चमधुसंयुक्तैर्दद्या यवो वेदा पुराणाञ्च यवोसि धान्यराजो यवोसि पुण्यामृत यवोसियवांश्चै नैऋत्पते यव्यद्वयं श्रावणादि यशः कीर्तिविवृध्यर्थं यः शब्दमय ओकार यशः शुचित्वं कुप्यानि यः शास्त्र दृष्टेन पथा यः शूद्रभजते नित्यं यः शूद्र भोजयेद् यः शूद्रयां च स्वयं यशोदां च सुभद्रा च यश्च कुपात् पिबेत्तोयं यश्च गृह्णाति विधिवत् यश्चतिष्ठात्यनाचान्तो यश्च धैर्येण दुष्टात्मा यश्च मासोपवासं वै यश्वेदं श्रृणुयाद् यश्चेदं श्राववेच्छ्राद्धे पश्चैतदालोच्य कृषि यश्चैतस्यां पृथिव्यां यश्चैतान् पालयेद् वृ हा 5.383 व 2.6.390 या 3.189 Azva 23.24 वृ परा 7.180 ब्र. या. 8. 199 कात्या 10.5 वृ हा 4.217 या 2.132 वृ परा 7.324 वृ परा 12.85 वृ परा 6.290 यष्टव्या बहवः पुत्रा यष्ट्याघाते चरेत्कृच्छ्रे यष्ट्या तु पतिता या यः संक्रमे भानुदिने च यः संगतानि कुरुते यः समर्घमृणं गृह्य यः साक्ष्यं श्रावितोऽन्येत यः साधयन्तं छन्देन यः साहसं कारयति यः सिद्धमन्त्र सततं वृ यः सुवर्णं दरिद्राय ब्राह्मणाय यः सूतकाशौच विशुद्धि यः सोमलतिकां विप्रः यस्तडाकं नवं कुर्यात् यस्ततो जायते गर्भो यस्तत्र प्रकारोऽन्नस्य यस्तं भिन्दति ज्ञानेन यस्तर्पणं विना स्नाया यस्तल्पजः प्रमीतस्य यस्तस्यां नार्चयेद्देवां यस्तां विवाहयेत्कन्यां यस्तां विवाहयेत् कन्यां यस्तां समुद्वहेत कन्यां नारद 3.5 यस्तिलान् विक्रीणीते व्या 360 यस्तीर्थयानं जप यज्ञ यस्तु कारयते भक्त्या यस्तु कृष्णाजिनं दद्यात् यस्तु क्रुद्ध पुमान् यस्तु गण्डूषसमये तर्जन्या यस्तु छायां श्वपाकस्य वृ परा 7.63 वृ परा 6.299 वृ हा 5.488 Apa 2.12 वृ पस 10.63 बृ.गौ. 13.20 यश्च यस्ययदा दुःस्थः यश्चाग्नौकरणं दद्यात् वृ परा 7.211 यश्चचाण्डाली द्विजो गच्छेत अत्रिस 263 दक्ष 7.8 यश्चात्मनि रतो नित्यं यश्चापि धर्मसमयात् यश्चाप्यायुजं मास मश्चाप्युपास्ते सभ्यं यश्चाभिवादनो विप्र यश्चार्थ साधयेत्तेन यश्चास्योपादिशेद्धर्मं वृ परा 7.359 वृ.गौ. 7.105 या 1.307 मनु 9.273 बृ. गौ 17.54 वृ.गौ. 15.39 यश्चैतान् प्राप्नुयात् यश्चैतैर्लक्षणैर्युक्तो यश्चैषां स्वामिनं कश्चिन् यः श्राद्धंकुरुते यः श्राद्धे भोजयेद् विप्रः व _1.18.13 वृ. गौ. 10.15 वृ.गौ. 22.35 वृ परा 5.193 बृ.गौ. 15.55 वृ परा 5.45 515 मनु 2.95 अत्रिस 42 नारद 6.28 वृ हा 5.192 वृ हा 2.42 दा 20 वृ परा 8.139 बृ.या. 4.4 वृ परा 7.294 मनु 3.140 बौधा 1.5.93 या 2.84 मनु 8.176 या 2.234 परा 11.313 वृ.गौ. 141 वृ परा 8.58 वृ.गौ. 19.41 वृहस्पति 62 व 1.11.35 कात्या 3.9 ब्र. या. 7.45 विश्वा 1.83 मनु 9.167 वृ परा 2.29 बृ.य. 3.19 यम 24 पराशर 7.9 बौधा 2.1.78 वृ परा 12.325 वृ.गौ.7.51 वृ परा 10.136 पराशर 12.50 वाघू 36 अत्रिस 287 Page #521 -------------------------------------------------------------------------- ________________ 516 यस्तु तत्कारयेन् मोहात् यस्तु दोषवती कन्याम् यस्तु दोषवतों कन्यां यस्तु दोषवतों कन्यां यस्तु नारायणादन्यं स्तुपाणिगृहीताया यस्तु पाणितले भुङ्क्ते यस्तु पूर्वनिविष्टस्य यस्तु प्राणिवधं कृत्वा यस्तु भक्त्या शुचिर्भूत्वा यस्तु भग्नेषु सैनेषु यस्तु भाद्रपदं मासमेक यस्तु भुंक्ते पराशौचे यस्तु मीतः परावृत्तः यस्तु रज्जुं घटं यस्तु राजाश्रयेणैव मनु 9.87 नारद 13.33 मनु 8.224 मनु 9.73 व 2.25 व 1.12.21 व 2.6.208 मनु 9.281 वृ परा 7.299 बृ.गौ. 18.13 पराशर 3.40 बृ.गौ. 17.49 शंख 15.23 मनु 7.94 मनु 8.319 बृ.गौ. 19.36 यस्तुर्यमस्या द्विज यस्तुवेद मधीयानो यस्तु वेदोदितं धर्मं यस्तु संवत्सरं पूर्ण यस्तु सम्यक् द्विजोधीते यस्तु सर्वाणि भूतानि यस्तु सात्यमधर्मेण यस्तूद्धरेत्तज्ञानाद् स्तूपायतया कृत्यं यस्तेजयति तेजांसि यस्तेन सह सम्भाषे वृ परा 8.82 यस्तेषां अन्यथा ब्रूयात् यस्तै स्तनमित्येव प्रक्षाल्य ब्र.या. 8.326 यस्त्यक्तमार्गाणि कलानि वृ परा 12.86 यस्त्वधर्मेण कार्याणि मनु 8. 174 मनु 8.355 यस्त्वनाक्षारितः पूर्वं यस्त्वात्मदोषदुष्टत्वाद यस्त्वाधायग्निशास्य नारद 2.172 यस्त्वावसथे जुहुयात् कात्या 26.17 बृ.गौ. 15.38 वृ परा 4.12 AMu 8.2 वृ हा 8.174 अत्रिस 322 बृ.या. 7.60 वृ परा 12.296 का 16 वृ परा 7.200 वृ हा 8.162 विष्णु म 37 वृ.गौ. 9.19 यस्त्वाश्रयं समाश्रित्य यस्त्वेकदेशं स य स्त्वेकपंक्त्या विषमं यस्त्वेतान्युकॢप्तानि यस्त्वेनं प्रहरेत्कोपान् यः स्नात्वा पापसम्भीत यः स्नानमाचरेन्नित्यं यस्माच्च दुर्हुतान् यस्माच्च नयति ह्यग्रां यस्माज्जातास्त्रयो वेदा यस्मात् तस्मात्तु विभ्रन्तं यस्मात्तु सर्वकृत्येषु यस्मात् त्रयोप्याश्रमिणे यस्मात्पशुत्वमिच्छन्ति यस्मात् पुरोहितो यस्मात्सत्रात पुन्नाम्नो यस्मादण्वपि भूतानां यस्मादग्रे स भूतानां यस्मादत्यम्लवचनं यस्मादन्नात् प्रजाः सर्व्वाः यस्माद वैदिकं धर्म यस्मादस्मिन् प्रवर्तते यस्मादुत्पत्तिरेतेषां यस्मादेषां सुरेन्द्राणां यस्माद्वा त्रायते दुःख यस्माद्वीजप्रभावेण यस्माद्वेदाध्ययनतो यस्माल्लोकहितायाद्य यस्मिंस्ते संस्रवाः पूर्वं यस्मिनृक्षे च आधानं यास्मिन् कर्मणि यास्तु यस्मिन् कर्मण्यस्य यस्मिन् कस्मिन् हि यस्मिन् कुम्भे प्रियं यस्मिन्गृहेतु चण्डाल स्मृति सन्दर्भ pu5 व 1.3.25 बृ.गौ. 14.30 मनु 8.333 बृ.या. 19.30 वृ परा 8.159 वृ परा 2.115 बृ.गौ. 15.16 बृ.गौ. 15.15 वृ हा 7.54 विष्णु 1.37 बृ. गौ. 15.14 मनु 3.78 बृ.गौ. 15.73 Azva 10.40 वृ परा 6.184 मनु 6.40 बृ.गौ. 15.3 आंपू 576 संवर्त 82 वृहा 8.185 बृ.गौ. 15.30 मनु 3.193 मनु 7.5 बृ.गौ. 15.43 मनु 10.72 कण्व 235 वृ.गं . गौ. 10.39 या 1.248 ब्र. या. 8.300 मनु 8.208 मनु 11.234 वृ हा 5.230 शाण्डि 4.50 व 2.6.538 Page #522 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 517 यस्न्तिस्य च विश्रांति व परा 3.22 यस्य त्रिवार्षिकं वित्त कण्व 443 यस्मिन् देशे य आचारो या 1.343 यस्य त्रैवार्षिकं भक्तं मनु 11.7 यस्मिन् देशे यदा काले वाधू 175 यस्य त्वेक गृहेमूर्यो कात्या 15.8 यस्मिन् देशे वसेद्योगी दक्ष 7.47 यस्य दत्ता भवेत् कन्या कात्या 6.13 यस्मिन्देशेषु ये विप्रा ब्र.या. 8.150 यस्य दृश्येत सप्ताहाद् मनु 8.108 यस्मिन्देशे स्थितो कण्व 21 यस्य देहे सदाश्नति व्यास 4.54 यस्मिन्नग्नोपचेदन्नं ब्र.या. 2.136 यस्य न द्विगुणं दानं पराशर 9.54 यस्मिन्नब्दे द्वादशैकश्च कात्या 16.8 यस्य नाश्नाति वासार्थो व 1.8.6 यस्मिन्नहनिप्रेतः स्यात्त ब्र.या. 7.8 यस्य नोपहता पुंस नारद 2.150 यस्मिन्नृणं सन्नयति मनु 9.107 यस्य पटे पट्टसूते नीलीरक्तो अत्रिस 2 44 यस्मिन्मंत्रे तु ये देवा वृ परा 2.43 यस्य पादौ च हस्तौ शंख 8.15 यस्मिन्मासि भवेदीक्षा वृ हा 2.95 यस्य पुत्राः सदाचाराः प्रजा 78 यस्मिन्यस्मिन्कृते कार्ये मनु 8.228 यस्य पूर्वेषां षण्णां न व 1.17.38 यस्मिन् यास्मिन् विवादे मनु 8.117 यस्य पूर्वेषा~ षण्णां न व 1.17.72 यस्मिन् राशि गते सूर्ये लिखित 34 यस्य प्रदानकर्तृत्वं कपिल 459 यस्मिन स्यात्संशयो नारद 2.120 यस्य प्रसादे पद्या मनु 7.11 यस्मै कस्मै तद् दिवसे कपिल 244 यस्य मंत्र न जानन्ति मनु 7.1 48 यस्मै दद्यात्पिता त्वेनां मन 5.151 यस्य मंत्राण्यवीर्याणिव परा 11.75 यस्मैदित्सा द्विजायं वृ परा 10.293 यस्य मित्रप्रधानानि मनु 3.139 यस्य आस्येन सदा वृ.गौ. 3.72 यस्य यत्र च दिग्भागे वृ परा 11.36 यस्य उच्चारण मात्रेण व हा 3.158 यस्य यम्याधिकं दृष्ट्वा । शाण्डि 4.85 यस्य कस्यचिदेकस्य कण्व 298 यस्य यस्य च वर्णस्य शंख 17.13 यस्य कस्यादि संप्रोक्त कपिल 770 यस्य यस्य तु मन्त्रस्ट बृ.या. 1.41 यस्य कायगतं ब्रह्म मनु 11.98 यस्य यस्यभवेद्दवास्थः ब्र.या. 10.159 यस्य कार्यशतं साग्रं कृतं अत्रि 3.1 यस्य यस्य यदा वृहस्पति 27 यस्य क्षयाय पादं तु विश्वा 4.3 यस्य यस्य यदा भूमि वृ.गौ. 6.135 यस्य क्षेत्रस्य यावन्ति व परा 5.161 यस्य यस्य हियो भाव बृ.गौ. 14.65 यस्य चाण्डालिसंयोगो दा 95 यस्य यादृग्विधो भाव विष्णु म 19 यस्य चाण्डालिसंयोगे लघुशंख 46 यस्य राजज्ञस्तु विषये मनु 7.134 यस्य चैव गृहे मूर्यो व 1.3.10 यस्य वाङ्मनसी शुद्धे मनु 2.160 यस्य चैव गृहे मूर्यो __ व्यास 4.33 यस्य विद्वान् हि वदत मनु 8.96 यस्य वैवाहुतिं दद्यात् वृ.या. 1.18 यस्य विप्रस्य तन्मादं ब्र.या. 7.41 यस्य च्छेदक्षतं गात्र पराशर 3.41 यस्य वेदश्रुनिष्टा । बृ.गौ. 21.12 यस्यतत्सवितुपूर्व भार 6.38 यस्य वै वैष्णवं नाम वृ हा 2.97 यस्य ते सनयर्तचीथ जल कपिल 321 यस्य शूदस्तु कुरुते मनु 8.21 Page #523 -------------------------------------------------------------------------- ________________ 518 स्मृति सन्दर्भ यस्य संवत्सरार्वाक् दा 32 यस्सन्ध्यां कालतः प्राप्तां विश्वा 1.30 यस्य संवत्सरादर्वाक्स लिखित 23 यास्तत्र चोरान् गृहणीयात् नारद 18.65 यस्य संवत्सरादर्वाक् ब्र.या. 7.4 या अन्या देवताः काश्चित् वृ परा 5.12 यस्य संवत्सरादाक् वृ परा 7.3 44 या आता एकवणे या 1.280 यस्य स्तेनः पुरे नास्ति मनु 8.386 या ओषधी सर्वोषधी ब्र.या. 8.193 यस्य स्मृत्या च Azva 23.108 या करोति शिरःस्नानं लोहि 651 यस्याकाशमयं कौष्ठ बृह 9.17 याकारस्तु शिरः प्रोक्तं वृ परा 4.97 यस्याग्नावन्यहोमः कात्या 18.18 या काश्चिदेवता श्राद्धे वृ परा 7.277 यस्माद् अद्भुतानि वृ परा 11.89 या कौमारं भर्तार व 1.17.20 यस्यान्नं तस्यते पुत्रा अत्रिस 5.12 यागं दानं च योगं च व्या 198 यस्या म्रियेत कन्याया मनु 9.69 या गर्तादौ विपद्येत वृ परा 8.1 45 यस्यां दिशि बलिं दद्यात् कात्या 28.6 या गर्भिणी संस्कियते बौधा 2.2.29 यस्याः शिरसि ब्रह्माऽऽस्ते व परा 5.11 या गर्मिणी संस्क्रियते मनु 9.173 यस्यास्ति भीति पुरुषस्य वृ परा 9.42 यागस्थक्षत्रविड्याती या 3.250 यस्यास्तु न भवेद् भ्राता मनु 3.11 यागस्थं क्षत्रियं हत्वा शंख 17.4 यस्यास्तु न भवेद् भ्राता लिखित 53 याचकानां दरिदाणामपि कण्व 580 यस्यास्ते kumbhitAga'jalaM वृ परा 12.219 याचकानं नवश्रद्धमपि आंगिरस 65 यस्याः स्यात्कांक्षित लोहि 593 या च क्लीबं पतितं व 1.17.21 यस्यास्येन सदाऽश्नति मनु 1.95 याचनेनापि वर्तेत दैन्यं । शाण्डि 3.20 यस्येदमायुधं नास्ति बृ.या. 7.160 याचयेत् प्रथमां भिक्षा Azva 10.36 यस्यैतल्लक्षणं नास्ति दक्ष 1.14 या च सप्रधनैव स्त्री नारद 2.18 स्यैताः कपिला सन्ति वृ.गौ. 10.18 याचिता तत्र या भिक्षा Azva 10.39 यस्यैतानि न कुर्वीत दा 26 याचितो यः तु वै वृ.गौ. 3.48 यस्यैतानि न कुर्वीत लघुशंख 13 याचेद्दण्डप्रमाणेन शाता 1.24 यस्यैतानि न कुर्वीत शंख 16 या चैषा कपिला देया वृ.या. 9.2 यस्यैतानि सुगुप्तानि ल हा 3.11 याच्चिद्धित्यादिपंच भार 6.139 यस्यैते निखिलादिव्या लोहि 574 याच्यमानस्तु यो दात्रा नारद 3.4 यस्योचुः साक्षिणः या 2.81 याजकान्नं नवश्राद्ध Apa 9.22 यः स्वकर्म परित्यज्य दक्ष 2.3 याजनं योनिसम्बन्धं औ 8.3 यः स्वधर्मपरोनित्यं औ 7.23 याजनं योनिसंबंध देवल 34 यः स्वधर्मे स्थितो राजा वृ परा 12.87 याजनाध्ययने राज्ञो यः स्वयं नियतो भूत्वा औ 3.95 याजनाध्यापनाधौनात् अत्रिस 3.8 यः स्वयं साधयेदर्थ मनु 8.50 याजनाध्यापनाधौनात् व 1.27.9 यः svAdhyAmadhItaga'bdaM मनु 2.107 याजनाध्यापने दाने वृ हा 6.35 यः स्वामिनाऽननुज्ञातं मनु 8.150 याजनाध्यापने नित्यं मनु 10.110 Page #524 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी याजनाध्यापनेन प्रतिग्रह कपिल 654 या नष्टा पालदोषेण नारद 12.31 याजनेमानं द्वितीय कण्व 514 यानस्य चैव यातुश्च मनु 8.290 याज्ञवस्तुनि मुष्ट्याञ्च कात्या 18.24 यानानां ये च वोढारः औसं 6 यातयामानिच्छन्दांसि बृ.या. 1.29 या नारी द्विजः चैतानि वृ परा 10.229 याति यानेन दिव्येन वृ.गौ. 5.103 यानि कानि च पापानि अ 48 या तु कन्यां प्रकुर्यात् मनु 8.370 यानि कानीह पापानि ब्र.या. 9.12 यातुधाना विलुम्पन्ति औ 5.57 यानि चैवं प्रकाराणि मनु 8.251 या तु बद्धा चिकित्सार्थं वृ परा 8.1 49 यानि तेषामशेषाणां ते अ 144 याते यानुर्यथामासं व 2.6.454 यानि दक्षिणतस्तानि वौधा 1.1.20 याते रुदेति चूडायां वृ परा 11.112 यानि दानानिवार्ष्णेय वृ.गौ. 7.4 यात्किंचित्कुरुते व 1.29.17 यानि देवोक्त कर्माणि भार 2.9 यात्यचोरोपि चोरत्वं नारद 1.36 यानि पंचदशाद्यानि कात्या 24.10 यात्रामात्रप्रसिद्ध्य मनु 4.3 यानि यस्य पवित्राणि लघुशंख 23 यात्रायां षष्ठमाख्यातं औ 3.130 यानि यस्य पवित्राणि व्यास 4.53 यात्रीमात्रतः स्याद्धि यावच्चेद् कपिल 24 यानियुक्तान्यत पुत्र मनु 9.1 47 यात्वित्यनुवाकेन हृदये भार 13.10 यानियोग्यानिवस्तूनि भार 13.32 या दत्ता श्रोत्रियेभ्यो वै वृ.गौ 9. 47 यानि राजप्रदेयानि . मनु 7.118 यादसामधिपो देवो शाता 5.13 यानि श्राद्धानि कार्याणि वृ परा 7.392 या दिव्या आप पयसा ब्र.या. 4.78 यानुपाश्रित्य तिष्ठन्ति मनु 9.316 या दिव्या इति मंत्रेण औ 5.36 यानेन पूर्व बाला वा आंपू 447 या दिव्या इति मंत्रेण या 1.231 यानैः ते यान्तिस्वर्णाभैः वृ.गौ. 5.81 या दिव्या इति मंत्रेण वृ परा 7.187 यानः तु वाहनैः दिव्यैः वृ.गौ. 5.89 या दिव्या इति मंत्रेण वृ परा 7.188 यान्ति ते धर्मनगरम् वृ.गौ. 5.106 या दुस्त्यजा दुर्मतिभिर्या व 1.30.11 यान्ति वैवस्वतपुरम् वृ.गौ. 5.119 यादृग्गुणेन भ; स्त्री मनु 9.22 यान् प्रासान् क्षुधितो शंखलि 8 यादृत्कादृगवस्थासु ब्र.या. 11.68 यान्यधस्तरणान्तानि कात्या 9.8 यादृशं तूप्यते बीजं मनु 9.36 यान्यपैतृकयो कूर्चः भार 18.100 यादृशं फलमाप्नोति मनु 9.161 यान्याहतानि वस्त्राणि भार 14.62 यादृशं भजते हि स्त्री __ मनु 9.9 यान्युक्तानि मया सम्यक् बृ.गौ. 21.17 यादृशं धनिभि कार्या मनु 8.61 याः पण्यनार्योतिसकाम वृ परा 10.232 यादृशेन तु भावेन मनु 12.81 या पत्या वा परित्यक्ता मनु 9.175 यादृशोस्य भवेदात्मा मनु 4.254 या पत्युः क्रीता सत्यथान्य व 1.1.37 यानशय्याप्रदो भाया~ मनु 4.232 याः पाल्याशास्त्रतो रंडाः कपिल 618 यानशय्याप्रदो भार्2या वृ.गौ. 11.27 या पितृगृहेसंस्कृता व 1.17.23 यानशय्यासनान्यस्य मनु 4.202 यां बलेन सहसा व 1.1:34 Page #525 -------------------------------------------------------------------------- ________________ 520 स्मृति सन्दर्भ या ब्राह्मणी सुरापी न व 1.21.13 यावतो बान्धवान् नारद 2.185 या भर्तुर्व्यभिचारेण वृ परा 7.366 यावतो बान्धवान् मनु 8.97 याभिस्ताभिभिन्नाभि कपिल 599 यावत्कर्मसमाप्तिस्तु भार 9.22 यामतः कर्मयाज्ञाश्च भार 6.165 यावत्कलाश्चन्द्रस्य कण्व 27 यामद्वयं शयानोहि दक्ष 2.54 यावत् तिष्ठति सा भूमि व परा 10.187 यामद्वयं सार्धयामद्वयं आंपू 287 यावत् त्रयस्ते जीवे मनु 2.235 यामधीत्य प्रयाणे तु विष्णुम 14 यावत्रिवर्ष पतितोप्या नारा 3.6 याममध्ये न होतव्यं विश्वा 8.41 यावत् पिता च माता औ 1.35 यामार्थयामघटिका कण्व 30 यावत्पैतृकधर्माः स्यु आंपू 712 यामिन्याः पश्चिमे व्यास 3.2 यावत्प्रकृतिसंप्राप्तिपर्यन्तं कपिल 121 यामिन्यां योगकाले शाण्डि 5.1 यावत्यां वापिता नीली Apa 6.10 यामीस्ता यातना प्राप्य मनु 12.22 यावत् सकृदाददीत बौधा 2.1.93 या मृता सूतको नारी दा 150 यावत्सकृदाददीत व 1.2 4.3 यां दिशं तु गतः सोमस्तां AMu 9.16 यावत् सप्तपदी मध्य Azva 15.60 याम्य पश्चिम सौम्येषु वृ परा 4.30 यावत्समाप्यतेयज्ञ व 2.6.422 याम्या तिथिर्भवेत्सा आंपू 660 यावत् सम्पूर्ण सींग पराशर 9.21 यां यां योनि तु जीवोयं मनु 12.53 यावत् सम्यग् न भाव्यन्ते कात्या 9.3 यां रात्रिमजनिष्ठास्त्वं नारद 2.202 यावत्सारो भवेद्दीनस्त वृ.गौ. 11.9 यां रात्रिमधिविन्ना स्त्री नारद 2.982 यावदर्थमुपादय कात्या 17.19 या रोगिणी स्यात्तु हिता मनु 9.82 यावदर्थसंभाषी स्त्रीभि बौधा 1.2.22 यावच्च कन्यामृतवः व 1.17.63 यावदर्धप्रसूता गौस्तावत् अत्रिस 331 यावच्छस्यं विनश्येत ___yA 2.164 यावदस्थि मनुष्यस्य लिखित 7 यावज्जीवं जपेद्यस्तु वृ हा 3.280 यावदस्थि मनुष्याणां लघु यम 91 यावज्जीवं तु यो नित्यं । वृ हा 3.148 यावदस्थीनि गंगायां दा 11 यावज्जीवं भावना कण्व 248 यावदस्थीनि गंगाया लघुशंख 7 यावज्जीवाख्य संकल्प कण्व 553 यावदायाति तत्पर्व प्रजा 24 यावतः कर्मणः कर्तु कण्व 310 यावदुदंकं गृह्णीयात् बौधा 1.4.15 यावतः पिण्डान् खलु आंपू 739 यावदुष्णं भवत्यन्नं यम 38 यावतः संस्पृशेदंगैः मनु 3.178 यावदुष्णं भवत्यन्नं मनु 3.237 यावता बहुमोक्तुस्तु कात्या 15.2 यावदुष्णं भवत्यन्नं व 1.11.29 यावता होमनिर्वृत्ति कात्या 26.4 यावदुष्णम्मेवेदन्नं ब्र.या. 4.96 यावतो ग्रसतेग्रासान् अत्रिस 355 यावदुष्णं भवेदन्नं बृ.गौ. 3.27 यावतो ग्रसते ग्रासान् बृ.य. 3.29 यावदेकः पृथक् द्रव्यः यम 13 यावतो ग्रसते ग्रासान् मनु 3.133 यावदेकः पृथग्भाव्यः वृ.य. 2.8 यावतो ग्रसते ग्रासान् यम 40 यावदेकानुदिष्टस्य गंधो. मनु 4.111 Page #526 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 521 याद गोपालने पुण्यमुक्तं वृ परा 5.46 यावानबध्यस्य बधे मनु 9.249 यावद्ग्रामस्यमध्ये तु व 2.6.456 यावानर्थ उदपाने यावद्देवान् ऋषिश्चैव बृ.या. 7.40 यावनवध्यस्य वधे नारद 18.98 यावद्दिमतरमालिंग्य व 2.5.70 या वा स्याद् वीरसूरा कात्या 19.4 यावद्वत्समुंख योनौ ब्र.या. 11.23 या वेदबाह्य तु यत् बृह 12.22 यावद् वत्सस्य पादौ या 1.207 या वेदवाह्या श्रुतयो मनु 12.95 यावद्वा कृष्णमृगो व 1.1.12 या वेदविहिता हिंसा मनु 5.44 यावद्विप्रा न पूज्यन्ते यम 43 याश्च षडित्योषधयः वृ हा 6.8 यावद्विभर्ति लोकान्वै वृ.गौ. 6.93 याश्चैतः कपिलाः प्रोक्ता वृ.गौ. 10.3 यावन्तः पतिता विप्रा वृ.गौ. 10.71 या संख्या पक्वपाकस्य दा 82 यावन्तः प्रवरास्तस्य Azva 9.17 या सत्रा मुपकाराय भवे शाण्डि 1.72 यावन्तश्चर्तवस्तस्याः नारद 13.26 या सन्ध्या सा जगत ल व्यास 1.25 यावन्ति खादन्ति फलानि वृ परा 10.381 या संध्या सा तु गायत्री बृ.या.6.10 यावन्ति चैव रोमाणि वृ.गौ. 6.139 या संध्योपास्तिविच्छंति भार 6.177 यावन्ति तस्य पत्राणि वृ.गौ. 7.41 यासां नाददते शुल्कं मनु 3.54 यावन्ति तस्य विप्रस्य भार 17.31 यासायत्रिचरणा सात्रि भार 6.153 यावन्ति तेषां रोमाणि वृ.गौ, 9.62 मासृम्पतितादिभ्य व 2.6.125 यावन्ति धेन्वा रोमाणि वृ.गौ. 10.7 यास्तासां, स्युर्दुहित मनु 9.193 यावन्ति पशुरामाणि __ मनु 5.38 या स्त्रीमृतं परिष्वज्य वृ हा 8.199 यावन्ति पापानि भवन्ति वृ परा 9.40 या स्यादनित्यच्चारण व 1.12.22 यावन्ति रोमाणि भवन्ति वृ.गौ. 9.80 यास्याम परमां प्रीति वृ.गौ. 7.59 यावन्ति शस्यमूल्यानि संवर्त 75 या हृष्टमनसा नित्यं दक्ष 4.13 यावन्तो अंगुलिभि वृ परा 11.69 यी हशानदिग्दले पश्चात् भाग 11.44 यावन्तोस्यां पृथिव्यां बृ.या, 6.9 यी हशानदिशिपीठस्य भार 11.34 यावन्तोस्यां पृथिव्यां वाधू 113 युक्त स्वाध्याये व 1.8.11 याक्त्तो नियमाः प्रोक्ता भार 5.18 युक्तं रूपं ब्रुवन्सम्यो नारद 1.67 यावन्त्यश्वष्टकास्तत्र वृ परा 10.368 युक्तत्वेनैककण्ठयाच्चेत लोहि 24 यावन्त्य विन्दते जायां व्यास 2.14 युक्तत्वनैव गृहन्ति लोहि 516 यावन्नापैत्यमेध्याक्ताद् मनु 5.126 युक्तिष्वप्यसमर्थासु नारद 2.215 यावन्नृक्षाणि तिष्ठन्ति बृ.गौ. 19.22 युक्ष कुर्वन दिनःषु मनु 3.277 यावन्मंत्रा यथोपास्तिरूप वृ परा 2.10 युश्वाहीत्यनुनवाकश्च कण्व 538 यावन्मनुष्यः पृथिवीं वृ.गौ. 9.76 युगकोटि सहस्राणि वृहा 6.157 यावन् मात्र शरीरं हि वृ.गौ. 1.68 युगक्रन्तिमनुश्राद्ध प्रेतं आंपू 690 यावपेदोदनाद तु चायता व 2.5.8 युगधर्मेण वर्णनां प्रजा 52 या वसेन कक्षा कंटक कपिल 167 युगपत्तु प्रलीयन्ते मनु 1.54 Page #527 -------------------------------------------------------------------------- ________________ 522 स्मृति सन्दर्भ युगं युगद्वयञ्चैव पराशर 12,47 यूषात्वेतानिमंत्रणयान् व 2.4.72 युगाग्निर्युगभूतानि ब्र.या. 9.5 ये कार्यिकम्योर्थमेव मनु 7.124 युगादिषु च कर्तव्यं वृ परा 7.3 येन केनाप्युपायेन पल्या कपिल 165 युगाद्यानां तथा पश्चान् लोहि 342 येन क्रान्तास्त्रयो लोका विष्णुम 41 युगानुरुपतोयस्तु वृ परा 7.25 ये क्षान्तदान्ताश्च वृ.गौ. 6.179 युगाब्दमासर्तुपक्ष कण्व 38 येक्षेत्रिणो बीजवन्त मनु 9.49 युगे युगे च ये धर्मास्तेषु पराशर 11.48 ये खाण्ड मांस मधु वृ परा 7.398 युगे युगे च ये धर्मास्तत्र पराशर 1.33 येग्नयो दिविचेत्येतत् वृ परा 2.128 युगे युगे च ये धर्मा व्या 12 ये च क्षीरं प्रयच्छन्ति वृ.गौ. 5.73 युगे युगे च सामर्थ्य पराशर 1.34 ये च दानपरा सम्यग् या 3.185 युगेयुगे च सामर्थ्य व्या 11 ये च निन्दन्ति माम् वृ.गौ. 3.30 युगे युगेषु यो प्रोक्ता वृ परा 1.4 ये च पापकृतो लोके ये अत्रिसं 6 युग्मानेव स्वस्ति कात्या 4.10 ये च पापकृतोलोके व्या 7 युग्मान् दैवे यथाशक्ति या 1.227 ये च प्रव्रजिता विप्राः अत्रिस 212 युग्मारात्रिषु कृतस्नाना ब्र.या. 8.290 ये च मांन प्रपद्यन्ते वृ.गौ. 3.29 युग्मासु पुत्रा जायन्ते मनु 3.48 ये च मां सर्व रक्तत्वे वृ.गौ. 1.42 युज्यते मुनिभि सम्यक् वृ हा 3.96 ये च मार्गोपदेष्टार वृ.गौ, 10.105 युतं तन्त्रं जपस्थाने विश्वा 6.8 ये च मास उपवासम् वृ.गौ. 5.110 युद्धलब्धा महीशस्य वृ हा 4.220 ये च विप्रा निरीक्षन्ते वृ.गौ. 4.46 युद्धे हत्वा बलात् वृ परा 6.10 ये च वेदश्रुतिकेचित् बृ.गौ. 15.98 युधिष्ठिरोपि धर्मात्मा बृ.गौ. 22.45 ये च स्युः संस्थिताः . .गौ. 4.20 युध्यन्ते भूभृतो ये च वृ परा 12.53 ये चात्र विवदेरन् औ 5.23 युवं वस्त्राणीति ऋचा व परा 8.33 ये चेह ब्राह्मणाः कार्या व परा 11.243 युवानं पुंडरीकाक्षं वृ हा 5.201 ये चेहेति च वै मंत्र Azva 23.59 युवानं पुण्डरीकाक्षं वृ हा 5.286 ये चैतेषु पठंत्यज्ञा वृ परा 6.368 युवानीरु तथा भिक्षुः वृ परा 12.139 ये चैलधावाश्च वृ परा 6.282 युवा भद्रः सुशीलश्च वृ.गौ. 7.7 ये चैव पाद्ग्राहा . व 1.13.14 युवा वग्रहमनुष्याणां व 2.4.80 ये तत्र नोपसर्पन्ति सृताः नारद 18.63 युवा सुवासेति ऋचा वृ हा 8.32 ये तत्र नोपसयुमल मनु 9.269 युष्मत्साम्यं तत्परं कण्व 725 ये ताडयन्ति कार्मेषु वृ.गौ. 10.94 युष्याकं श्राद्धयोग्य आंसू 580 ये तां दत्वा तु यो भुंक्ते अत्रि 5.52 युष्माकं सम्प्रवक्ष्यामि वृ परा 5.2 ये तासां प्रीतिमायान्ति वृ.गौ. 10.19 युष्माभिन समाओते कण्व 726 ये तिलान् तिलयेत एव वृ.गौ. 4.78 युष्मदीयान् परान् धर्मान् वृ.गौ. 1.26 ये तु तासु सदा ध्यात्दा वृ.गौ. 2.16 यूयमधप्रभृति वै समुदे नारा 7.8 ये तु त्वां धारयिष्यंति विष्णु 1.66 Page #528 -------------------------------------------------------------------------- ________________ 523 hm rh rh श्लोकानुक्रमणी ये तु नित्यं प्रभाषन्ते वृ.गौ. 5.67 येन यांस्तु गुणेनैषां मनु 12.39 ये तु वै हेतुकं वाक्यं वृ हा 5.27 येन येन तु भावेन मनु 4.234 ये तु सम्यस्थिता AMu 6.16 येन येन तु वर्णेन लघुयम 85 ये तु स्नानार्थिस्तीर्थ वृ परा 2.102 येन येन यथाङ्गेन नारद 18.92 ये ते अपि सागरान्तयाम् वृ.गौ. 4.40 येन येन यथांगेन मनु 8.334 ये ते चाग्रासने स्थातुं बृ.गौ. 14.13 ये नरा भर्तृ पिण्डार्थ औ 1.42 ये ते चान्ये च बहवः वृ.गौ. 1.10 ये नरास्तेन वै यांति वृ परा 10.101 ये तोषयन्ति निरतं शाण्डि 4.54 येन व्यावर्तते वायुः वृ परा 12.213 ये त्वां दृष्ट्वा नमस्यन्ति वृ.गौ. 10.40 येनांगेनावरो वर्णो नारद 16.23 ये दन्तकाष्ठादीन लब्ध्वा औ 3.10 येनावपदिति प्रथम व 2.3.31 ये दहन्ति द्विजास्तन्तु पराशर 5.24 येनास्मिन्कर्मणा लोके मनु 12.36 ये दाम्भिका ये च वृ परा 6.279 येनास्य पितरो याता मनु 4.178 ये देवलनपराः संत्यक्त कपिल 377 ये नित्या भक्तिकाः बौधा 2.3.20 ये देवलोकं पितृलोकमापुः वृ परा 7.266 ये नियुक्तास्तु कार्येषु मनु 9.231 ये देवास इमं मंत्र Azva 23.57 ये नृशंसा दुरात्मान विष्णु म 101 ये द्विजानामपसदा ये मनु 10.46 येनेकरूपाश्चाधस्ताद् या 3.169 ये धर्ममेव प्रथमञ्चरन्ति बृ.गौ. 14.33 येनेन्द्राय सुमन्त्रेण ब्र.या. 8.12 ये धर्मशास्त्रे विहिताश्च वृ परा 6.379 ये नैवविद्या न तपो न बृ.गौ. 14.3 4 ये धीतवेदाः क्रियया वृ परा 6.210 ये पठन्ति द्विजा वेदं पराशर 8.28 येन केन चिदंगेन मनु 8.279 ये पठन्ति द्विजा वेदं वाधू 178 येन केनचिदज्ञाता गर्भ लोहि 172 ये पाकयज्ञाश्चत्वारो बृह 10.13 येन केनचिदुच्छिष्टो Apa 4.13 ये पाकयज्ञाश्चत्वारो मनु 2.86 येन केन प्रकारेण लोहि 387 ये पाकयज्ञाश्चात्वारो व 1.26.11 येन केनापि वात्युक्तं आंपू 629 ये पाचयन्ति धरणीं शाण्डि 4.87 येन केनाप्युपायेन आंपू 553 यो प्रतिग्रहिणः पूर्वं साक्षात् कपिल 477 येन केनाप्युपायेन कपिल745 ये प्रत्यवसिता विप्रा Apa 9.7 येन गच्छन्ति विद्वांसः बृह 12.43 ये प्रयच्छन्ति ते यान्ति वृ.गौ. 5.90 येन चैवां स्वयं उत्पादितं व 1.17.45 ये प्रयच्छन्ति विप्रेभ्यः वृ.गौ. 5.97 येन जानन्ति ते यांति वृ परा 12.336 ये प्रयच्छन्ति विप्रेभ्य वृ.गौ. 7.79 येन दानस्य दत्तस्य वृ.गौ. 7.29 ये ब्रह्मस्वं हरन्ति इह वृ.गौ. 5.49 येन देवादि मन्त्रेण व 2.2.23 ये भुजते समीपस्था शाण्डि 4.150 येना देवा पवित्रेति वृ.या. 7.14 ये भूता विघ्नकर्तारस्ते विश्वा 6.5 येन भूरिश्चाणान्छद्यात् ब्र.या.8.353 येभ्यो वापि पिता बृ.या. 7.80 येम यत् क्रियते कर्म बृ.या. 1.24 ये मे कुले लुप्तपिंडा वृ परा 2.211 येन यदृषिणां दृष्टं वृ परा 2.44 ये यच्छन्ति दयादानं वृ परा 10.2 48 Page #529 -------------------------------------------------------------------------- ________________ 524 स्मृति सन्दर्भ ये यत्र विहिताः श्राद्धे ब्र.या. 6.15 ये सोम शस्त्रास्त्र वृ परा 6.280 येयमूर्3हा धर्महेतोर्धर्म आंपू 451 ये स्पृशन्तस्तु खान्यद्भि वृ परा 7.173 येयंपूर्व बलि प्रोक्ता कण्व 378 ये स्पेनपतितक्लीवा मनु 3.150 ये युक्तयोगास्तपसि बृ.गौ. 14.32 ये स्वाध्यायमधीयोरन् वृ परा 6.372 ये ये जन्मस्वनेकेषु वृ परा 12.3 45 ये हरन्ति इह वस्त्राणि वृ.गौ. 5.46 ये राष्ट्राधिकृता स्तेषां या 1.338 यैः कर्मभि प्रचरितैः मनु 10.100 ये वकब्रतिनो विप्रा मनु 4.197 यैः कृतः सर्वभक्षोग्नि मनु 9.314 ये वर्णाश्रमधर्मस्थास्ते लहारी 1.1 यैः यैः नृपैः कृतं पूर्व वृ परा 11.299 येवासुदेव नार्चन्ति व 2.1.13 यइभुक्तं तत्र पक्वान्नं Apa 3.3 ये वृत्ताः प्रथमदिवसे आंपू 696 यै युरूपायैरर्थं स्वं मनु 8.48 ये व्यपेताः स्वधर्मेभ्य अत्रिस 17 यैश्चकैश्चिदृदृष्टमात्रै पू 1055 ये शान्तदान्ताः श्रुति व 1.6.21 यो अर्थिने तृण काष्ठानि वृ परा 10.230 ये शूदादधिगम्यार्थ मनु 11.42 योऽकामां दूषयेत्कन्यां मनु 8.364 येषान्तटाकानि समाः वृ.गौ. 11.36 योकारौ द्वौ धूम्रनीलौ व परा 4.92 येषान्त पचते माताये बृ.या. 4.107 योकत्रदामकडोरैश्च पराशर 9.7 येषामेव पिता दद्यात्ते आंपू 722 योक्त्रं विमुच्य तां आंपू 80 येषां ज्येष्ठः कनिष्ठो मनु 9.211 योकत्रेच गृहदाह वृ हा 6.330 येषां च न कृताः पित्रा नारद 14.33 योक्त्रेषु पादहीन पराशर 9.5 येषां तु यादृशं कर्म मनु 1.42 योगक्षेमार्थवृद्धिञ्च वृ हा 4.1 42 येषां द्विजानां गायत्री बृ.या. 8.98 योगकर्म विधानम् विष्णु 63 येषां द्विजानां सावित्री मनु 11.192 योगधर्मैकनिरतो ब्रह्मा शाण्डि 4.216 येषां द्विधा क्रिया लोके नारद 14.40 योगं कुर्यात्समाधाय शाण्डि 4.200 येषां न माता न पिता बृ.या. 4.120 योगंतदिष्ट्यने स्वर्गास ब्र.या. 11.11 येषां नोद्वहसंस्कारा वृ परा 7.79 योगशास्त्रं प्रवक्ष्यामि ल हा 7.2 येषां वाप्यःश्चतुः वृ.गौ. 5.80 योगशास्त्रेषु यत्प्रोक्तं वृ परा 12.305 येषां व्रतानामन्तेषु कात्या 27.15 योगस्तपो दमो दानं व 1.6.20 येषु केषु च पापेषु वृ हा 4.201 योगस्थैर्लोचनैर्युक्त अत्रिस 352 येषु देशेषु यच्छक्यं ___ भार 5.42 योगाचार्येण संचिन्त्य बृ.या. 2.158 येषु येषु हि भावेषु वृ.गौ. 8.113 योगात्सम्प्राप्यते ज्ञानं अत्रि 1.12 येषु श्राद्धेषु भुजीत बृ.या. 7.51 योगात् संप्राप्यते व 1.25.8 ये सपिण्डीकृताः प्रेता औ 7.18 योगाधमनविक्रीतं मनु 8.165 ये समाना इति द्वाभायं या 1.254 योगाभ्यासबलेनैव ल हा 7.3 ये समाना इति द्वाभ्यां वृ परा 7.138 योगाभ्यास रतो नित्यं वृ परा 12.106 ये सिध्यन्ति च साङ्खयेन वृ.गौ. 8.103 योगामपालयत् दुह्यादति व परा 8.1 47 ये सोमपाननिरता __ औ 4.3 योगां पयश्विनी वृ परा 5.43 Page #530 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 525 योगावासः नमस्तुभ्यं विष्णु म 42 यो ददाति द्विज श्रेष्ठं वृ परा 10.235 योगाश्रम परिश्रान्तं दक्ष 7.46 यो ददाति वलीवई युक्तेन संवर्त 79 योगिनामपि दिव्यानो कण्व 189 यो ददाति स्वर्णरौप्यैः संवर्त 77 योगिनामप्यशक्यं कण्व 251 यो दद्यादवलिक्लेश शंखलि 5 योगिनांवर मत्स्वामिन् नार. 4.1 यो दद्यादिममध्यावं भार 6.174 योगिनो विविधै रूपैः वृ प्र्। 4.200 यो दद्याद् दुर्लमानां च तृ परा 10.222 योगी व्रती पुत्रवान् स्याद् कपिल 669 / / यो दद्याद् भक्तितो वृ परा 10.216 योगीश्वरं याज्ञवल्क्यं या 1.1 यो दद्याद् विधिवत् वृ परा 10.169 योगीस्थ इदं श्रुत्वा ब्र.या. 8.190 यो दद्याद्वेषवान् भोगी व प्र्। 10.220 योगीगृह्यश्रममास्थाय दक्ष 1.9 यो दद्यान् मधुरां वाचं वृ परा 10.2 46 योऽगृहीत्वा विवाहाग्नि अत्रस 253 यो दहेदग्निहोत्रेण कात्या 20.11 यो गृह्णति कुरुक्षेत्रे वृ परा 6.230 यो दातुं न विजानाति देवल 57 योगेनं ध्यानमार्गेणं भार 13.36 योद्यादृच्छिष्टमाज्य वृ परा 8.180 यो गोभक्तिकरा नित्यं वृ परा 5.34 यो द्रव्य देवता त्याग या 3.121 योग्निदेववीतये कुचित् व 2.4.102 योधीतेहन्यमाने औ 3.53 योग्नीपविध्येत् व 1.21.30 योधीतेहन्यहन्येतां मनु 2.82 योग्नीपविध्येद् गुरु व 1.1.23 योधीत्य विधिवद् औ 3.82 योग्यानध्यापयोच्छिष्यान ल हा 1.21 यो धर्मः कर्म यच्चैषां नारद 11.3 योग्यान्मन्त्रानुच्चरेच्च __ कण्व 611 यो न चेत्यभिवादस्य औ 1.21 यो ग्रामदेश संघाना मनु 8.219 यो न तिष्ठति नो याति वृ परा 12.294 योजनं तु हलस्याथ व परा 5.77 योन दधद् द्विजातिभ्यो पराशर 2.13 यो जपेत् पावनी देवीम् वृ.गौ. 4.19 योनधीत्य द्विजो बृह 12.24 यो जपेद्वजसंज्ञात्वा भार 6.151 योनधीत्य द्विजो मनु 2.168 योजयेच्छ्राद्धदानेन ब्र.या. 4.38 योनधीत्य द्विजो व 1.3.3 योजयेत्तु भवेदेव कण्व 766 योनधीत्य द्विजो व्या 15 योजयेत्तेन विधिना लोहि 34 यो नरः प्रीणमत्यनैस्तस्य वृ.गौ. 12.36 येजयेत्समिताद्यैस्तु लोहि 35 योनरः स्नातितत्तीर्थ अत्रिस 5.74 यो ज्येष्ठो ज्येष्ठवृत्ति मनु 9.110 योनचिषि जुहोत्यग्नौ कात्या 9.12 यो ज्येष्ठो विनिकुर्वीत मनु 9.213 योन वेत्यीभवादस्य मनु 2.126 यो ज्ञात्वा तु विधिं वृ परा 6.124 योनः सपनेति ऋचा वृ हा 8.69 योतिथिं पूजयेद् वृ परा 4.210 यो न हिंस्यादहं वृहस्पति 35 यो दण्ड्यान् दण्डयेद् . या 1.359 यो नाश्नाति द्विजो औ 5.66 योदत्तादायिनो हस्ता मनु 8.3 40 योनाहिताग्नि शतगुर मनु 11.14 यो दत्वा सर्वभूतेभ्यः मनु 6.39 योनिक्षेपं नार्पयति मनु 8.191 यो ददात्यर्थितोविप्रो संवर्त 95 योनिक्षेपं याच्यमानो मनु 8.181 Page #531 -------------------------------------------------------------------------- ________________ 526 स्मृति सन्दर्भ योनिवकाद्वयोपेतं वृ परा 11.274 यो यदैषां गुणो देहे मनु 12.25 यो निवेदयते मोहाद्देवाय आंपू 2 42 यो यस्य धो वर्णस्य मनु 3.22 योनिषु च गुर्वी सखी व 1.20.18 यो यस्य प्रतिभूस्तिष्ठेद् मनु 8.158 योनिसंकरसंकीर्णा व्यास 4.70 योय स्यभिहितो धर्मः ल हा 7.17 योनौ श्रियः श्री परमस्तेन वृ हा 3.107 यो यस्यहरते भूमि वृ परा 8.268 योन्नं वादधुषिकस्याद् वृ परा 6.287 यो यस्यैषां विवाहानां मनु 3.36 योन्यतः कुरुते यत्नं व्यास 1.29 यो यस्यविहितो धर्म व्या 30 योन्यत्र कुरुते यत्नं औ 3.80 यो यावत् कुरुते या 2.199 योन्यथा संतमात्मान् मनु 4.255 यो यावन्निनुवीतार्थ मनु 8.59 योपचस्य कदर्यस्य वृ परा 6.186 यो येन पतितेनैव लिखित 74 योप्यन्तिके दवीयांश्च वृ परा 12.295 यो येन पतितेनैषां मनु 11.182 यो बन्धनवधक्लेशान मनु 5.46 यो येन सम्वसेत्तेषां वृ हा 6.211 यो ब्रह्मचर्य व्रतचारिभेदो वृ परा 12.174 यो यो वर्णोपहीयेत यो नारद 18.6 यो ब्रह्मचारी विधिना ल हा 3.15 योरक्षन्बलिमादत्ते मनु 8.307 यो ब्रह्मचारी स्त्रियमुपेयात् बौधा 2.1.35 यो रथं हयसंयुक्तं व परा 10.151 यो ब्रह्मघाती गुरुदारगामीवृ परा 11.295 योरयीत्यनुवाकेन व हा 5.382 ये ब्रह्ममेधानध्यायी कण्व 391 यो राज्ञः प्रतिगृह्णाति मनु 4.87 योभार्यः सम्बलं चेतः प्रजा 75 यो राज्ञः प्रतिगृह्मैव वाधू 163 योभियुक्तः परेतः या 2.29 यो रुप्यं उत्तमं दद्याद् वृ परा 10.214 यो मुङ्क्ते अन्यथा वृ.गौ. 16.41 योचितं प्रतिगृह्णाति मनु 4.235 यो भुङ्क्तेनुपनीतेन यो बृ.गौ. 16.40 योर्थं श्रावयितव्य स्यात् नारद 2.1 41 यो मुंक्ते हि च शूदान्नं अंगिरस 48 योलक्षकोटिंविदधाति वृ परा 11.294 यो मुजानोशुचिर्वापि लघुयम 2 यो लक्षहोमं यदि वृ परा 11.346 यो भ्रातरं पितृसमं औ 1.40 यो लोभादधमो जात्या मनु 10.96 यो मन्येताजितोस्मीति कपिल 823 योलोमादसवर्णानामाध प्रजा 91 यो मन्येताजितोस्मीति या 2.309 योवमन्येत् ते तूमे बृह 12.29 यो मामदत्वा पितृदेवताभ्यो बौधा 2.3.22 योवमन्येत ते मूले मनु 2.11 यो मूल् विशादाचार 6.223 यो वर्जयेदनध्यायान् वृ परा 6.367 यो मोहादथवालस्या वाधू 222 यो वः शिवतमोरसस्तस्मा ब्र.या.8.111 यो यजेत तैर्वृथा पूजा भार 14.26 यो वा प्रथममुपगतः बौधा 2.3.16 यो यज्ञे वर्तमाने तु वृ परा 6.5 यो वित्त प्रतिगृहणीते वृ.गौ. 11.29 यो यत्तु वैष्णवं लिंग वृ हा 5.28 यो विप्रो धनलोभेन नारा 1.39 यो यत्र यत्र वा रेतः वृ. गौ. 4.11 यो विष्णुशेवमात्मानमन्यशेष व 2.1.10 यो यत्रावाहिता श्राद्धे ब.या. 4.73 यो वैश्यः स्याद् बहु मनु 11.12 यो यथा निक्षिपेद्धस्ते मनु 8.180 यो वै समाचरेद् विप्रः पराशर 4.7 Page #532 -------------------------------------------------------------------------- ________________ 527 श्लोकानुक्रमणी यो वै स्तेनः सुरापो व 1.27.19 रक्तपुष्पैस्तथादुर्गा ब्र.या. 10.47 योषा गर्भ विधत्ते या देवल 48 रक्तवस्त्रप्रवालादि शाता 4.27 'योषितामुक्त शौचा) भार 3.18 रक्तवस्त्रस्य विक्रेता बृ.य. 3.52 योषितो नित्यकर्मोक्तं व्यास 2.37 रक्ता भवति गायत्री बृ.या. 6.18 योषित्सर्वा जलौकेव dakSa4.9 रक्तारविन्दसदृश वृ हा 3.21 योन संवसत्येषां या 3.210 रक्तेन्दीवरवर्णाभं व परा 12.232 योसत्प्रतिग्रहग्राही वृ परा 7.10 रक्तैश्च करवीरेश्व वृ हा 5.520 यो सा उपांशुरित्युक्तं भार 6.22 रक्तोदकं तत्रवत्स अ 123 योसाधुम्योर्थमादाय मनु 11.19 रक्तो वा यदि वा शुक्लः वृ परा 6.198 योसावतीन्द्रिग्राह्य मनु 1.7 रक्षणादार्यवृत्तानां मनु 9.253 योसावादित्ये पुरुषः बृह 9.60 रक्षणधर्मेण भूतानि मनु 8.306 योसौ विस्तरशः प्रोक्तः बृ.या. 7.168 रक्षयेद्वारिणात्मानं कात्या 11.4 योस्मान् द्वेष्ट्रीत्युदाहृत्य वाधू 79 रक्षाधिकारीदीशत्वाद् नारद 18.21 योस्यात्मनः कारयिता मनु 12.12 रक्षा च भस्मना वृ परा 5.171 योहंमन्यो द्विजाग्रयांस्तु वृ परा 7.66 रक्षार्थ दक्षिणे हस्ते Azva 15.31 योहिंसकानि भूतानि मनु 5.45 रक्षिता जीवलोकस्य वृ हा 3.68 योहि तद् विधिना औ 5.84 रक्षेत कन्यां पिता या 1.85 यो हितः सर्वसत्वेषु वृ परा 4.152 रक्षेदेवं स्वदेहादि पराशर 7.45 योहि दद्यादनड्वाही द्वौ वृ.गौ. 7.10 रक्षोघ्नानि पवित्राणि आंपू 540 यो हि यां देवतामिच्छे AMu 12.15 रक्षोनिरसनादन्यदचनं कण्व 245 योहि वासयति दिवां औ 1.33 रक्षोभ्यो देवताभ्यश्च ब्र.या. 8.87 योहि विष्णु परित्यज्य व हा 5.19 रक्ष्यमाणोपि यत्राधि नारद 2.108 योनाय सर्व विदधाति वृ परा 12.95 रग्नि मावं जलंत्यक्त्वा व 2.6.14 यो ह्यग्नि सद्विजो लिखित 30 रंगवल्ल्यादिभि वृ हा 8.89 यो हाविद्वान् समश्नाति बृह 9.1 49 रं गुह्ये हं तु जान्वीश्च व हा 3.391 यो यस्य धर्मामाचष्टे मनु 4.81 रगोपजीवने दत्तम् वृ.गौ. 3.22 रजकव्याधशैलूष Apa 9.31 रजकव्याध शैलूष Apa 10.12 रकार ऐश्वर्य वीजं वृ हा 3.242 रजकव्याधशैलूष या 3.260 रक्तः कश्यपजो भानुः वृ परा 1.38 रजकश्चर्मकारश्च आंगिरस 3 रक्तचन्दनलिप्तांग शाता 2.14 रजकश्चर्मकारश्च यम 54 रक्तचन्दन हरिदा ब्र.या. 3.58 रजकश्चर्मकारश्च रक्तं निः सार्य विप्रस्य लघुयम 33 वृ परा 8.267 रजकाक्तै श्वश्रुनकेरम व 2.6.515 रक्तपद्यरुणा देवी वृ परा 2.14 रजकादि संस्पर्श वृ परा 8.236 रक्तपादांस्तथा जग्ध्वा औ 9.29 रजकाधन्त्यजैः स्पृष्ट वृ परा 8.260 रक्त पुष्पाणि मजुदर्भा ब्र.या. 2.113 Page #533 -------------------------------------------------------------------------- ________________ 528 स्मृति सन्दर्भ रजकाद्यवुपानेन वृ परा 8..217 रजस्वला यदा स्पृष्टा लिखित 87 रजकी चर्मकारी च पराशर 6.41 रजस्वला यदि साता ___dA 148 रजकी बुरुर्3I ज्याधी वृ हा 6.304 रजस्वलां स्पृशेधस्तु वृ.य. 3.50 रजक्याद्यभिगम्यो दृ परा 8..322 रजस्वलायां प्रेताया दा 149 रजतादि समप्रख्रं वृ हा 3.334 रजस्वलायां भार्गाम व्या 245 रजता शुध्यते नारी __ अत्रि 5.38. रजस्वलायां मार्या व्या 356 रजः पश्यति या नारी बृ.य. 3.57 रजस्वलायाः संस्पर्श Apa 7.14 रजसः परतस्सा तु यातुको विश्वा 8.60 रजस्वला सूतिका वा वृ हा 6.362 रजसा तमसा चैव या 3.1 40 रजस्वले यदा नार्यावन्यो लघयम 13 रजसाभिप्लुतां नारी मनु 4.41 रजोगुणपरीतात्मा जायते नारा 5.18 रजसा शुध्यते नारी पराशर 7.4 रजोदर्शनतो याः स्यू व्यास 2.42 रजसा शुध्यते नारी आंगिरस 42 रजोनीहारधूमाभ्र कात्या 9.4 रजसा शुध्यते नारी व 1.3.54 रजोवृष्टौ च यानादौ वृ परा 6.366 रजसोप्यश्नुते घोरं लोहि 438 रज्जुग्रंथिमधः कृत्वा Azva 2.25 रजस्तमो मोहजातान् वाधू 119 रज्ज्वेध्मं सकृदावेष्ट्य Azva 2.24 रजस्वलाञ्च योगच्छेद् संवर्त 163 रणार्जितेन क्तेइन वृ परा 12.56 रजस्वला तत्पतिश्च कन्यको कपिल 763 रंडाकृतं भूमिदानं यत्त कपिल 642 रजस्वला तदा तस्यै आंपू 86 रंडानां सततं धर्म कपिल 570 रजस्वला तु या नारी वृ हा 6.367 रण्डापाकं महापापं विश्वा 8.64 रजस्वला तु संस्पृष्टा Apa 7.11 रण्डापाकं विषं दूरं विश्वा 8.65 रजस्वला तु संस्पृष्टा लघुयम 12 रण्डापाकेन यो मोहदेव । कपिल 537 रजस्वला तु संस्पृष्टा लघुशंख 49 रंडाभिस्तादृशीभिस्तु कृतं कपिल 604 रजस्वला तु संस्पृष्टा वृ परा 8.230 रण्डा तथाविधां दृष्ट्वा । लोहि 676 रजस्वला तु सा प्रोक्ता अत्रि 5.68 रंडा यदि स्नुषा तां वै। कपिल 612 रजस्वालादि संस्पर्श वृ परा 8.317 रंडाबहुविधाज्ञेयाः कपिल 525 रजस्वला नवैताः स्यु आंपू 932 रतश्चैव स्वयं तुष्टः दक्ष 7.9 रजस्वलानाथभुक्तौ बुद्धि AM पू 947 रतिर्मेधा स्वधा स्वाहा वृ गौ. 10.53 रजस्वलामुखास्वादः वृ हा 6.174 रत्नगर्भाधरा प्रोक्ता ब्र.या. 11.36 रजस्वलां त्यजेत् Apa 7.7 रत्नानां चैव मुख्यानां नारद 18.87 रजस्वलां सूतिकांच वृ हा 6.3 45 रत्नौघमपि वा स्तोयं शाण्डि 4.53 रजस्वलां सूतिकां वै व 2.6.489 रथकार अम्बष्ठं बौधा 1.9.1 रजस्वला यदा स्पृष्टा आंगिरस 39 रथचक्रेषु वेदांश्च वृ हा 6.28 रजस्वला यदा स्पृष्टा अत्रिस 276 रथदानं वस्त्रदानं कपिल ,430 रजस्वला यदा स्पृष्टा अत्रिस 277 रथन्तरं वृहज्ज्येष्ठ वृ परा 7.18 रजस्वला यदा स्पृष्टा देवल 40 रथं हरेत चाध्वर्यु मनु 8.209 Page #534 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 529 रथाश्वगजधान्यानां बौधा 2.3.61 रसा रसैनिमातव्या न मनु 10.94 रथाश्व हस्तिनं छत्र मनु 7.96 रसा रसैमहतो व 1.2.42 रथे बिम्बे ध्वजे भग्ने वृ हा 6.412 रसा रसैः समाग्राह्या वृ परा 6.255 रथ्याकर्दमतोयानि वृ परा 8.339 रसा स्नेहा स्तथा गन्धा बृ.गौ. 15.51 रथ्याकर्दमतोयेन शंख 16.18 रहस्यकरणेप्येवं मास लघुयम 32 स्थ्याकईमतोयानि ___यम 52 रहस्य प्रायश्चित विधान विष्णु 55 रथ्याकईमतोयानि या 1.197 rahasyamidamaya'thaM वृ.गौ. 20.26 स्थ्याकर्दमतोयानि व 2.6.499 रहस्यमेकं वक्ष्यामि कपिल 919 रथ्याघोषेण संतुष्टो बृह 11.8 रहस्यमेतद्विज्ञानं भक्तानां शाण्डि 1.8 रथ्यां वाक्रम्यवाचामे शंख 16.20 रहस्यं सर्व शास्त्रेषु वृ परा 6.128 रमते तत्परेणैव स्वाधीना शाण्डि 5,29 रहितः सर्व धर्मेम्यश्च्युतो वृ हा 2.43 रम्ये निवेश्य देवेशं व 2.6.272 राक्षसाः च पिशाचाः च वृ.गौ. 3.28 रम्यं पराव्यं आजीव्यं या 1.321 राक्षसा दानवा दैत्या वृ.गौ. 8.41 र (म्य) वस्तुषु निस्सनेहा शाण्डि 3.1 40 राक्षसाश्च पिशाचाश्च ल हा 4.46 रवातमात्र प्रकर्तव्यं वृ परा 10.370 राक्षसीमुद्रिकादत्त तत्तोयं विश्वा 5.35 रविचक्रार्धमात्रोऽपि ब्र.या. 9.16 राक्षसो युद्धहरणात् व 2.4.15 रविमण्डलमध्यस्थे वृ परा 4.54 राक्षसो युद्धहरणात् शंख 4.6 रविरश्मि समाकारा भार 7.34 रागादज्ञानतो वापि नारद 1.58 रविशुक्रत्रयोदश्यां व्या 133 रागाल्लोभाद् भयाद्वापि या 2.4 रविसंक्रांतिवारेषु वृ परा 2.112 राजकर्मणि राज्ञा च . व 2.6.460 रविसोमग्रहे दद्यात् वृ परा 10.155 राजकर्मसु युक्तानां मनु 9.125 र वे महाफलं दानं वृ परा 10.356 राजकस्नातकयो व 1.13.26 रवेरप्यंशवो ह्यस्मात् वृ परा 2.78 राजकार्ये नियुक्तस्य व्या 266 रव्यापनेनानुतापेन मनु 11.228 राजग्राहगृहीतो वा नारद 12.32 रव्यापयन्नेव तत्पा संवर्त 112 राजतं वत्सकं कुर्याद् वृ परा 10.109 रश्मिरग्री रजच्छाया या 1.193 राजतत्तुल्यतभृत्य कपिल 457 रसत्वमपि शुद्धत्वंभोवत्वं कपिल 93 राजते चन्दने लिख्य ब्र.या. 10.61 रसपूर्णन्तु यद् भाण्ड पराशर 6.44 राजते चन्दने लिख्य ब्र.या. 10.62 रसभेदकरा ये च ये वृ.गौ. 1.8 राजतैर्भाजनैरेषामथो मनु 3.202 रसयुक्तं हविष्यं स्याद् विश्वा 8.77 राजतो धननान्विच्छेत् __ मनु 4.33 रसवत्फलवद्यत्नात् आंपू 2 47 राजतो नवमस्तद्वद्दशमः अ 86 रसस्य नव विज्ञेया या 3.105 राजत्विकस्नातकगुरून मनु 3.119 रसानान्तु परित्याग वृ हा 6.393 राजदैवोपघातेन पण्ये या 2.259 रसानामथवीजाना वृ.गौ. 10.106 राजधर्म वर्णनम् विष्णु 3 रसानि यानि मेध्यानि बृह 9.74 राजधर्मवर्णनम् विष्णु 4 Page #535 -------------------------------------------------------------------------- ________________ 530 राजधर्म वर्णनम् राजधर्म वर्णनम् राजधर्मविधाने दण्ड वर्णनम् राजधर्मान्प्रवक्ष्यामि राजधर्मोयमित्येवं राजनि प्रहरेद्यस्तु राजनि स्थाप्यते योर्घः राजन्नयनयोर्मध्यं राजन्यग्रहभुत्तौ तु ब्राह्मणस्य राजन्यवेश्ययोश्चापि राजन्यवैश्यावप्येवं राजन्यवैश्यो तु मद्य राजन्यश्चेद् ब्राह्मणी राजन्येन ब्राहाण्यामुत्पन्न राजपत्नी महाभागा राजपत्न्यो ग्रासाच्छादनं राजपुत्रो न राज्याप्त्या राजप्रतिग्रहात्सर्व राजवार्त्तादि तेषान्तु राजसं तामसं चैव तज्ज्ञेयं राजसूयफलं प्राप्य राजहोमी सहस्रं विष्णु 3 विष्णु 4 विष्णु 5 मनु 7.1 वृ हा 4.262 नारद 16.28 या 2.254 बृ.गौ. 19.4 कपिल 338 लोहि 18 औ 6.36 वृ हा 6.273 व 1.21.5 व 1.18.3 ब्र. प्र. 8.296 राजा-ऋत्विकादि राजा कृत्वा पुरे स्थानं राजा च जांगलं पशाव्यं राजा च प्रजाभ्य सुकृत राजानुमतभावेन राजाने कृनस्मृतः राजानो राजभृत्याश्च राजन्ते वसयाज्येभ्यः राजान्नं तेज आदत्ते राजप्रतिग्रहो मध्वा . राजान्नं तेज आदत्ते राजभि कृत (धृत) दंडास्तु मनु 8.318 राजान्नं तेज आदत्ते राजभिर्धृतदण्डास्तु राजान्नं हरते तेजः राजभिर्धृतदण्डास्तु राजान्नं हरते तेजः राजमंत्री सदः कार्याणि राजमहिष्याः पितृव्य नारद 18.106 व 1.19.30 व 1.16.2 राजा पिता च माता राजा व 1.19.20 शंख 14.21 राजा प्रभुर्भूमिदाने तत्सम् राजा भवत्यनेनाश्च राजमाषान् सूरांश्च राजराजाचितो विप्रः राजत्विग्दीक्षितानाञ्च वृ.गौ. 17.10 दक्ष 6.5 व 1.19.21 वृ परा 11.7 ब्रह्मचर्य 4.58 अ 74 दक्ष 9.37 शाण्डि 1.64 वृ.गौ. 9.73 वृ 3.142 विष्णु 32 या 2.188 विष्णु 3 विष्णु 3 राजा च श्रोत्रियश्चैव राजा चेत्तादृशी श्रुत्वा राजा तु धर्मेणानुशासयत् राजा तु धार्मिकान् सम्यान् राजा त्ववहित सर्वान् राजा दहति दंडेन राजाद्यैर्द्दशभि मास राजानः क्षत्रियाश्चैव राजानंच विशं शूद्र राजानं वा तथा वैश्यं राजानाश्चेन्नाभविष्यन् राजा न स्तेन महत राजानाम चरत्येयष राजा भवत्यनेनास्तु राजार्थे ब्राह्मणार्थे राजालब्ध्वा निधिं राजा वा राजपुत्रो वा राजा व राजपुत्रो वा राजा वा राजपुत्रो वा राजा वा राजमान्यो राजाश्रयेण यो मर्त्यो राजा सपुरुषः सभ्याः राजा स्तेनेन गन्तव्यो स्मृति सन्दर्भ मनु 3.120 लोहि 678 व 1.1.43 नारद 1.68 नारद 18.5 वृहस्पति 52 आंगरिस 68 मनु 12.46 वृ हा 6.357 व 2.6.459 नारद 18.16 औ 8.18 नारद 18.20 व 1.2.53 र 18.123 औ 6.56 या 1.130 Apa 9.27 मनु 4.218 वृ. गौ. 11.21 अत्रिस 301 आंगिरस 72 शंखलि 26 कपिल 643 बौधा 1.10.31 मनु 8.19 व 1.20.36 या 2.35 पराशर 9.53 लघुयम 56 लघुशंख 58 दा 109 वाधू 173 मनु 1.15 नारद 18.104 7 Page #536 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 531 राजा स्तेनेन गन्तव्यो मनु 8.314 राज्ञो हि रक्षाधिकृतः मनु 7.123 राजीवान् सिहं तुण्डाश्च शंख 17.25 राणाधनी कौषमी च ब्र.या. 1.26 राज्यभ्रष्टं च राजानं वृ परा 10.299 रात्रयः कथितास्तस्य आपू 19 राज्यस्थः क्षत्रियश्चापि ल हा 2.2 रात्राव. भवेच्छौच व 2.3.97 राज्यस्य षड्गुणान् वृ परा 12.29 रात्रावहनि वा दानं Azva 15.59 राज्ञ एव तु दासः स्यात् नारद 6.33 रात्रावेव समुत्पन्ने दा 144 राज्ञ कोशापर्तृतश्च मनु 9.275 रात्रावेव समुत्पन्ने पराशर 3.20 राज्ञः पंचसहस्रं वृ परा 8.302 रात्रिं कुर्यात् त्रिभागन्तु अत्रि 5.42 राज्ञः पंचागुलं न्यासं भार 16.22 रात्रिं कृत्वा त्रिभागां दा 147 राज्ञः प्रख्यात भांडानि मनु 8.399 रात्रिभिमीसतुलाभि लघुयम 77 राज्ञश्च दधुरुद्धारं मनु 7.97 रात्रिभिमीसतुल्याभि मनु 5.66 राज्ञा चान्यस्त्रिमि पूज्यो दक्ष 2.45 रात्रिभि मास तुल्याभि शंख 15.4 राज्ञाञ्चानुमते चैव पराशर 8.35 रात्रिशेषे द्वाभ्यां प्रभाते व 1.4.23 राज्ञा तथा कृताश्चेत्तु वृत्तयो कपिल 464 रात्रिसूक्तं च सौरं च वृ परा 11.284 राज्ञापमणि कोदाप्यः ___ या 2.43 रात्रौ कृताशनान्विप्राच्छ्राद्धे कपिल 68 राज्ञा न प्रतिगृहणीयात् शाण्डि 3.22 रात्री जागरणं कुर्यात् वृ हा 5.441 राज्ञान्यायेन यो दण्डो या 2.310 रात्री जागरणं कुर्यात् वृ हा 5.342 राज्ञान्यैः श्वधर्वापि अत्रिस 80 रात्रौ तु वमने जाते आंपू 177 राज्ञा परीक्ष्यं न यथा नारद 13.118 रात्रौ दानं न दातव्यं वृ परा 10.280 राज्ञा परिगृहीतेषु नारद 2.139 रात्रौ निमंत्र्य सम्पूज्य 2.129 रात्रा निमत्र्य सम्पूज्य वृ हा 6.120 राज्ञा प्रवर्तितान् धर्मान् नारद 18.10 रात्री श्राद्ध न कुर्वीत मनु 3.280 राज्ञामत्ययिके कार्ये व 1.19.32 रात्रौ होमं प्रकुवीत वृ हा 5.542 राज्ञातुं द्वादशाहः स्यात् वृ परा 8.37 रात्र्या चापि संधीयवे बौधा 2.4.27 राज्ञाप्रतिग्रहस्त्याज्यो वृ.या. 4.59 रात्र्यामजसयोगस्सन् शाण्डि 4.199 राशांप्रवजितां पार्टी लघुयम 36 रामचन्द्र.समादिष्टं पराशर 12.63 राज्ञा राजन् महातेजा वृ.गौ. 7.113 रामोऽपिकृत्वा सौवर्णी कात्या 20.10 राज्ञा राजकुमारघ्नश्चौरेण शाता 6.9 राष्ट्र मनोवांछित वृष्टि वृ परा 11.293 राज्ञा विनीते दद्यात् शाता 6.30 राष्ट्रस्य संग्रहे नित्यं मनु 7.113 रासीमावाशिष्यां वा 1.य. 3.5 राष्ट्राए दासयेत्तचा वेदा कपिल 94 राज्ञे दत्वा तु षड्भागं पराशर 2.14 राष्ट्रेषु रक्षाधिकृतान् मनु 9.272 राजो है च विशश्चका व 2.4.8 राष्ट्रेषु राष्ट्राधिकृता नारद 18.75 राशो निवेध पश्चातु कपिल 834 राहु केतुन्तु विन्यन्य ब्र.या. 10.67 रामोनिष्टप्रवक्तारं या 2.305 राहुश्च सइसकः कार्य वृ परा 11.57 रासोबलार्थिनः षष्ठे ब्र.या. 8.9 राहुः सिहंलदेशोत्थो वृ परा 11.42 राजो माहात्मिके स्थाने मनु 5.94 रिक्थग्राही ऋणं वृ हा 4.242 Page #537 -------------------------------------------------------------------------- ________________ 532 स्मृति सन्दर्भ रिपुगर्भस्य यो गर्भः विष्णु म 39 रेचकं तद्विदस्तज्ज्ञा वृ परा 12.216 रीतिहत् पिंगलाक्ष शाता 4.4 रंचकेणोद्मवक्त्रेण वृ परा 6.104 रुक्मकुण्डले च बौधा 2.3.34 रेचकेन तृतीयेन्। वृ परा 12.238 रुक्मस्तम्भनिभावूरू विष्णु 1.26 रेचकेनेश्वरं ध्याये बृ.या. 8.25 रुक्माङ्गदं तत्सुतञ्च वृ हा 7.208 रेचकेनेश्वरं विद्या ब्र.या. 2.62 रुक्मांगदः शिवो ब्रह्मा वृ हा 7.84 रेतः सेकः स्वयोनीषु मनु 11.59 रुच्या वान्यतरः कुर्यादितरो या 2.98 रेतः स्पृष्टं शवस्पृष्टं आंगिरस 45 रुद्रजाप्यानि कार्याणि वृ परा 4.50 रेतस्पृष्टं शवस्पृष्टं Apa 8.4 रुद्रः प्रजापति शक्रः वृ.गौ. 6.117 रेतोधा पुत्र नयति बौधा 2.2.40 रुद्र मातर्वसुनुते सुता भार 18.94 रेतो मज्जति यस्याप्सु वृ परा 6.4 रुद्रं जपेल्लक्षपुष्पैः । शाता 1.19 रेतो मूत्र पूरीषाणां औ 2.2 रुदं समाश्रिता देवा वृ.गौ. 22.29 रेतोविण्मूत्रसंस्पृष्टं अत्रिस 233 रुद्र रुदिविधानेन वृ परा 4.147 रेवती वारुणी कांति वृ हा 7.165 रुद्ररूपो द्विजो यश्च वृ परा 11.150 रे स्पर्श तुणिरूपं वृ परा 5.72 रुद्रविधिं विधिश्रेष्ठं वृ परा 11.198 रोगनाशो भवेद् रुद्रो व हा 7.48 रुद्राक्षादित्रिवीजानां भार 7.44 रोगयुक्तं दुष्टबुद्धि आंपू 743 रुद्राग्नेययोर्मध्ये ब्र.या. 10.119 रोगादिरहितो विप्रो Azva 24.20 रुदान पुरुष सूक्तञ्च अ 36 रोगार्तस्यौषधं पथ्यं वृ. परा 10.2 42 रुद्रान् प्रपद्ये वरदान् शंख 9.5 रोगी हीनातिरक्तांगः प्रजा 82 रुद्रायेति विधानज्ञो वृ परा 11.120 रोगी होनातिरिक्तांग या 1.222 रुद्रार्चनाद् ब्राह्मणस्तु वृ हा 2.47 रोगेण यद्रजः स्त्रीणां अंगिरस 36 रुद्राश्चाग्निश्च सर्पश्च शंख 9.7 रोगेण यदज स्त्रीणां Apa 7.2 रुदैस्तयैकादशभिः शाता 2.32 रोगेण यदजः स्त्रीणां पराशर 7.18 रुद्रौद्यौउत्तराशायमर्चये भार 11.56 रोचन्त इति सायं व 1.3.62 रुविष स्तथारैभ्य ब्र.या. 2.98 रोदनं वर्जयित्वैव वृ हा 6.81 रूपतो गन्धतो वापि वृ हा 8.122 रोदनादावणादागाद बृह 9.84 रूपः दविण संयुक्तो वृ परा 10.258 रोधने कृच्छ्रपादे वे वृ परा 8.1 40 रूपदविणहीनाश्च बृ.गौ. 14.63 रोधने बन्धने चैव बृ.या. 4.9 रूपं देहि यशो देहि या 1.291 रोधने बन्धने चैव यम 67 रूपं हुताशनं यातु स्पर्शो विष्णु म 66 रोधने बन्धने वापि । AMu 10.3 रूपयौवनसम्पन्न विष्णु 1.30 रोषबन्धनयोक्त्रञ्च पराशर 9.31 रूपवेदांग तुरगसख्यं भार 14.34 रोधबन्धनयोकत्राणि पराशर 9.4 रूपसत्वगुणोपेता मनु 3.40 रोमकूपैर्यदा गच्छेद् Apa 6.5 रूप सौभाग्यसंयुक्ता वृ परा 12.204 रोमदर्शनसंप्राप्ते सोमो संवर्त 65 रेकाभिरेकोष्ठाउक्तः मार 7.11 रोमसंग्रहणे विप्रः भार 18.89 Page #538 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 533 रोमाणि प्रथमे पादे यम 72 लक्षभूमौ भवेद्दिष्टि भार 9.32 रोमाणि प्रथमे पादे लघुशंख 56 लक्ष्यश्चैकादशप्रोक्ताश्चतुः ब्र.या. 10.34 रोमाद्ये च फाल्गुनेवापि ब्र.या. 8.101 लक्ष संख्याहणं पुष्पं शाता 1.18 रोम्णा कोट्यश्च या 3.103 लक्षसूर्य प्रभाभास्वत् वृ परा 11.139 रोम्णां तु प्रथमे पादे दा 106 लक्षहोममिमं विप्रा वृ परा 11.244 रोमणां पवित्रकरणे भार 18.84 लक्षेण भष्महोमेन भार 9.33 रोम्णां मध्यमं बध्वा भार 18.88 लक्ष्मणं पश्चिमे भागे व हा 3.263 रोम्णि रोम्णि भ्रूणहत्या अ 49 लक्ष्मणो नागराजश्च वृ हा 7.164 रोहिणी दण्डिनीयस्य ब्र.या. 8.165 लक्ष्मीधनकुचस्पर्श वृ हा 5.311 रोहिणी विधवा भर्ता सा विश्वा 8.59 लक्ष्मीनारायणध्यान __ कण्व 574 रोहिण्यां मंदवारे __ व 2.7.6 लक्ष्मीपतित्वं तस्यैव वृ हा 3.70 रोहिण्या श्रवणे वापि व 2.3.171 लक्ष्मीभ्रष्टाय यद्दतं वृ परा 10.298 रौद्र द्वाविंशकं प्रोक्तं बृ.या. 4.69 लक्ष्मीमनपगमिनीमित वृ हा 3.69 रौद्रन्तु राक्षसं पित्र्य कात्या 27.4 लक्ष्मीरूपामिमां कन्या Azva 15.26 रौदपित्र्यायासुरान् बृ.या. 7.151 लक्ष्मीबैलं यशस्तेज अत्रिस 146 रौद्रभूतमिमं सर्वे द्विजं वृ परा 11.128 लक्ष्मी वसुधा वर्णनम् विष्णु 99 रौद्रवैष्णवगायत्र्यां शाखा कपिल 995 लक्ष्मी सरस्वती चैव ब्र.या. 10.45 रौद्री मकारसंज्ञा बृ.या. 2.29 लक्षम्या सह समासीनं वृ हा 7.172 रौप्यहैमानि पात्राणि प्रजा 115 लक्ष्यं शस्त्र भृतां वा मनु 11.74 रौरवं नरकं याति वृ हा 7.151 लग्नस्तु निश्चलस्तिष्ठेद् नारद 19.28 रौरवाद्विप्रमुक्तास्तु बृ.गौ. 15.80 लघु गुरु वा यो दद्याद् ब्र.या. 11.59 लताग्रपल्लवो बुघ्न कात्या 25.6 लब्धद्रव्येण लघुना येन लोहि 344 लकारश्चभकारश्च विश्वा 3.27 लब्ध यज्ञाय य विप्रो वृ परा 6.300 लक्षञ्चपेच्चं यो नित्यं तू हा 3.147 लब्यासनो ब्रह्मचारी भार 9.47 लक्षणं द्विधमाख्यातं भार 15.29 लब्धेन मधुना वापि लोहि 369 लक्षणे प्राग्गतायास्तु कात्या 6.9 लब्ध्वाज्ञामपसव्येन Azva 23.12 लक्षत्रयजपेधेतत्पुरश्च भार 9.21 लभतेऽतस्तु सा प्रोक्ता आंपू 453 लक्षत्रयं वा गायत्र्या a51 लभते नात्र सन्देहो आंपू 873 लक्षद्वादशवारं तु गायत्री नारा 1.35 लभेतायु शतसमा वृ हा 3.197 लक्षद्वादश संज्ञञ्च ब्र.या. 10.33 लभ्यन्ते श्राद्धदानेन ब्र.या. 4.130 लक्षमात्रं जपेदेवी तस्मात् नारा 1.38 लं पृथिव्यात्मने घूपं विश्वा 3.28 लक्षं चौकादशं चैव ब्र.या. 10.31 ललनाद्वारिगच्छन्योगी वृ परा 12.290 लक्षं तु जुहुयादाज्यं भार 9.31 ललाटबाहुहृदयेष्वार्जवेन शाण्डि 2.44 लक्षद्वादशकं चैव कोटीनां ब्र.या. 10.30 ललाटादि कपालान्तं ब्र.या. 2.33 लक्ष ब्रह्मकटाई च ब्र.या. 10.31 Page #539 -------------------------------------------------------------------------- ________________ 534 ललाटादि शुभाङ्गेषु ललाटादिषु चांगेषु ललाटे कर्णयोरक्ष्णोः ललाटे केशवं ध्यायेन् ललाटेग्रे स्थित देवी ललाटदेशाद् रुधिरं ललाटे पृष्ठयो कण्ठे ललाटै यैः कृतं नित्यं लवणं क्षीर संयुक्तं लवणं च कटुद्रव्यं लवणं चोदकं हित्वा लवणं तिलकार्पासं लवणं मधु तैलञ्च लवणं मधु तैलं च लवणं मधु मांसश्च लवणानां गुडानां च लवणे सुसर्पिद लवणोदकं ततः क्षीरोदं लशुनपलाण्डुकेमुकगुंजन लशुनं गूंजनं चैव लाक्षाकृष्णागरु सर्पिः लाक्षालवणमांसानि लाक्षालवणसंमिश्रं कुसुम्भं लांगलं प्रवीर वद्वीर लांगुलं संप्रवक्ष्यामि लांगूले कृच्छ्रपादन्तु लाजाहुतीदशाप्रोक्ता लाजैः हरिद्राचूर्णेश्च लाभपूजानिमित्तं हिं लाभार्थो वणिजां सर्व लाभालाभौ च सततं लालनीया सदा भार्य्या लालास्वेदसमाकीर्णः लावण्य तित्तिरिशकुन्त लिखितं साक्षिणश्चात्र व 2.7.17 वृ हा 8.233 ब्र. या. 10.15 व 2.3.51 वृ परा 5.36 पराश 3.43 वृ हा 2.73 व्या 38 नारद 2.66 नारद 2.122 नारद 2.65 व 1.16.7 बौधा 2.1.16 या 2.229 कण्व 205 दक्ष 5.8 वृ परा 4.31 कण्व 431 विश्वा 7.19 ब्र. या. 7.54 मनु 12.57 वृ परा 4.223 नारद 2.121 कात्या 27.6 लेखयित्वा च संपूज्य ध्याना कपिल 325 शंख 17.18 लेखयेद् वर्णकैः स्वैः स्वैः वृ परा 11.58 ब्र. या. 10.128 नारद 2.127 शंख 13.7 नारद 2.119 व 1.14.28 लेखितः स्मारितश्चैव लेखे देशान्तरन्यस्ते लेख्यं तु द्विविधं ज्ञेयं लेख्यं देयं दद्यादृणे शुद्धे लेख्यस्य पृष्ठेभिलिखेद् लेपगन्धापकर्षणे नारद 2.112 नारद 2.99 या 2.95 व 1.3.47 ब्र. या. 2.186 विश्वा 8.2 शाण्डि 4.89 वृ हा 4.153 पराशर 1.63 लिखितं बलवान्नित्यं लिखितं लिखितेनैव लिखितं साक्षिणो भुक्ति लिखितं साक्षिणो भुक्ति लिंग वा सवृषणं लिंगस्यच्छेदने मृत्यै लिङ्गानां वचनानां वृ परा 5.60 पराशर 9.18 ब्र.या. 8.230 वृ हा 5.497 दक्ष 7.38 मनु 5.5 भार 14.31 या 3.40 अत्रिस 377 लेपभागश्चतुर्थाद्या व 1.2.40 लिंगेप्यत्र समाख्याता लिप्यते न स पापेन लुठन्नमहीतले तूष्णी लुप्तं सूर्यं समालोक्य लूता विप्लव शीतलोश्च लूताहि सरटानां च लेखं यच्चान्यनामांक नारद 9.11 लोहि 5.86 शंख 4.15 वाघू 68 लेपयदयतीरस्थ लोकत्रयहितार्थाय लोकनिस्तारणार्थन्तु सा लोकपालांस्तथावाहा लोकप्रकाशकश्चैव लोक संव्यवहारार्थं या लोक संग्रहणार्थं यथा लोक संग्रहणार्थं हि लोकात्मन् लोकनाथेश लोका द्वीपार्णवाश्चैव लोकानन्त्यं दिव्यं प्राप्ति नारद 1.3 लोकानन्यान् सृजेयुर्ये प्रजा 137 स्मृति सन्दर्भ vyA1 76 ल व्यास 2.14 विष्णु म 24 वृ.गौ. 10.43 कण्व 627 मार 11.58 मनु 8.131 बौधा 1.10.29 बोधा 1.5.111 वृ.गौ. 18.37 वृ.गौ. 10.55 या 1.78 मनु 9.315 Page #540 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी लोकानां तु विवृद्ध्य लोकानुसारस्त्वेकत्र गुरु लोके त्रीण्यपवित्राणि मनु 1.31 शाण्डि 4.236 बृ.गौ. 21.19 मनु 5.97 नारद 16.19 नारद 9.2 नारद 18.51 लोहि 720 दक्ष 7.1 लोकेशाधिष्ठितो राजा लोकेस्मिन्द्वावक्तव्याव लोकेस्मिन् द्विविधं लोकेस्मिन् मंगलान्यष्टौ लोको यदा सुखी राजा तदा लोको वशीकृतो येन येन लोधनोपार्जुनैर्नागैः लोप्त्रादिरहिताश्चोरा लोभ स्वप्नोति क्रौर्य लोभात् कुर्याद् द्विजन्मा लोभात् सहस्रं दण्डस्तु लोभान्नास्ति नियोगः लोभान्मातृत्वमन्यासु लोभान् मोहाद् भयान् लोभान् मोहाद् भयान् लोमम्य स्वाहेत्यथवा लोमभ्यः स्वाहेत्येवं लोमानि मृत्युर्जुहोमि लोलिह्यमानं संदीप्तं लोष्ठमर्दी तृणच्छेदी लोष्टसस्य च यश्व लोहकर्म तथा रत्नं लोहकर्मस्थानां च गवां लोहपात्रेषु यत्पक्वं लोहशंकुमृजीषं च पंथानं लोहहारी च पुरुषः लोहानामपि सर्वेषां लोहितं मृत्योर्जुहीमि लोहितं सर्ववेदान्त लोहि 1 लोहितान् वृक्षनिर्यासान् मनु 5.6 लोहितान् वृक्षनिर्यासान् वृ परा 7.223 लोहितो यस्तु वर्णेन व 1.20.28 बृह 9.114 मनु 4.71 भार 3.10 पराशर 1.61 वृ परा 4.221 प्रजा 113 मनु 4.90 शाता 4.12 नारद 10.10 व 1.20.30 दा 21 वृ हा 5.412 नारद 18.66 मनु 12.33 वृ परा 6.259 मनु 8.120 व 1.17.57 आंपू 122 मनु 8. 118 वृ परा 8.77 या 3.302 या 3.246 लोहितो यस्तु वर्णेन लोहितो यस्तु वर्णेन लौकिंकं वैदिकं तत्र नित्यं लौकिकं वैदिकं वापि लौकिकं वैदिकं वापि लौकिकं वैदिकं वापि लौकिकाग्नौ प्रकुर्वीतं लौकिकाग्नौ श्राद्धमात्र लौकिकाग्नौ सर्वजन लौकिके पापनाशाय लौकिकोक्तिवैदिकोक्ति लौहक कुम्भाकारश्च लौहानां वैदलानां च व वशतालादि पत्रैस्तु वंशद्वयविशुद्धत्वं अत्यन्ता वंशोद्धरणकर्तृत्व वकघाती दीर्घनसो वकार इति पञ्चैते वर्णाः वक्ता शतसहस्रेषु वक्त्राधिकन्तु यत्पिण्ड वक्त्रानिर्मार्जनं कृत्वा वक्त्रेण सान्तर्धानेन वको तालुनि दृक् वक्त्रे प्रदर्शयेत्देव्याः वक्त्वेर्थे न तिष्ठन्तं वक्रं तद्भवति ह्लादौ वक्रं तु भवति ह्यादौ वक्षश्यंध्योश्चमूर्ध्नाति वक्ष स्थले माधवञ्च वक्ष्यन्ति केचिद् भगवान् वक्ष्यमाणस्य सूत्र हि वक्ष्यमाणो विधि पुण्यः वक्ष्यामि वस्समासेन वक्ष्याम्यथाक्षमालायाः 535 लघुशंख 11 लिखित 14 लोहि 614 औ 1.23 मनु 2.117 वृ.गौ. 14.56 आंपू - 401 लोहि 303 कण्व 770 वृ परा 4.161 लोहि 363 ब्र.या. 8.3 शंख 17.19 वृ हा 5.238 लोहि 571 लोहि 101 शाता 2.56 विश्वा 3.17 व्यास 4.59 बृ.गौ. 13.13 वृ परा 2.33 वृ हा 5.268 वृ परा 4.29 भार 11.76 नारद 1.41 बृ.या. 2.8 बृह 9.10 भार 5.32 वृ हा 2.76 वृ हा 3.165 शाण्डि 1.12 वृ परा 6.88 शाण्डि 3.3 भार 7.52 Page #541 -------------------------------------------------------------------------- ________________ 536 वंक्षणो वृषणो वृक्कौ वचनाद्यज्ञे चमसः वचनानां समत्वेन वज्र वैदूर्यमाणिक्य वटाश्वत्थार्कपत्रेषु वटाश्वत्थार्कपर्णानि वणिक् किरात कायस्थ वणिक् प्रभृतयो यत्र वत्सतन्ति च नोपारि वत्स प्रसवणे मेध्य वत्सन्तीं विततां वत्सं माता लोढि यथा वत्सरत्रितयं कुर्यात् वत्सस्य कुर्यादिति वत्सस्य ह्यभिशस्तस्य वत्सानां कण्ठवन्धेन वत्सः प्रसवणे मेध्य वत्सरादूर्ध्वसम्पूर्ण वत्स्नाच्येत् प्रहृता वदने प्रविशेद्येषां वदन्त एवं परमानन्दं वदन्ति कवयः केचिह्न वदन्ति कवयः केचिद् वदन्ति केचिद् वरुणस्य वदन्ति तद्विदः सर्वे वदन्ति दानं मुनयः वदन्ति न तथा ज्ञेयं वदन्ति न तथा ज्ञेयं वदन्ति ब्रह्मवेत्तारो वदन्ति मंत्रत्वार्थवेदिनो वदन्ति मुनय प्राच्या वदन्ति मुनयो गाथां वदन्ति मुनयो गाथां वदन्ति विप्रास्ते वदन्ति वदतां श्रेष्ठा या 3.97 बौधा 1.5.51 आंपू 395 वृ हा 7.282 वृ परा 7.123 वृ हा 5.247 व्यास 1.11 नारद 4.1 बौधा 2.3.42 बौधा 1.5.57 व 1.12.5 वृ हा 8.177 का 3 वृ परा 10.80 मनु 8.116 लघुयम 52 व 1.28.8 वृ हा 6.390 व 1.17.65 वृ परा 8.33 कपिल 768 वृ परा 6.244 वृ परा 8.233 वृ परा 11.240 वृ परा 10.128 वृ परा 9.43 शाण्डि 4.204 शाण्डि 5.15 वृ परा 12.210 वृ परा 11.59 वृ परा 8.9 वृ परा 10.135 वृ परा 10.294 वृ.गौ. 10.86 वृ परा 11.18 वदन्ति सर्वे नीतिज्ञा वदन्त्यपां पवित्रत्वं वदरीवनमासाद्य सङघीभूय वद सर्वमशेषेण वदामि धेनुं घृतपूरकल्प्यां वदूर्यमणिचित्राणि वदेत्पापी महाक्रूरस्तेन वदेद्वाचा केवलं वा वदोदितं स्वकं कर्म वधच्चित्रकृन्मख वधपानापहरणगमनाद्यैश्च वधः सर्वस्वहरणं वधूवस्त्रैन्ततांते तु दद्यात् वध्वाजलादुपस्तीर्थे वध्वारक्षांप्रकुर्वीत कण्व 640 वध्वा सह गृहं गच्छेद् वध्वा सह वरो गच्छेत वध्वाहतस्य माङ्गल्यं वनवासिषु सर्वेषु भिक्षा वृ परा 12.198 वनस्थं च द्विजं हत्वा वनस्थो बालखिल्यो वनस्पतीतिगते सोमे वनस्पतीति सूक्तेन वनस्पतीनां सर्वेषां शख 17.7 वृ परा 12.163 वृ परा 5.98 वृ हा 6.33 वनस्पतीनोषधींश्च वनस्पतेति सूक्तेन वनस्पत्योषधीश्च वनाद् गृहाद्रा कृत्वेष्टि वने च पतिता या गौः वने दुष्टमृगान् हत्वा वनेषु तु वहत्यैवं वन्दिग्राहांस्तथा वाजि वन्दिग्राहेण या भुक्त्वा वन्ध्या तु वृषली ज्ञेया वन्ध्यात्वं जातपुत्राणां स्मृति सन्दर्भ वृ परा 12.41 वृ परा 8.263 नारा 7.29 वृ हा 5.5 वृ परा 10.72 बृ.गौ. 12.49 आंपू 366 कण्व 249 मनु 4.14 नारद 2.164 नारा 1.40 नारद 15.7 व 2.4.87 व 2.4.51 कण्व 577 Azva 15.51 Azva 15.66 मनु 8.285 बृ.या. 7.64 वृ हा 8.39 ब्र. या. 8.317 या 3.56 बृ. य. 4.12 औंस 38 मनु 6.33 या 2.276 पराशर 10.25 यम 25 लोहि 426 Page #542 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी वन्ध्या नवप्रसूता च न मार 7.67 वरं लक्षणसंयुक्तं व 2.4.33 वन्ध्यापि प्रभवेदेव लोहि 550 वरं वा रूपामुद्धरेज्ज्येष्ठः बौधा 2.2.4 वन्ध्या स्त्रीजननी नारद 13.96 वरं स्वधर्मो विगुणो न मनु 10.97 वन्ध्याष्टमेधिवेत्तव्या वृ परा 6.67 वरयेच्चतुरो विप्रान् Azva 15.16 वन्यैर्मुन्यशनैर्मेध्ये वृ परा 12.97 वरास्त्रि प्रोक्षयेल्लाजा Azva 15.39 वपनं नास्य कर्तव्यं कात्या 25.15 वरस्त्रीगणसंसेव्य वृ परा 10.185 वपनं मेखला दण्डो अत्रिस 76 वर स्त्री भूषणैर्युक्तं वृ परा 10.24 वपन मेखलादण्डो मनु 11.152 वराङ्गनासहस्राणि पराशर 3.42 वपनं मेखला दण्डो व 1.20.21 वराणि रलानि च हैम वृ परा 10.210 वपनवतनियमलोपश्च बौधा 2.1.23 वराय गुणयुक्ताय वृ परा 6.6 व पावसावहननं नाभि या 3.94 वराहन्तु तिलद्रोणं औ 9.10 वभूवुर्हि पुरोडाशा मनु 5.23 वराहं यदि वा रोहं वृ परा 8.174 वमनेनातिसौलभ्यतृप्ति कपिल 215 वरुणमाश्रित्यैतत्तै वरुण बौधा 1.4.11 वमंतं जृम्भमाणं च व्या 363 वरुणं द्वितीयेति तृतीये व 2.4.53 वयः कर्म व वित्तञ्च वृ हा 4.188 वरुणवायव्ययोर्मध्ये ब्र.या. 10.129 वयं तद्गोत्रसंभूता अस्माकं लोहि 293 वरुणस्य करे पाशः भार 18.124 वयं व विद्याः को वा आंपू 493 वरुणस्योत्तभनमासि वृ परा 11.233 वयं सोमं तमीशानमस्मे वृ परा 11.124 वरुणेन यथा पाशैर्वद्ध मनु 9.308 वयवीयैर्विगण्यन्ते या 3.104 वरुणो देवता मूत्रे देवल 62 वयसः कर्मणोर्थस्य मनु 4.18 वरेण्यं सवितुश्चापि कण्व186 वयसस्तु षोडशादूर्ध्व व 2.5.20 वरो दास्याति पूर्वेण ब्र.या. 8.267 वयसा चर्यया विद्याज्ञाना कपिल 706 वर्गत्रयात्परं तेषां मूका लोहि 251 वयसा यं कनिष्ठोपि पितृ कपिल 684 वर्गद्वयोद्धारकश्च सर्व । लोहि 333 वयसा लघवोपि वृ परा 8.71 वगैश्च यादिक्षान्तणौः विश्वा 6.28 वयः सुपर्णेति ऋचा वृ हा 8.22 वर्जनं विषयासक्तेः वृ परा 12.19 वयोःधिको दत्तसुतो आंपू 418 वर्जनीयमकृत्यन्तु सर्वेषां वृ हा 8.165 वयो बुद्ध्यर्थवाग्वेष या 1.123 वर्जनीयाद्विजाह्येते का 4 वरगोत्रं समुच्चार्य Azva 15.27 वर्जनीयानि पुष्पानि वृ.गौ. 8.80 वरणीया विशेषण वृ परा 11.265 वर्जनीया प्रयत्नेन कण्व 473 वरदानं ततः प्रोक्कं ब्र.या. 8.239 वर्जयित्वा कृतानन्ये शाण्डि 4.16 वरदाभययुक्ताभ्या व 2.6.79 वर्जयित्वा द्विजं पश्चाद् आंपू 762 वरः प्रत्यङ्मुखो भूत्वा व 2.4.40 वर्जयित्वा मुक्तिफल औ 1.38 वरं ददाति भूतानां वृ.गौ. 12.44 वर्जयित्वा मृदाशौचं शाण्डि 2.17 वरं प्राशयते सर्व सर्वे ब्र.या. 8.210 वर्जयित्वैव पाषण्डान्. वृ हा 4.162 वरं यच्छन्ति संहृष्टा वृ परा 11.82 वर्जयेत सन्निधौ नित्यं औ 3.12 . Page #543 -------------------------------------------------------------------------- ________________ 538 स्मृति सन्दर्भ वर्जयेदतिरिक्तांगी वृ परा 6.28 वर्णानामाश्रमाणाञ्च वृ परा 1.41 वर्जयेदारनालञ्च वृ हा 4.108 वर्णानामाश्रमाणाञ्च व्यास 4.15 वर्जयेदिन्धनार्थं तु शाण्डि 3.108 वर्णानां च गृहस्थानां वृ परा 5.146 वर्जयेद् दृष्टदुष्टं च शाण्डि 4.31 वर्णानां तु त्रिधावृत्तिरः प्रजा 48 वर्जयेद् दृष्टदोषांश्च वृ परा 5.108 वर्णानां प्रातिलोम्येन नारद 6.37 वर्जयेद्धावनं चैव वृ परा 6.274 वर्णनां सान्तरालानां बृ.गौ. 14.46 वर्जयेन्मधु मांसं च मनु 6.14 वर्णापेतमविज्ञातं नरं मनु 10.57 वर्जित पितृ देवैस्तु व्यास 4.69 वर्णाश्रमाचारताः शास्त्रैक विष्णु 1.47 वर्जितः पितृर्मि लुब्ध व.गौ. 6.60 वर्णाश्रमाणां धर्माणां ब्र. या. 1.3 वर्जित साक्षिलक्षण विष्णु 8 वर्णाश्रमेषु सर्वेषां वृ हा 8.217 वर्जितानि न देयानि वृ परा 7.219 वर्णाश्चत्वारो राजेन्द्र ल हा 7.18 वजयित्वा मसूरान्नं ब्र.या. 3.52 वर्णिनान्तु बधोयत्र या 2.85 वर्जयेन्मधु मांसञ्च मनु 2.177 वर्णिना यतिनापत्सु दत्तोहं लोहि 281 वर्यः पातकिना स्पृष्टः भार 18.37 वर्णिना यतिना पाके कृता लोहि 418 वर्णक्रमविभागज्ञः स्वरमात्रा कपिल 35 वर्णिने यतये कन्यादानं कपिल 958 वर्णगन्धरसैः दुष्टैर्वर्जितं शंख 16.13 वर्णिनोऽध्ययनं त्वेकं कण्व 501 वर्णज्यैष्ठ्येन वह्वीभि कात्या 8.6 वर्णी गृही वनस्थो वा कण्व 128 वर्णधर्मश्चतुर्णा यः pu8 वर्णेन च भवेच्छु बृ.या, 2.121 वर्णधर्म स्मृतस्त्वेक pu3 वर्णेषु धर्मा विविधा ल हा 2.15 वर्णधर्मान् प्रवक्ष्यामि वृ परा 4.212 वर्तते चानुवाकेन चोत्तरेण कण्व 395 वर्णमेकं समाश्रित्य पु 4 वर्तते नगरे वाऽपि ब.गौ. 19.37 वर्णत्रस्य श्रुश्रूषां ल हा 2.11 वर्तते यश्च चौर्येण व परा 7.360 वर्णयन्तः परं भाव __ कण्व407 वर्तमादौ विधिपूर्वकर्म विश्वा 2.23 वर्णवाद्येनं संस्पृष्ट अत्रिस 236 वर्तन्ते भूतले तस्माद् आंपू 3 49 वर्णवयं समुच्चार्य व्या 99 वर्तमानेन वर्तेत धर्म ब्र.या. 8.142 वर्णशूदस्य कृष्णा स्याद् भार 15.18 वर्तमानोऽध्वनि श्रान्तो नारद 18.37 वर्णसंकरदोषश्च तद्वृत्ति नारद 18.4 वर्तयश्च शिलोञ्छाभ्याम् मनु 4.10 वर्णसंकराद् उत्पन्नान् बौधा 1.9.16 वर्द्धते भूतलेऽतीष कपिल 31 वर्णस्वराकारभेदात् नारद 18.70 वर्द्धमानं श्रिया दीप्त्या लोहि 334 वर्णाक्षरपदार्थानां बृ.गौ.15.59 वर्द्धर्मानां अमावस्या कात्या 16.10 वर्णाक्षरपदार्थानां बृ.गौ. 15.60 वर्ष कोटि महातेजा वृ.गौ. 6.1 43 वर्णात्मा सन्नवर्णस्तु वृ परा 12.270 वर्षत्येव न गन्तव्य ब्र.या. 8.13 वर्णानामानुलोम्येन दक्ष 4.16 वर्ष ब्रह्मकृच्छ्रान् कुर्वीत वृ.गौ. 9.21 वर्णानाम आश्रमाणाञ्च ल हा 1.8 वर्ष वृदयाभिषेकादि लिखित 35 वर्णानामाश्रमाणाञ्च ल हा 7.1 वर्षाकालेऽपि वर्ष बौधा 1.11.26 Page #544 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी वर्षाजलाश्च खननजला वर्षाणां हि तटाकेषु वर्षादूर्ध्वं पापापनुतये वर्षेण एकेन यावन्ति वर्षे वर्षे तु कर्त्तव्यं वर्षे वर्षे तु कर्तव्यं वर्षे वर्षे तु कुर्वीत माता वर्षे वर्षे प्रकर्त्तव्यं वर्षे वर्षेऽश्वमेधेन वर्हि पर्युक्षणं चैव वलस्य स्वामिनश्चैव वल्मीकस्थः श्मशानस्थः वल्मीकेथाऽग्नि वृक्षादौ ववस्थ - भिक्षु धर्मान्वै वशंगमाविति ब्रीहीं वशस्य स्वागतं तेऽस्तु वशाचोत्पन्न पुत्रा च वशपुत्रासु चैवं स्याद्रक्षणं वशिष्ठदक्ष सम्बर्त्त वशिष्ठ भरद्वाज गौतम वशिष्ठस्य मतेनैव वशिष्ठायैवकमनोः वशिष्ठाद्यैश्चमुनिभिः वशिष्ठोक्तो विधि वशे कृत्वेन्द्रियग्रामं वसतां कर्म सम्यग्वः वसतस्व कस्मात् वसन्तमाधवस्य त्वं आंपू 936 वृ.गौ. 7.14 नारा 2.5 वृ.गौ. 6.81 ब्र.या. 3.29 लिखित 198 लघुयम 89 2.3.174 मनु 5.53 कात्या 9.9 मनु 7.167 पराशर 6.3 वलाकाटिट्टिभानाञ्च वलाद दासीकृता ये च देवल 17 अत्रिस 196 वलान्नारी प्रभुक्ता बलिञ्च कर्म राजेन्द्र वलेन पराष्ट्राणि वल्कलबत्कृष्णाजिनानाम् बौधा 1.6.14 वृ.गौ. 8.14 दक्ष 7.18 वल्गुणीचटकानाश्च पराशर 6.6 भार 18.16 भार 3.5 वृ परा 12.144 कात्या 29.17 वसवश्च तथा रुद्रा वसवश्चापि रुद्राश्चा वसानस्त्रीन् पणान् वसाशुक्रमसृमज्जा वसा शुक्रमसृङ्मज्जा वसिष्ठविहितां वृद्धिं वसिष्ठसदृशा यूयं वसिष्ठाद्या वैष्णवाश्च वसिष्ठासस्ततो देवा वसीत चर्म चीरं वा वसुधा चिन्तयामास वसुधांप्रतिनारायणस्योक्ति वसुपुष्पोहारौघं वसु रुद्र अदितिसुता वसुरुद्र आदित्या अभी मनु 8.28 वसूनवदन्ति वै पितॄन् ब्र.या. 7.60 भार 6.52 बृ.या. 2.129 भार 17.23 वसून् रुद्रांस्तथादित्यान् वसून् रुद्रांस्तथादित्यान् वसून् रुद्रांतथादित्यान् वसेच्चतुर्भुज तत्र वसेत्तत्र द्विजातिस्तु वसेत् स नरके घोरे वसेद् रवि समं तत्र वसेद विकृतं वासः भार 12.31 कात्या 1.18 मनु 2.100 लोहि 627 वृ परा 1.12 बौघा 2.2.70 वृ परा 19.86 आंपू 596 वसन्तिब्रह्म लोकेषु वसन्ति हृदये नित्यं वसन्ते ब्राह्मणस्य वसन्तो ग्रीष्मः शरद वृ परा 12.170 वसन्त्येकक्षपां ग्रामे वसनंत्रिपणकक्रीतं त्रिमासानां लोहि 459 वसन्नावसथे भिक्षुमैथुनं दक्ष 7.43 आंपू 674 बृह 9.163 वृ परा 7.169 आंपू 32 वसवः पितरोऽत्रस्यू वसवश्च तथा रुद्रा 539 ब्र. या. 11.50 वृ परा 5.33 बृ.गौ. 15.47 बौधा 1.2.10 या 2.249 अत्रिस 31 मनु 5.135 मनु 8.1 40 Azva 23.107 वृ हा 8.350 Azva 23.111 मनु 6.6 विष्णु 1.20 विष्णु 100 वृ हा 4.207 या 1.269 प्रजा 185 मनु 3.284 व 2.6.140 वृ परा 2.188 बृ.या. 7.81 वृ परा 10.165 वृ परा 1.42 या 1.180 वृ परा 10.156 औ 1.8 वसेद् विष्णुपुरे तावद् वृ परा 10.200 वसेरन्निय ताः सर्वे 5.6 Page #545 -------------------------------------------------------------------------- ________________ आश्व 540 स्मृति सन्दर्भ वस्तुतोत्र पुनर्वाच्मि आंपू 1039 वनि सीतामखंचापि वृ परा 1.52 वस्तुभोगतया विष्णो वृ हा 8.164 वह्नौ च स्थाण्डिले वृ हा 3.126 वस्त्र अलंकार रत्नानि व्यास 2.26 वह्वच भोजयेच्छ्राद्धे व्या 184 वस्त्रगोभूमिदानेन धन शाण्डि 1.91 वह्वचं तु परित्यज्य ___ व्या 185 वस्त्र गोमिथुने दत्वा नारद 13.41 वह्वः तु न जानन्ति वृ.गौ. 4.41 वस्त्र चतुर्गुणीकृत्य वाधू 61 वह्न भोजयेच्छ्राद्धे व्या 183 वस्त्र तु मलिनं त्यक्त्वा अत्रि 5.69 वह्वःन विना श्राद्ध व्या 186 वस्त्राचैवोपवीताच वृ हा 4.85 वढ्चस्तर्पणं कुर्य्याज्जले Azva 1.104 वस्त्रदाता सुवेशः स्याद् संवर्त 52 वचो ब्रह्मचारी Azva 24.8 वस्त्रनिष्पीडनं तोयं बृ.या. 7.44 वाके प्रेणी ततोजप्त्वा ब्र.या. 8.319 वस्त्रनिष्पीडनाम्भो व्यास 3.20 वाकोवाक्यं पुराणञ्च या 1.45 वस्त्र पुष्प मणि स्वर्ण वृ हा 6.26 वाक्यापारुष्यं तथैवोक्तं नारद 1.19 वस्त्रभूषणयोर्दाने समनुच्चारणे कपिल 85 वाक्संबन्ध एतदेव व 1.21.8 वस्त्र पत्रमलंकारं मनु 9.219 वागक्षीकर्णनासादि सर्वा कपिल 807 वस्त्रयुग्मं ततोदद्यात् व्या 150 वागदंडोथ मनोदंड मनु 12.10 वस्त्र संस्पर्शेन तस्य वृ परा 8.313 वाग्दण्डं प्रथमं कुर्याद् मनु 8.129 वस्त्रहारी भवेत कुष्ठी शाता 4.23 वाग्दुष्टः बालदमको वृ परा 7.13 वस्त्रहीनेन यः ब्र.या. 8.250 वाग्दुष्टात्तरस्कराच्चैव मनु 8.3 45 वस्त्रादीनि तथा अन्यत्र Azva 11.6 वाग्दृषितामविज्ञातं व्यास 3.60 वस्त्राद्युत् त्रासते गौश्च वृ परा 8.156 वाग्दैवत्यैश्च चरुभिः मनु 8.105 वस्त्रालङ्कारपुष्पादिधूप व 2.4.69 वाग्भवं शक्तिबीजं च विश्वा 6.45 वस्त्राट्कारभूषाद्यैः व 2.4.124 वाग्यतः परिस्तीर्य्य ब्र.या. 8.2 49 वस्त्रालङ्कारयुक्तेन व 2.7.101 वाग्यतः शेषमश्नीयाद् बह 9.142 वस्त्रैराभरणैर्दिव्यैर व 2.7.87 वाग्यतः शेषमश्नीयाद ब्र.या. 2.178 वहि कलाभ्यां दृक्पालं भार 6.94 वाग्यतो न्यस्तपात्रस्त्रीन् वृ परा 6.133 वहिद्यासाद्धार्य परिस्तीर्या व 2.6.283 वाङ्मआस्येनसोश्चक्षु ब्र.या. 8.211 वहि प्रदक्षिणं कुर्यात् ब्र.या. 3.68 वाङ्मनो जलशौचानि वृ एरा 6.216 वहि प्रदक्षिणं कृत्वा ब्र.या. 4.1 41 वाङ्मयस्य तु सर्वस्य बृ.या. 2.125 वहिर्मुखानि सर्वाणि दक्ष 7.19 वाचं वा को विजानाति या 3.150 वहिष्कृतश्च संत्यक्त . आंपू 1064 वाचं विसृजतेवाधः ब्र.या. 8.47 वहि सन्ध्यामुपासीत वृ परा 6.145 वाचयेज्जलमादाय वृ परा 10.335 वहि सन्ध्याः शतगुणं वृ हा 5.288 वाचयेत् परिपूर्ण वृ परा 7.202 वहूनां तु प्रोक्षणम् बौधा 1.6.26 वाचा दत्ता मनोदत्ता का 6 वह्नि जिह्वा भगवतो व हा 7.14 वाचाऽमिघुष्टं गणान्नं व 1.14.4 वह्नि गार्हस्थ्यदं दिव्यं लोहि 140 वाचाऽभिशक्तो गोसेवा व 1.22.2 Page #546 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 541 वाचा संस्कृतया वर्ति कपिल 41 वानस्पत्ये विकल्पः बौधा 1.5.33 वाचि वाचस्पतये बृ.या. 7.103 वान्ताश्युल्कामुखः प्रेतो मनु 12.71 विच्छिन्नवनिसंधानं Azva 1.68 वान्तोविरिक्तः स्नात्वा मनु 5.144 विछिन्नवनिसंधाने Azva 16.4 वापने लवने क्षेत्रे वृ परा 5.121 विच्छिन्नसंशयो भूत्वा नारा 9.13 वापिकूप सहस्रेण वृहस्पति 39 वाचो यत्र विभिद्यन्ते __dA 140 वापिता यत्र नीली आंगिरस 24 वाच्यग्नि मित्रमुत्सर्गे बृह 11.54 वापीकूपजलानाञ्च औ 9.17 वाच्या नियताः सर्वे मनु 4.256 वापी कूपतडागादि अत्रिस 44 वाच्येके जुह्वति प्राण मनु 4.23 वापीकूपतडागानाम् अत्रिस 380 वाच्यो यज्ञेश्वरः प्रोक्तो बृ.या. 2.44 वापी कूप तडागानां Apa 2.11 वाजसनेयिनां प्रोक्ता ब्र.या. 1.18 वापी कूपतडागाना वृ हा 6.430 वाजे वाजे इति हुक्त्वा वृ परा 7.280 वापीकूपतडागानां संवर्त 186 वाजे वाजेऽथ मंत्रेण Azva 23.93 वापीकूपतडागानि दा 8 वा-गो-वृषशालायां वृ परा 5.22 वापी कूपतडागानि लघुयम 70 वाणञ्च खड्गखेटं च वृ हा 4.95 वापी कूपतडागानि लघुशंख 4 वाणीम्भिश्च तथा शूद्रा शाण्डि 3.29 वापी कूपतडागानि लिखित 4 वाणिज्यंकारयेद्वैश्य मनु 8.410 वापी कूपतडागानि वृहस्पति 63 वाचः पित्त तथा श्लेष्मा बृ.या. 2.25 वापी कूपतर्3आगेषु पराशर 7.5 वातातिभेदाश्चैताश्चतै ब्रया, 9.15 वापीकूपतडागेषु पराशर 12.49 वाते पूतिगन्धे नीहारे बौधा 1.11.24 वपीकूपतडागेषु अ 141 वादित्रगीतनृत्यधम् व 2.5.12 वापी तटाकादावल्पं व 2.6.530 वादित्रैर्नृत्यगीताधै व 2.6.269 वाप्यो वीथ्यः सभा कूपा वृ.गौ. 12.51 वादिनोनुमतेरा . नारद 19.7 वामतश्चासनं दद्यात् वृ परा 7.86 वाधूलं मुनि आसीन वाधू 1 वामदक्षिणकर्णस्थ उपवीतं विश्वा 1.51 वानप्रस्थश्चतुर्भेदो वृ परा 12.158 वामदेवादयः सर्वे सम्वर्त 3 वानप्रस्थब्रह्माचारीय व 2.6.442 वामदेवादयो विप्राः आंपू 537 वानप्रस्थयति ब्रह्मचारिण या 2.140 वामदेवेन चात्मानं मन्त्रै वृ.गौ. 8.37 वानप्रस्थयतीनां तु __ व्या 73 वामनः कुन्दवर्णः वृ हा 2.86 वानप्रस्थाश्रम वर्णनम् विष्णु 95 वामनं ब्राह्मणं दृष्ट्वा बृ.गौ. 20.27 वानप्रस्थो जटिल व 1.9.1 वामपाणी कुशं कृत्वा लिखित 44 वानप्रस्थो दीक्षाभेदो व 1.21.35 वामभागेस्मरेद्विष्णु भार 5.44 वानप्रस्थो ब्रह्मचारी शंख 5.5 वाममार्त्तना केचिद कात्या 17.21 वानप्रस्थो यतिश्चैव वाधू 14 वामस्कंधे जनं न्यस्य bhAra19.23 वानस्पत्यं मूलफलं मनु 8.339 वामस्थानितरांस्तद्वत Azva 2.23 वानस्पत्यं मूलफलं वाघू 165 वामहस्ते जलं धृत्वा vyA338 Page #547 -------------------------------------------------------------------------- ________________ 542 स्मृति सन्दर्भ वामहस्ते तिलान् स्थाप्य ___dA 14 वारुकः कर्मजः शारि श्रीपर्ण आंपू 509 वामहस्ते दश प्रोक्ता व 2.3.94 वारुणञ्च आवगाहञ्च ल व्यास 1.13 वामाङ्कस्थाश्रिया सार्द्ध वृ हा 7.95 वारुणं तत्प्रघासं च कण्व 615 वामांके संस्थितां व 2.6.80 वारुणं योगिकं चैव ल व्यास 1.11 वामां सम्प्रतपेत् वृ हा 8.229 वारुर्णाभ्यां रात्रि बौधा 2.4.11 वामेन पुटेनैवत्वाम् व 2.3.109 वारेषु शुक्रमान्वोश्च कण्व 692 वायव्यं काम्यपशवः कण्व 535 वार्ताकं शशणं व 2.6.176 वायव्याभिमुखौ तत्र वृ परा 11.229 वार्ताकुं तण्डुलीयं औ 9.32 वायव्यास्त्रेण नववारं विश्वा 5.38 वाती त्रयीमप्यथ दंडनीति नारद 18.119 वायव्येन युता शुक्ले वृपरा 10.270 वार्षिकं पिंडवर्ज वृ परा 7.108 वायुबीजं स्मरेक्तत्र व 2.6.62 वार्षिकांश्चतुरो मासान् मनु 9.304 वायुभक्षो दिवा तिष्ठन् या 3.311 वार्षिकांश्चतुरो वृ हा 5.315 वायुभूताश्च तिष्ठन्ति औ 5.5 वार्हस्पत्यञ्च मैत्रञ्च ब्र.या. 9.18 वायुभूताश्च विप्राणां ब्र.या. 4.30 बालातपः प्रेतधूमो वयं मनु 4.69 दायुभूतास्तु गच्छन्ति __वाधू 59 बालाहतं तथा वर्ष व 2.6.542 वायुरर्काष्ट तत नवम ब्र.या, 8.80 वाष्पाविलाः प्राप्तदुःखा कपिल 200 वायुराकाशप्येतु मनश्च विष्णु म 68 वासः कौशेयवर्ज यद् नारद 15.14 वायर्बाद्यो यथा देहे ब.या. 8.51 वासदश्चन्द्रसालोक्य वृ.गौ. 11.26 वायुस्तस्मात्समाधाय वृ.गौ. 12.4 वासनस्थमनाख्याय या 2.66 वायुः स्याज्जीवतः वृ हा 7.47 वासन्तं ग्रीष्मकालीयं वृ परा 5.135 वायोः दशाक्षरं यत्तु वृ हा 3.345 वासन्त शारदैर्मेध्यै । मनु 6.11 वायोरपि विकुर्वाणाद् मनु 1.77 वास पश्वन्नपानानां नारद 15.4 वाय्वाग्निदिङ्मुखांतासता कात्या 17.2 वासश्चतुर्विधं प्रोक्तं प्रजा 106 वाय्यग्निविप्रमादित्यमपः मनु 4.48 वासश्च परिपायोष्ठी व 1.3.39 वाराणस्यां कुरुक्षेत्रे शंख 14.29 वासना तन्तुना वाऽपि वृ हा 6.83 वाराणस्यां प्रविष्टस्तु लिखित 11 वासांसि च यथाशक्त्या वृ परा 7.164 वाराणस्यां सुखासीनं व्यास 1.1 वासांसि धावतो यत्र व परा 8.181 वाराहपर्वते चैव गयां औ 3.136 वासांसि मृतथैलानि मनु 10.52 वाराहं नारसिहंच वृ हा 5.186 वासांसि वाससी वासो वाधू 207 वाराह नारसिंह च वृ हा 6.19 वासांसोन्दुप्रणाशे यो व परा 5.99 वाराही च महेन्द्राणी ब्र.या. 10.123 वासिष्ठजोऽपि तं यात व परा 3.26 वारिणा भस्मना वापि ब्र.या. 2.158 वासुदेव इतिदन्तस्य शाण्डि 5.62 वारिदस्तृप्तिमाप्नोति मनु 4.229 वासुदेव जगन्नाथ शाता 2.24 वारिमध्ये मनुष्यस्य नारद 19.26 वासुदेवञ्ष राजेन्द्र व.गो. 8.90 वारिराजं विशांमध्ये ब्र.या. 10.131 वासुदेव तमो अन्धानां शंख 7.20 Page #548 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी वासुदेवं अनन्तंच सत्यं वासुदेवं जगन्नाथं वासुदेवं नमस्कृत्य वासुदेवं महात्मनं वासुदेवात्मकं सर्व वासुदेवार्चन वर्णन वासुदेवेन दानेषु कथितेषु वासुदेवो हयग्रीवस्तथा वासेभि समलंकृत्य वासो दद्याद्वयं हत्वा वासोदश्चन्द्रसालोक्य वासोभिर्भूषणैर्भयैर्धन वासोभिर्भूषणैः सम्यक् वासोभूषणपुष्पाणि गन्धं वासोक्त्तार्ण्यवृकलानाम् वासो वस्त्रदशां दद्याद् वास्तवे सानुगायेति वास्तोष्पतेति वै सूक्तं वाहकानाला तु वाहकेषुनलब्धेषु वाहनं ये प्रयच्छंति वाहयेद् दिवसस्याध वाहयेन्न पथि क्षेत्र में वाम्यामुक्तरञ्छतगुणं वाह्यमध्यात्मिकं वाऽपि वाह्यस्थित नासपुटेन वाह्यस्थितं नासापुटेन वाहेओर्विभावयेल्लिंगैः विंशतिवर्षतः पश्चात् विंशति सचतुष्का विंशतीशस्तु तत्सर्वं विंशतेर्दिवसादूर्ध्व विंशतेर्वर्षतः पश्चात् विंशावृत्या तु सा देवी विंशोत्तरं शतपणानं वृ हा 7.245 वृ हा 8.271 शंखलि 1 विष्णु 1.60 विष्णुम 23 विष्णु 49 वृ. गौ. 7.1 वृ हा 5.118 व 2.4.44 मनु 11.137 मनु 4.231 शाण्डि 4.45 वृ हा 5.142 शाण्डि 4.152 बौधा 1.6.13 वृ परा 7.269 वृ परा 4.168 वृ हा 8.10 वृ हा 6.94 व 2.6.321 वृ.गौ. 7.35 वृ परा 5.5 वृ परा 5.129 व _1.19.16 अत्रिस 39 बृ.या. 8.19 ब्र. या. 2.57 मनु 8.25 नारा 4.2 शंख 2.7 मनु 7.117 अत्रि 5.67 नारा 3.19 ब्र. या. 4.51 कपिल 831 विकरं निक्षिपेद्भूमौ विकरं भूमिदातव्यं विकर्म कुर्वते शूद्रा विकर्मणां च सर्वेषां विकर्म्मस्थो भवेद् विप्र विकलां भक्तिरत्रेति विकला व्याधिताश्चापि विकल्पत्वेननिर्दिष्टौ विकल्पेषु च सर्वेषु विकासयेच्च मंत्रेण विकास्य तस्य मध्य विकिरं तत्र विन्यस्य विकिरं नैव कुर्वीत विकीर्य फलकापृष्ठे विकुर्वाणाः स्त्रियो विकृतव्यवहाराणां विकृष्यमाणो क्षेत्रे चेत् विक्रयं मद्यमांसानाम विक्रयव्यपदेशेन विक्रयाद्यो धन किंचिद् विक्रीणन्ति य एतानि विक्रीणाति स्वतन्त्र विक्रीणीते तिलान्यस्तु विक्रीणीते परस्य स्वं विक्रीणीते परार्थं योजपं विक्रीतमापि विक्रेयं विक्रीयते परोक्ष यत् विक्रीय पण्यं मूल्येन विक्रीय पण्यं मूल्येन विक्रेता स्वामिनेऽर्थं च विक्रेतुर्दर्शनाच्छुद्धि विक्रोशन्त्यो यस्य विख्यातदोषः कुर्व्वीत विगतक्रोधसन्तापो विगतं तु विदेशस्थं 543 व्या 146 ब्र. या. 4.119 पराशर 2.16 व 2.6.441 वृ हा 5.54 शाण्डि 4.211 बृ.गौ. 15.87 लोहि 504 वृ परा 7.357 वृ हा 3.221 वृ परा 12.289 ब्र. या. 4.122 आंपू 1077 शाण्डि 3.92 वृ परा 6.55 वृ परा 8.63 नारद 12.21 वृ परा 4.224 वृ परा 258 मनु 8.201 वृ परा 6.285 नारद 6.35 वृ परा 5.90 मनु 8. 197 विश्वा 3.71 या 2.258 नारद 8.2 नारद 9.1 नारद 9.4 नारद 8.5 या 2.173 मनु 7.143 या 3.300 नारद 18.27 मनु 5.75 Page #549 -------------------------------------------------------------------------- ________________ 544 स्मृति सन्दर्भ विगुणोऽपि स्त्रीणां नारद 18.22 विण्मूत्रभक्षणे चैव प्राजापत्यं संवर्त 189 विघसाशी भवन्नित्यं मनु 3.285 विण्मूत्रभक्षणे विप्र. Apa 5.10 विघातयोगेन विप्रोद्धरण ब्र.या. 11.5 विण्मूत्रांगारकेशास्थि मार 15.71 विघ्नकर्तुः श्राद्धकाल कण्व 282 विण्मूत्रोत्सर्गशुद्ध्यर्थ मनु 5.134 विघ्नमाचरते यस्तु Azva 15.79 वितत्य च कुशानेता भार 18.31 विष्य तु हृतं चौरेन मनु 8.233 वितानपुष्पमालाध व हा 5.327 विचरन्ति महीमेतां वृ.गौ. 10.44 वितानादि सुशोभासं व 2.4.76 विचित्रशुभ पर्यके वृ हा 3.305 वितानादि सुशोमाख्यां व 2.7.56 विचित्राणि च भक्ष्याणि वृ हा 5.501 विताने चन्द्रसूर्यो च वृ हा 7.287 विजिह्व जाठरायाऽग्ने वृ परा 6.116 वित्त बन्धुर्वयः कर्म मनु 2.136 विज्ञातं हन्ति तत्पापं वृ परा 480 वित्त वार्धाषिकामां तु वृ परा 12.62 विज्ञातव्यास्त्रयोऽप्येते शंख 2.8 वित्तापेक्ष भवेदिष्टं । लघुयम 69 विज्ञाते परिपूर्ण तु बृ.या. 1.35 वित्ते सति कृतं कर्म Azva 10.44 विज्ञानस्य तु विप्रस्य औ 9.79 विदध्यादौत्र मन्यश्च कात्या 15.3 विज्ञाय चार्थमेतेषां ल व्यास 2.73 विदर्धितोपवीतानितद् भार 15.53 विज्ञायते हि त्रिभि व 1.11.42 विदित्वा मुच्यते क्षिप्रं बृ.या. 2.156 विज्ञायते हि त्वागिन ___ व 1.7.6 विदित्वैव सदा स्नायात् । बृ.या. 7.90 विज्ञायते हि व व 1.20.37 विदिशा देवपत्नीनां । लोहि 649 विज्ञायते हीन्द्रस्त्रि ___ व 1.5.8 विदुर्यस्यैव देवत्वं नारद 18.50 विज्ञायते हागस्त्यो व 1.14.11 विदुषा ब्राह्मणेनेदं मनु 1.103 विज्ञायते टेकेन व 1.15.8 विदेशगमनं चैव न व्या 333 विज्ञाय तत्त्वं एतेषां औ 3.104 विदेश मरणेऽस्थोनि कात्या 23.2 विज्ञेयानि च भक्ष्याणि वृ हा 4.115 विदेशस्थे श्रुताहस्तु वृ परा 7.145 विटक्कं शिबिरं वेश्म भार 2.69 विद्धप्रजननः श्वित्रि वृ परा 7.6 विट् चास्य प्लवते नाप्सु नारद 13.10 विद्धौजामप्यकर्मण्यं शाण्डि 3.125 विट्छौचं प्रथमं कूर्यान् वाधू 13 विद्यन्ते च सुतृप्तानि वृ परा 2.94 विट्शूद्रयोरेवमेव मनु 8.277 / / विद्यमानत्रयाणां स्यात् वृ परा 7.52 विटस्व अध्ययन बौधा 1.10.4 विद्यमानधनैः यैः तु वृ.गौ. 5.54 विडालकाकाधुच्छिष्ट मनु 11.160 विद्यमानः पिता यस्य वृ परा 7.1 42 विडालकाकधुच्छिष्टं अत्रिस 293 विद्यमानं मन्त्रमुखात् लोहि 135 विडालमूषकोच्छिष्टे संवर्त 190 विद्यमाने तु पितरि श्राद्ध वृ परा 7.53 विड्वराहखरना मनु 11.155 विद्यमानेऽपि लिखिते नारद 2.68 विणान् वा निंद्य नाशार कपिल 39 विद्यमाने स्वहस्ते व 2.6.211 विण्मा (मू) त्रोत्सर्जना भार 3.1 विद्यमानो मन्यमानः कपिल 827 विण्मूत्रकरणात्पूर्वमाद वाधू 17 विद्यया याति विप्रत्वं अत्रि 141 Page #550 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी विधयैव समं कामं मनु 2.113 विद्यास्त्रीक्ति राज्यादि वृ हा 3.277 विधाकर्मवयोबन्धु या 1.116 विद्युतश्च तुरीयं तु वृ परा 4.19 विधाकाआदिभिर्डीना दूषये कपिल 846 विधुता वृक्षपातेन वृ परा 7.150 विद्या कर्म वयो बन्धु औ 1.49 विद्युतोऽशनिघाश्च मनु 1.38 विद्यागुरुष्वेदेव औ 3.23 विद्युत् पातादि दाहाभ्यां वृ परा 8.150 विधागुरुष्वेदेव मनु 2.206 विद्युत्स्तनितवर्षेषु मनु 4.103 विधा जपश्च चिन्ता बृह 9.38 विद्युत्स्त नितवर्षासु औ 3.60 विधातपः समायुक्तो व 2.4.7 विधुद् वर्णो हृषीकेश वृ हा 2.88 विधातपः समृद्धेषु मनु 3.98 विद्वत्स्तुत्यो राजमान्यो आंपू 599 विद्यातपोभ्यां संयुक्तं व 1.26.20 विद्वद्बहुज्ञातिशिष्यबन्धू कपिल 598 विधातपोभ्यां होनेन __ या 1.202 विद्वद्धि सेवित सद्धि मनु 2.1 विधात्वैतपोमुखान् पुत्रान् वृ परा 7.323 विद्वद्भोज्यमविद्वांसों अत्रिस 23 विधा त्वै ब्राह्मणं व 1.2.14 विदर्दभोज्यान्य व 1.3.13 विधादानफलं चैव व परा 10.12 विद्वन्न दानं तत्सर्वं वृ परा 10.322 विद्यादारपरिभ्रष्टो ब्र.या. 8.292 विद्वन्मतमुपादाय कात्या 29.12 विद्यादीन् ब्राह्मण कामान् कात्या 10.12 विद्वांतु ब्राह्मणो दृष्ट्वा मनु 8.37 विद्याधनं तु यद्यस्य मनु 1.206 विद्वान् धूमादिरेको वृ परा 12.328 विद्याधिक्यं च संप्रेक्ष्य कपिल 844 विद्वाननग्निको विप्र वृ परा 8.23 विद्यापस्तकहारी च किल शाता 5.22 विधवागमने पापं बृ.य. 4.43 विद्या प्रनष्टा पुनरभ्युपैति व 1.1.39 विधवा चैव या नारी बृ.य, 4.39. विद्या ब्राह्मणमेत्याह मनु 2.114 विधवानाहिताग्नीनां जनानां लोहि 520 विद्या मोक्षप्रदा च वृ परा 12.338 विधवापुनरुद्वाहं यथेच्छं नारा 7.9 विधांभक्त्या प्रयच्छेद्यः वृ परा 10.237 विधवाभिरनाथाभि वस्त्राय कपिल 956 विधायाः पञ्चभूतानि शाण्डि 1.63 विधवाया नाधिकारः लोहि 189 विद्यार्थी प्राप्नुयाद विद्यां या 330 विधवायां नियुक्तस्तु मनु 9.60 विद्यार्थी लभते विधां अत्रिस 398 विधवायां नियोगार्थे मर्नु 9.62 विद्यावन्तं यशस्वन्तं ब्र.या. 8.100 विधवायास्तदृशस्य लोहि 575 विद्या विसवयः संबंध व 1.13.24 विधवावर्णिविधुरदूरभार्याय कपिल 762 विधाऽविद्याविचारं बृह 12.47 विधातपोभ्यां संयुक्तं अत्रि 2.16 विद्याविर्धाशिरः पश्चाद् भार 13.22 विधाता शासिता वक्ता मनु 11.35 विधाविनयसम्पन्ने व्यास 4.50 विधानतस्तु प्रभवेत् तत्तु कपिल 886 विद्याविनीतः सम्पम्नो ब्र.या. 8.297 विधानमक्त्तथाख्यातं भार 18.111 विद्या शिल्पं मृति सेवा मनु 10.116 विधानमेतन्नोदेयं रहस्य भार 6.181 विद्याश्रीधनमाग्यैस्तु लोहि 63 विधानं कृष्णमंत्रस्य वृ हा 3.286 विधा सिद्धिमवाप्नोति वृ हा 3.385 विधानं नारसिंहस्य वृ हा 3.341 Page #551 -------------------------------------------------------------------------- ________________ 546 स्मृति सन्दर्भ विधानं ब्रूहि पुरतो कर्मणां लोहि 632 विधिवान्नित्यशो विप्र वृ परा 6.78 विधानं सर्वफलदं वृ हा 3.205 विधिहीने तथा पात्रे दक्ष 3.27 विधानेन ततो यत्ना कण्व 539 विधुनोति हि यः केशान् पराशर 12.14 विधानैरधुनाऽमुष्य वृ हा 3.232 विधुष्यतु हृतं चौरैन नारद 7.18 विधाय प्रत्यहं पार्क विश्वा 8.23 विधूमे न्यस्त मुसले शंख 7.2 विधाय प्रोषिते वृत्तिं मनु 9.75 विधूमे सन्नमुसले मनु 6.56 विधाय वृत्ति भार्यायाः मनु 9.74 विधूलं मुनिमासीनं वाधू 1 विधायाहत्य बहुशः पुनः शाण्डि 3.95 विधेः प्राथमिकादस्माद् वृ हा 6.2 42 विधि ख्यातोन सन्देहो । __ आंपू 650 विनयावनताऽपि स्त्री कात्या 19.8 विधिं तस्य प्रवक्ष्यामि ल हा 4.23 विनश्येत्पात्रदौर्बल्य वृहस्पति 59 विधिनाऽथकृतोदर्भः भार 18.125 विनष्टं मुक्र मुवं कात्या 20.19 विधिनाधायित्वव व 2.1.39 विनागृहीतोयः प्रयुक्त भार 18.126 विधिनायश्चात्तश्राद्ध तत्परं कपिल 280 विना जुगुप्सां हीघोरां कपिल 800 विधिनैव प्रकुर्णीतं आपू 716 विनादर्भेण यत्कर्म ल व्यास 2.4 विधिनैव प्रतप्तेन वृ हा 5.38 विना दर्भेश्च मंत्रैश्च व्या 376 विधिमोदक सिद्धानि शंख 18.6 विनाऽद्भिरप्सु वाऽप्यातः मनु 11.203 विधि पंचविधस्तूक्त नारद 16.7 विना द्विरप्सु वा कुर्यात् औ 9.86 विधिप्रयत्नरचिता आंपू 915 विना न कथयेत्स्वपं शाण्डि 5.53 विधि प्राणाऽग्निहोत्रस्य वृ परा 1.53 विनानन्यान्जपेन्मात्रा भार 7.108 विधिं प्राणाग्निहोत्रस्य वृ परा 6.123 विना पाकं तमेकं तु कार्या लोहि 417 विधिं विसृज्य यच्छौचं भार 3.20 विनापि साक्षिमि लेख्यं । या 2.91 विधियज्ञाज्जपयज्ञो बृ.या. 7.136 विना प्रवेशं यदि ते आंपू 353 विधियज्ञाज्जपयज्ञो बृह 10.14 विनाभ्यनुज्ञातुष्णीकं लोहि 509 विधियज्ञाज्जपयज्ञो __ मनु 2.85 विनाभ्यनुज्ञांभर्तुया लोहि 652 विधियज्ञाः पाकयज्ञा वृ परा 4.59 विना मासेन यः श्राद्ध ब्र.या. 4.92 विधिरेष विवाहस्य Azva 15.42 विना मूर्भावसिक्तन्तु शाण्डि 3.37 विधिद्देष द्विजातीनां वृ हा 5.72 विनायकः कर्म विघ्नसिद्ध्यर्थ या 1.271 विधिवत्कीपलादाने बृ.गौ. 17.8 विनायकस्य जननी या 1.290 विधिवत् प्रणव ध्यान वृ परा 12.256 विनायकादिशान्तीनां व परा 1.59 विधिवत् प्रतिगृह्णाति मनु 9.72 विना यज्ञोपवीते तथा शंख 10.14 विधिवत् सर्वदानानि वृ परा 1.57 विना यज्ञोपवीतेन भार 16.10 विधिवदर्चयेत् सर्वान्यो वृ परा 4.1 49 विना यज्ञोपवीतेन वृ परा 8.296 विधिवदर्पयेदन्नं देवं व 2.6.273 विना यज्ञोपवीतेन व्या 199 विधिवद्वह्नि संस्थाप्य ब्र.या. 8.10 विना रौप्य सुवर्णेन शंख 13.13 विधिवद्वायु लिंगश्च वृ परा 11.94 विना रौप्य सुवर्णाभ्यां वृ परा 2.185 Page #552 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी विना विध्युक्तमार्गेण विनाश्य स्वकुलं याति विना श्रद्धांप्रमादाद्वा विना श्राद्धं विना यज्ञं बिना स्नानेन यो भुंक्ते विनियुक्तं तत्र सममात्र विनियोगं क्रमेणैव विनियोगं च संस्मृत्वा विनियोगः पयःप्पाने विनियोगं ब्राह्मणं च विनियोग समुद्दिष्ट विनिर्गतं स्थितं यत्त विनिर्वर्त्य यदा शूद्रा विनीवर्त्त यामितिवयं येना विनिसृते ततः शल्ये विनीततराणामुच्छिष्टं विनैतस्तु ब्रजेन्नित्यं विनैव वेदाध्ययनं ब्रह्म विन्दुप्राणाविसर्गैक्यं विन्दुमध्यगतो नादो भार 4.40 वृ. गौ. 6.131 वृ परा 4.103 प्रजा 144 वाधू 75 कपिल 977 भार 17.2 भार 17.29 भार 6.133 बृ.या. 1.32 बृ.या. 2.5 भार 15.30 पराशर 3.53 ब्र.या. 8.351 देवल 51 वृ हा 6.354 मनु 4.68 कपिल 940 विश्वा 3.5 वृ परा 12.315 विन्दैत विधिवत् विन्यसेत् कुशमूलानां विन्यसेत्ताञ्छमीपर्णैः विन्यसेत्ताञ्छमीपर्णैः विन्यसेद्दक्षनासायं वासुदेवं विन्यसेद् वास्तु मंत्रोऽयं वृ विन्यस्य चक्रन्यासं विन्यस्य मध्यमे त्वेकं विन्यस्य मंत्रवर्णानि विन्यस्य मूर्ध्नि विपरीत क्रमेणाश्न विपरीत पित्र्येषु विपरीतां दण्डयेद्वै विपरीतं पितृभ्यः विपरीतेषु पत्रेषु संख 4.1 Azva 2.16 Azva 9.14 व 2.3.32 विश्वा 2.16 परा 11.115 वृ हा 3.220 नारा 5.44 वृ हा 3.304 ल व्यास 2.24 वृ परा 9.3 बौधा 1.7.3 वृ हा 4.261 बौधा 1.5.8 व्या 347 विपरीत्तानियोग्यास्यु विपर्यये कुक्कुटः विपाकः कर्म्माणां प्रेत्य विप्रक्षत्रियविट्शूद्रा विप्रक्षत्रियवियोनि विप्रः क्षुत्कृत्य निष्टोव्य विप्रजन्म समासद्य विप्रत्वप्रकृतिं याति कण्व 278 या 3.292 या 2.281 विप्रत्वं दुर्लभं प्राप्तं वै बृ.गौ. 19.42 विप्रत्वं परमाप्नोति वृषलो कपिल 884 विप्रत्वं श्राद्धसंध्याभ्यां कलौ कपिल 296 विप्रदण्डोद्यमे कृच्छ्रः विप्रदुष्टां स्त्रियं चैव विप्रदुष्टां स्त्रियं भर्त्ता विप्रः पंचाशतं दंड्य विप्रपादच्युतैर्वापि तोयैः विप्रपादविनिर्मुक्त विप्रपादाभिषेके तु कर्त्ता विप्रापादोदकक्लिन्ना विप्रपीडाकरं छेद्यमंगम मनु 11.177 नारद 16.15 बृ.गौ. 20.33 व्या 392 व्या 244 व्यास 4.9 या 2.218 व्या 119 विप्रप्रदक्षिणा याचां विप्रप्रमाणं पूर्वोक्तं विप्रप्रसादात् धरणीधरः विप्रब्रुवो वा विप्रो वा विप्र भोज्यं पिण्डदानं विप्रमग्रासने कृत्वा विप्रमग्रासने कृत्वा विप्रयोगं प्रियेश्चैव विप्रयोगे शरीरस्य 547 भार 7.27 बौघा 1.8.12 या 3.133 ब. य. 5.3 बृ.या. 4.74 वृ परा 8.298 कण्व 428 विप्ररत्नापहारी चाप्यनपत्यःविप्रवद्विप्रविन्नासु विप्रवादपरीवादं न वदेत् विप्रवान्तावग्निनाशे पिण्डे विप्रशापहताये च अग्नि विप्रः शुध्यत्यपः वृ परा 11.280 वृ.गौ. 4.59 वाधू 53 प्रजा 10 बृ.गौ. 17.50 बृ.गौ. 18.6 मनु 6.62 वृ.गौ. 8.1 शाता 4.28 व्यास 1.7 बृ.गौ. 8. 100 आंपू 946 ब्र. या. 5.29 मनु 5.99 Page #553 -------------------------------------------------------------------------- ________________ 548 विप्रश्च सम्माताचार विप्रश्चैव स्वयं कुर्याद् विप्रसंध्याकारकोऽपि विप्रसंध्यारोधनस्य विप्रसंध्याविधातस्य विप्रसेवैव शूद्रस्य विप्रस्तु ब्राह्मणी गत्वा विप्रः स्पृष्टोनिशायाञ्च विप्रः स्पृष्टो निशायां विप्रस्य करणं लक्ष्मी विप्रस्य जातमात्रस्य विप्रस्य त्रिषु वर्णेषु विप्रस्य दक्षिणे कर्णे विप्रस्य दक्षिणे कर्णे विप्रस्य दंड पालाशः विप्रस्य पादग्रहणं विप्रस्य पीतमित्युक्तं विप्रस्य वा पृथक् पंक्ति विप्रः स्वामपरे वे तु विप्रहस्तच्युतैस्तोयै विप्रहस्ते तथा काष्ठे विप्रहस्तेन मंत्रेण स्पर्शन विप्रांश्च भोजयेद् विप्राणामात्मनश्चापि विप्राणी अग्नि होत्रस्य विप्राणां ज्ञानतो ज्यैष्ठ्यं विप्राणां ज्ञानतो ज्यैष्ठ् विप्राणां भोक्तुकामाना विप्राणां भोजनात्पूर्व विप्राणी वेदविदुषां विप्रातिध्यसहमे तु विप्रातिथ्ये कृते राजन् विप्रा निन्दन्ति यज्ञान् च विप्रानुज्ञायतिरपि विप्रानेवार्चयेद्भक्तया स्मृति सन्दर्भ व परा 8.303 विप्रान् निमंत्रयेतच्छ्राद्ध Azva 24.15 Azva 1.165 विप्रान् मूर्दाभिषिक्तो या 1.91 कण्व 280 विप्राभावे धनाभावे लोहि 338 कण्व 281 विप्राभ्यनुज्ञया कुर्यात् आंपू 144 कण्व 285 विप्रायद धाच्च वृहस्पति 10 मनु 10.123 विप्रायाऽऽचमनार्थ व 1.29.18 संवर्त 154 विप्राहिक्षत्रियात्मानो या 1.153 यम 63 विग्रुषोष्टौ क्षिपेदूर्ध्व वाधू 118 बृ.य. 3.69 विप्रेणामंत्रितोऽविप्रः वृ परा 8.186 कण्व 584 विप्रे प्रीणाति तद्वत्स a9 कण्व 502 विप्रेभ्यः कलशान् Azva 10.61 मनु 10.10 विप्रे मैथुनिनि स्नानं वृ परा 8.279 पराशर 7.40 विप्रे संस्थे व्रतादर्वाक् वृ परा 8.21 वृ परा 8.299 विप्रैश्चतुः षष्ठिसंख्यैः कपिल 889 भार 15.122 विप्रो गर्भाष्टमे वर्षे व्यास 1.19 और 3.30 विप्रो दशाहमासीत संवर्त 38 भार 15.116 विप्रोद्वासनतः पश्चाद कपिल 247 कपिल 339 विप्रो विप्रेण संस्कृष्ट अंगिरस 8 वृ परा 6.37 विप्रोविप्रेण संस्पृष्ट Apa 5.14 बृ.गौ. 18.9 विप्रोष्य पादग्रहणमन्वहं मनु 2.217 ब्र.या. 4.84 विप्रोष्य स्वजनों वृ परा 8.2 41 कपिल 211 विफलं मन्त्रतेजस्स्यात्सत्यं विश्वा 1.102 व 2.3.15 विभक्तदायानपि बौधा 1.5.114 ब.या. 4.104 विभक्तं भ्रातरं दीनं दरिद कपिल 695 वृ परा 6.129 / / विभक्तष्वनुज जातो व हा 4.251 व्या 359 विभक्ताः पुत्रतज्ज्ञातिधन कपिल 742 मनु 2.155 विभक्ता भ्रातरः सर्वे वाधू 210 बृ.गौ. 14.26 विभक्ताः सह जीवन्तो मनु 9.210 आंपू 1072 विभक्तास्ते खलु तदा लोहि 228 मनु 9.334 विभक्तेषु सुतो जात या 2.125 बृ.गौ. 17.18 विभक्त्यैव प्रथमया कण्व 112 वृ.गौ. 6.54 विमजरेन् सुता पित्रोः या 2.119 वृ.गौ. 3.31 विमति सर्वभूतानि मनु, 12.99 आंपू 145 विभागधर्मसन्देहे । नारद 14.36 बृ.गौ. 21.26 विभागनिह्नवे शाति या 2.152 Page #554 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी विभागं चेत् पिता कुर्यात् विभागा ज्ञातयस्सर्वे भिन्न विभागेच्छा पालकौर विभागे भ्रातरस्तुल्या विभागोऽर्थस्य पित्र्यस्य विभीतकेथ समिधः विभूतिधारणे मानस्तोकेऽयं विभृयाद् वेच्छतः विभृयादुपवीतन्तु बृ.या 7.54 विभ्राट् बृहच्च इत्यादौ विभाडित्यनुवाकेन सूक्तेन विमानवरमारूर्3ह पितृलोकं वृ.गौ. 6. 160 विमानैः सारसैयुक्तमारूर्3ह बृ.गौ. 17.27 वि मांसु तु विनिक्षिप्य विमुक्तपापान् आलोक्य विमुक्ताः सर्वपापेभ्यः va_2.6.516 वृ.गौ. 2.10 वृ परा 5.168 पराशर 9.61 विमुक्तो नरकात् विमृश्य धर्मविद्भिश्च विम्बं शिग्रु च कालिंगं विम्बानि स्थापयेद् वियोगः सर्वकरणैर्गुणैः विरजं चतुर्गुणं कृत्वा विरजां संस्मरेदप्सु विरतं च महापापात् विराट् सम्म्राट् महानेष विराट् सुताः सोमसदः विरुद्ध वर्जयेत कर्म विरोधान्विविधान् सम्यक् विरोधी यत्र वाक्यानां विलग्नशुक्लक्लीब विलसितकनकप्रभं विलिप्त शिरसस्तस्य विलोकनादिना कुर्यात् विलोक्य भर्तुर्वदनं विलोभयन्सदापृष्ट या 2.116 कपिल 488 लोहि 78 आंपू 412 नारद 14.1 भार 9.43 Azva 1.59 नारद 14.5 वृ हा 5.39 परा 11.195 वृ वृ हा 4.260 वृ हा 8.131 वृ हा 4.206 विष्णु म 70 बृ.या. 8.34 व 2.6.46 शाण्डि 1.110 वृ परा 12.343 मनु 3.195 या 1.139 लोहि 284 कात्या 28.17 व 1.11.15 विश्वा 6.21 वृ परा 11.12 कण्व 475 विल्वपत्र तथा पत्री विवत्सान्यवत्सयोश्च विभक्त्या स्मरस्थ्य विवर्णा दीनवदना विवस्त्रं स्वामिनम् इमम् विवहेन्मोहतो ज्ञाते विवहेरन् महानार्थ विवाहव्रतयज्ञेषु विवाहव्रतयज्ञेषु विवाहश्चेद् भवेद् रात्रौ विवाहाग्निमुपस्थाप्य विवाहात्पूर्वं दिवसे विवाहात् प्राक् पिता विवाहादि कर्मगणो विवाहादिविधि स्त्रीणां विवाहादौ न कर्त्तव्यं विवाहे खलयज्ञे च विवाहे च उपनयने विवाहे च तथा क्षौरे विवाहे चैव निर्वृत्ते विवाहे चैव संवृत्ते 549 ब्र. या. 10.142 बौधा 1.5.157 विवादशून्यदत्ता या धरणी विवादे तादृशे शक्तः विवादेत्वधिकारित्वं न विवादे पिरनिर्जित्य विवादे शास्त्रतो जित्वा विवादे सोत्तरपणे विवादो नात्र कोऽप्यस्ति विवादोऽयं परं त्वत्र तन्मात्र विवाह चौलोपनयने विवाहदत्तमथवा यज्ञ विवाहनवनमध्ये तु विवाह वर्णनम् विवाहव्रतं बंधोर्ध्व व्यास 2.41 शाण्डि 3.157 विवाहे चोपनयने भार 5.48 व्यास 2.52 वृ.गौ. 5.44 आंपू 206 आंपू 355 कपिल 645 कपिल 868 कपिल 651 औ 9.94 वृ परा 8.282 नारद 1.5 आंपू 1000 कपिल 421 दा 132 आंपू 327 व 2.4.95 विष्णु 24 दा 79 दा 134 दा 131 Azva 15.61 व 2.4.84 कण्व 555 वृ परा 6.59 कात्या 5.5 नारद 13,1 ब्र. या. 8.182 वृ परा 5.178 Azva 19.4 ब्र. या. 8.276 लिखित 25 लघुयम 86 Azva 15.71 Page #555 -------------------------------------------------------------------------- ________________ 550 स्मृति सन्दर्भ विवाहे चोपनयने व्या 18 विशुद्धा विजितक्रोधा व 2.5.80 विवाहे नियतं नान्दी Azva 18.3 विशुद्धौरिन्द्रियैरेव बोटुं शाण्डि 5.20 विवाहे वितते तंत्रे अत्रि 5.47 विशेषः कोऽपि भूपश्च आंपू 292 विवाहे वितते यज्ञे Apa 7.9 विशेषण तु विद्धांसः कपिल 511 बिवाहोत्सवयज्ञेषु __ Apa 10.15 विशेषतः क्रतुषु च निरोधे कपिल 833 विवाहोत्सवयज्ञेषु Azva 15.72 विशेषतीर्थ सर्वेषां बृ.गौ. 20.7 विवाहोत्सवयज्ञेषु पराशर 3.34 विशेषपतनीयानि वृ हा 6.188 विवाहोत्सव यज्ञेषु वृ परा 8.46 विशेषपूज्यप्रतिपादनाय वृ परा 10.3 42 vivAhotsava'yajJeSu वृ परा 8.306 विशेष परिपप्रच्छुः लोहि 2 विवाहोत्सव यज्ञेष्वन् अत्रिस 98 विशेषस्तु पुन यो शाता 6.28 विवाहो मंत्रतस्तस्या व्यास 1.16 विशेषात्कर्मकालेषु कण्व 474 विविधंपरमं भूप वृ.गौ. 6.35 विशेषाद् वुधयुक्तेषु वृ परा 10.352 विविध वाग्वञ्चनार्थं वृ परा 1.33 विशेषानयनकार्या पश्चात् कपिल 578 विवधाश्चैव संपीडा मनु 12.76 विशेषेण प्रकर्तव्या कण्व 672 विवृणोति च मन्त्रार्था बृ.गौ. 14.60 विशेषेण प्रदत्ताश्चेत् कपिल 465 विवृद्धा यत्र पुरतः प्रजा 160 विशेषेण ब्रह्ममेधा कण्र 390 विशनात् सर्वभूतानां बृह 9.81 विशेषेण ब्रह्मविद्या कण्व 482 विशालवक्षसं रक्तहस्त वृ हा 3.256 विशेषेण श्राद्धदिने कपिल 52 विशिराः पुरुषः कार्यों नारद 18.103 विशेषेण समाख्यातः कपिल 732 विशिष्टकुलसंजातसंस्कारै शाण्डि 1.94 विशेषेणाधुना प्रोक्ता आंपू 937 विशिष्टभोज्यमायात् शाण्डि 4.133 विश्रामयति यो विप्रं वृ.दौ, 7.26 विशिष्टं कुत्रचिद्बीजं मनु 9.34 विश्रामासनं संस्थाप्य ब्र.या. 8.248 विशिष्ट ज्ञान सम्पन्न व 2.6.458 विश्वन्याप्यचिदात्मना विश्वा 6.49 विशिष्टं वस्तु संपाद्य शाण्डि 4.51 विश्वरूपं नमस्कृत्य AMu 1.1 विशिष्टं वैष्णवं नाम वृ परा 2.104 विश्वरूपा विशेषेण भार 6.59 विशिष्टान् वैष्णवान् वृ हा 6.1 विश्वरूपो मणिर्यद्वत वृ परा 12.322 विशिष्टो वैष्ववोविप्रो व 2.6.195 विश्वस्तया घरादान् कपिल 754 विशीर्णानि सरंध्राणि भार 14.16 विश्वास्तया समासीत कपिल 621 विशील कामक्त्तो वा मन 54.154 विश्वस्तया समासीनो कपिल 620 विशुद्धकोष्ठवृद्धाग्नि शाण्डि 4.125 विश्वस्ता प्राप्य भवति कपिल 636 विशुद्धतीरभूभागे शाण्डि 2.22 विश्वस्तायास्सनाथायाः लोहि 485 विशुद्धदन्तवदनो शाण्डि 3.60 विश्वस्थान प्रशस्तेति भार 15.25 विशुद्धवदनो मन्त्री शाण्डि 5.163 विश्वस्य जगतो मित्रं वृ.या. 4.5 विशुद्धागमसंप्राप्त धरणी कपिल 64 विश्वासाममित्रत्वात् भार.18.7 विशुद्धावयसंजातो वृ परा 6.313 विश्वानभक्तिभाषांतु भार 10.3 Page #556 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी विश्वानीत्यष्टभि पादै विश्वान् देवान् पितृ विश्वामित्र ऋषिश्छन्दो विश्वामित्रऋषिश्छन्दो विश्वामित्रऋषिश्छन्दो विश्वामित्राश्च वालो विश्वामित्रो जमदग्नि विश्वामित्रो जमदग्नि विश्वामित्रो जमदग्नि विश्वेदेवा अपूज्या विश्वेदेवास आगत विश्वेदेवाः सकृनमंत्र विश्वेभ्यश्चैव देवेभ्यो विश्वेसा कर्मणां कर्ता विश्वेषां चैव देवानां विश्वैश्च देवैः साध्यैच्च विश्वइसि वैश्वानर विषघ्न (रुदकै) रगदै विषदः स्याच्छर्दिरोगी विष परीक्षा वर्णनम् विषप्रदास्यद रण्डोऽयं विषमेकाकिनं हंति विषया सक्त चित्तोहि विषयेन्द्रियसंयोग विषयेन्द्रियसंरोध विषयैरिन्द्रियैर्वापि न ये विषयैस्याभिभवो न विषवेगक्रमापेतं विषस्य पलषड्भाग विषाग्निदां पतिगुरू विषाग्नि दाहनं चैव विषाग्निश्यामशवला विषादप्यमृतं ग्रह विषादिनिहता ध्वन्ति विषाद्युपहतानाञ्च 551 Azva 2.49 विषुवतं विजानीयात् वृ परा 6.102 आंपू 790 विषुवायनसंक्रांति भार 11.120 भार 6.34 विषुवेत्यापि येनैव वृ.गौ.9.67 दक्ष 2.40 विष्ठावर्गेषु पापिष्ठो वृ.गौ. 9.16 भार 17.10 विष्ठा वादधुषिकस्यान्नं वृ.गौ. 11.23 भार 18.45 विष्णवर्पितचतुर्भाग वृ हा 4.125 भार 6.31 विष्णवे गुरवे वापि वृ परा 12.3 40 भार 19.11 विष्णवे वामनायेति वृ हा 3.373 वृ परा 2.66 विष्णुक्रमाणं क्रमणं बृ.गौ. 15.66 ब्र.या. 6.13 विष्णुक्रान्तञ्च दूर्वाञ्च वृ हा 4.72 ब्र.या. 4.72 विष्णुचक्रांकितो विप्रो वृ हा 8.295 Azva 23.20 विष्णुञ्च दक्षिणे कुक्षौ वृ.गौ. 2.3.52 मनु 3.90 विष्णुध्यान मनाः कुर्यात्तत वृ परा 7.309 बृह 9.92 विष्णुध्यानरतानां च वृ परा 8.6 वृ परा 4.23 विष्णुना तु पुरा गीतमेवं वाधू 190 मनु 11.29 विष्णुन्तु दक्षिणे पूज्ये ब्र.या. 2.107 बृह 9.144 विष्णुपत्नी नमस्तभ्यं विश्वा 1.45 मनु 7.218 विष्णु पादोद्भवं तीर्थ पीत्वा वाधू 32 शाता 3.9 विष्णुप्रकाशकै राज्यं वृ हा 7.29 विष्णु 13 विष्णुब्रह्मेश्वरास्तेषु वृ परा 12.231 लोहि 682 विष्णु भू वरुणो यत्र व परा 10.297 वृहस्पति 47 विष्णुमुद्दिश्य विप्रेभ्यो व परा 10.3 48 दक्ष 7.12 विष्णुं निरञ्जन शान्त ब.या. 2.107 दक्ष 7.13 विष्णुं वा भास्कर बृ.या. 7.99 या 3.158 विष्णुं समर्चयेद्यस्तु ब्र.या. 2.116 विष्णु म 64 विष्णुं सम्पूजयेद्देवं व 2.3.39 वृ परा 11.173 / / विष्णुरादिरयं देव वृ परा 4.116 नारद 19.38 विष्णुरूपोऽतिथि सोयं वृ परा 4.197 नारद 19.36 विष्णुब्रह्मा च रुद्रश्च बृ.या. 7.98 ___ या 2.282 विष्णुः सुरेशो घृति व परा 10.82 वृ हा 6.181 विष्णुसूक्तैश्च जुहुयाद् वृ हा 5.429 संवर्त 170 विष्णुस्मरण संशुद्धो वृ परा 2.1 455 मनु 2.239 विष्णु स्मृत्वा क्षिपेत् परा 7.316 शाता 6.7 विष्णो निवेदितं हव्यं वृ हा 8.275 औ 6.59 विष्णोनुकम्वेति सूक्तेन व 2.3.18 Page #557 -------------------------------------------------------------------------- ________________ 552 स्मृति सन्दर्भ विष्णोः प्रसाद तुलसी वृ हा 8.317 विहितो यस्य कस्यापि लोहि 262 विष्णो रज्ञतया यस्तु वृ हा 8.163 विहिसोतादि सूक्तेन वृ हा 6.59 विष्णोरनन्यशेषत्वं वृ हा 8.1 48 विहीमोतीरित्यतेन वृ हा 5.485 विष्णोरसाटमसीति व 2.2.18 वीक्ष्यान्धो नवते काणः मनु 3.177 विष्णोरायतनं ह्यापः बृ.या. 7.30 वीजयोनि विशुद्धा ये वृ.गौ, 3.84 विष्णोराराधनाद् वेदं वृ हा 8.176 वीणाऽऽक्षमालिका वृ परा 2.24 विष्णोरावरणं हित्वा वृ हा 8.299 वीणावादन तत्वज्ञः या 3.115 विष्णो र्जिष्णो हृषीकेश a61 वीतपुष्पफलाशानि भार 14.17 विष्णोर्दास्यं परा वृ हा 1.19 वीभत्सवः शुचिकामा बोधा 1.5.71 विष्णोर्लोकमवाप्नोति वृ हा 3.229 वीरं धत्तेति तत्प्राश्य आंपू 856 विष्णोश्च वह्नश्च व परा 6.232 वीररण्डा कुण्डरण्डा लोहि 492 विष्णोः सहस्रनामानि वृ हा 6.326 वीरहणं परस्ताद्वक्ष्यामः व 1.20.12 विष्वक् सेनाय धात्रे वृ हा 8.3 41 वीरहत्यां तु वा कुर्यात् तुला कपिल 970 विसर्गबिन्दुदीर्घाणां कपिल 42 वीरहत्यां दुर्निवार्यामुच्चरन्तं कपिल 43 विसर्जनं सौमनस्यमाशिषः व्या 255 वीरासनं च तिष्ठेत शंख 18.2 विसर्जयेत्ततो विप्रा ब्र.या. 4.1 45 वीरासनं वीरशय्यां वृहस्पति 77 विसर्म्य ब्राह्मणांस्तांस्तु मनु 3.258 वीरासने सीमासीनं वृ हा 5.95 विसूचिकामृते स्वादु शाता 6.45 वुधन्तत्र समारोप्य ब्र.या. 10.58 विसृजेत् पितृपात्रस्थं Azva 23.92 वृक श्वान श्रृगालैस्तु अत्रिस 66 विसृज्य बान्धवजनं ल व्यास 2.88 वृकजम्बूकक्रक्षाणां पराशर 6.11 विसृज्य ब्राह्मणांस्तान् औ 5.72 वृकं च जंवुकं हत्वा वृ परा 8.171 विसृज्य भगवत्कर्म शाण्डि 1.33 वृको मृगेभं व्याघ्रोऽश्व मनु 12.67 विस्तीर्णपुयपर्यके वृ हा 4.60 वृक्षगुल्मलता वीरुच्छेदने या 3.276 विस्मृत्य यदि पात्र भार 18.80 वृक्ष पशुं कूपगृहान् वृ हा 8.1 45 विम्नब्धं ब्राह्मण शूदा मनु 8.417 वृक्षपूतानि पात्राणि भार 15.140 विसम्भाहेतू द्वावत्र नारद 2.100 वृक्ष वृक्षहते दद्यात् शाता 6.40 विम्रस्येध्मं तथाबर्हि Azva 2.29 वृक्षस्नेहोथवा ग्राह्य व्या 308 विहाय दुःखानि विमुच्य विष्णुम 112 वृक्षाणां याज्ञियानान्तु बृ.गौ. 16.18 विहायाग्नि सभार्यश्चेत् कात्या 20.2 वृक्षान् छित्वामही हत्वा । पराशर 2.12 विहितं यदकामानां AMu 10.18 वृक्षारूर्3हे तु चाण्डाले Apa 4.11 विहितं सकलं कर्म वृ हा 8.158 vRkSArohaNavaya'Jca ब्र.या. 8.28 विहितस्तु समासेन आंपू 462 वृक्षोषधितृणानां च बृह 9.154 विहीतस्यं परित्यागा आंपू 301 वृक्षौधस्थापनं मार्गे तीर्थ कपिल 549 विहीतस्याननुष्ठान् - ... या 3.219 वृत्तवृद्ध कथाभिश्च व्यास 3.67 विहितेनैव पुत्रत्वं आंपू 125 वृत्तिक्षेत्रगृहक्षोणी लोहि 598 पागा Page #558 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी वृत्तिन्तु न त्यजेद शंख 5.17 वृद्धा तिथिगुरुप्राप्तौ वृत्तिमेवाभिकांक्षन्ते कपिल 506 वृद्धावादौ क्षयेचान्ते वृतिं तत्र प्रकुर्वीत मनु 8.239 वृद्धावादौ क्षयेचान्ते वृत्तिरुहं भुवं मोहाद्दत्वा कपिल 507 वृद्धिं च भ्रूणहत्यां च वृत्तिहीनं मनः कृत्वा दक्ष 7.15 वृद्धिमदिवसे कार्य वृत्तीनां लक्षणं चैव मनु 1.113 वृद्धिं ता परमां प्राप्त वृत्ते कर्माणि भूयश्च आंपू 25 वृद्धिरेव भवेन्नूनं वृत्तो वै गार्हपत्योऽग्निरेव बृ.गौ. 15.34 / / वृद्धिश्राद्ध तृणश्राद्धं वृत्यर्थं यस्य चाधीतं ल व्यास 2.82 वृद्धिश्राद्धेषु मन्यन्ते वृत्याख्यस्य तरोरस्य वृ हा 8.159 वृद्धि सा कारिका दाम वृत्त्या शूद्रसमा तावद् शंख 1.8 वृद्धेचादौ गयावाते वृत्रं शतक्रतुर्हन्ति वृ परा 2.154 वृद्धे जनपदे राज्ञो धर्मः वृत्वाग्निकुण्ड विपुल वृ.गौ. 7.55 वृद्धे श्राद्ध त्रयं कुर्यात्तत्र वृथा उष्णोदकस्नानं बृ.या. 7.120 वृद्धैरसंस्कृतं धार्य वृथाकसरसंयावं __ मनु 5.7 वृद्धैश्चैव तु यत्प्रोक्तं वृथा च जीवितं येषाम् वृ.गौ. 3.12 वृद्धोव्याधियुतोवापि वृथा च दश दानानि वृ.गौ. 3.11 वृद्धौक्षयेऽह्नि ग्रहणे वृथा चरति जन्मानि वृ.गौ. 3.2 वृद्धौ तु फलभूयस्त्व वृथा चाश्रोत्रिये दानं वृ परा 2.108 वृद्धौ द्वादशदैवत्यान्न । वृथाटनमनन्तोषं व्यास 1.29 वृद्धौ प्राप्ते च यशः वृथा तीर्थे तु दत्त वृ.गौ. 22.16 वृद्धौ सत्यां च तन्मासि वृथा तेनान्नपानेन व्या 220 वृन्ताकशाकमूलानि वृथापाकस्य भुंजान अत्रिस 254 वृन्दावनसमीपे तु गोष्ठी वृथा भवन्ति राजेन्द्र वृ.गौ. 3.27 वृषक्षुद्रपाशूनांच वृथाभवेत्कृतो विप्रैः भार 6.102 वृषणे द्वादशार्थन्तु वृथा मिथ्योपयोगेन अत्रिस 289 वृषणौ पुनरुत्कृत्य वृथा श्राद्ध भवेत्तच्च विश्वा 8.70 वृषतभानोरुदये कन्या वृथासंकरजाताना ___ मनु 5.89 वृषदाने शुभोऽनड्वान् वृथैवाऽऽत्मपरित्यागः वृ हा 6.200 वृषन्द्रवाहना देवी वृद्धत्वे पुत्रगोत्री ब्र.या. 8.185 वृषभं गां सुवर्णा च वृद्ध प्रपितामहः सार्द्ध ब्र.या. 7.15 वृषभं धेनुसंयुक्तं । वृद्ध भारि नृपस्नातस्त्री या 1.117 वृषभैकादशा गाश्च वृद्धयर्थमपि राष्ट्रस्य वृ हा 7.268 वृषमैश्च तथोत्खाते वृद्धांच नित्यं सेवेत मनु 7.38 वृषमथोत्सृजेत्तत्र वृद्धाः च ब्राह्मणा पूज्या वृ.गौ. 3.77 वृष युग्मं वृषं वापि भार 16.11 व्या 66 व्या 193 बौधा 1.5.94 वृ परा 7.110 लोहि 54 कण्व 58 AMpU 6.28 वृ परा 7.120 नारद 2.89 ब्र.या. 6.2 नारद 12.40 ब्र.या. 6.3 भार 16.34 ब्र.या. 2.50 व 2.5.31 प्रजा 17 वृ परा 11.51 प्रजा 183 प्रजा 19 व्या 19 वृ परा 5.136 व 2.6.12 या 2.239 बृ.गौ. 20.5 वृ परा 8.112 भार 2.38 शाता 1.14 वृ परा 2.18 Azva 3.10 Azva 4.16 मनु 11.117 अत्रिस 319 व 2.6.255 ब्र.या. 11.30 Page #559 -------------------------------------------------------------------------- ________________ 554 स्मृति सन्दर्भ वृषलानामपि तथा तत्रत्यानां कपिल 385 वेदञ्चैवाभ्यसेन्नित्यं ल हा 1.22 वृषलीपति दुष्कर्मा ब्र.या. 4.21 वेदतत्वार्थत्त्वज्ञा यन्मां व्या 4 वृषलीफेनपीतस्य बृ.या. 3.15 वेदतत्वार्थवेतृणां वृ परा 8.7 वृषलीफेनपीत्सय मनु 3.19 वेदते भूमि हृदयं दिवि ब्र.या. 8.322 वृषलीफेनपीतस्य ___ यम 28 वेदधर्म पुराणाश्च औ 9.73 वृषली यस्त गृह्णाति बृ.या. 3.14 वेदनिन्दारतश्चैव औ 4.34 वृषवद्गोद्वयं नर्देत वृ परा 11.96 वेदपादो यूपदष्ट्राः विष्णु 1.3 वृषादियुक्तं सीरं च वृ परा 10.6 वेदपारायणनैव मासमेकं वृ हा 5.540 वृषान्तकप्रेक्षणयोः । कात्या 28.8 वेदपूर्ण मुख विप्र व्या 161 वृषेण निहते दद्याद् शातां 6.31 वेदपूर्णमुखं विप्रं व्यास 4.52 वृषोत्सर्गस्य कर्तारं प्रजा 89 वेद प्रदानात् पितेत्। व 1.2.5 वृषोत्सर्गस्य कर्तारो प्रजा 85 वेद प्रदानादाचार्य पितरं मनु 2.171 वृषो धर्मो हि विज्ञेय बृ.गौ. 21.13 / वेदप्रोक्ता क्रियास्सर्वा स्थानं कपिल 361 वृषो हि भगवान् धर्म मनु 8.16 वेदमध्यापयेच्छिष्यान् ल व्यास 2.7 वृष्टिं दिवीशः तद्धारेति वृ हा 8.57 वेदमध्यापयेदेनं ब्र.या. 8.49 वृष्ट्यम्बलेपनाश्चैव ब्र.या. 10.39 वेदमंत्र विना नान्य कण्व 477 वृष्ट्यायुः पुत्रकामो वा ब्र.या. 10.25 वेदमात्रानुक्तितस्तु आंपू 801 तु सिवनीनस्य अक्ष्णो ब्र.या. 8.120 वेदमादित आरभ्य कात्या 11.17 वृहता वृहणाजेय सर्व विष्णु 1.55 वेदमेव सदाभ्यस्येत मनु 2.166 वृह तेच्छदिरसिकन्नं ब्र.या. 8.121 वेदमेव समभ्यस्ये वृह 12.41 बुहत्तनुं वृहदग्रीवं वृ हा 3.333 वेदमेवाभ्यासे जपेन्नित्यं मनु 4.1 47 वृहत्पत्रक्षुद्रपशु __ कात्या 5.8 वेदं गृहीत्वा य कश्चित् अत्रिस 11 वृहस्पति मतं पुण्यं वृहस्पति 81 वेदं धर्म पुराणञ्च औ 3.34 वृहस्पतिं समाहूय - ब्र.या. 10.60 वेदं वेदौ तथा वेदा औ 3.86 वृहस्पते अति अदर्य या 1.301 वेदं समुच्चरन्तं तच्छूट कपिल 45 वेणुपत्र दलाकारं ब्र.या. 2.31 वेदयज्ञादिहीनानां औ 1.55 वेणुवैदलभाण्डाना मनु 8.327 वेदयज्ञैरहीनानां मनु 2.183 वेणुश्चतिन्तिडीप्लाक्षा विश्वा 1.62 वेदलांगलकृष्टेषु व्यास 4.57 वेतनस्यानपाकर्म नारद 1.17 वेदवादौ समारभ्य वृ.गौ. 8.68 वेतनस्यैव चादानं मनु 8.5 वेद विक्रयिणं यूपं बौधा 1.5.1 40 वेत्ति यो वेदतत्त्वार्थ ब्र.या. 4.8 वेदविक्रयिणश्चैते औ 4.22 वेत्रचर्मकृतं चैव ताल शाण्डि 4.114 वेद विक्रयिणे चैव व परा 10.320 वेत्रासनस्थे पात्रे च शाण्डि 4.118 वेद विच्चापि विप्रोऽस्य मनु 3.179 वेदः कृषिविनाशाय बौधा 1.5.101 वेदविद्यावितानानि वृ परा 6.264 वेदज्ञातो द्विजातीनां व्या 71 वेदविद्याव्रतस्नातः पराशर 5.3 Page #560 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 555 वेदविक्रयिणनित्यं आंपू 747 वेदादौ यौ स्वरः बृ.या. 2.52 वेदवित्पठितव्यं च ल हा 1.23 वेदाध्ययनभेदाश्च कपिल 352 वेदविद्भयस्ततो यत्ना कण्व 486 वेदाध्यायनेऽनध्यायादि विष्णु 30 वेदविद्याव्रतस्नाता मनु 4.31 वेदाध्यायाति तु यो विप्रः आंपू 736 वेद विद्वन् सदाचार वृ परा 6.233 वेदानधीत्य वेदौवा मनु 3.2 वेदविद्याव्रतस्नातः AMu 5.5 वेदानां लेखिनश्चैव वृ.गौ. 10.91 वेदवेदागतत्वज्ञो भगवान् वृ.मौ. 7.54 वेदानुवचनं यज्ञो या 3.190 वेदवेदांगविदुषा पराशर 8.2 वेदान्तगोचरं धर्म वृ हा 5.6 वेदवेदाङ्ग विद्विप्रः वृ.गौ. 6.1 44 वेदान्तपारगास्ते च तं वृ हा 5.4 वेदव्रतानि तत्काले व 2.3.1 40 वेदान्तं पठते नित्यं अत्रिस 374 वेदशब्देभ्य एवादौ मनु 1.22 वेदान्तरमधीत्यैव व्या 384 वेदशास्त्रपराश्चापि कण्व 276 वेदान्तवाक्य श्रवणं कुर्वन्ती लोहि 579 वेदशास्त्रपुराणादि कपिल 428 वेदान्तविज्येष्ठसामा बृ.या. 3.43 वेद शास्त्रविदो विप्रा वृ परा 8.66 वे दान्तानां हि सर्वेषां बृह 12.44 वेद शास्त्रार्थ तत्वज्ञ वृ.गौ. 6.77 वेदान्त अन्यः पठेद् बृह 12.36 वेदशास्त्रार्थ तत्वज्ञ अत्रिसं 3 वेदान्तभिहितं यच्च बृ.या. 1.23 वेदशास्त्रार्थ तत्वज्ञो मनु 12.102 वेदाविका परित्यज्य मार 13.38 वेदशास्त्रार्थविच्छान्तः वृ परा 7.17 वेदाः प्राणाभगवतो वृ हा 8.175 वेदशास्त्रेषु निपुणा व 2.7.21 वेदाभ्यासरतं क्षान्तं या 3.310 वेदशून्येन तत्पित्रा कण्व 229 वेदाभ्यासस्तपो ज्ञानं मनु 12.31 वेदस्कन्धो हविर्गन्धो विष्णु 1.7 वेदाभ्यासस्तपोज्ञानं मनु 12.83 वेदः स्मृति सदाचार मनु 2.12 वेदाभ्यासेन वाग्दोषाः कण्व 215 वेदस्याप्यनधीतस्य वृ हा 8.330 वेदाभ्यासेन सततं मनु 4.148 वेदस्यैवगुणं वापि सद्यः अत्रि 4.1 वेदाभ्यासोऽन्वहं शक्त्या मनु 11.2 46 वेदहन्ता शास्त्रहन्ता लोहि 385 वेदाभ्यासोऽन्वहं शक्त्या व 1.27.7 वेदांश्चैव तु वेदाङ्गान् बृह 12.35 वेदाभ्यासो ब्राह्मणस्य मनु 10.80 वेदाक्षर विहीनाय वृ.गौ. 3.39 वेदाभ्यासो यथाशक्त्या अत्रि 3.6 वेदाक्षराणि यावन्ति वाधू 157 वेदारतस्तुयोलोके कण्व 222 वेदाक्षरैकशून्यस्य कण्व 265 वेदारम्भावसाने च ब्र.या.8.67 वेदाक्षरोच्चारणतः आंपू 157 वेदार्थ तत्व विदुषे ल व्यास 2.59 वेदांगानि पुराणं वा औ 3.58 वेदार्थवित् प्रवक्ता च मनु 3.186 वेदाचाररतो विप्रो वृ.गौ. 5.4 वेदार्थः स च विज्ञेया ब्र.या. 1.31 वेदाथर्वपुराणानि या 1.101 वेदा वेदवती धात्री वृ हा 4.92 वेदादिविद्याभूताशहु भार 13.12 वेदाश्च सांगाः स्मृतय वृ हा 7.85 वेदादौ यो भवेद्वर्ण बृह 11.9 वेदाश्चैवात्र चत्वार बृह 9.73 Page #561 -------------------------------------------------------------------------- ________________ I 556 वेदाश्छन्दांसि सर्वाणि वेदाः सहांगैस्सपुराण वेदास्त्यागश्च यज्ञाश्च वेदाहमेतं पुरुषं वेदिका पादमूले तु वृ परा 11.218 वेदी च कोटिहोमे स्यात् वृ परा 11.279 वृ हा 7.61 अत्रिस 382 या 3.170 वेदेनैव हरिं तस्माद् वेदैर्विहीनाश्च पठन्ति वेदैः शास्त्रैः सविज्ञानौः वेदैश्च ऋषिभिर्गीतं वेदोक्तमन्त्रतन्त्राणि वेदोक्तमन्त्रैरखिलैः वेदोक्तवायुर्मर्त्यानामाशिष अत्रिस 353 वेदोक्तविधिना विष्णु वेदोक्तेनैव मार्गेण वेदोक्तेनैव मार्गेण वेदोक्त विविधैर्मन्त्रैः वेदोऽखिलो धर्ममूलं वेदोच्चारणसामर्थ्य वेदोदितं स्वकं कर्म वेदोदितं स्वकं कर्म वेदोदितानां नित्यानां वेदोद्धृतपवित्र मंत्र वेदोऽधीतो ददच्छुद्धिं वेदोपकण्ठनिलयं वेदोपकरणे चैव वेद्यर्थं पृथिवी सृष्टा वेद्या दक्षिणतः कुण्डं वेद्याद्यैः ब्रह्मणस्पत्यै वेद्याश्च दक्षिणे भागे वेधसो वा राजा श्रेयान् वेधाद्वहि प्रतीकारी वेनो विनष्टोऽविनयान् वेशन्ने दीर्घिकायां वेश्मद्वारे निवासेषु कात्या 10.8 वृ परा 6.209 मनु 2.97 शंख 7.22 लोहि 14 लोहि 15 मनु 1.84 वृ हा 8. 191 कपिल 890 बृ.गौ. 21.27 वृ.गौ. 10.56 मनु 2.6 आंपू 835 औ 3.87 व 1.27.8 मनु 11.204 विष्णु 56 वृह 11.30 ब्र. या. 1.1 मनु 2.105 वृ. गौ. 15.63 वृ हा 6.20 वृ हा 5.508 वृ हा 7.247 व 1.16.19 वृ परा 5.67 मनु 7.41 कण्व 558 पराशर 9.41 वेश्मन्यज्ञातचांडालो वेश्याञ्च ब्राह्मणोगत्वा वेश्याभिगमने पापं वैकल्यं स्पष्टमैवैतत् वैकुण्ठतर्पणं कुर्यात् वैकुण्ठतर्पणं कुर्य्याद् वैकुण्ठपार्षद हुत्वा वैकुण्ठ पार्षदं हुत्वा वैकुण्ठ पार्षदं हुत्वा वैकुण्ठ पार्षदं हुत्वा वैकुण्ठ पार्षदं होमं वैकुण्ठं पार्षदञ्चैव वैकुण्ठं पार्षदं हुत्वा वैखानसा कथं ब्रूयुः वैखानसेन केचित्तु वैखानसेस्तु ये विप्रा वैश्नान सैकदेशापि वैणञ्च रोमशञ्चैव वैणवं दण्डं धारयेत वैणवं दण्डं धारयेत् वैणवं दण्डं धारयेद् वैणवानां गोमयेन वैणवीं धारयेद्यष्टिं वैणाश्च वृद्धाश्च वैतानिकं च जुहुयाद् वैतानिकस्थलं त्यक्त्वा वैदिकञ्चैव यद्धव्यं वैदिकनै व विधिना वैदिकं च तथा सर्व वैदिकं तु जपं कुर्यात् वैदिकं कर्मयोगश्च वैदिकानामयोः स्याद वैदिकानि च नित्यानि वैदिकान्यपि कर्माणि वैदिके आगमे वापि स्मृति सन्दर्भ वृ परा 8.206 संवर्त 164 laghuyama 38 kapila 347 vR hA 6.122 vR hA 5.134 vR hA 5.358 vR hA 5.496 vR hA 6.127 vR hA 7.301 vR hA 5.132 vR hA 6.425 vR hA 7.251 vR.gau. 8.85 औसं 46 वृ हा 5.74 कण्व 460 वृ हा 7.211 बौधा 1.3.3 बौधा 2.3.33 व 1.12.34 बौधा 1.5.38 मनु 4.36 वृ परा 6.277 मनु 6.9 कण्व 300 वृ.गौ. 8.99 वृ hA7.238 बृ.य. 5.15 वृ परा 4.106 वृ परा 12.285 कपिल 116 औ 9.67 कपिल 32 ब्र.या. 2.114 Page #562 -------------------------------------------------------------------------- ________________ 557 वाऽपि श्लोकानुक्रमणी वैदिके कर्मयोगे तु मनु 12.87 वैशेषिकं धनं ज्ञेयं वैदिके का (लो) किके कृत्ये कपिल 334 वैशेषिकं धनं ज्ञेयं वैदिकेन ततस्तानि कण्व 472 वैशेष्यात्प्रकृति श्रेष्ठ्या वैदिके लौकिके वाऽपि अत्रिस 255 वैश्यकन्यासमुत्पन्नौ वैदिके लौकिके वाऽपि लिखित 38 वैश्य कुसीदमुपजीवेत् वैदिकै कर्मभि पुण्यै मनु 2.26 वैश्यक्षत्रियविप्राणां वैदिकोऽयं विधि कण्व 789 वैश्यजीविकास्थाय वैदेहकादम्बष्ठायां बौधा 1.9.13 वैश्यदेवस्य सिद्धस्य वैदेही वैष्णवीमिष्ट्वा वृ हा 6.399 वैश्यपा धनगीताश्च वैधोऽवैद्याय नाकायो नारद 14.11 वैश्यं क्षेयं समागम्य वैधव्यं समनुप्राप्ता सत्पुत्र कपिल 533 वैश्यं तु द्वापरयुगं वैधव्य समवाप्नोति सा 531 वैश्यं प्रति तथैवैते वैधसाधनुरूपेण वृ परा 6.14 वैश्यं वा क्षत्रियं वापि वैनतेयं मत्स्ययुग्मं व 2.7.91 वैश्यं शूद क्रियासक्तं वैनतेयांकितं स्तम्भ वृ हा 6.432 वैश्यं हत्वा द्विजश्चैवं वैभवीमथ वक्ष्यामि वृ हा 7.138 वैश्यवृत्तावविक्रेय वैयाघ्रमाक्ष सैहं वा पराशर 11.40 वैश्यवृत्तिमनात्तिष्ठन् वैरानुबन्धनं वैर्षमल शाण्डि 1.53 वैश्यवृत्तिरनुष्ठेया वैवस्वतकुलोत्पन्नो Azva 1.130 वैश्यवृत्यापि जीवंस्तु वैवाहिकेऽग्नौ कुर्वीत कात्या 18.5 वैश्यवृत्या तु जीवेत वैवाहिकेऽग्नौ कुर्वीत मनु 3.67 वैश्यवृत्यापि जीवन्नो वैवाहिको विधि स्त्रीणां मनु 2.67 वैश्यशूदावपि प्राप्तौ वैवाझमग्निभिन्धीत व 1.8.3 वैश्यशूदोपचारञ्च वैशस्य चान्नमेवान्नं अत्रिस 368 वैश्यशूद्रो प्रयत्लेन वैशस्य चान्नमेवान्नं अत्रिस 5.11 वैश्यश्चेत् क्षत्रियां गुप्तां वैशाखं यस्तु वै मास बृ.गौ. 17.32 वैश्यश्चेद् ब्राह्मणी वैशाखे पूजयेद् रामं वृ हा 5.394 वैश्यः सर्वस्यदण्डः वैशाखे मासि वैशाखे वृ.गौ. 7.42 वैश्यस्तु कृतसंस्कार वैशाखे शुक्लपक्षे तु वृ परा 10.353 वैश्यस्य कीदृशी देव वैशाख्यां पूर्णिमायां वृ परा 10.123 वैश्यस्य तु तया भुक्त्वा वैशाख्यो पूर्णिमायां वृ परा 10.140 वैश्यस्य धनसंयुक्तं वैशाख्यां पौर्णमास्यांन्तु अत्रि 3.19 वैश्यहत्यान्तु संप्राप्त वैशाख्या पौर्णमास्यां व 1.28.18 वैश्यहाब्दं चरेदेतद् वैशिष्ट्यं वैष्णवं वृ हा 8.3 40 वैश्याच्छूदायां रथकार वैशिष्येण गुरोर्शात्वा वृ हा 8.259 वैश्यात् क्षत्रियाया नारद 2.48 नारद 2.50 मनु 10.3 पराशर 11.23 बौधा 1.5.90 औ 6.37 व 1.2.29 मनु 3.84 वृ.गौ. 1.25 औ 1.26 वृ परा 1.37 मनु 10.78 पराशर 6.16 पराशर 6.17 व परा 8.119 नारद 2.57 मनु 10.101 बौधा 2.2.81 मनु 10.83 औसं 39 या 3.39 मनु 3.112 मनु 1.116 mu8.418 मनु 8.382 वे 1.21.3 मर्नु 8.375 मनु 9.326 वृ.गौ. 2.12 शंख 17.4 शंख 2.3 संवत 127 या 3.267 बौधा 1.9.6 bA~dhI 1.9.8 Page #563 -------------------------------------------------------------------------- ________________ 558 वैश्यात्तु जायते ब्रात्यात् मनु 10.23 वैश्वदेवः सदा कार्यो वैश्यादिषु प्रतिलोमं बौधा 2.2.57 वैश्वदेवस्य सिद्धस्य वैश्यानां तु नमोन्तस्य विश्वा 2.26 वैश्वदेवस्याकरणाद्दोषं वैश्यान्नेन तु शूदत्वं व्यास 4.67 वैश्वदेवं प्रवक्ष्यामि वश्यान् मागध वैदेही मनु 10.17 वैश्वदेवं विहीनाय वैश्यापत्रास्तु दोषयन्त नारद 13.110 वैश्वदेवाकृताद्दोषा वैश्यां च क्षत्रियो गत्वा वृ परा 8.239 वैश्वदेवाकृतान् वैश्यायान्तु तथाऽऽम्बष्ठो वृ हा 4.1 45 वैश्वदेवाख्याकाण्डानि वैश्यायां निधिना औसं 31 वैश्वदेवाः च ये कुर्युः वैश्यायां शूदसंसर्गाज्जातो औसं 20 वैश्वदेवावसाने तु वैश्याशूदयोस्तु राजन्यान् ___ या 1.92 वैश्वदेवावसाने ब्राह्मणो वैश्यासु विप्रक्षत्राम्यां व्यास 1.8 वैश्वदेविक विप्राणां वैश्येन च यदा स्पृष्ट Apa 5.13 वैश्वदेवे च होमे च वैश्येन तु यदा स्पृष्ट अंगिरस 10 वैश्वदेवेन जुहुयाद् वैश्येन ब्राह्मणामुत्पन्नो व 1.18.2 वैश्वदेवे तथा ब्रह्मयज्ञे वैश्यैर्वा देव देवेश बृ.गौ. 15.4 वैश्वदेवे तु निवृत्ते वैश्योऽजीवन् स्वर्धर्मेण मनु 10.98 वैश्वदेवे सम्प्राप्तः वैश्योऽद्धि प्राशिताभिस्तु व 1.3.34 वैश्वदेवे तु संप्राप्ते वैश्यो वा यदि शूद्रो वृ परा 4.207 वैश्वदेवेत्वतिक्रान्ते वैश्यो विप्र नृपेष्वेषु वृ परा 6.158 वैश्वदेवेन ये हीना वैश्वदेवकृतान् दोषान् पराशर 1.48 वैश्वदेवेन होमेन वैश्वदेवप्रकरणस्य विश्वा 8.33 वैश्वदेवैककरणं देवपूजा वैश्वदेवं क्वचित्कर्तु Azva 1.118 वैश्वदेवोग्रतश्चैव वैश्वदेवं तत कुर्यात् ब्र.या. 4.1 46 वैश्वानरः प्रविशत्य वैश्वदेवं ततः कुर्यात् विश्वा 8.28 वैश्वानराख्या गीताः च वैश्वदेवं ततः कुर्यात् ल हा 4.55 वैश्वानरी व्रातपती वैश्वदेवं ततः कुर्यात् ब्र.या. 2.6 वैश्वानरी व्रातपती वैश्वदेवं पुनः सायं Azva 1.184 वैश्यवत्वं कुलं सर्व वैश्वदेवं पुरा कृत्वा Azva 1.144 वैष्णवत्वं प्रयात्वत्र वैष्वदेवं द्विजः कुर्यात् Azva 1.121 वैष्णवः परमैकान्ती वैश्वदेवं प्रकुर्वीत विश्वा 3.69 वैष्णवं पतिमादाय वैश्वदेवं भूतबलिं वृ हा 5.292 वैष्णवं परमं धर्म वैश्वदेवं विना पाको विश्वा 8.49 वैष्णवःतु पूर्वाहणे वैष्वदेवं विनार्थेन . ल व्यास 2.57 वैष्णवाच्च गुरो वैष्वदेवं हुनेदादौ ततः विश्वा 8.75 वैष्णवानान्तु विप्राणां स्मृति सन्दर्भ वृ परा 7.82 _ व 1.11.2 विश्वा 8.45 वृ परा 4.155 वृ.गौ, 3.41 विश्वा 8.50 ल हा 4.62 कण्व 513 वृ.गौ. 2.17 वृ हा 5.106 कपिल 961 वृ परा 7.213 अत्रिस 369 व परा 4.175 Azva 1.139 मनु 3.108 व 2.6.191 पराशर 1.45 कात्या 27.9 शंखलि 2 Apa 8.14 कपिल 258 वृ परा 7.83 व 1.11.12 वृ.गौ. 1.22 बौधा 1.1.37 va 1.22.5 va hA 7.156 va 2.6.398 vR hA 8.338 vR hA 8.202 vR hA 6.141 va 2.6.237 vR hA 3.27 vR hA 8.302 tq Page #564 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी वैष्णवानां तु हेतीनां वैष्णवान् भोजयेत् वैष्णवान् भोजयेद् वैष्णवान् भोजयेन् वैष्णवाप्सरसां संधैः वैष्णवी निष्कृतिर्दिव्या वैष्णवेषु च मंत्रेषु वैष्णवेष्टि प्रकुर्वीत वैष्णवेष्टि प्रकुर्वीत वैष्णवेष्टिम्बिधानेन वैष्णवै पंचसंस्कारैः वैष्णवैरनुवाकैर्वा प्रत्यहं वैष्णवैरनुवाकैश्च वैष्णवैरनुवाकैश्च वैष्ववैरनुवाकैश्च वैष्णवैरनुवाकैश्च वैष्णवैः वैदिकै पूर्वै वैष्णवैश्च सुहृद्भिश्च वैष्णवोद्यापनञ्चैव वैष्णवो वर्णवाह्योऽपि वैष्णवोऽहं प्रदो (दे) हीति वैष्णव्या चैव गायत्र्या वैष्णव्या चैव गायत्र्या वैष्णव्या चैव गायत्र्या वैष्णव्या चैव गायत्र्या वैष्णव्याचैव गायत्र्या वैष्वक् सैनी मिमां हुत्वा वैष्वक्सेनीं ततो वक्ष्ये वोटुं पंचाशिखञ्चैव वोढारौऽग्निप्रदातारः वोदने परमान्ने वा वोधोनमास्यत्तच्चाय व्यक्त एकगुणसस्मा व्यक्तायतनयोः पूजां व्यक्तायनसंस्थानं वृ हा 2.24 वृ हा 5.378 वृ हा 5.481 वृ हा 7.65 वृ परा 10.199 कण्व 476 va 2.3.119 vR hA 6.416 vR hA 8.332 va 2.6.415 vR hA 6.433 vR hA 5.543 vR hA 2.101 vR hA 7.250 vR hA 5.379 vR hA 5.523 vR hA 8.3 vR hA 5.298 bra. yA. 8.183 vR hA 8.339 zANDi 4.70 vR hA 5.528 vR hA 7.103 vR hA 7.175 vR hA 5.417 va 2.6.410 vR hA 7.199 vR hA 7.184 vR hA 7.212 पराशर 4.3 व्या 194 कपिल 272 भार 6.24 शाण्डि 4.6 शाण्डि 4.7 559 वृ परा 1.1 बृ. या. 2.73 व्यक्तोऽव्यक्तस्तथाज्ञश्च व्यङ्गान् काणान्च कुब्जान् वृ.गौ. 3.68 व्यतिक्रमाद सम्पूर्ण व्यतिक्रमे तु कृच्छ्रः व्यतीपाते गजच्छाया व्यास 1.39 बौधा 2.2.55 कण्व 145 वृ हा 5.381 या 1.218 मनु 2.72 कपिल 125 लोहि 145 वृ.गौ. 9.42 वृ परा 8.122 मनु 5.164 मनु 9.30 या 1.72 बृ.य. 4.36 व्यास 2.49 मनु 10.24 वृ हा 6.317 नारद 13.93 शाण्डि 3.144 अत्रिस 370 या 2.1 नारद 19.21 व 1.16.30 कपिल 810 वृ हा 7.57 दा 60 व 1.21.11 व 1.21.9 भार 19.32 व्यास 3.29 दक्ष 3.28 मनु 7.53 व्यक्ताव्यक्ताय व्यतीपाते तु संप्राप्ते व्यतीपातो ग जच्छाया व्यत्यस्तपाणिना कार्य व्यत्यासाद्वातञ्जलो यो व्यत्यासेन कृतं तच्च व्यपोह्यति नर पाप व्याभिचारात्तु ते हत्वा व्याभिचारात्तु भर्त्तु स्त्री व्याभिचारात्तु भर्त्तु स्त्री व्याभिचारादृतौ शुद्धि व्याभिचारादृतौ शुद्धि व्याभिचारेण दुष्टानां व्याभिचारेण वर्णानाम व्याभिचारे तु सर्वत्र व्याभिचारे स्त्रियो व्यये च मुक्तहस्ता च व्यवहारनुपूर्वे धर्मेण व्यवहारान् नृपः पश्येद् व्यवहाराभिशस्तोऽयं व्यवहारे मृते दारे व्यवहारेषु समतः संप्राप्ताः व्यवह्रियन्ते सततं व्यवायी रेतसो गर्ते व्यवाये तीर्थगमने व्यवाये तु संवत्सरं व्यस्तं पूर्वं प्रयोक्तव्यं व्यस्ताभिर्व्याहृतीभिश्च व्यसनप्रतिकाराय व्यसनस्य च मृत्योश्च Page #565 -------------------------------------------------------------------------- ________________ 560 व्यसनासक्तचित्तस्य व्यसनासक्तचित्तस्य व्यवहारानुरूपेण धर्मेण व्यहारान् दिदृक्षुस्तु व्यवहारे गोसमैस्तु व्यंहैः व्यूह्य यथोक्तैर्वा व्याघात मपि चान्यानि व्याघ्रचर्मांबरधरां व्याघ्रं श्वानं तथा सिहं व्याघ्रहिगजभूपाल व्याघ्रादिभिर्गृहीतां व्याघ्रेण हन्यते जन्तु व्याधाञ्छाकुनिकान् व्याधितश्चैव मूर्खश्च ' व्याधितस्य कदर्यस्य व्याधितस्य दरिद्रस्य व्याधि प्रवाहे मृत्युश्च व्याधिव्यसन्नानि क्षान्ते व्याधेम्यों मेध्यामांसानि व्यापकानां च सर्वेषां व्यापकान्मंत्रत्वं व्यापका मंत्ररत्नञ्च व्यापन्नानां बहनान्तु व्यापन्ननां बहूनांच व्यापादयेत्तथात्मानं व्यापादितेषु बहुषु व्यापादो विषशस्त्राद्यै व्याप्त चतुर्थपादेन व्याममात्रं समुत्सृज्य व्यामिश्रयागनिर्मुक्ता व्याहमोहयन्वाक्यजालै व्यालग्राही यथा व्यालं व्यालग्राही यथा व्यालं व्यालैर्न कुलमाजर व्यावर्तेत ततः पश्चात् अत्रिस 103 दक्ष 6.9 Apa 8.15 मनु 8. 1 वृ परा 8.81 वृपरा 12.45 वृ.गौ. 8.83 भार 12.14 संवर्त 142 शाता 6.2 वृ हा 6.327 शाता 6.8 मनु 8.260 अ 137 अत्रिस 102 AMu 9.10 अत्रिस 5.72 पराशर 6.50 प्रजा 143 वृ हा 8.218 व 2.7.68 वृ हा 7.100 Apa 1.27 पराशर 9.46 औ 7.2 संवर्त 135 नारद 15.5 भार 6.145 लघुशंख 30 शाण्डि 5.76 लोहि 628 दक्ष 4.20 पराशर 4.28 पराशर 11.6 वृ परा 10.38 व्यावहासिक सूर्याणां व्यासवाक्यावसाने तु व्यास वाक्यावसाने व्यास शुकश्च प्रह्लादः व्यास सुस्वागतं ये च व्यासेनोक्तस्मृती स्वकीये व्याहतित्रितयं श्रेष्ठ व्याहृतिश्चतत आज्ये व्याहृतीनामथैततस्मिन् व्याहृतीनामाथन्यासं व्याहतोयहरंश्चैव व्याहृतीश्च यथाशक्ति व्याहृत्यादिशिरोऽन्त्येन व्याहत्यादी पदादौ व्याहृत्ये वैष्णवान् व्याहृत्यैककया युक्तै व्याहृत्योंकासहिता व्यूहाधिपत्यं कुर्वन्ती व्योमान्तं सततं ध्येयं व्रजन्तञ्च तथात्मानं व्रजन्ति वालसूर्यामैः व्रणद्वारे कृमिर्यस्य व्रणभङ्गे च कर्तव्य व्रणमंगे च कर्तव्यं व्रणसंजीतकीटेश्व व्रतकाले तादृशं तु व्यतीते व्रतच्छिद तपछि व्रतंत्र्यसमायुक्तं स्नात व्रतप्रवचने चापि सत्यो व्रत बन्धे विवाहे च व्रतं तु यावर्क कुर्यात् व्रतं द्वादशवर्षाणि चरेद् व्रतं वेदञ्चोभी समाप्य व्रतं समाचरेत् कृत्वा व्रतवदेवदैवत्ये स्मृति सन्दर्भ व 2.6.510 पराशर 1.18 वृ परा 1.19 वृ हा 7.83 पराशर 1.11 बृ. य. 5.13 भार 19.33 ब्र. या. 8.281 भार 19.39 वृ परा 4.130 बृ.या. 3.30 कण्व 624 विश्वा 1.80 ब्र.या. 2.83 वृपरा 1.175 विश्वा 1.82 बृ.या. 4.43 लोहि 674 वृ परा 12.273 या 1.274 वृ.गौ. 5.95 व 1.18.14 AMu 10.9 पराशर 9.20 वृ परी 7.304 लोहिं 511 पराशर 6.59 ब्र.या. 8.92 कपिल 320 Azva 17.3 शंख 18.11 वृं ही 6.332 ब्र. या. 8.95 वृहा 6.283 मनु 2. 189 Page #566 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी व्रतश्राद्धनिमित्तेन याचितो व्रतस्थमपि दौहित्र व्रतस्थो व्रतसिद्ध्यर्थं व्रतस्य धारणन् तीर्थ व्रतादृते नावासा व्रतादेशात् सपिण्डानां व्रतान्ते भोजयेद्विप्रान् व्रतान्ते भोजयेद्विप्रां व्रतान्ते मेदनीं दत्त्वा व्रतान्यथ प्रवक्ष्यामि व्रतिनं च कुलीनं च व्रतिनः शास्त्रपूतस्य व्रतीने कन्यकादानं रसदानं व्रते तस्मिन्समाप्ते व्रते तु क्रियमाणे वै व्रते तु सर्व वर्णानां व्रतोपवासदिवसे सूतके व्रतोपवासनियमान् व्रतोपेतो दीक्षितः स्यात् व्राण पूर्वमेवोक्तं व्रात्यस्तोमेन वा यजेद्वा व्रात्यानां याजनं कृत्वा व्रीह्म शालयो मुद्गा व्रीहयो यव- गोधूमा व्रीहयो यवः गोधूमा व्रीहीणामुपघाते प्रक्षाल्यं श शंसये तु न भोक्यव्य शकुनानां च विषुविष्किर शकृदापोशन पीतं शकृन्मूत्र हि यस्यास्तु शक्त परजने दाता शक्त प्रतिग्रहीतुं यो शक्तयः केशवादीनां शक्तयश्च समाख्याता कपिल 1955 मनु 3.234 प्रजा 34 बृ.गौ. 20.12 बृ.या. 7.43 औ 6.18 बृ.गौ. 17.7 बृ.गौ. 17.26 शाता 2.37 वृ परा 9.1 अत्रिस 354 अत्रिस 84 कपिल 960 va_2.4.94 वृपरा 8.114 देवल 66 व 2.4.112 वृ हा 5.14 बौधा 1.7.27 ब्र. या. 4.5 व 1.11.59 मनु 11. 198 कात्या 26.13 वृ परा 7.157 वृ परा 7.236 बौधा 1.6.44 पराशर 8.5 व 2.14.36 व 2.6.209 वृ परा 5.15 मनु 11.9 वृ परा 6.240 वृ हा 4.90 विश्वा 6.38 शक्तयो विमलाद्याश्च शक्तस्यानीहमानस्य शक्तितोऽपचमानेभ्यो शक्ति चोभयत तीक्ष्णां शक्ति ज्ञात्वा शरीरस्य शक्तिराधारशक्तिश्च शक्तिविषये मुहूर्तमापि शक्ति श्री रुच्यते शक्ति साध्यानि कार्याणि शक्तिसूनोरनुज्ञातः शक्तिसूनौर्यथा सिद्धा शक्तिहीनो यथाशक्ति शक्तेनापि हि शूद्रेण शक्तेश्चेद्वारुणं शक्तो गुर्वीर्ह्यमेधावी शक्तो मोक्षयन शक्तौ सत्यां विधानेन शक्त्या कालेन च ततः शक्त्या च चतुरो वेदान् शक्त्या च वैष्णवैः शक्त्या दशावतराणां शक्त्याऽपुसंयमं शक्त्या मंत्रद्वयं शक्त्या वस्त्राणि देयानि शक्त्यावाषि च कर्तव्यं शक्त्या संपूज्य तानेव शक्यं तत् पुनरादातुं शक्रलोकावतीर्णश्च 561 व 2.7.40 या 2.118 मनु 4.32 वृ परा 8.109 वृ परा 9.22 va_2.6.99 बौधा 1.2.29 वृ हा 3.3243 कण्व 441 वृ परा 1.64 वृ परा 5.120 शाण्डि 4.146 मनु 10.129 ल व्यास 1.15 औ 3.36 या 2.303 कपिल 169 कपिल 66 वृ हा 5.215 वृ हा 2.145 वृ हा 2.96 वृ परा 2.167 va_2.6.164 वृ परा 7.131 वृ परा 10.133 वृ हा 8.311 नारद 18.46 वृ.गौ. 7.42 बृ.गौ. 19.6 अत्रिस 138 अत्रिस 3.9 अत्रिस 59 व 2.1.27.10 शक्रश्च पितरोरुद्रावसव शंकरस्यापि विष्णोर्वा शंकास्थाने समुत्पन्ने शंकास्थाने समुत्पन्ने शंकास्थाने समुत्पन्ने शंकुश्च खादिर कार्यो कात्या 17.3 शखं कुर्वन्ति नादैश्च बृ.गौ. 19.17 Page #567 -------------------------------------------------------------------------- ________________ 562 स्मृति सन्दर्भ शंख चक्रगदाखड्ग वृ हा 3.135 शतमश्वानृते हंति बौधा 1.10.36 शंखचक्र धनुर्वाण वृ हा 3.283 शतमश्वानृते हंति वृहस्पति 44 शंखचक्रधनुर्वाण वृ हा 3.260 शतमष्टोत्तरं तत्र यथा व 2.4.79 शंखचक्रांक न कुर्याद् व 2.1.35 शतमानस्तु दशभि या 1.365 शंखचक्रेस्फुटं कुर्यात् व 2.1.37 शतरुद्र धर्मशिरं अत्रि 3.312 शंखचक्रोर्ध्व पुंड्रादि वृ हा 1.24 शतरुद्रियं अथर्वशिरः व 1.28.14 वृ हा 5.77 शतरुद्रीयं अथर्व शिरः । शंक 11.4 शङ्खचक्रोर्ध्व पुण्ड्रादि व 2.7.23 शतवर्षसहस्राणि वृ.गौ. 6.44 शंखचक्रोध्वं पुण्ड्रादि वृ हा 8.282 शतवल्ली महावल्ली आंपू 521 शंखचक्रोवं पुण्ड्राधौ वृ हा 8.285 शतवारं सहस्रं वा वृद्धहा 4.50 शंख पद्य गदा चक्र वृ हा 3.24 शतवारं सहस्रं वा वृ हा 5.162 शंख पुष्पीलतामूलं पराशर 10.21 शताक्षरा समावर्त्य बृ.या. 4.46 शंख प्रोक्तमिदं शास्त्र शंख 18.16 शतानामपि मूढानां वचनं कपिल 848 शंखमस्तकसंक्काश भार 7.31 शतानि पंच तु वरो नारद 18.89 शंखादिनिधिभी राजकुलैरपि वृ हा 3.324 शतुकरो तु वैतस्यां व 2.4.119 शंखाभः शंखचक्रे कर वृ हा 3.382 शते दश पला वृद्धिरौर्णे या 2.182 शंखे नैवभिषिच्याथ वृ हा 6.422 शतेन जन्मजनितं वृ परा 4.61 शठं च ब्राह्मणं हत्वा अत्रिस 290 शत्रवोऽप्यत्र (पूज्या) कण्व 586 शणसूत्रा तु वैश्यस्य ब्र.या. 8.19 शत्रुमित्र तथानुष्णमुष्णं लोहि 584 शण्डामर्क उपवीरः ब्र.या. 8.329 शत्रुमित्रोदासीमध्येमेषु विष्णु 3 शतकोटिसमा राजन् वृ.गौ. 7.108 शत्रुसेविनि मित्रे च मनु 7.186 शतजन्मसु तं विद्यात्साक्षद् कपिल 40 शत्रौ मित्रै समस्वान्त वृ परा 12.108 शतजन्मसु विप्रत्वं प्राप्तस्य कपिल 34 शनकैस्तु क्रियालोपादिमाः मनु 10.43 शतत्रयं तु श्लोकानाम बृ.या. 8.56 शनैः कालेन महता धरा कपिल 836 शतद्वयं तु पिंडानां वृ परा 9.5 शनैनासापुटैर्वायुमुत् बृ.या. 8.45 शत धारेण विन्यस्य ब्र.या. 10.110 शनैरुच्चारयन्मंत्र ल हा 4.43 शतपत्रैश्च जातीभि वृ हा 5.537 शनैः शनैः क्रिया साध्वी शाण्डि 4.141 शतंजप्तवा तु सा देवी शंख 12.15 शनैः शनैश्च कालेन आंपू 335 शतं तु विरजाहोम नारा 8.12 शनैश्चर कला दिव्या ब्र.या. 10.81 शतं त्रिलोकं त्रिशतं विश्वा 3.76 शनैश्चरन्तु संस्थाप्य ब्र. या. 10.65 शतं ब्राह्मणामाक्रुश्य _मनु 8.267 शनैः सम्माजनं ब्र.या. 2.22 शतं ब्राह्मणमाकुश्य नारद 16.14 शन्न इत्यादि सूक्तैश्च वृ हा 5.490 शतं वैश्ये दशशूद बौधा 1.10.24 शन्न आपस्तु दुपदा वृ.या. 6.28 शतं सहसं गोप्यं वा लोहि 661 शन्नोदेवी क्षिपेद्वारि व 2.6.294 शतं स्त्री दूषणे दद्याद् या 2.292 शन्नो देवीति चेत्यत्र वृ परा 11.321 Page #568 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी शन्नो देवी रवे सूनुं शन्नो देवी समारभ्य शन्नो देवीस्त्वापो वा शपत्येनं प्रदातरं शपथं नाचरेत्पादं संस्पृश्य शपथानन्तरं कालान् शपथा हृयुषिदेवानां शपथैरतुल धोरै राज शप्तो यदि भवेदेष राज्यं शबराश्च पुलिन्दाश्च शब्दब्रह्मात् परं ब्रह्मां शब्दः स्पूर्शश्च रूपं शब्दः स्पर्शश्च रूपं शब्दस्पर्शादिभिश्चैव शब्दादीनां च पञ्चानाम् शब्दानजनयत्नेव शब्दे छन्दसि कल्पे च शब्देनान्नरसं क्षीरं शब्देनापोशनं पीत्वा शब्दो रूपं तथा स्पर्शो शं न आपस्तु वै मंत्र शमलप्रसवे स्पृष्टौ शमीपर्ण तिलै मिश्रितोयैः शमीपर्णेः तिलै स्तोयैः शमीपलाशशाखाभ्यां शमी पापोप शान्त्यर्थ सम्भवायमः पूर्व शम्भवायेति जुहुयात् शम्भुना लोकनाथेन सम्भुः पुण्यशिवश्री शम्भुं रविमुमां चन्द्र शम्या वेधाद्वहि शयनं च यथाकाले शयन विचार वर्णन शयनाद्यनेक विवेक वर्णन वृ परा- 11.63 विश्वा 4.14 नारा 6.6 आंपू 738 शाण्डि 5.42 आंपू 389 नारद 2.218 लोहि 65 नारा 7.14 वृ परा 8.321 बृ.या. 2.49 या 3.180 मनु 12.98 बृ.या. 2.56 बृह 9.134 आंपू 249 AMu 5.4 वृ हा 5.271 वृ परा 11.151 आंपू 589 कण्व 56 व्या 239 शंख 7.25 वृ परा 2.86 भार 18.81 va_2.6.326 व 2.6.338 कात्या 23.11 वृ परा 11.48 शरद्ग्रीष्मवसन्तेषु ब्र. या. 10.48 वृ परा 11.43 वृ परा 5.73 शयनासनयानानां शयनासन संसर्ग शयानः पादुकस्थश्चे शयान प्रोष्ठपादौ वा Azva 1.5 विष्णु 69 विष्णु 70 शयानः प्रौढपादश्च शयानः प्रौढपादश्च शयिते शयिता सुप्ते शयीत शुभशय्यायां शय्या च पादुके विद्यां शय्या च भोजनञ्चैव शय्या तप्तायसमयी शय्याभार्या शिशुः वस्त्र शय्यां गृहान् कुशान् शय्यासन दानाद् शय्यासनमलंकारं कामं शय्यासनेऽध्याचरिते शय्यासूक्तान्तमाज्येन शरः क्षत्रियया ग्राह्य शरच्छशाकं प्रभम् अश्वक्तं शरच्छ्रीको मङ्गलको शरणागतधाती च कूट शरणागत बाल स्त्री शरणागत परित्यज्य शरणागतं स्वामिनं शरण्यः पुरुषस्तीथमन्नं शरद् वसन्तयो केचिन् शरावान् पंच निक्षिप्य शरावैः द्रव्य सम्पूर्णे शरीरकर्षणात्प्राणा शरीरचिन्तां निर्वर्त्य शरीरजे कर्मदोषैर्याति शरीरपरितापेन शरीरं चैव वाचं च शरीरं चैव विश्वं च 563 शंख 16.7 व्यास 3.48 भार 4.13 व 2.3.168 औ 3.69 मनु 4.112 लोहि 660 वृ हा 5.300 अ 143 अ 39 वृ हा 6.163 शंख 16.15 मनु 4.250 व 1.29.12 मनु 9.17 मनु 2.119 वृ हा 8.257 मनु 3.44 वृहा 3.381 आंपू 514 बृ.या. 8.39 या 3.298 मनु 11.199 वृ हा 6.171 बृ.गौ. 20.11 नारद 19.33 कात्या 26.9 व 2.3.24 वृ हा 5.117 मनु 7.112 या 1.98 मनु 12.9 व 1.20.52 मनु 2.192 बृ.या. 2.118 Page #569 -------------------------------------------------------------------------- ________________ 564 स्मृति सन्दर्भ शरीरं धर्मसर्वस्वं शंख 17.65 शशास पृथिवी सी नारा 7.7 शरीरं पीड्यते येन शुभेन अत्रिस 37 शशिब्रह्ममहीजात भार 14.20 शरीरं बलामायुश्च बौधा 1.1.16 शशिव्रतं त्रयः क्राः भार 11.3 शरीरं यत् च तत् वृ.गौ. 5.17 शश्वद्धधत्यतो दस्त मार 15.102 शरीरं शोषयेन्नित्यं शाण्डि 4.223 शश्वन्नांदिस्तदा कार्यों कपिल 74 शरीरमाग्निना संयोज्यान व 1.4.11 शस्तं स्नानं यथोद्दिष्ट बृ.या. 7.166 शरीरमापः सोमश्च बृ.या. 2.98 शस्त्रद्याते त्रिकृच्छ्राणि यम 70 शरीर शुद्धि विज्ञेया शंख 8.10 शस्त्र द्विजातिभिर्दार मनु 8.3 48 शरीरसंक्षये यस्य मन ___ या 3.161 शस्त्र वस्त्राश्म मृत्पिड वृ परा 8.134 शरीरस्यात्यये प्राप्ते पराशर 6.54 शस्त्रवाहनरक्षोत्रं विश्वा 5.30 शरीरात् धार्यते जीवो वृ.गौ. 5.16 शस्त्र विष सुरा च व 1.13.23 शरीरान्निसृते प्राणे वृ परा 12.222 शस्त्रवेकाकिनं हंति वृहस्पति 49 शर्कराः गुणखंडादि वृ परा 7.238 शस्त्रावपाते गर्भस्य या 2.280 शर्कराज्यसमोपेतं व 2.3.10 शस्त्रासवं मधूच्छिष्टं या 3.37 शर्कराज्येन संयुक्तं व 2.3.21 शस्त्रास्त्रभृत्वं क्षत्रस्य मनु 10.79 शर्कराज्येन संयुक्तां व 2.3.173 शस्त्रेण त्रीणि कृच्छ्राणि वृ परा 8.138 शर्करादधिमध्वाज्य व 2.6.97 शस्यादि दाहयेत्सर्वं वृ परा 12.38 शर्करासूप लवणं व 2.6.3 44 शस्येण निहतस्यैवं कपिल 127 शर्मवद् ब्राह्मणस्य मनु 2.32 शाककन्दफलोपेतै शाण्डि 4.42 शलाटुं पानसं पत्र आंपू 551 शाकपाकादिकं निन्धं Azva 1.177 शल्मल्येरंद्धकार्पासा भार 5.5 शाकपुष्पफलमूलौपधीनां बौधा 1.5.78 शल्लकीशशकागोधा पराशर 6.10 शाकमक्ष्यफलोपेतं आंपू 244 शव इति मृताख्या व 1.18.8 शाकं च फाल्गुनाष्टम्यां कात्या 17.23 शवं च वैश्यमज्ञानाद् पराशर 3.50 शाकं मांसं मृणालानि Apa 8.19 शवं वीथ्यां निपतितं आंपू 27 शाकं वाऽपि तृणं वापि वृ परा 4.191 शवसूतकमुत्पन्नं दा 124 शाकमूलफलादिनि वृ हा 5.269 शवसूति समुत्पन्ने ब्र.या. 13.4 शाकमूलफलाशीस्याद् वृ हा 5.52 शवसूति समुत्पन्ने ब्र.या. 13.5 शाकमूलफलैर्वापिजीवे व 2.6.127 शवस्पर्शी (दाहसंस्कारा)वर्णनम् विष्णु 19 शाकयावकमैक्ष्याणि बृ.या. 7.144 शवस्पृष्ट तृतीयस्तु अत्रि स 90 शाकवस्त्रक्षालानाय भवेद्वागो कपिल 622 शवानुगमने चैवम् व 1.23.22 शाकाभावे विशेषेण लोहि 362 शवेक्षणं स्वधाकारं Azva 19.2 शाकाहारी च पुरुषो शाता 4.18 शवे निपतिते गेहे कण्व 296 शाके पत्रे फूले मूले अत्रिस 373 शशश्च मत्स्येष्वपि या 1.178 शाके राजसमे युक्तं व 2.3.144 शशास पूवर्वत् पृथ्वी नारा 7.27 शाकैर्मूलैः फलैः पत्रैः आंपू 175 Page #570 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 565 शाखाधिपे वलोपेते ब्र.या. 8.105 शाळाप्रवेशे वृषगौ वृ परा 5.59 शाखाध्यायी महाभागः कण्व 790 शात्नां विशाला विधिवत् नारा 5.33 शाखा' भेदमिदं प्रोक्तं ब्र.या. 1.36 शालिका नालिकेत्यादि वृ हा 8.132 शाखांविदार्य तस्यास्तु भार 5.23 शालीनःशणकार्पास वृ परा 5.93 शाखामात्राक्षरावाप्ति मात्रेण कपिल 33 शालीनख्यापि धृष्टस्त्री नारद 13.17 शाखारंडकदोषज्ञ भार 7.114 शाल्मलं काकतुण्डं च । अ 79 . शाण्डिल्योऽपि नमस्कृत्य शाण्डि 1.5 शाल्मीफलके श्लक्ष्णे मनु 8.396 शातुश्च शतदुश्च आंपू 931 शाल्यन्नं दधिसंयुक्तं व 2.6.267 शांतं पद्यनासनारूर्3ह वृ परा 4.76 शाल्यन्नं दधिसंयुक्तं व हा 5.552 शान्ता दान्तां सुशीलाश्च ब्र.या. 3.3 शाल्याद्भवं समाख्यातं भार 2.53 शांतिकर्मविधानेन Azva 3.18 शावशौचस्यमध्ये तु "व 2.6.448 शांतिकादीनि कर्माणि भार 18.54 शावशोचस्य मध्ये तु व 2.6.446 शांतिकामः शमीकाष्ठैः भार 19.45 शावशौचे समुत्पन्ने व 2.6.445 शांतिर्भवति पुष्टिश्च वृ परा 11.262 शावसूतक उत्पन्ने लिखित 90 शांतिवरुणदिक्पत्रे भार 11.46 शावे शवगृहं गत्वा अत्रि 5.28 शान्तीनामथ सर्वासां वृ परा 11.1 शाश्वर्ती श्रियमाप्नोति वृ हा 3.326 शान्तो घोरस्तथा मूढ बृ.या. 2.24 शासनं कारयेत् सम्यक् वृ हा 4.224 शान्त्यर्थेशान्ति ब्र.या. 10.1 शासनाद्वापि मोक्षाद् औ 8.19 शाप अनुग्रह सामर्थ्य व्यास 1.37 शासनाद् वापि मोक्षाद् नारद 18.107 शापनि वरदे देवि ब्र.या. 2.17 शासनाद्वापिभोक्षाद् मनु 316 शापयाशपयिताश्चैव ब्र.या. 1.19 शासने वा विसर्गे वा बौधा 2.1.20 शापरोदनहुकारं त्वं लोहि 455 शासितो गुरुण शिष्य वृ हा 8.254 शामावरटयादिक कम्बु वृ परा 7.2 40 शास्त्रदृष्ट्या समालोच्य लोहि 527 शाम्यञ्च दीर्घवैरत्व बृ.गौ. 22.8 शास्त्रनिष्ठ शुक्र वाक्य प्रजा 14 शाययित्वा च शय्यायां वृ हा 6.60 शास्त्र मन्वादिकं चैव व 2.3 zAyitza'tha देवेशं वृ हा 7.265 शास्त्र मन्वादिकं चैव व 2.3.189 शारद्यमुच्चकै मौ वृ परा 5.134 शास्त्रमात्रश्रमोऽतीव कण्व 429 शारीरश्चार्थ दण्डश्च नारद 18.111 शास्त्रमार्गेण विधिना लोहि 161 शांर्ग हैमवतं नारद 19.34 शास्त्रविप्रहतानां च दा 87 शार्दूल कृष्णगोकृत्ती भार 5.15 शास्त्राणि भिन्नभिन्नानि कपिल 419 शावर तत स्वधामानं शंख 13.6 शास्त्रातिगः स्मृतो बौधा 1.5.77 शालग्रामशिलायान्तु वृ हा 5.177 शास्त्रानुकारी तत्वज्ञः वृ.गौ. 2.23 शालग्रामस्य शिलया व 2.7.3 शास्त्राभ्यासपरस्यापि शाण्डि 4.189 शालाग्नौ पच्यते ह्यन्नं लिखित 37 शास्त्राभ्यासपराणां च कर्म शाण्डि 4.191 - शाला द्विजेन्द्रा वृष गौ वृ परा 5.57 शास्त्रायणमिदं श्रेष्ठं भार 1.13 Page #571 -------------------------------------------------------------------------- ________________ 566 स्मृति सन्दर्भ शास्त्रार्थज्ञापनैसद्भिः शाण्डि 4.180 शिरो विवयं न स्नाया शाण्डि 2.57 शास्त्रार्थधर्मतत्त्वज्ञस्त्व AM पू 566 शिरोवेष्टन्तु यो भुंक्ते पराशर 1.50 शास्त्रावतारो दिग्भेदः भार 1.14 शिरोहतसय ये वक्त्रे वृ परा 12.52 शास्त्रावमानिनश्चैव शाण्डि 3.24 शिलाटु नीलमित्युक्तं कात्या 25.7 शास्त्रविरोध भूजा भार 11.105 शिलातले पटे पात्रे व्या 95 शास्त्रेण श्रवणं कृत्वा कण्व 782 शिलानप्युञ्छतो नित्यं मनु 3.100 शिक्षयन्तमदुष्टं च य नारद 6.17 शिलाप्रतिष्ठापनादि कृत्यं पू 994 शिक्षितोऽपि कृतं कालं नारद 6.18 शिलोंच्छमप्याददीत मनु 10.112 शिखण्डसम्मितान् वृ परा 9.98 शिलोंच्छवृत्तिर्विप्रः वृ परा 6.301 शिखा कार्या प्रयत्नेन आंपू 62 शिल्पकर्माणि चान्यानि औं सं 44 शिखा तस्य तु रुद्रस्य वृ परा 11.147 शिल्पिनः कर्मजीविनश्च विष्णु 3 शिखादिरहिता शान्ता वृ परा 12.172 शिल्पिनं कारुकं शूद स्त्रियं पराशर 6.15 शिखामात्र तथा पिंडान्पूर्व व्या 182 शिल्पिन कारुका वैधा पराशर 3.27 शिखायाः कवचं देहो भार 6.91 शिल्पिन कारुकाश्चैव वृ परा 8.47 शिग्रुवंर्द्धरशम्यश्च व 2.6.23 शिल्पेन व्यवहारेण मनु 3.64 शिरःकण्ठाक्षिनासासदिम शाण्डि 1.39 शिवनेत्र समुत्पन्न ब्र.या. 11.44 शिरः कंठे प्रावरणं मार 8.7 शिव ब्रह्मादयो देवा वृ हा 5.511 शिरः कपालध्वजवान् वृ हा 6.225 शिवाघागम विद्याधैः __ औ सं 37 शिरः कपाली ध्वजवान् या 3.2 42 शिवागिरसे दर्शनात् बौधा 1.2.46 शिर प्रमाणो विप्रस्य वृ परा 11.217 शिविका कारयित्वाऽथ वृ हा 6.91 शिरः प्रावृत्यकं . पराशर 12.15 शिशिर" च यो दद्याद् वृ परा 10.221 शिरश्वांसावुरश्चोरू वृ परा 2.131 शिशोरभ्युक्षणं प्रोक्तं दा 129 शिरसा शिरसा युक्तं विश्वा 5.29 शिश्नस्योत्कृन्तनं कृत्वा औ 9.99 शिरसा सह रुद्राणां वृ परा 11.161 शिश्नात् प्राशित्रमप्स्व बौधा 2.1.38 शिरसा सहितं देवीं बृ.या. 4.40 शिष्टः पुनरकामात्मा व 1.1.5 शिरसो मुण्डनं नारद 15.9 शिष्टं सर्वं पूर्व मेव मया AMpU 10.10 शिरःस्नानं ग्रहणयो लोहि 638 शिष्टाः खलु विगतमत्सरा बौधा 1.1.5 शिरः स्पृशेत् पिता तस्य Azva 10.8 शिष्ट्वा वा भूमिदेवानां मनु 11.83 शिरा शतानि सप्तैव या 3.100 शिष्यसतीर्थ्यस ब्रह्मचारिषु बौधा 1.5.135 शिरीषदाडिमार्काम्राकर भार 5.8 शिष्यस्य हृदयालंभ . ब्र.या. 2.22 शिरोदण्डास्त्र (सं) युक्तं विश्वा 5.32 शिष्याणां शिक्षयावाऽपि शाण्डि 4.181 शिरो धर्मो हनू ब्रह्मा बृ.गौ. 20.35 शिष्याणां सङ्ग्रहादेव शाण्डि 1.106 शिरोब्रह्मा शिखारुतः भार 9.5 शिष्यानध्यापयेच्चापि ल हा 4.70 शिरोभि प्रणता भूमौ . वृ.गौ. 10.31 शिष्यान्ते वासिदासिस्त्री नारद 2.10 शिरोभिस्ते गृहीत्वोर्वी मनु 8.256 शिष्यान्तेवासिमृतका नारद 6.3 Page #572 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 567 शिष्याय ऋत्विजोदा ब्र.या. 8.209 शुक्लमृषभं दद्या .... ---- व 1.23.3 शिष्योभार्2या शिशुभ्रता दक्ष 4.14 शुक्लया मूत्र गृणीत् लघुयम 71 शीघ्रं पापनिनि मुक्तः वृ.गौ. 6.57 शुक्लांबरं गृहस्थस्य भार 15.119 शीघ्रं प्रवासयेद्देशात् आपू 376 शुक्लाम्बरधरं विष्णु वृ हा 5.103 शीतत्वं च भवेत् सर्वम् वृ.गौ. 2.36 शुक्लाम्बरधरो नीच केश या 1.131 शीतलं सलिलं रम्यम् वृ.गौ. 5.86 शुक्लेचाच्छादयेत् कक्षे न वृ.गौ. 8.40 शीतोदकं तु संस्कृत्य ब्र.या. 8.3 48 शुचये च द्विवेदाय वृ परा 10.163 शीतोदके त्वशक्तश्चेत् व 2.3.129 शुचिकामाहिदेवाः शुचयश्च बौधा 1.6.2 शीतांशावुदिते स्नात्वा वृ हा 5.485 शुचि गोतृप्तिकृत्तोयं या 1.192 शीतोदके विनिक्षिप्य व 2.2.21 शुचि देशं विविक्तं मनु 3.206 शीर्षादि द्वादश मासान् विष्णु 90 शुचिदेशं समभ्युक्ष्य ल हा 4.27 शीलभङ्गेन नारीणां व 2.5.2 शुचिना सत्यसन्धेन __ मनु 7.31 शीलोंछेनापि वा जीवेन् वृ हा 4.161 शुचिमध्वरं देवा बौधा 1.6.1 शीलोञ्छेनापि वा जीवेन् वृ हा 4.161 शुचिमध्वरं देवा बौधा 1.12.9 शुक-भङगेन नारीणां व 2.5.2 शुचिरक्रोधनः शान्तः औ 5.79 शुक्र-टिटिभ-दात्यूहा वृ परा 6.322 शुचिरक्रोधनस्त्वन्यान् औ 6.3 शुक्रशारिकयो_te नरः शाता 2.55 शुचिरुत्कृष्टशुश्रूषुः मनु 9.335 शुक्तानि च कषायांश्च मनु 11.154 शुचिर्वीप्युशुचिर्वापि विश्वा 1.25 शुक्तानि तथा जातोगुडः बौधा 1.5.162 शुचिर्विप्रस्य पालाशः भार 15.121 शुक्ता रुक्षा परुषा बौधा 2.3.47 शुचिवस्त्रधरः सम्यक व 2.3.130 शुक्तिशंखौ तु चण्डालै व 2.6.509 शुचि सन्नशुचिर्वाऽपि वृ परा 10.282 शुक्रक्षयकरा वन्ध्या बृ.या. 3.24 शुचि स्नानरतोऽव्यग्र बृ.गौ. 18.4 शुक्र तत्रैव विन्यस्य ब्र.या. 10.63 शुचीन प्राज्ञान् स्वधर्मज्ञान वृ परा 12.10 शुक्रः शनैश्चरो राहुः ब्र.या. 10.50 शुचीनामशुचीनां च नारद 18.42 शुक्रः शुशुक्वेति वृ परा 11.320 शुची वोहव्या मरुतः बौधा 16.4 शुक्रःशोणित संयोगात् वृ परा 12.178 शुचेरश्रद्दधानस्य बौधा 1.5.72 शुकशोणित सम्भूते __ वृ हा 4.4 शुचौ देशेतु संग्राह्या अत्रिस 320 शुक्रियारण्यकजपो या 3.308 शुचौ देशेवहन्यामु व 2.5.37 शुक्लः कृष्णः कृष्णातर प्रजा 99 शुचौ देशे शुचिर्भूत्वा व 2.6.179 शुक्लपक्षः स्मृतस्तावत् भार 15.43 शुद्धजाम्बूनदप्रख्यं व हा 5.453 शुक्लपक्षे तु द्वादश्यां वृ हा 7.106 शुद्धदारुमये पीठे वृ हा 5.242 शुक्लपक्षे तु सम्पूज्य वृ परा 7.307 शुद्धद्रव्ये समुत्पन्ने ब्र.या. 4.4 शुक्लं तत् पुरुष बृह 9.111 शुद्ध प्रसारितं पण्यं शंख 16.14 शुक्लं महतं वासो व 1.11.49 शुद्धभिर्विधनाभिर्यास्व भार 15.22 शुक्लमाल्याम्बरधरं व 2.3.117 शुद्धभूमतौ जलं प्रोक्ष्य विश्वा 6.7 Page #573 -------------------------------------------------------------------------- ________________ 568 स्मृति सन्दर्भ शुद्धं नितं च सिद्धं च शाण्डि 4.233 शुद्ध्येद्विप्रोदशाहेन मनु 5.83 शुद्धं न्यापेन संप्राप्तं शाण्डि 4.78 शुन्नकं विड्वराहं भार 5.17 शुद्धं सत्वेन सुस्पष्ट कपिल 454 शुनकोपहते पात्रे हैमे व 2.6.506 शुद्धमन्नमविप्रस्य Apa 8.5 शुनः शेपो वै यूपेन व 1.17.33 शुद्धमृण्मणिसंप्रोता भार 15.37 शुना घ्रातावलीढस्य पराशर 5.6 शुद्धयते चाम्यता ब्र.या. 12.41 शनां च पतितानां च मनु 3.92 शुद्धयते द्विचतुर्मासइ ब्र.या. 13.1 शुना च ब्राह्मी दृष्टा पराशर 5.7 शुद्धवत्योथ कूष्मांड्य वृ परा 7.246 शुना चैव तु संस्पृष्टः अत्रिस 73 शुद्धः शौर्येकचितो . वृ परा 6.195 शुना चैव तु संस्पृष्टः अत्रिस 81 शुद्धसत्वगुणोपेतं वृ हा 2.5 शुना दष्टस्तु यो विप्रो बौधा 1.5.1 46 शुद्धसत्वं दूरगर्व आंपू 590 शुना पुष्पवती स्पृष्टा दा 154 शुद्धः सन्नेव कुर्वीतं आंपू 44 शुना स्मृष्टिरस्पृश्य कण्व 622 शुद्धस्फटिक संकाशं वृ परा 12.234 शुनो घ्राणावलीढस्य वृ परा 8.274 शुद्धस्वर्णमयैरत्नैः भार 12.29 शुनोच्छिष्टं द्विजो औ 9.46 शुद्धाभ श्चतुर्थेऽहनि व 2.5.26 शुनोपहतः सचेलोऽवगाहेत बौधा 1.5.1 43 शुद्धाभर्तुश्चतुर्थेऽह्नि शंख 16.17 शुन्धन्तां पितरः प्रोक्ष्य आंपू 852 शूद्धावगाहनं कृत्वा शाण्डि 2.28 शुभकर्मकरा होते चत्वारः नारद 6.23 शुद्धास्त्री चैव शुदश्च ब्र.या. 8.55 शुभकर्मकृतं चान्नं कण्व 785 शुद्धि प्रकथिता सद् कण्व 137 शुभदन्ती सुरूपौ च वृ परा 10.160 शुद्धिं कुर्यात्सदा विद्वान शाण्डि 3.58 शुभमेखलया युक्तं वृ परा 11.71 शुद्धिं न ये प्रयच्छंति का 12 शुभस्य अयि अशुभस्य वृ.गौ. 2.3 4 शुद्धमात्मैशरणं बुद्धि लोहि 152 शुभा पुष्पवती स्पृष्टा संवर्त 181 शुद्धिमिच्छता मातापित्रो व 1.4.19 शुभाशुकृतं सर्वं प्राप्नोतीह वृ.गौ. 8.2 शुद्धिभिरमीषां तु वृ परा 132 शुभाशुभक्रियार्थं च Azva 2.76 शुद्धेषु व्यवहारेषु शुद्धिं नारद 1.71 शुभाशुभफलं कर्म मनु 12.3 शुद्धोदकैस्समापूर्य नारा 6.4 शुभ मूहुर्ते विमले व 2.3.42 शुद्धो भवेन्नचेत्तूष्णीं लोहि 159 शुभे पात्रे च शुद्धानं व 2.3.122 शुद्धो यस्तद् व्रतं औ 9.64 शुभेः वरे वरेण्यहि वृ परा 2.21 शुद्ध्यते द्विजो दशाहेन औ 6.34 शुभेऽनि शुभलग्ने । व 2. 7.7 शुद्ध्यत्यावर्तितं पश्चाद् शंख 16.3 शुभैः भुक्ता फलैरन्यैः वृ परा 10.159 शुद्ध्यर्थ चात्मनो Azva 1.116 शुभ्रवस्त्रैश्च सम्वेष्टच व 2.7.35 शुद्ध्यर्थमष्टमे चैव पराशर 4.11 शुभ्रसंभयलांगूला वृ परा 10.57 शुद्ध्यासनं समाधाय शाण्डि 4.201 शुभ्राणि हाणि वृ परा 12.71 शुद्ध्येत कारुहस्तस्थं . वृ परा 6.336 शुभ्रेणैव मृदा पश्चाद् वृ हा 2.57 शुद्ध्यदशुचिनः स्वान्तस्त वृ परा 2.146 शुल्कं गृहीत्वा पण्यस्त्री नारद 7.20 Page #574 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी शुल्कस्थानं परिहरन्नकाले शुल्सस्थानं परिहन्नकाले शुक्लस्थानं वणिक् प्राप्तः शुल्कस्थानेषु कुशलाः शुल्के चापि मानवं शुल्केन ये प्रयच्छन्ति शुल्वस्याथ कुशायामा शुश्रूषकः पंचविधः शुश्रूषा च तथा नाम कीर्तन शुश्रूषाऽनुव्रज्या शुश्रूषा ब्राह्मणादीनां शुश्रूषभिरुपाध्याया शुश्रूषार्थं त्रयणार्थन्तु शुश्रूषित्वा नमस्कृत्वा शुष्ककर्णा निवध्यन्ते शुष्कगव्यं पुरीपं च शुष्कपर्युषितोच्छिष्टं शुष्कं तृणमयाज्ञिकं शुष्कं पर्युषितादीनि शुष्कमन्नम विप्रस्य शुष्क मांसमयं चान्नं शुष्काणि भुक्त्वा मांसानि शुष्कान्नं गोरसं स्नेहं शुष्कान् शलाटुकान् शूकरेण हते दद्यान् शूकरे निहते चैव शूद्रकन्यासमुत्पन्नो शूद्रः कालेन शुद्धयेत शूद्रक्षत्रिय विप्राणां शूद्रग्रामे तथन्येको शूद्र कटाग्निना दहेत शूद्र तु कारयेद्दास्यं शूद्रपाकं द्विजेभ्यश्च शूद्रः प्रव्रजितानांच शूद्रप्रेषणकर्त्तुश्च मनु 8,400 नारद 4.13 नारद 4.12 मनु 8. 398 व 1.19.24 बौधा 1.11.21 भार 18.115 नारद 6 . 2 वृ हा 8.79 बौधा 1.2.41 वृ रा 4.216 वृ.गौ. 10.100 बृ.गौ. 15.78 Au 11.5 वृ.गौ. 5.50 व 2.5.52 संवर्त 31 बौधा 1.5.79 औ 9.55 अंगिरस 46 Apa 9.15 मनु 11.156 पराशर 11.18 आपू 1015 शाता 6.34 शाता 2.50 पराशर 11.21 AMu 5.11 औ 6.38 बृ.गौ. 19.35 बोधा 2.2.59 मनु 8. 413 वृ परा 7.64 या 2.238 बृ. गौ. 14.20 शूद्रवेश्मनि विप्रेण क्षीरं शूद्रयां वैश्यात् तु शूद्रवधेन स्त्रीवर्धी शूद्र विट्क्षत्रविप्राणां शूद्रः शुद्ध्ययति हस्तेन मनु 8.104 संवर्त 21 शूद्रश्च पाक रोगी बृ. या. 4.49 ब्र. या. 8.125 शूद्रश्च रायश्च सदा शूद्रश्चेदागतस्तं कर्माणि बोधा 2.3.17 शूद्रश्चेद् ब्राह्मणी शूद्रस्तु यस्मिन् वा शूद्रस्तु वृत्तिमाकांक्षन शूद्रस्य तु सवर्णे शूद्रस्य दासिजः पुत्र शूद्रस्य द्विजशुश्रूषा शूद्रस्य द्विजशुश्रूषा शूद्रस्य द्विजशुश्रूषा शूद्रस्य द्विजशुश्रूषा शूद्रस्यविप्रसंसर्गाज्जात शूद्रस्यापि विशिष्टस्य शूद्रहन्ता च षण्मासं zUdrahastena'znIyAt शूद्रांच पादयोः सृष्टा शूद्राणां द्विज शुश्रूषा शूद्राणां नोपवासः शूद्राणां नोपवासः शूद्राणां भाजने भुक्त्वा शूद्राणांमधिकं कुर्याद् शूद्राणाम्यमीषान्तु शूद्राणामार्याधिष्ठितानां शूद्राणां मासिकं कार्य शूद्राणां विधवानां च शूद्राणामपि भोज्यान्ना शूद्रादयोगवं वैश्या शूद्रादायोगवः क्षत्ता शूद्रादीनां तु रुद्राद्या 569 बृ. गौ. 14.25 वृ हा 4.146 बौधा 1.10.25 व 1.21.1 बृ.गौ. 14.51 मनु 10.121 मु 9.157 वृ परा 7.396 या 1.120 शंखं 1.5 वृ परा 4.222 पु 11 औसं 41 वृ हा 6.110 ब्र. या. 12.49 संवर्त 30 ल हा 1.13 पराशर 1.62 पराशर 11.26 पराशर 6.48संवर्त 32 ल हा 2.13 व्यास 3.50 बोधा 1.5.89 मनु 5.140 विश्वा 2.27 वृ परा 6.317 वृ हा 4.148 मनु 10.12 va_2.1.17 Page #575 -------------------------------------------------------------------------- ________________ 570 स्मृति सन्दर्भ शूदादेव तु शूदायां औसं 49 शूदायोच्छिष्टमनुच्छिष्टं व 1.11.7 शूद्राद् गृह्य शतं बौधा 1.4.12 शूदावेदी पतत्यत्रेरू मनु 3.16 शूद्राद्यदि गां गृह्णीया a69 शुदा शचिकरैर्मुक्त औ 2.13 शूदाद्वश्यायां मागध बौधा 1.9.7 शूद्री तु क्षत्रियो गत्वा वृ परा 8.244 शूदान्नं ब्राह्मणो भुक्त्वा शंख 17.36 शूदी तु ब्राह्मणोगत्वा संवर्त 153 शूदान्नं ब्राह्मणेऽश्रन्वै वृ परा 6.306 शूद्री तु ब्राह्मणो गत्वा वृ परा 8.2 42 शूद्रान्नं शूद्रसम्पर्क अंगिरस 49 शूदे चान्द्रायणं बौधा 2.2.56 शूदान्नं शूदसम्पर्क Apa 8.8 शूद्रेणतिलकं कृत्वा व्या 29 शूद्रान्नं शूद्रसम्पर्क पराशर 12.32 शूद्रेण तु च संस्पृष्टो वृ परा 8.257 शूदान्नं सूतकस्यान्न पराशर 11.4 शूदेण ब्राह्मणाप्यामुत्पन्नो व 1.18.1 शूदान्नं सूतिकान्नं वा वृ हा 6.385 शूदेणं स्पृष्टमुच्छिष्टं अंगिरस 54 शूद्रान्नरसपुष्टस्य पराशर 12.31 शूदेषु दास गोपाल कुल या 1.168 शूद्वान्नरसपुष्टस्य AMu 8.7 शूदेषु पूर्वेषां परिचर्या बौधा 1.10.5 शूदान्नरसपुष्टांगो ___ व 1.6.25 शूदेषुयाजकं शूदपुष्टं आंपू 745 शूद्रान्नरसपुष्टाङ्गो बृ.गौ. 14.18 शूदैव भार्या शूद्रस्य मनु 3.13 शूदान्नाद्विरता सन्तः बृ.गौ. 15.90 शूदोच्छिष्टं तु यो भुक्ते वृ परा 7.68 शूदान्निषाद्यांकुक्कुटः बौथा 1.9.15 शूदोच्छिष्टं तु यो भुंक्ते वृ परा 7.69 शूद्रान्नेन तु मुक्तेन अंगिरस 53 शूदो गुप्तगुप्तं वा मनु 8.374 शूदान्नेन तु मुक्तेन Apa 8.10 शूद्रोऽप्यभोज्यं भुक्त्वान्नं पराशर 11.7 शूदान्नेन तु मुक्तेन व 1.6.27 शूदो ब्राह्मणतामेति मनु 10.65 शूदान्नेनोदरस्थेन व्यास 4.65 शूदोवर्णश्चतुर्थोऽपि व्यास 1.6 शूदान्नेनोदरस्थेन व 1.6.26 शूद्रो वा प्रतिलोमो वृहा 5.233 शूदान्नेनोदरस्थेन Apa 8.11 शूदो वेदफलं याति अत्रिस 5.14 शूदापपात्रश्रवण बौधा 1.11.35 शून्य भूतस्तु यत्प्राण वृ परा 12.263 शूदापारशवं सूते नारद 13.114 शून्यागाराण्यरण्यानि नारद 18.60 शूदापुत्र एव षष्ठो व 1.17.35 शून्यायतनमेवापि न पश्ये शाण्डि 5.46 शूदाभिजननम् बौधा 2.1.55 शून्योऽग्नि सत्यसंज्ञस्तु बृह 9.125 शूदांये चानुलोम्येन वृ परा 8.121 शूरानथ शुचीन प्राज्ञान वृ परा 12.12 शूदांशयनमारोप्य मनु 3.17 शूर्प पश्चान्निधायग्ने Azva 2.34 शूदाप्येके मंत्र वर्ज व 1.1.25 शूर्पवातनखाग्रम्बुस्नानं अत्रिस 316 शूदायां पारशवः व 1.18.7 शूर्पवातो नखाबिन्दुः । दा 165 शूदायां ब्राह्मणाज्जातः मनु 10.64 शूलपाणिश्च भगवान् वृहस्पति 17 शूदायां विधिना विप्राज्जातः औसं 36 शूली परोपतापेन शाता 3.12 शूदायां वैश्यतश्चौर्यात् औसं 45 शूले मत्सयानिवाक्षिप्य नारद 2.196 शूदायां वैश्यसंसर्ग औसं 3 श्रृंगकर्णादि संयुक्तं वृ परा 8.129 Page #576 -------------------------------------------------------------------------- ________________ 571 श्लोकानुक्रमणी श्रृंगभंगे त्वस्थिभंगे अंगिरस 30 शृणुष्व राजन् विषुवे शृंगभंगेऽस्थिभंगे च पराशर 9.19 शृणु राजन् समासेन zRMgaka'sthibhaTge च AMu 10.11 शृणु वर्णक्रमेण एव श्रृंगभंगेस्थिभंगे Apa 1.28 शृणुष्व अवहिते राजन् श्रृंगमध्ये तथा ब्रह्मा वृ.गौ. 10.45 शृणुष्व भो इदं विप्र शृंगाग्रे कपिलायास्तु - वृ.गौ. 9.34 शृणुष्वावहितोराज श्रृंगाग्रे सर्वतीर्थानि वृ परा 5.35 शृण्वन् शून्येषु श्रृंगि च हते दद्याद् शाता 6.35 शृण्वन् श्रोत्रसुखं नादं शृंगिणा शंकरद्रोही शाता 6.12 शृतिस्मत्युक्त कर्माणि शृंगिबेरं कुलुत्यं शाण्डि 3.115 शेन्ति मुठहास तलं श्रृंगे च कृष्णागरुदार वृ परा 10.76 शेषक्रियायां लोकोऽनुरोध श्रृंगे हेममये तस्य वृ परा 10.126 शेषंज पायोनिञ्च शृणु गोकर्णमात्रस्य वृ.गौ. 6.111 शेष भूतश्च जीवस्य शृणु देवि धरे धर्मा विष्णु 1.65 शेषं दंपतीमुंजीयाताम् शृणु धर्मविदां श्रेष्ठ वृ.गौ. 7.5 शेषमन्नं यथाकामं शृणुध्वमृषम सर्वे व 2.6.2 शेषाहिफणरत्नांशु द शृणु पञ्च महायज्ञान् वृ.गौ. 8.8 शेषेणैव भवेच्छुद्धिरहः शृणु पाण्डव तत्वेन वृ.गौ. 8.20 शैलांश्चैव स्थितान् शृणु पाण्डवः तत्त्वेन व,गौ. 9.6 शैलूषशौण्डिकान्नद्धोन् शृणु पाण्डव तत्तवेन वृ.गौ. 16.2 शैलूषान्नन्तु पापानं शृणु पाण्डव तत्सर्व वृ.गौ.8.86 शैल बौद्धस्कान्द शाक्त शृणु पाण्डव तत्सर्व बृ.गौ. 21.2 शैव पाषाण्ड पतितै शृणु पाण्डव यत्नेन वृ.गौ, 2.2 शोकाक्रान्तोऽथवा श्रान्तः शृणु पाण्डव सत्य मे बृ.गौ. 18.2 शोचन्ति जामयो यत्र शृणु पुत्र्। प्रवक्ष्येऽहं पराशक 1.19 शोचं मंगल मायासा शृणु मे विस्तरेणेह नारायण नारा 5.31 शोणितशुक्रसंभवः शृणु राजन् प्रवक्ष्यामि वृ हा 1.7 शोणितं यावतः पासून शृणु राजन् प्रवक्ष्यामि वृ हा 3.2 शोणितं यावतः पासून शृणु राजन् यथा न्यायम् वृ.गौ. 3.10 शोणितेन विना दुःखं शृणु राजन् यथातत्वम् वृ.गौ. 4.6 शोधयित्वा तु पात्राणि शृणु राजन् प्रवक्ष्यामि दहा 7.3 शोभते दक्षिणां गत्वा शृणु राजन् यथा तत्वम् वृ.गौ. 5.10 शोभनान् संभृतान् शृणु राजन् महत् पुण्य बृ.गौ. 15.1 शोभितं पुष्पमालाभि शृणु राजन् यथातथ्यं बृ.गौ. 18.47 शोषयित्वार्कतापेन शृणु राजन् यथापूर्व वृ.गौ. 18.12 शचक्रमश्चाधतथा वृ.गौ. 12.2 वृ.गौ. 2.15 वृ. गौ.6.5 AuM 3.10 वृ.गौ. 8.74 वृ परा 8.152 शाण्डि 5.52 भार 18.42 व 2.6.525 बौधा 1.131 वृ हा 3.366 व हा 7.22 व 1.11.8 औ 3.92 विष्णु 1,41 औ 6.20 वृ.गौ. 8.56 व्यास 3.46 वृ.गौ. 11.16 वृ हा 8.142 वृ हा 8.128 अत्रिस 64 मनु 3.57 अत्रिस 33 व 1.15.1 मनु 4.168 मनु 11.208 या 2.221 व्यास 2.23 औ 5.13 वृ परा 10.18 व परा 10.162 पराशर 7.31 भार 3.2 Page #577 -------------------------------------------------------------------------- ________________ 572 स्मृति सन्दर्भ शौचदेशमदागव्य भार 3.13 श्रद्दधानं सदाचारं वृ हा 2.9 शौचदेशमंमत्रावृदर्थ बौधा 1.6.52 श्रद्दधानः शुचिर्दान्तो व 1.29.22 शौचं च द्विविधं प्रोक्तं दक्ष 5.3 श्रद्दधानः शुचिनित्यम् वृ.गौ. 6.85 शौचं च पात्रशुद्धिश्च वृ परा 7.298 श्रदधानः शुभां विद्या मनु 2.238 शौचं त द्विविधं प्रोक्तं वापू 19 श्रद्दधानस्य भोक्तव्यं व 1.14.14 शौचं वाचं च मेध्यत्व व परा 6.62 श्रद्दधानस्य तस्य इह वृ.गौ. 2.4 शौचं विनासदाऽन्यत्र Azva 1.13 श्रद्धयाच्छाद्य गृहिणी शाण्डि 3.88 शौचं सुवर्ण नारीणां __Apa 8.3 श्रद्धया परया हुत्वा शाण्डि 4.95 शौचं सौवर्णरूप्यायां अंगिरस 44 श्रद्धयेष्टं च पूर्त च मनु 4.226 शौचमिज्या तपोदानं अत्रिस 49 श्रद्धातिरेकसंयुक्त शाणिड 1.82 शौचमूलं मन्त्रमूलं कण्व 253 श्रद्धात्यागविहीनस्य ब्र.या. 13.30 शौचाचार विचारार्थ व्यास 1.25 श्रद्धापूतं प्रदातव्यं वृ परा 6.305 शौचाचारसमायुक्तो अत्रिस 134 श्रद्धांमेधां च वै प्रज्ञा Azva 10.57 शौचादिकन्तु यत्कर्म वृ हा 5.307 श्रद्धामेधां च सावित्री व 2.3.145 शौचादिकं समाचार व 2.3.85 श्रद्धामेधा च सावित्री व 2.3.146 शौचार्थ मानसार्थञ्च ल ता 6.7 श्रद्धायां प्राणेविष्ठेति वृ हा 5.257 शौचे च सुखमासीन __ औ 2.9 श्रद्धायुक्तः शुचिस्नात वृ.गौ. 3.34 शौचे यत्नः सदा कार्य वाधू 20 श्रद्धयुक्ता ते ह पासन्ते बृह 9.901 शौचे यत्नः सदाकार्य दक्ष 5.2 श्रद्धावन्तो यतात्मान विष्णु 89 शौद सौतं राथकारं लोह 394 श्रद्धावान् भगवद्धर्म शाण्डि 1.90 शौनकाद्याश्च मुनय औ 1.1 श्रद्धाशीलोऽस्पृहय व 1.8.9 शौर्यभार्याधने हित्वा नारद 14.6 श्रद्ध्या शक्तितो नित्यं व्यास 3.69 शौल्किकैः स्थानपालेर्वा या 2.176 श्रपयित्वौदनं कुर्याद् Azva 10.50 श्मशानबलये चापि वेदिका कपिल 590 श्रमायनाकार्याद्वित्प्राणांतं कपिल 238 श्मशानमापो देवगृहं बौधा 2.5.3 श्रयःसु गुरुववृत्ति मनु 2.207 श्मशानमेतत् प्रत्यक्षं व 1.18.11 श्रवणं कीर्तनं सेवा वृ हा 8.336 श्मशाने चितिसंयुक्ते विश्वा 8.58 श्रवणंमोक्षणचैव . बृ.गौ. 15.67 श्मशाने शूदसंपर्के व्या 221 श्रवणं श्रावणंचिन्ता शाण्डि 4.190 श्मशानेष्वपि तेजस्वी मनु 9.318 श्रवणव्रतकालश्च विशेष वाधू 183 श्मश्रुकेशान् वापयेद् व 1.24.6 श्रवणकर्म लुप्तञ्चेत कात्या 28.12 श्मश्रूपपक्षकेशानां कण्व 317 श्रवणे स्याद् उपकर्म Azva 12.1 श्यामं शान्तीकरं प्रोक्तं वाधू 109 श्रवणैकादशी सर्व शाण्डि 4.226 श्यामरक्तं च देकारं वृ परा 4.85 श्राद्धकर्ता च पूर्वेयुः व्या 277 श्यामाकान् कोद्रवान् प्रजा 126 श्राद्धकर्ता न भुंजीयात् Azva 24.22 श्यालकस्यसती दौहित्र कपिल 609 श्राद्धकालं च ब्रह्मन dA3 Page #578 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी श्राद्धकाले गयां ध्यात्वा Azva 23.18 श्राद्धं कृत्वेतरश्राद्धे लघुशंख 28 श्राद्धकाले तथा दाने व्या 34 श्राद्धंच पितरं घोरं अत्रिस 384 श्राद्धकाले तु यो दद्यात् अत्रिस 328 श्राद्धं तत्र प्रकुर्वीत ब्र.या. 5.13 श्राद्धकाले यदा जाता बृ.या. 5.7 श्राद्धं तत्रैव कुर्वीत आंपू 53 श्राद्धकाले यदा पत्नी . व्या 83 श्राद्धं तस्य प्रकुर्वीत ब्र.या. 3.76 श्राद्धकाले विशेषेण वृ हा 5.66 श्राद्धं तैश्च न कर्तव्यं वृ परा 7.373 श्राद्धकालेषु पूज्यन्ते ये ब्र.या. 6.20 श्राद्धं दत्वा च भुक्त्वा व 1.11.34 श्राद्धकालेषु सर्वेषु Azva 24.26 श्राद्धं दत्वा च मुक्त्वा लिखित 59 श्राद्धकाले स्वयं चेत्तु कण्व 89 श्राद्धं दत्वा परं श्राद्ध औ 5.80 श्राद्ध तु विकिरं दत्वा वाधू 2.4 श्राद्धं दानं चतुर्दश्यां ब्र.या. 5.22 श्राद्धत्यागात् प्रत्यवायो आंपू 1071 / श्राद्धं दानं तपो यज्ञो बृ.य. 4.22 श्राद्धन्तु प्रत्यहं कृत्वा व 2.6.3 47 श्राद्धं पत्यापि कार्य वृ परा 7.47 श्राद्धपंक्तौ तु भुजानाव आंपू 960 श्राद्धभुक्त्वा भवेत् ब्र.या. 4.150 श्राद्धपाकक्रिया यास्ताः प्राह लोहि 425 श्राद्धं भुक्त्वा य उच्छिष्टं मनु 3.2 49 श्राद्धपाकं पुरस्कृत्य ब्र.या. 4.40 श्राद्धं व पितृयज्ञः स्यात् कात्या 13.4 श्राद्धपाकं समासाद्य ब्र.या. 4.87 श्राद्धं वृद्धावचन्द्रे वृ परा 7.1 श्राद्धपाकेन दातव्यो ब्र.या. 3.73 श्राद्धं वै क्रियते तद्वा आंपू 318 श्राद्धभुक्तः परं तेषां आंपू 884 श्राद्धं स्त्रीपुंसयो कार्य प्रजा 186 श्राद्धभुक्तेः परं तेषा आंपू 1073 श्राद्धरम्भेऽवसाने च व्या 108 श्राद्धभुग वृषलीतल्पं मनु 3.250 श्राद्धर्णमेतद् भवतां वृ परा 7.36 श्राद्ध भोजनकाले तु औ 5.51 श्राद्धवर्णनम् विष्णु 73 श्राद्धं अग्निमतः का- कात्या 24.7 श्राद्धविमर्शः श्राद्धकाल विष्णु 76 श्राद्ध कर्त्तव्यमेवेति कुर्वन्ति कपिल 253 श्राद्धशेषं न शूदेभ्यो आंपू 874 श्राद्धं कुर्यात्तु शूदोऽपि व्या 28 श्राद्धसंपूर्णता ज्ञेया आंपू 965 श्राद्धं कुर्यात्प्रयत्नेन कण्व 788 श्राद्धसूतकभोजनेषु व 1.23.9 श्राद्धं कुर्वन् द्विजो वृ परा 7.114 श्राद्धस्मृति प्रकुर्वन्वै आंपू 1012 श्राद्धं कुर्वीत यलेन ब्र.या. 5.10 श्राद्धस्य ब्राह्मण कालः वृ.गौ. 10.80 श्राद्धं कृतं येन महालये प्रजा 20 श्राद्धहास्ते उपविष्टाश्च ब्र.या. 4.62 श्राद्धं कृत्वा तु मर्यो अत्रिस 367 श्राडाख्ये कारयेद्विद्वान् लोहि 384 श्राद्धं कृत्वा तु यो आंपू 1085 श्राद्धांः तर्पण यामे Azva 1.112 श्राद्धं कृत्वा तु विधिवत् __ व्या 67 श्राद्धिकं तु पुत्रेण प्रज्ञातेन बृ.या. 5.10 श्राद्धं कृत्वा परदिने वाधू 201 श्राद्धादित्यागदोषाय पात्रमेव लोहि 143 श्राद्धं कृत्वा परदिने वाधू 202 श्राद्धादीन्यपिकार्याणि न लोहि 370 श्राद्धं कृत्वा परश्राद्ध लिखित 58 श्राद्धाधिकारी कास्तन्निर्णयश्च विष्णु 75 भादं कृत्वा प्रयत्नेन शंख 14.12 श्राद्धाधिकारी पिण्डस्य आंपू 110 Page #579 -------------------------------------------------------------------------- ________________ 574 स्मृति सन्दर्भ श्राद्धानां प्रकृतित्वेन आंपू 616 श्राद्धोपयोगिकं द्रव्यं Azva 23.10 श्राद्धानां वकुतिद्दशीषद्देव कपिल 144 श्राद्धोहोमस्तथा दानं वृ हा 2.59 श्राद्धानि कानिचिद्भूयो आपू 681 श्रान्चः कुद्धस्तमोभ्रान्त्या पराशर 12.51 श्राद्धान्तरे कृते तस्मिन् व्या 302 श्रान्त सम्वाहनं रोगि या 1.209 श्राद्धान्ते वामदेवाय महामंत्र कपिल 225 श्रावण केनाग्निमाधाय व 1.9.7 श्राद्धानां पादाभ्यां न स्पृशेत विष्णु 81 श्रावणस्याष्टमीकृष्णा ब्र.या. 6.24 श्राद्धान्यनेकश संति प्रजा 37 श्रावणे वस्त्रदानेन वृ परा 10.265 श्राद्धारम्भे तथा पादे ब्र.या. 4.1 44 श्रावणे शुक्लपक्षे तु वृ परा 10.3 . . श्राद्धे अध्वाभवेदश्व ब्र.या. 4.44 श्रावण्याग्रह्माण्यो व 1.11.10 स्य द्विज वृ परा 7.232 श्रावण्यां पौर्णमास्यां बौधा 1.5.163 श्राद्धे त्रिणि पवित्राणि ब्र.या. 3.55 श्रावण्यां प्रौष्ठपद्यां मनु 4.95 श्राद्धे दाने तथा होमे वृ हा 2.58 श्रावण्यां वा प्रदोषे कात्या 26.2 श्राद्धे दाने व्रते यज्ञे वृ हा 8.294 श्रावयित्वा तथान्येभ्यः 2.176 श्राद्धे निमंत्रितो विप्रो ___ औ 5.9 श्रावयित्वा त्विदं शास्त्रं दक्ष 7.54 श्राद्धे निमंत्रितो विप्रो प्रजा 93 श्रावयिष्यति यः श्राद्धे वृ परा 12.375 श्राद्धे नोद्वासनीयानि व 1.11.18 श्रावयेच्छ्रद्दधानांश्च विष्णुम 87 श्राद्धे पत्नी च वामांगे व्या 88 श्रावयेधस्त्विदं भक्तया बृ.गौ. 22.34 श्राद्धे पाकमुपक्रम्य वाधू 203 श्रावयेयुः प्रसुग्मन्तासूक्तं Azva 15.19 श्राद्ध प्रशस्तः ब्राह्मण विष्णु 83 श्रावितस्त्वातुरेणापि नारद 2.84 श्राद्धे ब्राह्मण परीक्षा विष्णु 82 श्रितो निर्वल्कलो भार 15.129 श्राद्धे यज्ञे जपे होमे व्या 92 श्रिय सत प्राणापदात वृ हा 3.297 श्राद्धे यज्ञे विवाहे च अत्रिस 139 श्रिये जात इति ऋचा वृ हा 8.234 श्राद्धे यज्ञे विवाहे च ब्र.या. 6.11 श्रिये जात इत्यचैव वृ हा 5.295 श्राडे यज्ञे विवाहे च व्या 101 श्रियेति पादेति ऋचा वृ हा 8.21 श्राद्धविघ्न समुत्पन्ने व्या 322 श्रियै च भद्रकाल्यै वृ परा 4.167 श्राद्धे विवाहे यज्ञे च कण्व 86 श्री कामः शान्तिकामो या 1.295 श्राद्धे वृषोत्सर्ग विष्णु 86 श्रीकारपूर्वो नृसिंहो वृ हा 3.3 47 श्राद्धेषु केषुचित्काल आंपू 575 श्री कृष्णं तुलसीपत्रैः वृ हा 5.414 श्राद्धेषु पायसं श्रेष्ठं ब्र.या. 4.158 श्रीकेशव जगन्नाथ व 2.4.27 श्राद्धे संकल्पिते चैव ब्र.या. 4.121 श्रीखण्डं दर्भसूत्र प्रजा 96 श्राद्धे सप्त पवित्राणि आंपू 906 श्रीखण्डमर्च येच्छेष्ठं प्रजा 97 श्राद्धे हवनकाले च दद्यात् लघुयम 99 श्रीधर पुण्डरीकाख्य वृ हा 2.87 श्राद्धेऽह्नि वर्जयेत्काष्ठ व 2.6.26 श्रीधरं पूजयेत्तत्र वृ हा 7.225 श्राद्धेऽनि समुत्पन्ने दा 74 श्रीधरं बाहुके वामे व 2.3.53 श्राद्धखन्तं समुत्पन्ने ब्र.या. 13.17 श्रीपापाशनिबद्धाः ते वृ.गौ. 5.55 Page #580 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी श्री पौरुषाभ्यां सूक्ताभ्यां वृ हा 7.256 व 2.6.495 श्रीफलारिष्टकयुतं श्रीफलैरंशुपट्टानां श्री भूमिसहितं देवं श्री भूमि सहितं देवं श्री भूसूक्ताभ्यामपि च श्रीमत्तोद गिरेर्मूर्ध्नि श्रीमद् अष्टाक्षरो मंत्रो श्रीमहाविष्णु मन्येरन् श्रीमान्प्रजापति प्राह सर्व श्रीमदेकायनं शास्त्र श्रुतं श्री राम इ नामेदं तस्य श्री लक्ष्मी कमला पद्मा श्रीलम् अध्ययनं दानम् श्रीवत्स कौस्तुभाम्यां श्रीवत्स कौस्तुभोरस्कं श्री वत्सकौस्तुभोरस्कं श्रीवत्स कौस्तुभोरस्कं श्री वत्सांकं जगद्वीज श्री वाचकादुकारात्तु श्री विष्णु प्रकाशकान्यैव श्री विप्रेण करा: चौरा श्री शब्दपूर्वको को नित्यं श्री सूक्तेन तदा दिव्यैः श्री स्येशाना जगतो श्रुचि प्रस्थापने श्रुतवृत्ते विदित्वास्य श्रुतशीले विज्ञाय श्रुतशौर्यतपः कन्या श्रुताःध्ययन समपन्ना श्रुताध्ययनसम्पन्ना श्रुता मे मानवा धर्म्मा श्रुतार्थस्योत्तरं लेख्यं श्रुतास्तु मानवा धर्मा श्रुता होते भवत्प्रोक्ता वृ परा 6.335 वृ हा 3.128 व 2.7.5 वृ हा 8.63 शाण्डि 1.1 वृ हा 3.151 व 2.1.9 लोहि 445 शाण्डि 1.2 वृ हा 3.241 वृ हा 4.89 वृ. गौ. 4.24 वृ हा 3.259 वृ हा 5.102 वृ हा 3.356 वृ हा 3.22 विष्णु म 8 वृ हा 7.37 व 2.6.109 वृ. गौ. 1.9 कण्व 17 वृ हा 6.398 वृ हा 3.64 वृ परा 6.341 मनु 7.135 बौधा 1.91.2 नारद 2.41 वृ परा 8.69 या 2.2 पराशर 1.13 या 2.7 वृ परा 1.14 पराशर 1.16 श्रुतिज्ञं कुलजं शांतं श्रुतिद्वैधं तु यत्र स्यातत्र श्रुतिपारायणं यद्धा श्रुतिप्रोक्तानि दिव्यानि श्रुतिरात्मोद्भवा तात श्रुतिसंबन्धिनः कृत श्रुतिस्तु वेदो विज्ञेयो श्रुतिस्तु वेदो विज्ञेयो श्रुतिस्मृतिपुराणानां श्रुतिस्मृतिपुराणानि श्रुतिस्मृतिपुराणार्था श्रुतिरथवांगिरसी कुर्याद् श्रुतिस्मृति ममैवाज्ञा श्रुतिस्मृतिविरुद्धं च श्रुतिस्मृति विहीतो श्रुति स्मृतिश्चविप्राणां श्रुतिस्मृतिषु या प्रोक्ता श्रुति स्मृति सदाचार श्रुतिस्मृतीतिहासाश्च श्रुतिस्मृत्युदितं कर्म श्रुतिस्मृत्युदितं धर्म श्रुति स्मृत्युदितं धर्म श्रुति स्मृत्युदितं धर्म श्रुतिस्मृत्युदितं सम्यड् श्रुत्यस्मृत्युदितं धर्म श्रुत्याचमनमेतद्धि श्रुत्युक्तमेतदेव स्याद् श्रुत्युक्तलिङ्लोट्तव्य श्रुत्यैव चांकयेद्गात्रे श्रुत्वा एवं सात्विकंदांनं श्रुत्वा तस्य तु देवर्षेर्वाक्यं श्रुत्वा तु परमं पुण्यं श्रुत्वा धर्म पुराध श्रुत्वा पश्चाच्छ्रोत्रिये श्रुत्वायोगीश्वरंवाक्यं 575 प्रजा 76 मनु 2.14 आंपू 155 कपिल 29 वृ परा 1.17 कण्व 385 मनु 2.10 बृह 12.28 व्यास 1.4 विश्वा 2.10 व 2 7.13 मनु 11.33 वाधू 189 नारद 18.8 व 1.1.3 अत्रिस 349 भार 18.2 या 1.7 वृ हा 7.178 कण्व 68 मनु 2.9 वृ हा 6.151 वृ हा 8.167 मनु 4.155 लघुयम 1 विश्वा 2.44 आंपू 617 आंपू 4 वृ हा 2.36 वृ.गौ. 4.1 विष्णु म 12 बृ.गौ. 22.40 वृ गौ. 6.1 आंपू 216 ब्र. या. 10.27 Page #581 -------------------------------------------------------------------------- ________________ 576 श्रुत्वा स्पृष्ट्वा च दृष्टा श्रुत्वेमानृषयो धर्मान् श्रुत्वैतत् नारदो वाक्य श्रुत्वैतद् याज्ञवल्क्योऽपि श्रुत्वैतानृषयो धर्मान् श्रुत्वैतानृषयो धर्मान् श्रुत्वैवं मुनयो धर्म श्रूयतामाहिताग्नेस्तु श्रूयमाणं हि नारीणां श्रेणिनैगमपाषण्डि श्रेणिषु श्रेणिपुरुषाः श्रेण्यादिषु च सर्वेषु श्रेयश्च लभते सोऽपि श्रेयसः श्रेयसोऽलाभे श्रेयसा सुखदुःखाभ्यां श्रेयसी कथिता सद्भि श्रेयः सुगुरुवद्वृत्ति श्रेयसो न भवेदेव तस्मान् श्रेष्ठामध्याः कनिष्ठा श्रेणीतटस्था पितरो श्रोतव्यः स तु वा कृष्ण श्रोतियाय वाऽग्रं श्रोतियायैव देयानि श्रोतुकामाः परं गुण्यम् श्रोत्रञ्च यशश्चैष श्रोतद्वयं च हृदयं श्रोत्रद्वयं च हृदये संस्पृशे श्रोत्रं त्वक् चक्षुषी श्रोत्रियं व्याधितार्त्तो श्रोत्रियं सुभगां गाञ्च श्रोत्रियः श्रोत्रियं साधुं श्रोत्रियस्यास्य तज्जग्धि श्रीत्रियस्य कदर्यस्य श्रीत्रियाद्या वचनतः श्रोत्रियाध्यापको भूत्वा मनु 2.98 या 3.328 विष्णुम 95 या 3.334 मनु 5.1 अत्रिस 396 ल हा 7.14 बृ.गौ. 20.2 व्या 353 या 2.195 नारद 2.132 नारद 2.133 बृ. या. 1.36 मनु 9.184 या 3.171 लोहि 474 औ 3.24 कपिल 873 भार 5.24 वृ. गौ. 10.50 वृ.गौ. 1.4 बौधा 2.3.18 मनु 3.128 वृ. गौ. 1.12 ब्र. या. 8.40 भार 4.37 विश्वा 2.46 मनु 2.90 मनु 8.395 कात्या 19.9 मनु 8.393 लोहि 339 मनु 4.224 नारद 2.135 शाण्डि 3.40 श्रोत्रियाय कुलीनाय श्रोत्रियाय दरिद्राय श्रोत्रियाय दरिद्राय श्रोत्रियाय प्रयच्छन् श्रोत्रियाय महीं दत्वा यो श्रोत्रियायाऽऽगताय भागं श्रोत्रियायेव देयानि श्रोत्रियास्तापसावृद्धा श्रोत्रियास्तापसा वृद्धा श्रोतिये तूपसपन्ने श्रोत्रियेभ्यः परं नास्ति श्रोत्रियो रूपवान् शीलवान् श्रोत्रे चक्षुभ्रवोर्मध्ये श्रोत्रे नासाक्षिणी बद्ध्वा श्रौतं महर्षिभि प्रोक्तं श्रौतमेव विशिष्टं श्रौतः स्मार्त क्रिया कुर्यान्न श्रौतस्मार्त्तक्रिया हेतो श्रौतस्मार्तीनि कर्माणि श्रौतहोमे दशावृत्ति श्रतग्निहोत्रसंस्कार श्रोताग्नौ लोकिकेचापि श्रीतेन विधिना चक्रं श्रीतेनैव च मार्गेण श्रीतेनैव हरिं देवं श्रीतैश्च स्मार्तमंत्रैश्च श्लक्ष्णनासं रक्तगंड श्लाघयन्ती स्वासामर्थ्यं श्लेष्म रक्तसुरामांससर्पि श्लेष्मातकं कोविदारं श्लेष्मातककरंजाक्ष श्लेष्मातकस्य छायायां श्लेष्माश्रु वान्धवै श्लेष्माश्रु बान्धवैर्मुक्तं श्लेष्मौजसस्तावदेव स्मृति सन्दर्भ संवर्त 49 वृ.गौ. 6. 162 वृ.गौ. 3.38 वृ.गौ. 6.32 वृ.गौ. 6.102 व 1.11.4 व 1.3.9 या 2.71 नारद 2.137 मनु 5.81 वृ.गौ. 7.133 व 1.16.23 बृ.या. 5.10 विश्वा 1.77 वृ हा 8.2 वृ हा 8.77 भार 16.51 या 1.314 भार 18.34 विश्वा 3.66 पराशर 5.14 ल व्यास 2.53 वृ हा 8.993 वृ हा 7.296 वृ हा 8.75 परा 7.378 वृ हा 3.224 शाण्डि 3.147 भार 14.42 व 2.6.177 भार 15.136 औ 3.73 कात्या 22.9 या 3.11 या 3.107 Page #582 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 577 श्लोकत्रयमपि ह्यस्माद् या 3.331 श्वाचाण्डालपतितो व 1.23.28 श्वकाकसूकरोष्ट्राद्यै वृ हा 8.129 श्वानचाण्डालवाराह ब्र.या. 4.48 श्वकुक्कुटग्राम्यसूकर व 1.23.25 श्वानं शूद्र तथोच्छिष्टं Azva 1.163 श्वक्रीडी श्येनजीवी मनु 3.164 श्वानं हत्वा द्विजः औ 9.7 श्वक्रोष्टुगर्दमोलूकसाम व 2.3.162 श्वानौद्वौ श्यामशवलौ ब्र.या. 2.150 श्वक्रोष्टु गर्दभाउलूक या 1.148 श्वाविच्छलाका शलली कात्या 25.8 श्वचण्डालपतित व 1.11.6 श्वाविच्छल्लकशशक व 1.14.30 श्वचण्डालादिभि स्पृष्टोना वृ.गौ. 12.15 श्वाविधं शल्यंकं गोधा मनु 5.18 श्वच्छ्रितौ च यथा क्षीरं वृ.गौ. 21.15 श्वासेन हि समायोगाद वृ परा 12.229 श्वः जंबुकः वृकाद्यैश्च वृ परा 8.273 श्वासैः बुभुक्षातृष्णा" वृ.गौ. 5.56 श्वताश्च मृगा वन्या व 1.3.44 श्वित्रकुष्ठी तथा चैव यम 29 श्वदण्डध्वजशूलापस्मार लोहि 705 श्वित्रिणोहइतुकेभ्यश्च शाण्डि 3.23 श्वपचं पवित्र स्पृष्ट्वा वृ हा 6.3 48 श्वित्री कुष्ठी तथा शूली बृ.या. 3.34 श्वपाकं वापि चाण्डाल पराशर 6.20 श्वेत खुरविषाणाम्यां वृहस्पति 23 श्वपाकीमथ चाण्डाली पराशर 10.9 श्वेतवर्णा समुद्दिष्टा बृ.या. 4.27 श्वपाकेभ्यः श्ववृत्तिभ्यः शाण्डि 3.31 श्वेतस्त्रामश्व सारांगः भार 6.33 श्वपाके श्वापि भुजानो बृह 9.179 श्वेतम्रगक्षमाला च वृ परा 2.19 श्वमि व्याप्रैः वृकैः ककैः वृ.गौ. 5.41 श्वोभविष्यति मे श्राद्धं औ 5.2 श्वामिर्हतस्य यन्मांसं मनु 5.131 श्र्वभ्यश्च श्वपचानां ब्र.या. 2.1 49 श्वमासं भक्षणं तेषां औसं 12 षष्टैलेष्मा पंच पित्तं या 3.106 श्वमांसमिच्छन्नार्तोऽत्तुं षट्कर्मभि कृषि प्रोक्ता वृ परा 5.195 मनु 10.106 श्वमार्जारनकुल व 1.23.24 षट्कर्माणि कृषि ये तु वृ परा 5.194 श्वयोनेश्च परिभ्रष्टो वृ.गौ. 6.132 षट्कर्माणि च कुरिन्निति वृ परा 1.48 श्ववतां शौण्डिकानां षट् कर्माणि निजान्याहु ल हा 1.17 वृ परा 6.48 श्वविष्टायां क्रिमिभूत्वा षट्कर्माणि नृणां तेषां वृहस्पति 29 श्ववृकाम्यां श्रृगालाधौ पराशर 5.1 षटकर्माणि ब्राह्मणस्य व 1.2.19 पराशर 1.38 षट्कर्माभिरतो नित्यं श्व शूकर शृगालादि । वृ परा 5.170 श्वशृगालखरैर्दष्टो मनु 11.200 षट्कर्माभिरतो नित्यं वृ परा 2.3 श्वशृगालप्लवद्गायै षट् कर्मको भवेत्येषां लघुयम 25 मनु 4.9 श्वशूकरखरोष्ट्राणां मनु 12.55 षट्कारयुक्तं स्वाहान्तं वृ हा 3.281 श्वश्चां विवदमानायां शाण्डि 3.150 षट्कोणैश्च समायुक्तं व 2.2.8 श्वश्वशुरयोः पित्रो लोहि 240 पत्रिशदाब्दिकं चर्य मनु 3.1 श्वसूकरहतं यत्स्या शाण्डि 4.161 षट् पञ्च जुहुयात्प्रायश्चिता वृ.गौ. 16.9 श्वस्पृष्टं सूतिकादृष्ट वृ हा 6.259 षट् पदैरङ्गुलिन्यास वृ हा 3.16 षट् शतानि शतचैव पराशर 5.15 न 4 216 Page #583 -------------------------------------------------------------------------- ________________ 578 स्मृति सन्दर्भ षट्सहस्रं जपित्वा व 2.2.13 षडात्रं वा त्रिरात्रं वा लघुयम 3 षट्स्वेतेषु हरे सम्यग् वृ परा 4.118 षड्रात्रेणाथवा सप्त औ 6.43 षडक्षरविधानेन वृ हा 7.93 षड्वलामूर्धि विन्यस्य ब्र.या. 8.278 षडक्षरेण जुहुयादाज्यं वृ हा 2.16 षड्विंशत्यग्गुलै हस्तः भार 2.60 षडक्षरेण मंत्रेण व 2.2.12 षड्विधस्तस्य तु बुधैर्दाना नारद 9.3 षडक्षरेण मंत्रेण व 2.2.25 षड्विधा ह्याततायिन व 1.3.17 षडक्षरेण मंत्रण वृ हा 5.487 षड्विधे क्रमशस्त्रीणि विश्वा 4.17 षडक्षरेण मंत्रेण वृहा 5.477 षण्डस्य कुलटायाश्च शंख 17.37 षडक्षरेण मंत्रण वृ हा 5.434 षण्णां तु कर्मणामस्य मनु 10.76 षडक्षरेण साहसं तिलैर्वा व हा 5.439 षण्णामेषां तु पूर्वेषां मनु 12.86 षडंग भवन्ति ऋत्विग व 1.11.1 षण्णां षण्णां क्रमेणैव अत्रिस 32 षडंगन्यासमित्युक्तं भार 6.95 षण्मात्रिकं गोमूत्र देवल 65 षडंगन्यासमित्युक्तं भार 6.92 षण्मासमध्यप्राप्तेषु कण्व 682 षडंगमपियोऽधीते ब्र.या. 1.39 षण्मासाच्चाब्दिकं यच्च अ 11 षडंगविच्चतुर्वेदी वृ.गौ. 7.109 षण्मासानथयो भुङ्क्ते AMu 8.8 षडंगवित् त्रिसुपर्णो शंख 14.5 षण्मासानिति मौदगल्य बौधा 2.2.67 षडंगं षट्पदं वर्ण बृह 11.14 षण्मासान् केचिदिच्छन्ति वृ परा 8.250 षडंग सहितोवेद सर्व ब्र.या. 1.40 षण्मासांनछागमांसेन मनु 3.269 षडंगुलघटचापे मकरे __ भार 2.41 षण्मासे तु गते कार्या व परा 8.54 षडंगेषु च विन्यस्य वृ हा 3.388 षष्टिं वर्ष सहस्राणि वृ हा 5.224 षडशीतिसहस्रणि वृ.गौ. 5.11 षष्टिवर्णात्मकं मन्त्र विश्वा 3.56 षडशीत्या व्यतीतायां आंपू 6 47 षष्टिवर्ष सहस्रं स वृ हा 5.363 षडाधारेषु षट्कुक्षि विश्वा 1.41 षष्टिवर्ष सहस्राणि वृहस्पति 24 षडानुपूर्वा विप्रस्य ___मनु 3.23 षडशीति सहस्राणां वृहस्पति 32 षडाहुतिकमन्येन जुहुयाद् कात्या 19.15 षष्टिवर्ष सहस्राणि वृ हा 5.450 षडेते पुरुषोजहाद् ब्र.या. 12.17 षष्टिवर्षात्परं तासामनाथानां कपिल 957 षड्गवं तु त्रिपादोक्तं अत्रिस 222 षष्ठकाले तु योऽश्नाति वृ.गौ. 7.98 षड्दैवत्यस्तु दर्शः __ आंपू 662 षष्ठं तु क्षेत्रजस्यांशं मनु 9.164 षड्दैवत्यानि कानि आंपू 661 षष्ठान्नकालता मांस मनु 11.201 षड्भागभृतो राजा बौधा 1.10.1 षष्ठान्नकालमासं औ 9.71 षड्भागभृतो राजा बौधा 1.12.4 षष्ठिघ्न सोऽपि कालज्ञैः वृ परा 12.363 षड्भागो द्वादशश्चैव अत्रिस 169 षष्ठिप्रस्थ तिलानां च ब्र.या. 11.37 षड्भिराधैर?नेदन्नं इति विश्वा 8.44 षष्ठे अन्न ग्रासनं शंख 2.5 षड्भ्योऽन्नमन्वहं व्यास 3.34 षष्ठे अष्टमे वा शंख 2.2 षडात्रं नवरात्रं च वृ परा 8.25 षष्ठे च सप्तमे चैव दक्ष 2.5 Page #584 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 579 षष्ठेन शुद्धयेतैकाह लिखित 91 संयोज्य चैवं प्रक्षाल्य भार 3.15 षष्ठेऽन्नप्राशनं कुर्यान् Azva 8.1 संयोज्य वायुना सोमं या 3.122 षष्ठे मास्यान्नमश्नीया व्यास 1.18 संरक्षणार्थ जन्तूनां । मनु 6.68 षष्ठ्यन्तेनासनं दद्यात् आंपू 791 संरक्षिता च भूत्वानां बृह 9.91 षष्ठ्यंगुलीना द्वे या 3.86 संरक्ष्यमाणो राज्ञा यं मनु 7.136 षष्ठ्यचष्टमीहरिदिनं वाधू 182 संरम्भशाट्यानि दलेति वृ.गौ. 8.1 27 षष्ठ्या प्रयुक्तं त्रिशतं वृ परा 10.339 संलंघ्यन् मित्रवाक्ययानि लोहि 211 षष्ठ्या स्नानन्तु वृ हा 5.206 संलब्ध कथितं श्रीमन् लोहि 372 षष्णवत्यात्मके देहे विश्वा 6.59 संलापस्पर्थनादेव वृ हा 6.307 षण्मुखाधोमुखं चैव विश्वा 6.62 संलापस्पर्शनि श्वास देवल 33 पाण्मासिकेऽथ संसर्गे औ 8.31 संवत्सरऋतुर्मासो कण्व 26 पाण्णत्तेमयादत्तमाहा भार 5.25 सवत्सरतनुह्येषा बृ.या. 4.18 षोडश निशास्तसामाद्य व 2.4.111 संवत्सरं चरेत कृच्छ्रे वृ परा 8.113 षोडशर्तुनिशा स्त्रीणां या 1.79 संवत्सरं प्रतीक्षेत मनु 9.77 षोडशश्राद्धतुलितं आंपू 488 संवत्सरं प्रयत्नेन आपू 197 षोडशाक्षरकं ब्रह्म बृ.या. 4.8 संवत्सरं प्रेतपत्नी बौधा 2.2.66 षोडशान्तं पृथक्कृत्वां आंपू 995 संवत्सरं वा षणूमासान्. बृ.या. 4.82 शोडशाब्दात्परं श्राद्धे प्रजा 80 संवत्सरं शूद्रस्य बौधा 2.1.11 षोडशाब्दानि विप्रस्य वृ परा 6.176 संवत्सरविमोकाख्यं संतते कपिल 130 षोडशैव तु तस्याध वृ परा 5.62 * संवत्सरस्यैकमपि चरेत् मनु 5.21 षोडशैव तु पिण्डांस्ताने व 2.6.360 संवत्सराभिशस्तस्य मनु 8.373 षोडशैषेति केचितु औपू 658 संवत्सरावमं वा प्रतिकाण्डम् बौधा 1.2.3 षोडश्योद्वासनं कुर्याच्छेषं व 2.6.161 संवत्सरेण पतति देवल 35 षोडश्योद्वासनं वृ परा 4.139 संवत्सरेण पतति बौधा 2.1.88 षोडा ता कथिता आपू 659 संवत्सरेण पतति मनु 11.181 ष्टोमं इत्येवं क्षेम बौधा 2.3.85 संवत्सरेण पतति व 1.1.22 ष्ठीवनासृक् शकृन् या 1.137 संवत्सरेण पतति वाधू 180 संवत्सरेणार्धखिलं खिलं नारद 12.23 संवत्सरे तु गव्येन मनु 3.271 संयताक्षश्वरेच्छान्त वृ परा 8.98 संवत्सरो मासश्चतुविंशत्यहे व 1.22.8 संयतोपस्करा दक्षा या 1.83 संवत्सरोषितः शूद्रः ' देवल 21 संयत् वाक् चतुर्थषष्ठ व 1.7.7 संवंशोध्यतंडुलाश्चाभि व 2.5.44 संयम नियमं वाऽपि व परा 8.67 संवासं च प्रवक्ष्यामि देवल 78 संयाने दशावाहवाहिनी व 1.19.12 संवाह्यमानङ्घ्रियुगं विष्णु 1.43 संयोगं पतितैर्गत्वा मनु 12.60 संविभागावशिष्टेन. शाण्डि 4.129 संयोजयति यो मोहात् शाण्डि 1.65 Page #585 -------------------------------------------------------------------------- ________________ 580 स्मृति सन्दर्भ संविशेत्तूर्य्यघोषण या 1.331 संस्पर्शे भेद-भिल्लानां वृ परा 8.316 सशंका वालभावे तु दक्षु 4.11 संस्पृशद्वै शिरस्तद्वद् औ 2.22 संशयस्थासतु ये केचिन् नारद 19.1 संस्पृष्टं तद्भवेत्सूत्र भार 15.42 संशये न तु भोक्तव्यं AMu 2.3 संस्पृष्टं नैव शुद्ध्यते शंख 16.2 संशयोऽतीव सुमहान् वर्त्तते कपिल 5 संस्मृत्य दुपदा देवी वृ परा 2.137 संशुद्धः कर्षको येन वृ परा 5.157 संस्थितस्यानपत्याय मनु 9.190 संशोधयेत् प्रतिदिनं वृ हा 8.88 संस्थिते च संचारो बौधा 1.7.17 संशोध्य तण्डुलान वृ हा 8.108 संहताभि त्र्यंगुलिभि कात्या 1.6 संशोध्य त्रिविधं मार्ग मनु 7.185 संहताङ्गलिना तोयं गृहीत्वा वाधू 23 संश्राव्य सर्वदा सर्वैः सर्व कपिल 850 संहतान्योधयेद्ल्पान् मनु 7.191 संसक्तपदविन्यासः कात्या 28.5 संहत्य तिसृमि पूर्वमास्य दक्ष 2.15 संसक्तमूलो य शम्या कात्या 7.3 संहति अहं जगत सर्वम् वृ.गौ. 1.63 संसर्ग कुरुते mUr3ह लोहि 36 संहीयते तयैवेति कण्व 204 संसर्ग यदि गच्छेच्चेद् अत्रिस 273 सः अनुपूर्वेण यातीमान् वृ.गौ. 4.49 संसर्ग वर्जयेद्यतात् वृ परा 8.8 सः अन्तरात्म देहवताम् वृ.गौ. 5.18 संसर्गस्तु तथा तेषां वृ हा 6.210 स आत्मा चैव यज्ञश्च या 3.120 संसर्गहोमो याक्तु ___ लोहि 116 स एको निश्चलीभूत वृ परा 12.309 संसर्गी पञ्चमो ज्ञेयस्त बृ.या. 4.23 स एव कर्मचण्डाल आंपू 626 संसारगमनं चैव त्रिविधं मनु 1.117 स एव कृतकृतयो हि कण्व 10 संसृष्टा भ्रातरो यत्र Azva 24.7 स एव नियमस्त्याज्यो पराशर 6.56 संसृष्टिनस्तु संसृष्टी या 2.1 41 स एव नियमो ग्राह्यो पराशर 6.57 संसृष्टिनां तु यो माग नारद 14.23 स एव पितृकृत्येषु आंपू 430 संसेव्य चाश्रमान् विप्रो संवर्त 106 स एवमेवाहरहर बौधा 2.4.30 संस्कार प्रथम प्रोक्तो __ व 2.7.16 स एव सर्वं कथितः निग्रहा कपिल 462 संस्कारहीने च मृते शाखा 6.33 स एव हेयोद्दिष्टस्य लिखित 36 संस्कारा अतिपोरन् कात्या 25.17 स एवानृतवादी स्यात् वृ परा 8.83 संस्कारान्ते च विप्राणां देवल 13 स एष द्विपिताद्विगोत्रश्च बौधा 2.2.21 संस्कारा पंचकर्तव्या वृ हा 5.61 स कन्यायाः प्रदानेन संवर्त 62 संस्कारा पुरुषस्थते कात्या 26.14 सकर्पूरं च ताम्बूलं व 2.6.182 संस्कार्यः पुरषो वाऽपि Azva 16.1 वृ हा 7.278 संस्कुर्यात्साग्निना Azva 1.53 ब्र.या. 7.42 संस्कृत स्यादब्राह्मण कण्व 231 स कानीनः पुनरपि स्व लोहि 194 संस्कृत्याथ पितृव्यस्य कण्व 783 स काम स्वर्गमाप्नोति अत्रिस 339 संस्थाप्य कलशाभ्यां भार 15.82 सकामां कामयमानः व 1.1.33 संस्थाप्य जलसंस्कार भार 11.71 सकामां दूषयंस्तुल्यो मनु 8.368 Page #586 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी सकामानां प्रियंगृष्टि सकामायां तु कन्यायां सकामास्वनुलोमासु सकामेन सकामाया सकारे सूतकं विद्याद्वकारे स काल कुतपोनाम सकाशात्तु तथा पश्चात् सकाशाद् वासुदेवस्य स किन्नः धार्यते प्राणो सकीटकं स सुगंध स कुर्चाक्षतवलयम सकृच्च ब्राह्मणः प्राश्य सकृज्जप्त्वास्य पीनीयं सकृज्जप्त्वाऽस्यवामीयं सकृज्जप्त्वाऽस्यवामीयं सकृज्जलं तु प्रणवेनां सकृत् कष्णोति यो मनु 11.251 व 1.26.7 विश्वा 2.48 वृ हा 3.288 औ 8.30 या 1.65 सकृत् पापापनोदार्थ सकृत् प्रदीयते कन्या सकृत्प्रसिञ्चन्त्युदकं सकृत्याहूय कन्यां तु या 3.5 नारद 13.40 सकृत् सकृत् त्वपोदत्वा वृ परा 7.263 सकृदप्यष्टकादीनि कात्या 26.15 मनु 9.47 नारद 13.28 बृ.या. 4.45 वृ हा 3.48 बौधा 1.5.22 आंपू 786 व 2.4.113 असि 296 अत्रिस 201 सकृदंशी निपतति सकृदंशो निपतति सदावर्तयेद्यस्तु सर्व सकृदुच्चरणान्नृणां सकृदुभयं शूद्रस्य सकृदेवेति तज्जामितयां सकृद्गच्छेत् स्त्रियं सकृद्विगुणगोमूत्र सकृद्भुक्ता तु या नारी सकृदभुक्ता तु या नारी सकृद् (कृषि) भूवाचक सकृद्भोजन संयुक्त वृ परा 10.86 नारद 13.72 या 2.291 बौधा 1.11.7 व्या 98 ब्र. या. 4.6 लोहि 496 वृ परा 10.110 वृ परा 12.229 भार 14.41 भर 7.82 वृ परा 8.264 अत्रि 2.5 पराशर 10.26 वृ हा 3.294 वृ हा 7.312 581 नारद 13.89 तु Azva 2.54 या 3.231 संवर्त 162 वृ.गौ. 5.99 बृ.गौ. 18.49 वृ.गौ. 7.72 बौधा 2.1.36 सकृद्वा गर्भाधानाद् सक्तुलाजान्न हो सखि भार्या कुमारीषु सखिभार्य्यं कुमारीञ्च स गच्छति तम् अध्वानम् गच्छेदक्षिणामूर्ति स गच्छेद्विसदनं सेव्य स गर्दभं पशुमालभेत स गर्भो दीयतेऽन्यस्मै सगुणे निर्गुणश्चासौ स गुरुर्यः क्रियाकृत्वा स गुरुर्यः क्रियां कृत्वा सगृह्णतद्विजश्रेष्ठोः सगोत्रज्ञातिदायादसामन्त सगोत्रदत्ततनयकलंत्र सगोत्रनामशर्माहं भौ सगोत्रश्चेदयंत्वत्रतनयः सगोत्रस्त्रीप्रसंगेन सगोत्राद्भ्रश्यते नारी सगोत्रांचेदमत्योप सगोत्रेणेतरेणापि तावुभौ सगोत्रेभ्यो विशेषेण दद्यात् सगोत्रेष्वथवा कार्यो सगोत्यसंमतः सूनुर्य सगौरसर्षपै क्षौमं सघृतं यावकं प्राश्य सघृता सयवाश्चापि स घोषो ब्राह्मणैः कर्तुं संकरापात्रकृत्यासु संकरे जातयस्त्वेताः सङ्कर्षणोथ प्रद्युम्नो संकलीकरणे चात्र संकल्पञ्च विधाने संकल्पमूलः कामो वै संकल्पं तद्द्वयंचापि देवल 52 विष्णु म 52 शंख 3.1 ब्र. या. 8.65 भार 7.48 लोहि 483 कपिल 637 भार 6.21 कपिल 692 शाता 5.33 लघुयम 78 बौधा 2.146 लोहि 171 कपिल 508 आंपू 305 आंपू 427 या 1.187 अत्रिस 268 वृ परा 11.68 आपू 819 मनु 11.126 मनु 10.40 बृ.या. 2.102 आंपू 168 कपिल 304 मनु 2.3 कण्व 158 Page #587 -------------------------------------------------------------------------- ________________ 582 संकल्पं तु यदा कुर्यान्न संकल्पं व्यवसायं संकल्पासनदानेषु संकल्पितस्य यज्ञस्य संकल्पे ह्यत्यजन्सर्वा संकल्पेऽध्यवसायश्च संकल्पोऽध्यवसायश्च सङ्कल्पो निखिलं संकल्प्य जलधेनुं संकषणो गदां शंखं संकीर्णतां यदा पश्येद् संकीर्णयोनयो ये तु संक्रमध्वजयष्टीनां संक्रान्तावुपरागे च संक्रान्तिमात्राः कथिता संक्रांतिरर्कवारश्च संक्रातिरहि पक्षस्तत्र संक्रातिवर्जित कालः संक्रान्तिष्वाखिलास्वेवं संक्रान्तौ च व्यतीपाते संक्रान्त्यां पक्षयोरन्ते दा 78 बृ.या. 2.136 ब्र. या. 4.68 कपिल 979 कण्व 66 दक्ष 7.32 बृ. या. 8.54 कण्व 244 वृ परा 10.94 वृ हा 7.121 वृ परा 4.49 मनु 10.25 मनु 9.285 लिखित 19 आंपू 656 वृ परा 6.298 वृ परा 7.101 वृ परा 7.102 आंपू 644 प्रजा 25 स चतुष्पाच्चतुः वाधू 160 वृ परा 2.62 भार 9.11 स चार्वाक् तर्पणात् स चेत्तु पति संरुद्ध स चेद्वयाधीयीत काम स चेद्वयाधीयीत सचेलं वाग्यतः स्नात्वा सचैलन्तूभयो स्नानं सचैलं वाग्यतः स्नात्वा सचैलस्नातमाहूय लोहि 241 स चैव हि महापापी लोहि 567 स चोक्तो देवदेवेन सच्छत्रस्त्वातपे कुर्यात् सच्छूद्र तं विजानीय स जप्यः सर्वदा सद्भि सजले चाञ्चलौ तस्य सजातिजानन्तरजा सजातीयेष्वयं प्रोक्तं कपिल 753 कपिल 893 विश्वा 8.35 ब्र. या. 9.23 आंपू 284 लोहि 564 कपिल 752 ल हा 6.9 लोहि 209 Azva 10.31 संक्षोभायासृजद् ब्रह्मा संख्यारेकाभिरथवा भूमौ सङ्गच्छते कदाचित्तु संगच्छेत कर्म कर्तुं संगच्छते ज्ञात्यभावेतत् संगच्छते विशेषेण न तु सङ्गमान्ते ब्रह्मयज्ञं कुर्यात् संगमे न हि भोक्तव्यं संगवे तु न तु प्रातः सङ्गृहीतस्स तु शिशु संगृणवीयाच्च तनयं मध्यस्थं संगृह्य कृतसंन्यासो सगृह्यचोभयत्रापि भ्रष्टं संगृह्य पाणी पाणीभ्यां संगृह्या स्थापये संगृह्याहुतिमेकांच संग्रहेण प्रवक्ष्येऽद्य संग्रामे अट्टमार्गे संग्रामे तानि लीयन्ते संग्रामे न निवर्तेत संग्रामे प्रहतानांच संग्रामे वा हतोलक्षः संग्रामे व हतो लक्ष्यभूत संग्रामेष्वनिवर्तीत्वं सङ्ग्राह्येष्वाद्य एकः स च गोकर्णमात्रेण स चंडाल इति ज्ञेयः स च तां प्रतिपद्येत स्मृति सन्दर्भ आंपू 1014 Azva 23.49 नारा 5.10 दा 163 वृहस्पति 56 बौधा 1.10.9 पराशर 9.44 ब्र. या. 12.40 या 3.247 मनु 7.88 लोहि 265 वृ.गौ. 6.107 भार 16.38 नारद 13.81 नारद 1.8 कात्या 13.5 मनु 8.295 बौधा 2.1.31 व 1.23.6 AMu 2.7 व 2.6.484 पराशर 8.9 या 2.99 वृ हा 3.80 ल हा 1.11 कण्व 649 औसं 50 वृ परा 3.18 Amva 10.15 मनु 10.41 या 2.136 स जीव इति विख्यातः बृ परा 12.230 स जीवति एवैको दक्ष 2.32 स जीवत् पितृको नान्दी स जीवन्नेव शूद्रः स्यान्मृतः Azva 15.68 दक्ष 2.19 Page #588 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी सजीवपक्वमांसं च सजीवं न च चण्डालो स (त्वं) जीवशरदश्चैव सजोषा इन्द्रपर्यन्ता सज्जातिं रूप - वित्तं सज्ञाता ज्ञातवा पापी स ज्ञेय परमो धर्मो स ज्ञेयस्तं विदित्वेह संचयं कुरुते यस्तु संचित्य व्याहृती सप्त संजयन्ति च ये विप्रान् संजातैति सन्तोषपूर्वकं संजातमात्रः परमः सर्व संजातस्तनयस्सो ऽयमौरसो संजातेष्वखिलेप्वेवं संजाते सद्य एवास्य संजीवनं महावीचिं संज्ञया ज्ञायते देशो संज्ञानां सर्वसत्वानां सततं किं जपन् जप्यं सततं तैलदाने न सततं बालवत्साभिर्गोभि सततं ब्रह्मविष्णुभ्यां सततं ब्राह्मणो भक्त्या सततं ब्राह्मणो भक्त्या सततं भिन्नजातीनां सततं सूचनादेतद्यज्ञ स तत्पापविशुद्ध्यर्थं स तत्र कामं क्रीडित्वा स तमादाय सप्तैव स तरिष्यत्यचिरादापद्द्भ्यो स तस्मै दुष्कृतं दत्वा सताद् विप्र प्रसूतायां स ताननुपरिक्रामेत् स तानुवाच धर्मात्मा शंख 17.35 वृ हा 5.55 ब्र. या. 8.314 कण्व 520 वृ परा 6.21 ब्र. या. 12.52 अत्रिस 143 बृह 9.195 वृ परा 10.292 वृ परा 12.260 वृ.गौ. 4.55 लोहि 218 लोहि 219 कपिल 697 कण्व 625 कपिल 867 मनु 4.89 बृ.गौ. 14.50 विष्णु म 32 विष्णु म 2 वृ परा 2.218 वृ परा 5.30 भार1 2.33 भार 13.33 भार 13.33 कपिल 340 भार 15.101 शाता 2.46 वृ.गौ. 7.36 या 2.108 ब्र.या. 11.65 व 2.193 औसं 4 मनु 7.122 मनु 5.3 स तानुवाच धर्मात्मा सतां अमनुग्रहो नित्यमसता सतां गुरुणां महतां सतां चित्तसमाधानकार्याय सतां यजुस्सामऋचः सतिकन्दद्वयं चैव व 2.6.171 लोहि 427 आंपू 449 आंपू 440 व 2.6.404 ब्र. या. 4.127 आंपू 1109 कपिल 505 शाण्डि 3.61 शाण्डि 4.35 सती श्वसुरयोश्राद्धे कृततप्ता कपिल 195 स तु धर्म प्रसंगेन वृ हा 8.180 स तु पापविशुद्ध्यर्थं शाता 5.27 स तु श्राद्धंयदा कुर्यात् प्रजा 41 स तु सोमघृतैर्देवां या 1.43 स तेन पुण्यदानेन स तेन पुण्यदानेन स तेन पुण्यस्नानेन वृ.गौ. 7.8 वृ.गौ. 7.15 वृ.गौ. 9.36 स ते वक्ष्यत्यशेषेण विष्णु 1.32 तै पृष्टस्तथा सतै (चै) लस्य पितुःस्नानं सतोऽपि नित्यं दुर्मार्ग स तोयां पथिके विप्रे सत्कर्म सततं कुर्याद् सत्कुशान्विधिनाहृत्य सत्कृत्य भिक्षवे भिक्षा सत्क्रियाचरणव्याजदुष्ट सत्क्रियां देशकालौं सत्क्रियां देश कालौ च सत्तंडुलतिलान्लक्षं सति कर्त्रन्तरेभूयो न सति चेत्तनये तल्पे सति तत्तत्सुते तस्मात् सति प्रभाते द्वादश्यां सतिलमुदकं पित्र्यं सतिलैर्विद्यते श्राद्धं सति वंशे वृत्तिदाने क्रयो सतीनां योषितां देहो सतीवप्रियभर्त्तारं जननीव 583 मनु 12.2 नारद 18.17 कपिल 384 लोहि 305 कण्व 465 मनु 1.4 कपिल 75 लोहि 680 ब्र. या. 11.54 शाण्डि 4.178 भार 7.46 या 1.108 लोहि 709 मनु 3.126 व 1.11.25 भार 9.35 Page #589 -------------------------------------------------------------------------- ________________ 584 सत्त्वप्रवर्तनात्सोऽयं सत्त्वं ब्रह्मणि कालेन सत्त्वं रजस्तमश्चैव सत्त्वं रजस्तमश्चैव सत्त्वाराजससम्मिश्रो जायते सत्त्वोत्कटा सुराश्चापि सत्पट्टसूत्रलांगूला सत्पत्न्या विधवाया वा सत्पात्रे समनुज्ञातं सत्प्रकाशे तु न तमो सत्यधर्मार्यवृत्तेषु सत्यन्यातनये तावन् सत्यप्येकनिवासे तु सत्यमर्थं च संपश्येद् सत्यम स्तेय मक्रोघो सत्यमात्मा मनुष्यस्य सत्यमुक्त्वा तु विप्रेषु सत्यमेव परं दानं नारा 5.15 शाण्डि 5.30 या 3.182 मनु 12.24 नारा 5.20 दक्ष 7.27 वृपरा 10.115 लोहि 566 AMu 8.13 शाण्डि 4.213 मनु 4. 175 आंपू 439 वृ परा 8.14 मनु 8.45 या 3.66 नारद 2.201 मनु 11.197 नारद 2.192 ब्र. या. 8. 28 लोहि 581 Azva 1.155 आंपू 824 नारद 2.193 मनु 4.138 नारद 2.194 सत्यमेव हि क्तव्यं सत्यं ज्ञानमनन्तं च सत्यं त्वर्तेन मंत्रेण सत्यं त्वर्तेन विधिना सत्यं देवाः समासेन सत्य ब्रूयात् प्रियं ब्रूयान्न सत्यं ब्रूनृतं त्यक्त्वा सत्यं मृगवधजीवः निर्धनिको सत्यं यद्धि द्विजं दृष्ट्वा सत्यं युक्तं सदा ब्रूयात् सत्यं साक्ष्ये ब्रुवन् सत्यवाक् शुद्धचेता सत्यवाचाच यस्सप्तो सत्यवादी ड्रीमाननहंकार सत्यवान् क्रोधरहित सत्यशौचयुतान् सत्यष्टचीनदेवांग कपिल 48 बृ.गौ. 14.11 वृ परा 6. 250 मनु 8.81 प्रजा 38 व 2.4.68 बौधा 1.2.20 वृ.गौ. 7.89 वृ हा 4.226 भार 11.12 सत्यसन्धः शुचिनित्य सत्यसन्धो जितक्रोधः सत्यांशक्तौब्रीहि यवमाष सत्या न भाषा भवति सत्यानृतं तु वाणिज्यं सत्यानृतं तु वाणिज्यं सत्यानृताभ्यां जीवंत सत्यामन्यां सवर्णायां सत्यामर्थस्य सम्पत्तौ सत्याय विष्णवे चेति सत्यासत्यन्यथा सत्येन द्योतते वह्नि सत्येन पूयते वाणी सत्येन पूयते साक्षी सत्येन माभिरक्षत्वं सत्येन शापयेद विप्रं सत्येन शापयेद् विप्रं सत्येनैव विशुध्यन्ति सत्येनोत्तमसूक्तेन सत्यैः परहितैस्यार्थे सत्यैरसे तत्समोऽयं सत्रयाजी शतायुश्च सत्रात्प्रोचोऽनुवाकां सत्रिणो व्रतिनस्तावत् सत्रेण यजते वाथ जपे सत्वचन्दनकाष्ठं स त्वप्सु तं घटं प्रास्य सत्वं ज्ञानं तमोऽज्ञानं सत्वं रजस्तमश्चैव सत्वाश्चैव प्रयत्नेन सत्वैत्यमौन अधिकं न सत्वे त्वनुदिवादित्ये सत् सद्ममेघिद्विजना सत्सु साधुषु तिष्ठत्सु सत्स्वौरसेषु मुख्य स्मृति सन्दर्भ वृ.गौ. 2.24 वृ.गौ. 6.84 कपिल 628 मनु 8.164 मनु 4.6 व्या 373 व्या 372 या 9.88 वृ परा 6.304 बृ.गौ. 16.8 या 2,207 AMu 3.1 वृ परा 8.338 मनु 8.83 या 2.110 नारद 2.178 मनु 8.113 AMu 3.4 वृ हा 5.467 शाण्डि 1.22 आंपू 420 वृ. गौ. 6.172 कण्व 522 औ 6.57 अ 72 ल व्यास 1.17 मनु 11.988 मनु 12.26 बृ.या. 2.19 बृ. या. 2.93 ब्र. या. 8.302 वृ परा 2.83 वृ परा 10.361 लोहि 519 आंपू 468 Page #590 -------------------------------------------------------------------------- ________________ देह श्लोकानुक्रमणी 585 स दग्धकिल्विषो बृह 9.121 सद्ब्राह्मणाय दातव्यं भार 12.60 सदर्थग्राहकं सूक्ष्मज्ञान शाण्डि 1.58 सद्भक्तानामन्यानां पूर्जार्थं शाण्डि 1.36 स दशं आहतंधौतम ब्र.या. 2.25 सद्भक्तिपूतया नित्यं शाण्डि 3.53 सदसस्पति मद्भुतमृचा व 2.3.74 सद्भक शाण्डि 2.6 सदस्यदूषकं तुष्णीं ग्राम कपिल 824 सद्भिराचरितं यत्स्याद् मनु 8.46 सदाकर्त्तव्यं कर्माणि भार 12.53 सद्भिरुक्तं विधानेन कण्व 412 सदाघनरसांतस्थस्सदा भार 18.17 सद्धि सोःयं विगर्हःस्यात् कपिल 815 सदाचारपरो विप्र आश्व 2 4.31 सद्भिस्समासु विवद्न् लोहि 282 सदाचारस्य विप्रस्य पराशर 12.54 सद्यौत्थापयित्यैव तत्र लोहि 609 सदा चैवं प्रकुर्वीत ब्र.या. 4.39 सद्य एव प्रकर्तव्यं आंपू 1074 सदा चोद्यमिना भाव्यं वृ परा 12.66 सद्य एव ब्राह्मणेभ्यो आंपू 550 सदातुष्टस्सदाशान्तः कण्व 7.92 सद्य एव विमुक्तः स्यात् आंपू 160 सदा त्रिषवणं स्नानात् AMu 12.2 सद्य पक्षालको वा स्यान् मनु 6.18 सदानेनैव कुर्वीत आंपू 188 सद्यः पतति मांसेन अत्रिस 21 सदा प्रहष्टया भाव्यं मनु 5.150 सद्यः पतति मांसेन मनु 10.92 सदा प्रियहिते युक्तः वृ परा 12.21 सद्यः पतति मांसेन व 1.2.31 सदा ब्राह्मणजातीनां कण्व 453 सद्यः पापहरं राहुः वृ परा 2.91 सदाऽरण्यत्समिध बौधा 1.2.19 सद्यः प्राप्ता भवन्त्येव कपिल 769 स दारिद्रमवाप्नोति विश्वा 1.34 सद्यः शापप्रदानायोधुक्ता आपू 715 सदारोऽन्यान पुनरान् कात्या 19.13 सद्य शुद्धि पशूनां च व 2.6.501 सदासेवी च खल्वाटः ब्र.या. 4.16 सद्यः शूदत्वमायान्ति बृ.गौ. 15.75 सदास्तान्ब्राह्मणांस्तत्र व 2.4.89 सद्यः शौचं तथै काहोद्वित्रि दक्ष 6.2 स दिवं याति पूतात्मा बृ.गौ. 16.48 सद्यः शौचं भवेत्तस्य औ 6.24 सदुष्टांव्यसनासक्तां व्यास 2.51 सद्यः शौचं विधातव्यं वृ परा 8.15 सदृशं तु प्रकुर्याधं मनु 9.169 सद्यः शौचं विधातव्यं वृ परा 8.35 सदृशं यं सकामं बौधा 2.2.25 सद्य शौचं सपिण्डानां औ 6.15 सदृशस्त्रीषु जातानां मनु 9.125 सद्यश्चण्डालता सा स्याद् लोहि 146 स देशो वैष्णव प्रोक्तः व 2.6.425 सद्यस्कमेतन्त्रितयं भार 14.54 सदैक रूप रूपत्वात व हा 3.207 सद्यस्काले भवेयद् Azva 2.3 सदैव प्राण संरोधः वृ परा 12.131 सद्यस्ततस्सर्ववंश लोहि 524 सदैविकानि ख्यातानि आपू 683 सद्यस्तु प्रौर्3हबालायामन्यथा पु 28 सदैवैतत्समं दानं लक्ष्मी कपिल 934 सद्यस्त्वयित्वै शास्त्री कपिल 756 सदोपवीतिना भाव्यं कात्या 1.4 सद्यो देशान्तरे पित्रो। आंपू 51 सदोपवीती वैव स्यात् औ 1.7 सद्यो नष्टा भवेयुर्हि । आपू 833 सद्धर्मानुसन्धानमिति शाण्डि 4.203 सद्योनि शंसये पापे न. पराशर 8.4 Page #591 -------------------------------------------------------------------------- ________________ 586 सद्यो निसंशय पापो सद्योमूल पण्य मति सद्यो विलयमायान्ति सद्यो हैन्यमवाप्नोति सद्वक्ता शासयेच्छिष्ठां सद्वाक्येन विनिश्चित्य सत्ता वर्त मन्तीह सद्वृत्तिर्वसुधा रूपा सद्वृत्त्यबलवानंविश्वर्य सधर्म चरितः प्राजापत्य स धर्मस्तु कृतो ज्ञेय स न कंचिद्याचेतान्यत्र सनकादि मनुष्याश्च सनकादिमनुष्येभ्यो सनकाद्यैः स्तूयमानं स नरः क्षुत्पिपासात स नरः सर्वदो भूप सनादमुच्चरेद्विप्रो संनियम्योन्द्रिग्रामं स निवेश्यै करात्रन्तु स नेतुं न्यायतोऽशक्यो स नैष्ठिको ब्रह्मचारी सन्तप्तहृदयं भक्त्या संततिस्तु पशुस्त्रीणां सन्तति स्त्रीपशुष्वेव सन्तर्प्य मूलमंत्रेण संतानवर्धनं पुत्रमुद्यतं सन्तानस्य विशुद्ध्यर्थ संतानेप्सु त्रयोदश्यां सन्ति ताश्च प्रवक्ष्यामि संतिष्ठते तु तैः सार्धं संतिष्ठेद्वा सदा सौम्यो सन्तिह्यवयवास्तेन भ्राता संतुष्टस्ततारयेद्दुर्गं संतुष्टस्वान्तको नित्यं AMu 2.2 आंपू 526 आंपू 902 आंपू 436 वृ हा 2.138 लोहि 578 अ 13 लोहि 495 भार 9.39 व 2.4.14 AMu 1.6 व 1.12.2 वृ परा 5.177 ब्र. या. 2.148 वृ हा 3.372 ब्र. या. 9.7 वृहस्पति 14 वृ परा 6.106 संवर्त 113 वृ हा 6.421 या 1.355 व्यास 1.40 शाण्डि 1.111 या 2.40 या 2.58 वृ हा 5.373 व 1.11.38 वृ परा 6.26 वृ परा 7.292 लोहि 491 बृ.या. 1.37 बृ. गौ. 15.95 कपिल 736 ब्र. या. 11.69 वृ परा 12.101 सन्तुष्टाय विनीताय सन्तुष्टे ब्राह्मणस्तीर्थं सन्तुष्टो भार्यया भर्ता सन्तोऽपि न प्रमाणं सन्तोषं परमास्थाय सन्तोषं परमास्थाय संत्कार्यस्य च वै यस्य संत्तितद्वदनाकाराः ऋजु संत्यज्य ग्राम्यमाहारं संत्याज्य एव सततं संदिग्धलेख्य शुद्धि सन्दिग्धान्नाश्रमे नाव संदिग्धार्थ स्वतंत्रो संदिग्धेऽर्थेभिशस्तानां संदिग्धेषु तु कार्येषु संदेहे चोत्पन्ने दूरे संघातं लोहितोदञ्च संधि च विग्रहं चैव सन्धिञ्च विग्रहं संधिं तु द्विविधं विद्याद् संधिते तु परे सूक्ष्मे संधिनीक्षीरमवत्साक्षीरं सन्धिन्यनिर्द्दशाऽवत्सगो संधि भित्वातु ये चौर्य संधिन्यमेध्यं भक्षित्वा संधिविग्रहयानासन सन्धिवेलाद्वि आहुत्यौ संधि सर्वसुराणां च संधौ संध्यामुपासीत सन्ध्यज्ञानमिति प्राज्ञा सन्ध्यायोरुभयो कार्या सन्ध्यपयोरुभयोर्नित्यं सन्ध्ययोरुभयोर्विप्रो सन्ध्योर्भोजनार्थे च संध्यश्च संपत्तावहो स्मृति सन्दर्भ वृहस्पति 57 बृ.गौ. 20.10 मनु 3.60 नारद 2.82 मनु 4.12 व 2.5.61 Azva 17.4 भार 7.25 मनु 6.3 कण्व 138 या 2.94 शाण्डि 4.186 या 2.16 नारद 19.3 नारद 2.124 व 1.15.7 या 3.223 मनु 7.160 या 1.347 मनु 7.162 बृ. या. 6.21 व 1.14.29 या 1.170 मनु 9.276 शंख 17.30 विष्णु 3 ब्र. या. 8.328 बृ.या. 6.20 बृ. या. 6.25 शाण्डि 5.17 शाण्डि 5.6 शाण्डि 2.66 बृ.या. 4.49 व्या 343 बौधा 2.4.17 Page #592 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 587 सन्ध्योयोस्तु जपेन्नित्यं बृ.गौ. 18.5 सन्ध्यालोपाच्च चकितः कात्या 11.16 संध्ययोः स्नानतो कण्व 270 सन्ध्यावन्दनवेलायां विश्वा 5.1 सन्ध्या उपास्य श्रृणु या 1.330 सन्ध्यावन्दनवेलायां विश्वा 5.5 सन्ध्याकाले तु समप्राप्ते वृ हा 5.101 संध्याविनाशयेज्जप्यं व्या 218 सन्ध्याकाले होमकाले विश्वा 3.8 सन्ध्या सायन्तनी वृ परा 2.22 सन्ध्यागर्जितनिर्घात या 1.1 45 संध्यास्तमिते संध्या व 1.13.5 संध्यागर्जितनिर्घात व 2.3.155 संध्यास्नानत्रयं ब्र.या. 13.23 सन्ध्याचार विहीनां वृ परा 8.36 सन्ध्यास्नानमुभाम्याञ्च दक्ष 2.38 संध्यात्रयंच्चाभिनयक्रियया कपिल 328 सन्ध्या स्नानं जपश्चैव वृ परा 2.7 सन्ध्यात्रये च निदायां विश्वा 2.53 सन्ध्यास्नानं जपोहोमः दक्ष 3.8 सन्ध्यात्रये पूर्वमूखो विश्वा 1.26 सन्ध्यास्नानं जपो पराशर 1.39 सन्ध्यादि प्रमुखाः सर्वा भार 1.7 सन्ध्या स्नानं जपो ब्र.या. 12.33 संध्यादीना यथा प्रोक्तं भार 6.125 सन्ध्यास्नानं परित्यज्य विश्वा 1.27 संध्याद्यानंत्तरं विप्रः भार 7.7 संध्यास्नानरतो नित्यं __ औ 3.90 सन्ध्याद्वयेऽप्युपस्थान कात्या 11.11 संध्यास्नाने जपेहोमे ब्र.या. 2.38 संध्या न वन्दिता बृ.या. 4.75 संध्यास्वाह कर्णस्था भार 3.7 संध्यापरं तु होमः कण्व 287 संध्याहीना- व्रतभ्रष्टाः बृ.या. 4.56 संध्यापुरस्ताद्गायत्रि भार 6.115 सन्ध्याहीनोऽशुचि ल व्यास 1.27 सन्ध्या प्रणामाश्च जपः __ भार 1.15 संध्याहीनोऽशुर्नित्य व्य 215 सन्द्या प्राचैव ध्येया विश्वा 3.22 संध्योपास्ति विना विप्रः भार 6.161 संध्याप्रारम्भकालेषु विश्वा 2.7 सन्नपश्वावदानानां कात्या 29.14 सन्ध्याप्रारम्भसमये विश्वा 3.33 सन्निकृष्टमतिक्रम्य औ 3.119 संध्याभावे सर्वलोक कण्व 200 सन्निकृष्टमधीयानं कात्या 15.7 सन्धामथ प्रवक्ष्यामि वृ परा 2.9 सन्निकृष्टमधीयानं व्यास 4.36 सन्ध्यामन्वास्य वृ हा 7.32 सन्निधावेष वै कल्प मनु 5.74 सन्ध्यामुपास्य विधिवत व 2.6.55 सन्निरुध्येन्द्रियग्राम या 3.61 सन्ध्या चोपास्य मनु 9.223 सन्निरुध्येन्द्रियग्राम या 3.200 सन्ध्यांप्राक्प्रातरेवं ब्र.या. 8.57 सन्निहत्य तडागानि वृ परा 10.369 सन्ध्यां प्राक् प्रातरेवं या 1.25 संन्यसेत्सर्वकर्मणि व 1.10.5 संध्यां प्रातः सनक्षत्र सम्वर्त 6 संन्यस्ते पतिते ताते आंपू 108 सन्ध्या स्नानं जपं होम अतिम 372 संन्यस्य सर्वकर्माणि मनु 6.95 सन्ध्यायाञ्च प्रभाते __ दक्ष । 18 सन्यस्य सर्वकर्माणि वृ परा 7.1 44 संध्या येन न विज्ञाता ब्र.या. 2.85 संन्यासं च समुद्रञ्च वृ हा 2.128 सन्ध्या येन न विज्ञाता वृ परा 2.84 सन्यासं च समुद्रञ्च वृ हा 8.219 संध्या येन न विज्ञाता वृ.या. 6.2 संन्यासाश्रम बर्णनम् विष्णु 96 Page #593 -------------------------------------------------------------------------- ________________ in H 588 स्मृति सन्दर्भ संन्यासीनां नियम विष्णु 97 सपिण्डानां प्रकथिता कपिल 735 संन्यासीबहुभक्षश्च वाधू 211 सपिण्डाभावे सकुल्य बौधा 1.5 सन्यासेन मृता ये वै वृ परा 8.34 सपिण्डी करणंकार्य शंख 412 संन्यासो युद्ध संस्थश्च वृ परा 8.31 सपिण्डीकरणं तस्य ब्र.या. 7.13 स पञ्चविंशत्यध्याये भार 1.20 सपिण्डी करणं तस्य ब्र.या. 7.18 सपणश्चेद् विवादः या 2.18 सपिण्डीकरणं प्रोक्तं औ 7.15 सपतिं वनितां साध्वीं लोहि 667 सपिण्डीकरण श्राद्ध औ 7.17 सपत्नीका हि पितरस्त्रयस्ते कपिल 87 सपिण्डीकरणादूश्2a दा 27 सपत्नीको ब्रह्ममेधा कण्व 389 सपिण्डी करणादूश्2a ब्र.या. 3.24 सपत्नी जननी नित्यतर्पणे आपू 397 सपिण्डीकरणादूर्व ब्र.या. 7.22 सपत्नीतनयं दृष्ट्वा लोहि 320 सपिण्डीकरणादूर्व लघुशंख 15 सपत्नीतनयात्तस्या लोहि 324 सपिण्डीकरणादूर्ध्व लघुशंख 16 सपल्या वाऽसपल्या आंपू 979 सपिण्डीकरणादूर्ध्व लिखित 17 सप (वि) त्रकरञ्चैव प्रसन्नो शाण्डि 4.3 सपिण्डीकरणादूर्ध्व वृ परा 7.336 सपत्रपुष्पादि कृता कण्व 4.3 सपिण्डीकरणादूश्2a व परा 7.337 सपद्यसंपुटं चित्र बृह 9.173 सपिण्डीकरमादूश्2a वृ परा 7.3 40 सपन्नामित्या भुदयिकेषु व 1.3.64 सपिण्डीकरणादूर्ध्व वृ परा 7.3 41 स परस्य प्रियोनित्यं सपिण्डीकरणाद् कात्या 24.13 सपर्याणौ कशायुक्तौ वृ परा 10.154 सपिण्डी करणाभावे कपिल 100 सपवित्रकरे तस्मिन् भार 4.22 सपिण्डी करणे काले वृ परा 7.135 सपवित्रांचतुर्हस्तां भार 12.16 सपिण्डीकरणेचाहे न शंख 4.13 सपवित्रेण हस्तेन वाधू 26 सपिण्डीकरणे तस्मिन् कपिल 252 सपवित्रेण हस्तेन व्या 235 सपिण्डीकरणे सम्यक कण्व 708 सपवित्रे निषिच्याऽऽज्य Azva 2.36 सपिण्डे क्षत्रिये शुद्धि शंख 15.19 सपवित्रौ सदर्भावा व्या 301 सपिण्डे ब्राह्मणे वर्णा शंख 15.20 सपाद्यार्थ्यगन्धधूपदीप आंपू 685 सपिण्डेष्वादशाहम् बौधा 1.5.107 स पापात्मा महाघोरे भार 18.131 सपिण्डेष्वादशाहम् बौधा 1.12.11 सपिण्डता च पुरुषे रषे 6.52 स पुण्यकृत्तमो लोके वृ परा 6.188 सपिण्डता तु कर्तव्या वृ परा 7.3 42 स पुत्र पशुदाराणां व 2.1.36 सपिण्डता तु पुरुषे ___ मनु 5.60 स पुत्र सकलं कर्म औ 1.36 सपिण्डता तु पुरुषे शंख 15.2 सपुत्रा तस्करा शुद्धा व 2.5.7 सपिण्डता त्वा सप्त बोध 1.5.108 स पुत्रो देवरसुतो भवितव्यो लोहि 558 सपिण्डदानं सौभाग्यं प्रजा 35 स पुनर्दिविध प्रोक्तः नारद, 3.3 सपिण्डानां न्तु सर्वेषां अत्रिस 86 स पुष्पमण्डपे रम्ये व 2.2.6 सपिण्डानां त्रिरात्रं औ 6.25 स पूजितो वास्पृष्टो वृ.गौ. 3.87 वाधू Page #594 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 589 सपूज्ये वा अपूज्ये ब्र.या. 8.184 सप्तर्षिलोकपर्यन्तं वालुका कपिल 929 स पृष्टः केशवः च एव वृ.गौ. 2.14 सप्त वित्तागमाधर्म्या मनु 10.115 स पृष्टः स्मृतिमान् व्यास 1.2 सप्त व्याहृतयः प्रोक्ताः बृ.या. 3.5 स पृष्ठो मुनिभिर्व्यासो वृ परा 1.5 सप्तव्याहृतयश्चैव नवपाद विश्वा 2.41 सप्तऋषींश्च विन्यस्य ब्र.या. 10.112 सप्तव्याति पूर्वी तां भार 6.16 सप्तकस्यास्य वर्गस्य मनु 7.52 सप्तव्यातिभिर्होमो संवर्त 208 सप्तकांचनसंकाशा वृ हा 3.26 सप्तव्याहृतिभिश्वापि विश्वा 3.4 सप्तकूटानिधान्यानि ब्र.या. 8.231 सप्तव्यातिभिश्चैव विश्वा 2.43 सप्तकृत्याभिमंत्र्याथ भार 9.29 सप्तसंशुद्धिसंयुक्ता शाण्डि 1.88 सप्तचाऽऽज्याहुतीर्तुत्वा Azva 13.3 सप्तांगस्येह राज्यस्य मनु 9.296 सप्त च्छन्दांसि यान्यासा बृ.या. 3.13 सप्तानां प्रकृतीनां तु मनु 9.295 सप्तजन्मकृतं पापं अत्रि 5.75 सप्तान्ता देवदेवस्य बृ.या. 3.12 सप्त जन्मनि नग्नत्वं ब्र.या. 3.74 सप्तापि vyAhRtIya'syA व परा 4.32 सप्त तावन् मूर्धन्यानि कात्या 29.2 सप्ताचिषं ततो ध्याये ब्र.या. 2.166 सप्तत्यू_tu चेत्तस्या ___आंपू 61 सप्तावरण संयुक्तां वृ हा 7.33 सप्तद्वीपसमं प्रान्तं वृ.गौ. 6.95 सप्ताश्वासि ऋतिर्वायुः __ भार 218 सप्तधान्यन्तु सफलं शाता 6.20 सप्ताहेन तु कृच्छ्रोऽयं अत्रिस 119 सप्त पञ्च धवा प्रोक्ता कपिल 72 सप्तैताव्याहतीरेता भार 19.28 सप्तपर्णपृश्निपर्णी ल हा 4.7 सप्तैते कथिता दोषाः भार 7.29 सप्तमं वामकुक्षौतु व 2.6.154 सप्तैते पाकयज्ञाः कण्व 500 सप्तमाद्दशमाद्वापि या 3.3 सप्तैते स्वर्गलोका वै वृ परा 2.67 सप्तमी कृष्णपिङ्गाक्षी वृ.गौ. 9.49 स प्रणाश्य फलं तेषां वृ परा 6.130 सप्तमीदशमी त्रयोदश शाण्डि 2.51 स प्रनष्टप्रसूर्नित्यं आंपू 720 सप्तमी पितृतोज्ञेया ब्र,या. 8.1 47 सप्रयत्नेनोच्चरेच्च कण्व 614 सप्तमीविद्धा च ब्र.या. 9.39 सप्रवासा समुच्चेदा भार 5.12 सप्तमी शर्कराधेनुर्दधि अ 32 स प्राप्नुयाद् गृहस्थोऽपि वृ परा 2.224 सप्तमे शमगा कन्या ब्र.या. 8.293 सफलं जायते सर्वमिति बृ.या. 5.17 सप्तमो विकृतबीज बौधा 1.8.15 सफला बदरीशाखा कात्या 28.10 सप्तम्यन्तेन च तिथौ कण्व 25 स ब्रह्मचारिण्येकाहमतीते मनु 5.71 सप्तरात्रं व्रतं कुर्याद् शंख 17.31 स ब्रह्मदो हि राजेन्द्र वृ.गौ. 6.136 सप्तर्षयस्तथा सेन्द्राः नारद 2.219 स ब्रह्मा परमभ्येति बृ.या. 4.48 सप्तर्षयोऽथवेतासां मार 19.10 समर्तृकाणां नारीणां व हा 6.372 सप्तर्षयो ध्रुवश्चैते वृ हा 3.181 सभर्तृका सती वाऽपि वृ हा 8.210 सप्तर्षि अरुन्धती कण्व 349 स भवेत सर्वविद्यानां बृह 10.21 सप्तर्षि नागवीक्ष्यन्त या 3.187 सभागारांश्चरेद्भक्ष्यं शंख 7.3 Page #595 -------------------------------------------------------------------------- ________________ 590 सभान्तः साक्षिणः प्राप्तानर्थि सभाप्रपापूयशाला सभा प्रापापूयशालां सभाभ्यनुज्ञा च परावश्यकी सभामेव प्रविश्याग्रयां सभां वा न प्रवेष्टव्या सभायां निर्भयं चोरः प्रसिद्ध सभायां पक्षपाती व सभायां व्यवहारेषु सभायां स्पर्शने चैव सभा वा न प्रवेष्टव्या सभा विप्रगृहाश्चापि सभाः समवायांश्च सभासु वै प्रलपतो सद्यो समिक कारयेद् द्यूतं स भूमिस्तेयपायेन समकालमिषु मुक्तमानयेत समक्षदर्शनात् साक्षी समक्षर्शनात्साक्ष्यं समगोपुच्छलोमानि समघ योऽन्नमादाय समजानुद्वयो ब्रह्मा समञ्जान्वितित चाऽऽरम्य समत्वेतया प्राश्य समत्वमागतस्यापि समत्वं परमं ब्रह्म समत्वेन दयां कुर्यान् समदृष्टया प्रपश्यन्ती समनुष्ठाय तत्पश्चात समनुष्ठेय एवेति समन्तस्य फलं प्राह समंताद्धरितः स्निग्धः समन्ताद्धूसरोगाधः मनु 8.79 नारद 18.59 मनु 9.264 कण्व 61 मनु 8.11 मनु 8.13 कपिल 766 शाता 3.22 लोहि 278 देवल 58 नारद 1.73 बृ.गौ. 13.23 व 1.12.36 लोहि 295 नारद 172 वृ परा 5.127 या 2.111 नारद 2.125 मनु 8.74 आंपू 57 प्रजा 88 व्यास 3.14 Azva 15.58 Azva 15.53 समद्विगुणसाहस्रं दक्ष 3.25 समनुष्ठयेमेवेति सर्वशास्त्र कपिल 104 कण्व 410 स मंत्रिण प्रकुर्वीत समभागः सदा प्रोक्त समभागो ग्रहीतव्य समभूमिस्तले दण्ड समभ्यर्च्य ततः पिण्डान् कण्व 446 वृ.गौ. 9.44 भार 18.14 भार 18.13 सममब्राह्मणे दानं सममब्राह्मणे दानं सममब्राह्मणे दानं दा 75 समवसाय धर्माश्चारे समवायेन वणिजां समवाये निर्धनानां सर्व वृ परा 12.211 बृ.गौ. 22.18 समशः सर्वेषामविशेषात लोहि 585 सममितरे विभजेरन् सममेव लभन्तेऽशमौर समं सर्वाश्रमस्थस्य 'समय क्रिया वर्णनम् समयस्यानपाकर्म विवादः समये वाप्यधिश्रित्य समरीचानि कार्याणि समर्घ धनमुत्सृज्य समर्घं धान्यमुदधृत्य समर्चनं प्रकुरुते दैहित्रोऽयं समर्थो यस्य यस्तु समर्पणं यत्र कुत्र त्यक्त्वा समवर्णाद्विजादीनां समवर्णासु समवर्णे द्विजातीनां (वा) जाताः समष्ट्या बहवो भूयः एकं समष्वेवं परस्त्री समः सर्वेषु भूतेषु समस्त कर्मणामादि समस्त दक्षिणायुक्तान् समस्त भुवनाभार समस्तयज्ञभोक्तारं समस्तयाऽथव्याहत्या स्मृति सन्दर्भ या 1.312 आंपू 377 बृ.या. 5.22 भार 2.22 ब्र. या. 4.129 दक्ष 3.26 मनु 7.85 व्यास 4.40 बौधा 2.2.7 आंपू 413 भार 16.56 विष्णु 9 नारद 1.18 कपिल 228 शाण्डि 3.117 बृ.या. 3.23 व 1.2.46 लोहि 319 वृ परा 6.329 लोहि 475 नारद 16.16 मनु 9.156 मनु 8.269 बौधा 2.1.67 या 2.262 कपिल 496 बौधा 2.2.3 कपिल 840 या 2.217 व 1.16.5 भार 4.1 वृ परा 12.124 वृ परा 11.138 वृ हा 8.173 भार 11.93 Page #596 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 591 समस्तयोगभोक्तारं वृ हा 8.170 समाप्ति वाचयित्वाथ व 2.3.152 समस्तशीतांशु गुण वृ परा 12.93 समाप्ते चोत्सवे विष्णो वृ हा 6.41 समस्तसंहितायान्तु व 2.3.175 समाप्ते तु ततस्तस्मिन् वृ परा 11.258 समस्तसप्ततंतुभ्यः जप भार 6.164 समाप्ते तु व्रते तस्मिन् वृ.गौ. 7.102 समस्तसंपत्समवाप्ति AMu 12.16 समाप्ते ब्रह्मचर्ये च ब्र.या. 8.1 44 समस्ताभरणोपेता स्वर्ग भार 12.11 समाप्ते यदि जानीयान् कात्या 3.5 समस्येदिक्षुदंडानि भार 14.55 समाप्तेऽर्थे RNI नाम या 2.88 स महीमाखिला भुंजन् __ मनु 9.67 समाप्तेषु तु मासेषु वृ.गौ. 7.56 समाक्षरयुतं नाम भवेत् Azva 6.4 समाप्य च व्रतं यस्तु वृ परा 6.166 समागतं समाप्याऽऽदौ आंपू 31 समाप्य पुष्पयोगेन वृ हा 7.102 समागतश्च समये विवादे कपिल 863 समाप्य विधिवद्भ्यः लोहि 441 समागतो यतोमूलः स्थावरो लोहि 517 समाप्य वेदं गुरवे व 2.3.188 समागतात्पुनः प्रोक्तः आपूं 851 समामासतदर्धाहो या 2.87 समागत्यातिचपलात् आंपू 587 समाम्नायैकदेशं तु गुह्यो बृह 11.12 समागमस्तु यत्रैषा कात्या 10.10 समायान्ति मनोवेग आंपू 867 समाचरति यो भग्न वृ परा 10.365 समार्घन्तु समुदधृत्य यम 37 समाचरेत्ततः स्वस्य आंपू 223 समालभेद् द्विजानज्ञस्त वृ परा 7.130 स मात्रा स च विन्दुश्च वृ परा 12.266 समालिंगेत स्त्रियं संवर्त 122 समादिव ततो मुदः ब्र.या. 2.80 समालिप्य जगन्नाथ शाण्डि 4.176 समादीनामुपायानां मनु 9.109 समालोक्यैवं शास्त्राणि आंपू 1108 समाननकार्या त (a) ज्ञात कण्व 701 समाक्त्तस्य वै मौजी Azva 14.9 समानपंक्तौयदि ते भोजिताः कपिल 3 43 समावृत्तश्च गुरवेप्रदाय नारद 6.14 समानमपि वादं य श्रुतं कपिल 479 समाश्लिष्टं श्रिया दिव्या वृ हा 3.192 समानमु (मु) क्तिर्मर्यादात्त कपिल 3 41 समासन्नेऽपि तज्ज्ञाने शाण्डि 5.67 समानमृत्युना यस्तु वृ परा 7.382 समासाद्योगशास्त्रञ्च लहारीत 1.6 समानं खल्बशौचं शंख 15.10 स मा सिञ्चत्वायुषा बौधा 2.1.43 समानं सम्पुटी ब्र.या. 2.177 समासीनं महात्मानं वृ हा 5.366 समानरूपा देवानां बृ.गौ. 15.85 समासीनस्तु कुर्वीत तू हा 3.302 समानविद्येऽनुमृते औ 3.74 समाहरति यद् द्रव्यं वृ हा 6.284 समाननोदकसंज्ञाश्च ततो आंपू 677 समाहितमना भूत्वा Azva 1.27 समा पंक्ति कदाचिन्न कर्म कपिल 342 समाहितमना भूत्वा बृ.या. 2.36 समायेत् कर्मफलं वृ हा 6.230 समाहृतीका सप्रणवां अत्रि 1.16 समापय्य ततः पश्चात् वृ परा 10.287 समाहृत्य तु तद्भक्षं औ 1.58 समाप्तमिति नो वाच्यं Apa 3.11 समाहृत्य तु तद्भक्षं मनु 2.51 समाप्तावुत्तमादिर्यन्मत्र वृ परा 12.298 समितं यद्गृहस्थेन दक्ष 7.45 Page #597 -------------------------------------------------------------------------- ________________ 592 स्मृति सन्दर्भ समित्पुष्पोदकादानेष्व नारद 18.35 समुत्सृष्ट इतिप्रोक्ते बाधकं कपिल 375 समित्प्रतपनेऽयं ते Azva 1.62 समुद्गपरिवर्तञ्च या 2.250 समिदाज्यैर्या आहुतीर्ये वृ हा 7.60 समुद्धरत पाताद्य कण्व 728 समिदात्मसमारूर्3हो वाधू 154 समुद्धरति प्रेतत्वं ब्र.या. 3.15 समिदादिषु होमेषु कात्या 8.21 समुद्धत्य विधानेन कण्व 319 समिद्धार्युदकुम्भ बोधा 1.2.30 समुद्रघृत्य समुद्धृत्य कण्व 638 समिद्भि पिप्पलैश्चापि । वृ हा 5.416 समुद्दिश्य प्रयत्नेन कण्व 262 समिद्धि विल्वपत्रैर्वा वृ हा 7.315 समुद्दिश्यस्वकार्य य तूष्णी कपिल 826 समिधोऽग्नावादधीत व्यास 1.34 समुधुक्काय पातुं तज्जलं आपू 562 समिधोऽष्टादशेध्मस्य कात्या 8.20 समुद्र ज्येष्ठ मंत्रेण वृ हा 8.13 समिष्टयजूंषि तत्पश्चात् कण्व 518 समुद्रयान कुशलादेश मनु 8.157 समीकरणेमेतेषां वस्त्रकंचुक कपिल 629 समुद्रसंयानम् बौधा 2.1.51 समीक्ष्यपुत्रं पौत्रं वा वृ परा 12.122 समुद्रादूर्मीति सूक्तेन वृ हा 8.54 समीक्ष्य वरयेत्सम्य आपू 772 समुन्नयेस्ते सीमां नारद 12.4 समीक्ष्य स घृतः सम्यक् मनु 7.19 समुपस्ययित्वाथ पित्रा आंपू 825 समीचीनमहासंध्या कण्व 264 स mUr3हो नरकं याति यावदा वाधू 126 समीचीनं तदेव स्यात् लोहि 399 स मूल शुकतुल्यानि वृ परा 10.174 समीचीनं तिलैः कुर्यात् । आंपू 1100 समूलसत्यनाशे तु नारद 12.26 समीचीनव्रीहिमाषमुद्गप्रमुख कपिल 64 समूहकार्य आयातान् या 2.192 समीचीनानि वस्तूनि आंपू 1017 समूहकार्यप्रहितो या 2.193 समीचीनां तु कृत्वमा कण्व 214 समृद्धानां द्विजातीनां वृ.गौ. 3.51 समीपज्ञातीदुष्टिश्चेद् भूदान् कपिल 486 समेखलो जटी दण्डी । समीपस्थानतिक्रम्य व्या 231 स समीरणं च निश्वास मार 13.20 समे रहसि भूभागो भार 3.8 स मुक्त सर्वपापेभ्यो वृ.गौ. 6.142 समेऽध्वनि द्वयोर्यत्र नारद 15.24 स मुक्त्वा विष्णुलोक वृ परा 10.213 समेष्वर्धं पादं वा वृ हा 6.279 समुच्चयं तु धर्माणो बृ.गौ. 14.1 समैर्हि विषमं यस्तु मनु 9.287 समुच्चरन्तः परमं कण्व 195 समोऽतिरिक्तो होनो वा नारद 4.3 समुच्चार्याऽथ च श्रोत्र दक्षिणं कपिल 53 समोत्तमाधमै राजा मनु 7.87 समुच्चार्यास्तत्र देवाः कपिल 366 समोहं सर्वभूतेषु विष्णु म 60 समुत्थांयाऽभिवाद्यैनं कपिल 3 सत्पत्कामी जपेन्नित्यं वृ हा 3.323 समुत्पत्तिं च मांसस्य __ मनु 5.49 सम्पत्तावर्थ पात्राणां वृ परा 7.40 समुत्पन्ने यदास्नाने अत्रिस 313 संपन्नं च रक्षयेद् व 1.16.6 समुत्सृजते ये शुक्र ब्र.या. 12.55 सम्पन्नमिति तृप्ताः कात्या 3.10 समुत्सृजेदाजमार्गे मनु 9.282 सम्पन्नमिति पृच्छार्थो ब्र.या. 6.7 Page #598 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 593 सम्पन्नमिति यद्वाक्यं शाता 1.29 संप्रार्थ्य यत्नात्संबोध्य लोहि 60 सम्पन्नेऽसुरसंथाने विष्णु म 18 सम्प्राश्य तिलपिण्याकं वृ परा 9.20 सम्परीक्ष्यो विशेषेण ब्र.या. 8.153 संप्रीतिजन के स्थित्वा । शाण्डि 1.80 संपर्काज्जायते दोषो __dA 122 संप्रीत्वा भुज्यमानानि मनु 8.146 सम्पर्काज्जायते दोषो पराशर 3.33 संप्रोक्षयेत्तत्प्रतिमा भार 11.72 सम्पर्काद् दुष्यते विप्रो । पराशर 3.26 सम्प्रोक्ष्यपरिषिच्याप व 2.6.204 संपादयन्ति यत्नेन आंपू 535 सम्प्रोक्ष्याभि शुचौ वृ हा 8.107 सम्पादयन्ति यद्विप्रा Apa 3.12 सम्प्रोक्ष्य मंत्ररलेन वृ हा 8.112 संपादयन्ति यद्विप्रा देवल 71 सम्प्रोदय मंत्ररेत्नेन वृ हा 8.138 संपादवृथातीव कण्व 430 सम्बत्सरन्तु गव्येन औ 3.142 संपादितस्य भवति नासद् लोहि 389 संबंध कोऽपि सुस्पष्ट कपिल 738 संपादिता भविष्यन्ति आंपू 319 संबंध नाचरेभिक्ति शाण्डि 1.118 सम्पाद् चापि गार्हस्थ्यं कपिल 801 संबंधं नामगोत्र च Azva 1.102 सम्पीड्य नरकं याति वृहस्पति 42 सम्बन्धाच्चैव संसर्गात् वृ हा 6.376 सम्पूज्य जगतामीशं व 2.6.365 सम्बन्धो भवतां को वा लोहि 291 संपूज्य मधुपर्केण शाण्डि 4.41 संबुध्य किल वक्तव्याः सर्वे कपिल 356 संपूज्य माने विप्रेन्द्र वृ हा 8.313 संभवांश्च वियोनीषु मनु 12.77 संपूज्य यदवाप्नोति वृ हा 5.451 संभवेत् त्रिषु लोकेषु भार 12.58 सम्पूर्ण विधिना तस्मिन् वृ हा 5.124 संमान्त्यथ मृताहस्य आंपू 75 सम्पूज्य वैष्णवै वृ हा 5.493 सम्भारान् शोधयेत् पराशर 10.38 संपूज्याऽऽवरणं सर्वं वृ हा 246 संभावितो वा विप्रो वै वृ.गौ. 3.82 सम्पूर्ण व्रतचर्य च ब्र,या. 8.107 संभूते च नवे धान्ये Azva 24.25 संपृष्टतः कुशलस्तेन वृ हा 1.2 सम्भूय कुर्वतामर्घ या 2.252 सम्प्रणीतः श्मशानेषु पराशर 8.29 सम्भूय वाणिजां पण्यं __ या 2.253 संप्रवक्ष्याम्यहं भूय पराशर 2.2 संभूय स्वानि कर्माणि मनु 8.211 संप्राप्तमपि तच्छ्राद्ध ___ आंपू 39 सम्भोगे दृश्यते मनु 8.200 संप्राप्तमवशाईवात्संप्राप्तं लोहि 403 सम्भोजनी साभिहिता मनु 3.1 41 संप्राप्तान्यैकदा वापि शिष्ट कपिल 282 सम्भ्राम्यते विधिवशात् वृ परा 12.326 संप्राप्ताय त्वतिथये मनु 3.99 सम्मानयेत् समस्तांश्च वृ परा 12.46 संप्राप्तास्मदुरितक्षय कण्व 53 सम्मानाद् ब्राह्मणो नित्यं मनु 2.162 सम्प्राप्ते च चतुर्थेऽह्नि व 2.3.77 सम्मिश्रा या चतुर्दश्या कात्या 16.9 सम्प्राप्ते पार्वणश्राद्धे वृ परा 7.84 समीग्र कुशसमृज्य सुवादं ब्र.या. 8.263 सम्प्राप्य निरय गच्छेत् वृ हा 4.213 सम्मार्जनोपाजनेन मनु 5.124 सम्प्राप्य परमं धाम वृ हा 7.323 सम्मार्जयति यश्चापि. व परा 10.366 संप्रार्थिता सर्वशिष्य कपिल 558 सम्मानर्जयेत् ततः शिष्यं वृ हा 2.110 Page #599 -------------------------------------------------------------------------- ________________ 594 स्मृति सन्दर्भ संमार्जितान् कुशान् Azva 2.45 स यदाऽगति स्यात बौधा 2.1.32 सम्यक् कारयितुं आंपू 461 स यदि प्रतिपद्येत मनु 8.183 सम्यक् त्रिपूर्वपर्यन्त कण्व 722 स याति कामगं लोकं बृ.गौ. 19.14 सम्यक् पितृत्व माप्नोति आंपू 467 य याति मम लोकं वै वृ.गौ. 7.100 सम्यक् पूर्ण फ्ल्प्राप्त्यै। Azva 2.67 स याति मामकं लोकं वृ.गौ. 7.64 सम्यक् प्रजा पालयित्वा वृ.गौ. 2.22 स याति रथमुख्येन वृ.गौ. 7.76 सम्यक् प्रवाहारयेद्वा कण्व 540 स याति वारुणं लोकं वृ.गौ. 7.69 सम्यक्श्लक्ष्णतरे व 2.6.228 स योगी परमेकान्तं वृ हा 5.58 सम्यगाचम्य ता देवं विश्वा 5.23 स रण्डानां स्वकीयानां कपिला 616 सम्यगाचारवक्तारं औ 1.39 सरःसु देवखातेषु शंख 8.11 सम्यगालोच्य संकल्प्ये कण्व 50 सरस्वती च हुंकारे व परा 5.38 सम्यगालोचनीयोऽतो आंपू 846 सरस्वती चेत्या भार 7.75 सम्यगुक्तप्रकारेणन्या भार 6.66 सरस्वती दृषद्वत्योर्देव मनु 2.17 सम्यगुक्तं मया तेऽद्य वृ हा 8.74 स राजसो मनुष्येषु वृ हा 6.159 सम्यगुच्चारणाच्चैव कण्व 223 स राजा पुरुषोदण्ड मनु 7.17 सम्यक् षोडशसंख्याकं कण्व 533 सरित्समुद्रतोयैक्ये प्रजा 53 सम्यग्जप्त्वा ब्रह्म कण्व 238 सरित् सरसि वापीषु व्यास 3.6 सम्यग्ज्ञानमिदं प्राज्ञा शाण्डि 4.206 सरित सरसोश्चैव बृ.या. 7.63 सम्यग्दर्शनसम्पन्न मनु 6.74 सरित्सु देवखातेषु शख 8.7 सम्यग्धर्मार्थकामेषु व्यास 2.18 सरिदद्भिस्तटाकेषु भार 16.49 सम्यग्भवति नास्त्यत्र लोहि 345 सरिद्वरं नदी स्नानं लहा 4.26 सम्यङ् निविष्ट देशस्तु मनु 9.252 सरोग विकलक्लीवही ब्र.या. 4.12 सम्यङ्ग लवणशाकानि कण्व 589 सरोजबीजगाग्गेय भार 7.9 सम्बत्ससरकृतं पापं विश्वा 4.22 सरोभूनूतनास्निग्धं भार 15.108 सम्बत्सरकृतं पापं वृ.गौ, 9.43 सरोमं प्रथमे पादे Apa 1.33 सम्बत्सरञ्चरेत कृच्छं औ 9.68 सरोषम् अवधूतं च वृ.गौ. 3.42 सम्बत्सरात्परं यत्नात्कृत लोहि 700 सर्कव्यता जाति भ्रंशकरण विष्णु 38 सम्बत्सरे च षण्मासे ब्र.या. 8.32 सर्गप्रलयकाले तु न बृह 11.7 सम्बत्सरेण पतति औ 8.2 सर्गादे कारणात्वाच्च वृ हा 3.172 सम्बत्सरे ततः पूर्णे बृ.गौ. 18.8 सर्गादौ ब्राह्मणा श्रेष्ठा व 2.1.5 सम्बन्धिने च यत् दानम् वृ.गौ. 3.40 सर्गादौ लोककर्ताऽसौ वृ हा 5.2 सम्बर्त मेकमासीनमात्म सम्वत 1 सर्गादौ स यथाकाशं या 3.70 सम्बतेत ॥ भायी अत्रिस 183 सर्पदंशे नागवलिर्देय - शाता 6.29 सम्बर्धयन्ति चाव्याग्राः वृ.गौ. 5.88 सर्पराजो मुनिस्तत्र वृ परा 11.338 स यज्ञ दान तप सामखिलं व्यास 3.11 सर्पवात नखाग्रान्त लघुशंख 69 Page #600 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी सर्पविप्रहतानां च लिखित 66 सर्वत्र त्रिपदा ज्ञेया वृ परा 4.100 सर्पहत्वा माषमात्रं औ 9.103 सर्वत्र दानग्रहणे औ 9.109 सर्व एव विकर्मस्था मनु 9.214 सवत्रं दृष्ट्वा देवेशं शाण्डि 2.76 सर्व एवाभिषिक्तस्य व 1.15.17 सवत्र धर्मोमध्यस्थ कदाचित् कपिल 748 सर्वकण्टक पापिष्ठं मनु 9.292 सर्वत्र प्रावशन्तो ये व परा 8.91 सर्व कर्मणां चैवाऽऽरम्भेषु बौधा 2.4.5 सर्वत्र मार्जनं कर्म बृ.या. 7.179 सर्वकर्म निवृत्तिर्वा शाण्डि 5.21 सर्वत्रारम्भदिवसे उपवासो व 2.6.423 सर्वकर्मसु चाप्येवं शुभा कपिल 84 सर्वत्राऽज्यं प्रशस्तं वृ हा 5.565 सर्व कर्मेदमायत्तं मनु 7.205 सर्वत्रापि च वतन्ते कण्व 201 सर्वकामप्रदत्वाच्च वृ हा 3.298 सर्वत्राप्रतिहतगुरुवाक्यो बौधा 1.2.21 सर्वकामप्रदं नृणामायुर वृ हा 3.178 सर्वत्रावैष्णावान् विप्रान् वृ हा 6.1 49 सर्वकामफला वृक्षा नद्यः अत्रिस 3.18 सर्वत्रैवं विजनीयात् आपू 805 सर्वकामसमृद्धात्मा वृ परा 10.41 सर्वत्रैवं समाख्याता आंपू 693 सर्वकामसमृद्ध्यर्थं भार 1.19 सर्वत्रैवं हृदाध्यायन् भार 7.87 सर्वकामा स्त्रियो वाऽपि बृ.गौ. 21.32 सर्वत्रैवाविशेषेण कुर्वीत लोहि 7 सर्वकालं हिते सर्वे वृ.गौ. 9.11 सर्वत्रोंरमुच्चार्य व्या 268 सर्वकालं हि सर्वेषाम् वृ.गौ. 6.20 सर्वथा दत्ततनयः क्योज्येष्ठ कपिल 685 सर्वकृत्यं संध्ययैव कण्व 199 सर्वथाऽनुष्ठितं सिद्ध भार 13.2 सर्वक्रतुस्वरूपश्च सर्व कपिल 876 सर्वथाऽन्नं यदा न वृ परा 7.301 सर्वक्रतूनां सम्पति धर्म कपिल 564 सर्वथैव योन्यास्तास्तेषु कपिल 542 सर्वखल्यादिका श्वादि तथा कपिल 142 सर्वधाचमनं तद्धि नामकं कण्व 117 सर्वगन्धोदकैस्तीर्थ दृ परा 10.254 सर्वदा दूर विध्वस्त वृ हा 7.335 सर्वज्ञातिमहाबन्धुजनमृत्या कपिल 559 सर्वदानमथं ब्रह्म या 1.212 सर्वतः प्रतिगृह्णीयाद् मनु 10.102 सर्वदानानि सर्वेश्च कपिल 427 सर्वतश्चाधिपत्ये ब्र.या. 3.36 सर्वदानेष्वभय दान महत्व विष्णु 92 सर्वतीर्थतटात्पुण्याद अत्रि 5.64 सर्वदा भगवद्धयानं शाण्डि 1.57 सर्वतीर्थानि पुण्यानि शंख 8.13 सर्वदा सर्वसंवृद्धो आंपू 600 सर्वतीर्थान्युपस्पृश्य अत्रिस 4 सर्वदुखसमुत्थानाद् बृ.या. 2.120 सर्वतीर्थान्युपस्पृश्य व्या सर्वदुखःहरः श्रीमान् वृ हा 3.44 सर्वतीर्थाभिषेकं तु वृ परा 2.72 सर्वदेवपदस्पृष्टतद् कण्व 656 सर्वं तु समवेक्ष्येदं मनु 2.8. सर्वदैवं समाख्यातो आंपू 438 सर्वतेजोमयी दोषा वृ.गौ. 9.27 सर्वद्वाराणि संयम्य बृ.या. 2.39 सव" धर्मषड्भागो मनु 8.304 सर्वधर्मज्ञः धर्माङ्ग धर्मयोने विष्णु 1.54 सवळ्धुरं पुरोहितं बौधा 1.10.7 सर्वधर्मार्थत्त्वज्ञ दक्ष 1.1 सर्वत्र जीवनं रक्षेज्जीवन् शंख 17.64 सर्वधर्मोत्तराः पुण्या वृ.गौ. 1.5 Page #601 -------------------------------------------------------------------------- ________________ 596 स्मृति सन्दर्भ सर्वधान्य समायुक्तं ब्र.या. 11.58 सर्वभूम्यनृते हंति वृहस्पति 45 सर्वन्तु राजवृत्तस्य औसं 30 सर्वमंगलवाद्यैश्च कण्व 561 सर्वपण्यैर्व्यवहरणम् बौधा 2.1.54 सर्वमङ्गलमाङ्गल्यं बृ.या. 2.155 सर्वपापक्षयकरी वरदा शंख 12.20 सर्वमंत्र पवित्रस्तु वृ पग 8.12 सर्वपापप्रशमनं सर्वदुःख शाण्डि 4.60 सर्वमन्त्राधिराजेन बृ.या. 2.152 सर्वपापप्रशमनी प्रायश्चित नारा 1.3 सर्वमन्नमुपादाय व्या 209 सर्वपापप्रसक्तोऽपि अत्रि 4.10 सर्वमेतज्जगद्धातुर्वासुदेव शाण्डि 1.46 सर्वपापविनिर्मुक्तः अत्रि स 365 सर्व अन्नं उपादाय या 1.241 सर्वपापविनिर्मुक्त वृ परा 2.93 सर्व कारयितव्यं स्पात् आंपू 471 सर्वपापविनिर्मुक्त विश्वा 4.28 सर्वं कृत्वाधभूज्जीत भार 9.13 सर्वपापविनिर्मुक्तः वृ परा 11.290 सर्वं कृत्वा विधानेन वृ हा 6.139 सर्वपापविनिर्मुक्तो वृ हा 3.156 सर्व गंगासमं तोयं पराशर 12.27 सर्वपाप विनिर्मुक्तो वृ हा 5.372 सर्वं गङ्गासमं तोयं वाधू 54 सर्वपापविशुद्धात्मा संवर्त 71 सर्व गवादिकं दानं तृ परा 6.227 सर्वपापविशुद्धात्मा व 2.1.21 सर्वं च तान्तवं रक्तं मनु 10.87 सर्वपापसमायुक्तो वृ परा 10.51 सर्वं च तिलसम्बद्धं । मनु 4.75 सर्वपापहरं दिव्यं सर्व व्या 6 सर्व च तिलसंबंध शाण्डि 5.8 सर्वपापहरं नित्यं सर्व अत्रिस 5 सर्व ज्ञात्वा विधास्यानि आंपू 583 सर्वपापापनोदाय वृ परा 4.193 सर्वं तत्प्रीतये कुर्यात्त कण्व 456 सर्वपापापनोदार्थ वृ परा 2.135 सर्वं परवशं दुःखं मनु 4.160 सर्वपापानिर्मुक्तो वृ हा 8.3 45 सर्व प्रागुक्तमेवास्य वृ परा 12.246 सर्वपापै विनिर्मुक्त वृ परा 10.61 सर्व व कारयिष्यामीत्युक्ति लोहि 633 सर्वपीडाविनिर्मुक्त कण्व 629 सर्वं वापि चरेद् ग्राम औ 1.57 सर्वप्रकाराल्लोकेषु त्रिषु भार 12.43 सर्वं वापि हरेद् राजा नारद 18.100 सर्वप्राणन कुर्यादै लोहि 350 सर्व वा रिक्थजातं मनु 9.152 सर्वबन्ध्वागमाश्चापि कण्व 346 सर्व व्याहृतिभिर्दधात् आंपू 802 सर्वमात्मानि संपश्येत् मनु 12.118 सर्व शरीरक्लेशाय येषु शाण्डि 5.33 सर्वभावविनिमुक्तः क्षेत्रज्ञ दक्ष 9.20 सर्व सम्पूर्णतामेति । वृ हा 6.50 सर्वभूतम् अयं च एव वृ.गौ. 6.21 सर्व सम्यक्परित्याज्यं आंपू 850 सर्वभूतहितः शान्त त्रिदंडी या 3.58 सर्वं स्वं ब्राह्मणस्येदं मनु 1.100 सर्वभूतहिते श्रीमन् बृ.गौ. 17.2 सर्वयज्ञतपोदानतीर्थवेदेषु भार 11.119 सर्वभूतहितौ मैत्र शंख 7.8 सर्वयज्ञमयं ध्यायेद वृ हा 5.91 सर्वभूतात्मभूतात्मा वृ परा 12.297 सर्वयज्ञमहातीर्थ 'आंपू 499 सर्वभूताधिपो राजन् बृ.गौ. 15.17 सर्वरत्नानि राजा तु मनु 11.4 सर्वभूतेषु चात्मानं मनु 12.91 सर्वलक्षणसम्पन्न . व 2.6.74 Page #602 -------------------------------------------------------------------------- ________________ सर्ववाहननाशार्थ श्लोकानुक्रमणी 597 सर्वधर्मान् परित्यज्य बृह 11.1 सर्वसिद्धिमवाप्नोति वहा 3.319 सर्वलक्षणसम्पन्न वृ हा 5.90 सर्व स्त्रियां विमंत्र वृ परा 6.151 सर्वलक्षणसम्पन्न वृ हा 5.1.14 सर्वस्य धातरमचिन्त्य सर्वलक्षणसंपन्न भार 12.28 सर्वस्य प्रभवो विप्रा या 1.199 सर्वलक्षणहीनोऽपि मनु 4.158 सर्वस्यास्य तु सर्गस्य मनु 1.87 सर्वलक्षणहीनोऽपि व 1.6.8 सर्वस्व बीजमापो हि वृ परा 5.115 सर्वलोकैकवन्द्यत्वं कण्व 173 सर्वस्वमपि यो दद्यात् अत्रिस 324 सर्ववर्णेषु तुल्यासु मनु 10.5 सर्वस्वं तस्य गृणवीया आंपू 367 सर्ववर्णेषु भिक्षणां नारा 7.4 सर्वस्वं वा तस्य दत्वा कण्व 738 सर्वं वापि चरेद् ग्राम मनु 2.185 सर्वस्व वा वेदविदे औ 8.11 विश्वा 5.21 सर्वस्वं वेदविदुषे मनु 11.77 सर्वविघ्नपशान्त्यर्थं वृ परा 4.177 सर्वस्वं स्त्री तु कन्यां नारद 18.88 सर्ववेदनिधिशास्त्रनिपुणो कपिल 686 सर्वस्वहरणं कृत्वा तयो कण्व 744 सर्ववेदपवित्राणि अत्रिस 3.10 सर्वस्वहरणं कृत्वा वृ हा 4.193 सर्ववेद पवित्राणि व 1.28.10 सर्वस्वोपस्करैर्युक्ता वृ परा 8.333 सर्ववेद पवित्राणि शंख 10.21 सर्वा आहुतयः कार्या लोहि 22 सर्व वेदप्रणीतानि बृह 12.37 सर्वा आह्लादमवाप्नोति वृ परा 10.99 सर्ववेदमयं तत्र मंडपं व हा 7.328 सर्वाकरेष्वधीकारो मन् 19.64 सर्ववेदमयाचिन्त्य वृ हा 3.380 सर्वाक्षरमयं दिव्यरत्नपीठं वृ हा 5.94 सर्ववेदव्रतं कृत्वा वृ हा 5.62 सर्वाङ्गं निश्चलं धार्य वृ परा 12.2 40 सर्ववेदान्तत्वार्थ वृ हा 5.7 सर्वांग विकलो यस्तु वृ परा 11.266 सर्ववैदिककृत्यानां कण्व 3 सर्वाङ्ग समुस्पृश्य व 2.7.95 सर्वव्यञ्जनसंयुक्तं ल हा 6.15 सर्वाङ्गणि यथा कूर्मो बृ.या. 8.53 सर्वव्यापी य एकस्तु वृ परा 12.320 सर्वाङ्गोपाङ्गसहिता कण्व 18 सर्वशास्त्रार्थगमनं अत्रिस 363 सर्वारिंग प्रणवैनैव भार 5.36 सर्वशास्त्रोक्तमार्गेण यथा लोहि 307 सर्वाग्गुलीभिरीशस्य भार 4.32 सर्वश्चाण्डालतां याति पितृ कपिल 174 सर्वाचार्य सर्वबन्धः कण्व 399 सर्वश्राद्धानि काम्यानि लोहि 299 सर्वाणि कुर्याच्छ्रद्धानि आंपू 733 सर्वश्राद्धेषु पितरः आंपू 1103 सर्वाणि चास्य देवपितृ बौधा 1.3.12 सर्वश्रादेषु सर्वत्र रण्डापाको लोहि 421 सर्वाणि पृथगेव स्यु आंपू 731 सर्वसंहारसर्वज्ञ वृ.गौ. 6.2 सर्वाणि फलशाकानि वृ परा 10.226 सर्वसत्वकृतं कर्म वृ.गौ. 6.23 सर्वाणि भूतानि ममान्तराणि बृह 12.49 सर्वसत्वहिते युक्त वृ परा 5.185 सर्वाणि रक्तपुष्पाणि व परा 7.125 सर्वसाम्यन्नैव भजे न योग्यो कपिल 330 सर्वाणि स्वानि वक्त्राणि वृ परा 7.174 सर्वसाम्यं भवेन्नैव तेषां कपिल 300 सर्वोण्यनुष्ठितेऽस्मिन् आपू 622 Page #603 -------------------------------------------------------------------------- ________________ 598 5मृति सन्दर्भ सर्वाण्यन्यानि दानानि कपिल 501 सर्वासामेकपतीनामेका मनु 9.183 सर्वाण्यपि च वित्तानि व परा 12.60 सर्वासामेव जातीनां । संवर्त 143 सर्वाण्यसभावितानि विश्वा 3.53 सर्वासामेव योगेन शंख 10.9 सर्वाण्यापि कृतान्ये आंपू 624 सर्वासा देवपत्नीनां लोहि 648 सर्वाण्येतानि शिष्टानां आंपू 842 सर्वास्मादन्नमुद्धृत्य कात्या 3.13 सर्वातिथ्यन्तुः यः कुर्यात् वृ.गौ. 6.83 सर्वे कण्टकिनः पुण्या लहा 4.9 सर्वातिथ्यन्तु यः कुर्यात् वृ.गौ. 6.79 सर्वेऽक्षयान्ता निचया कात्या 22.8 सर्वात्मा कथ्यते बृह 9.89 सर्वेण तु प्रयत्लेन मनु 7.71 सर्वाद्यन्तेषु सत्रेषु आंपू 170 सर्वेतस्यादृता धर्मा मनु 2.234 सर्वान कामान वाप्नोति वृ हा 7.272 सर्वे तु नरके यान्ति व 2.4.37 सर्वान् रसानपोहेत मनु 10.86 सर्वे तु वशमायन्ति भार 12.41 सर्वानिलांस्तथा खानि वृ परा 12.251 सर्वे ते पुत्रिका प्रोक्ता ब्र.या. 4.23 सर्वान् कामानवाप्नोति वृ परा 11.289 सर्वे ते प्रत्यवसिता यम 3 सर्वान् कामानवाप्नोति वृ हा 5.461 सर्वेधर्मा धर्मपल्या लोहि 102 सर्वान् कामानवाप्नोति वृ हा 5.518 सर्वे धर्मास्स एवस्था कपिल 877 सर्वान् कामानवाप्नोति वृ हा 7.234 सर्वेन्द्रियसमाहारो पु 21 सर्वान्केशान्समुच्छ्रित्य बृ.या. 4.17 सर्वेन्द्रियैरपि सदा योगो शाण्डि 4.207 सर्वान् केशान् समुद्धृत्य यम 74 सर्वेन्द्रियैरपि सदा योगो शाण्डि 5.18 सर्वान्केशान्समुद्धृत्य लघुयम 54 सर्वेऽपि क्रमशस्त्वेते मनु 6.88 सर्वान् पणान् तान्स्वीकृत्य कपिल 857 सर्वेऽपि भगवान्मंत्रा वृ हा 5.190 सर्वान्परित्यजेदर्थान् मनु 4.17 सर्वेप्रस्रवणाः पुण्या शंख 8.14 सर्वान् पितृगणान् ब्र.या. 2.207 सर्वे ब्रह्म वदिष्यान्ति वाधू 181 सर्वान् मुंजीत नरकान् वृ परा 6.292 सर्वे ब्रह्मसमारोप्य ब्र.या. 10.92 सर्वाभरणसंयुक्तां होम भार 12.6 सर्वेभ्यश्चैव देवेभ्यो वृ हा 8.70 सर्वाभिरंगुष्ठयोगेन श्रौत्रे शाण्डि 2.32 सर्वेभ्यःस्मातकर्मभ्यः कपिल 278 सर्वाभ्यो देवताभ्यश्ये भार 6.122 / सर्वे मिलित्वा कुर्वन्ति कपिल 473 सर्वायास विनिर्मुक्तैः व्या 269 सर्वे मेषादिशब्दास्ते कण्व 47 सौरभपरित्यागो __सर्वे विप्रहतानां च लघुशंख 35 सर्वार्थ पादश्य हरश्च वृ परा 12.83 सर्वे वेदा यत्पद बृ.या. 2.37 सर्वार्थो वेदगर्भस्थः वृ हा 3.46 सर्वे शिलोच्चयाः सर्वो व 1.22.7 सर्वावयवसम्पूर्ण वृ परा 6.34 सर्वेश्च वैष्णवै वृ हा 8.2 48 सर्वावयवसंपूर्णा ध्याता बृ.या. 4.32 सर्वेश्च वैष्णवै वृ हा 5.139 सर्वावस्थासु नारीणां व्यास 2.54 सर्वे श्रद्धावसाने च ब्र.या. 3.69 सर्वावस्थोऽपि यो ब्र.या. 6.4 सर्वेषान्तु प्रदानानां वृ.गौ. 11.28 सर्वसिद्धिप्रदा नृणां वृ हा 3.97 सर्वेषामपि चैतेषं मनु 12.84 Page #604 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी सर्वेषामपि चैतेषाम् बृह 11.38 सर्वेषां जप्यसूक्तानां सर्वेषामपि चैतेषां मनु 6.89 सर्वेषां जीवनं प्रोक्तं सर्वेषामपि चैतेषां मनु 12.85 सर्वेषां तु विदित्वैषां सर्वेषामपि तुभ्यं मनु 9.202 सर्वेषां तु विशिष्टेन सर्वेषामपि पुष्पाणां वृ.गौ. 8.76 सर्वेषां तु स नामानि सर्वेषामपि लोकानां कण्व 198 सर्वेषां देवतादीनामन्नं सर्वेषामप्याभावे तु मनु 9.188 सर्वेषां धनजातानाम् सर्वेषामर्दिनो मुख्या मनु 8.210 सर्वेषां निश्चितं यत् सर्वेषामल्पमूल्यानां नारद 18.84 सर्वेषां पाप मृत्यूना सर्वेषामविशेषेण एकोद्दिष्ट कपिल 128 सर्वेषां ब्राह्मणो विद्याद् सर्वेषामादिपूर्तिस्तु शाण्डि 4.10 सर्वेषां शावमाशौचं सर्वेषामाश्रमाणाञ्च वृ परा 1.6 सर्वेषां शृण्वतां मध्ये सर्वेषामेव जन्तूना विश्वा 3.21 सर्वेषां सत्यं क्रोधो सर्वेषामेव जन्तूनां विश्वा 3.32 सर्वेषां स्रावमाशौचं सर्वेषामेव दानानां अत्रिस 3.17 सर्वेषु चैव लोकेषु सर्वेषामेव दानानां संवर्त 76 सर्वेषु श्रुतिरुत्कृष्टा सर्वेषामेव दानानां अत्रिस 338 सर्वेष्टिफल. भाग्यापाद सर्वेषामेव दानानां अत्रिस 366 सर्वेष्वथ विवादेषु सर्वेषामेव दानानां मनु 4.233 सर्वेष्वपि च कृत्येषु सर्वेषामेव दानाना वृ.गौ. 11.10 सर्वेष्वापि च तीर्थेषु सर्वेषामेव दानानां वृहस्पति 34 सर्वेष्विपि च वेदैकपार रोषु सर्वेषामेव दानानाम् संवर्त 81 सर्वेष्वेव विवादेष सर्वेषामेव धर्माणां शाण्डि 5.75 सर्वेष्वेव सोमभक्षेष्व सर्वेषामेव पापानां पराशर 11.53 सर्वेष्वेषु निमित्तेषु सर्वेषामेव भूतानाम् बृह 9.52 सर्वेसपुत्रतुलिता जिताः सर्वेषामेवं मंत्राणां वृ हा 3.3 सर्वैरस्थ्ना संचयन सर्वेषामेव यागाना औ 3.109 सर्वैरेव च वध्वा सर्वेषामेव योगानाम् ल व्यास 2.77 / सर्वैश्च भगवन् मंत्रै सर्वेषामेव वर्णानां विश्वा 4.9 सर्वेश्च वैष्णवैः सर्वेषामेवं वेदानाम् ब्र.या. 1.45 सर्वैश्च वैष्णवैः सर्वेषामेव वर्णानाम् नारद 2.51 सर्वैश्च वैष्णवैः सर्वेषामेव शौचनामर्थ मनु 5.106 सर्वेश्च वैष्णवै सर्वेषां आश्रमाणा Azva 15.1 सर्वेश्च वैष्णवै सर्वेषां कर्मणामाद्या आपू 1110 सर्वैश्च वैष्णवै सर्वेषां चैव देवानां बृ.या. 3.22 सर्वेश्वर्यप्रदं नृणां 599 वृ परा 3.4 वृ परा 4.217 मनु 7.202 मनु 7.58 मनु 1.21 वृ परा 5.112 मनु 9.114 AMu 3.9 वृ परा 7.321 मनु 10.2 मनु 5.62 कपिल 59 व 1.4.4 पराशर 3.31 बृ.या. 3.11 कण्व 284 वृ परा 6.90 या 2.23 कपिल 996 आंपू 198 कपिल 13 बृ.या. 5.24 बौधा 1.6.32 vR hA 5.568 kapila 668 au 7.11 va 1.13.27 vR hA 5.495 vR hA 2.1 44 va hA 5.324 vR hA 5.531 vR hA 6.76 vR hA 6.21 vR hA 7.218 vR hA 3.233 Page #605 -------------------------------------------------------------------------- ________________ 600 स्मृति सन्दर्भ सर्वैश्वर्यप्रदं पथ्य वृ हा 3.4 सवत्सां वस्त्रसंयुक्ता वृ परा 10.35 सर्वैश्वर्यफलं त्यकत्वा वृ हा 8.155 सवनत्रयं तु यः कुर्यात् बृ.या. 7.125 सर्वोत्तमा धर्मपत्नी लोहि 29 सवनस्थां स्त्रिय हत्वा पराशर 12.67 सर्वो दण्डजितो लोको मनु 7.22 सवनात् पावनाच्चैव बृह 9.56 सर्वोपकरणानां च सर्वेषां शाण्डि 1.32 सवमन्त्रप्रयोगेषु ओमित्यादौ बृ.या. 2.151 सर्वोपयोगेन पुनः व 1.11.9 सवर्णामनुरूपं च कुल रूप नारद 13.23 सर्वोपायैस्तथा कुर्यान्नीतिज्ञ मनु 7.177 सवर्णाश्च सवर्णायाम बृ.या. 4.46 सर्वोपस्करंसंयुक्तं वृ परा 10.23 सवर्णाऽग्रे द्विजातीनां मनु 3.12 सर्वोषधि समायुक्ता शाता 2.4 सवर्णा पुत्रान्ततरा । बौधा 2.2.12 सर्वौषधि समायुक्त वृ परा 11.257 सवर्णायां संस्कृतायां बौधा 2.2.14 सर्वोषधैः ब्र.या. 10.9 सवर्णा वृत्तिधर्म वर्णन विष्णु 2 सर्वोषधैः सर्वगंधैः या 1.278 सवर्णाश्रम वृत्तिधर्मवर्णन विष्णु 2 साकामेति मंत्रेणार्य ब्र.या. 8.200 सवर्णेभ्यः सवर्णासु या 1.90 सर्वात्मकः सर्वसुहत् वृहा 1.12 सवर्णेषु तु नारीणां Apa 7.21 सर्वान् कामानवाप्नोति या 1.181 सवर्णो ब्राह्मणीपुत्र नारद 13.112 सर्लान केशान् समुद्धृत्य । Apa 1.34 सवषामुपवासानां यज्ञे । बृ.गौ. 18.11 सावयवसंपूर्णा ल हा 4.2 सवासाजल माप्लुत्य a60 सर्वाश्रयां निजे देहे या 3.143 सवासा जलमाप्लुत्य नारद 12.14 सर्वे धर्मा कृते जाता पराशर 1.17 सविताने गन्ध पुष्प वृहा 5.293 सङ्घनार्हन्तिते श्राद्धे ब्र.या. 4.22 सविता च जयन्तश्च ब्र.या. 10.114 सर्षपाणि च निक्षिप्य वृ हा 7.284 सविताचाश्विनीपूषा भार 17.26 सर्षपावरुणा चैव स्वाहान्ते ब्र.या. 8.331 सविता देवता हत्या बृ.या. 4.4 सर्षपा षट् यवोमध्य मनु 8.134 सवितारं द्विजंदष्ट भार 3.12 सर्षपे तिलशाखा चेत्तिल वृ परा 11.92 सविता श्रियः प्रसविता बृह 9.87 सर्वेषामपि वह्नीनां संसर्ग लोहि 31 सवितुर्मण्डलगतां ल व्यास 1.26 स लक्षणानि तान्याहु भार 15.13 सवितु शक्रदिकृत्रे भार 7.85 सलज्जा शुभनासां वृ परा 6.35 सवितृद्योतनाच्चैव सावित्री वाधू 116 सलिलेन तु यः स्नायात् बृ.गौ. 20.31 सवितृ प्रकाशकरणां मार 6.1 49 स लुब्धो नरकं याति वृ.गौ. 6.43 स विद्यादस्य कृत्येषु मनु 7.67 सलेखसाक्षिवर्णनम् विष्णु 7 स विपत्ति समाप्नोति विश्वा 6.58 सल्यपापेन निन्दित्वा वृ.गौ. 3.63 स विप्रः स शुचि स्नातो Azva 1.22 सवंषा गोशतं यत्र सुखं वृ.गौ. 6.113 स विमानेन शुभ्रेण वृ.गौ. 7.92 सव क्रतुफलं लब्ध्वा बृ.गौ. 18.14 स विष्णु प्रीणनाद्यति वृ परा 10.39 सव च वेदा ऋषिभिः बृ.गौ. 1 4.27 सवीर्याः सफलाः पूज्या ब्र.या. 10.140 स वत्सरोमतुल्यानि या 1.206 सवृष गोसहस्रं वृहस्पति 9 Page #606 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी सवेद साग्निरेकाहाद् स वै दुर्ब्राह्मणो ज्ञेयः सवै दुर्ब्राह्मणो सवै दुर्ब्राह्मणो नाम स वै द्वादशवर्षाणि स वैष्णवो भवेद्विप्र सवैस्तु वैष्णवैः सूक्ते सव्यबाहुं समुद्धृत्य सव्यं कृत्वा गृहीतेन सव्यं च पादयो न्यस्य सव्यं जानु ततोऽन्वाच्य सव्यं तु देवमस्थान सव्यस्य पाणेरंगुष्ठ सव्यहस्तिस्थते दर्भे सव्यहस्तानुलग्नेन सव्यांसे च स्थिते सूत्रे सव्याहृतिकां गायत्री सव्याहृतिकां सप्रणवा सव्याहृतिकां सप्रणवां सव्याहृतिकां सप्रणवा सव्याहृतिकां सप्रणवां सव्याहृतिकां सप्रणवां स व्याहतिका सप्रणवा सव्याहृतिप्रणवका सव्याहृतिप्रणवकाः सव्याहृतिं सप्रणवां सव्याहृतिं सप्रणवां सव्याहृतिं सप्रणवां सव्याहृतिं सप्रणवां सव्याहृतिं सप्रणवां सव्याहृती सप्रणवां सव्याहृती सप्रणवाः सव्याहृत सप्रणवां सव्याहृती सप्रणवां सव्ये च प्रणौ व्रजं स्तिष्टं वृ परा 8.18 औ 4.20 कण्व 424 विश्वा 5.6 ब्र.या. 2.37 व 2.33 वृ हा 7.149 औ 1.11 Azva 23.34 वृ परा 11.118 बृ.या. 7.71 व्या 107 Ava 1.84 वृ परा 8. 198 Azva 1.103 Azva 1.91 या 1.238 व 2.3.108 व 2.6.147 वृ.गौ. 8.34 वृ.गौ. 8.38 शंख 12.14 व 1.26.5 मनु 11.249 बृ. या. 8.28 बृ.या. 7.29 बृ.या. 8.2 ब्र. या. 2.52 ब्र.या. 2.55 सव्येतराभ्यां पाणिभ्यां सव्ये तु शंखं विभृयादिति सव्येन जुहुयात्तत्र सव्येन तर्पयेद्देवान् सव्येन देवतार्थं तु सव्येनपाङ्मुखोदेवान् सव्येन पाणिना कार्य सव्येन पाणिनेत्यवं सव्येनोदकसंस्पर्शः सव्ये पाणौ कुशान् कृत्वा सव्ये पृच्छत्यनुज्ञातो सव्येषु सव्यं स्पृष्टव्यो सव्योत्तराम्यां पाणिभ्या सव्रतश्च शुना दष्टस्त्रिरात्र सव्रतस्तु शुना दष्टस्त्रिरात्र सव्रती मंत्रपूतश्च स व्रात्यः सन् परित्याज्यो सशर्करं पायसान्नं सशर्करं पायसान्नं सशान्ति कुरुते तस्मात्परं सशिखं वपनं काथमा सशिखं वपनं कुर्यात् सशिखं वपनं कृत्वा सशिखं वपनं कृत्वा सशिखं वपनं कृत्वा सशिखं वपनं कृत्वा सशिरः कर्तुं पक्षान्तं ततः ससत्रे दानधर्मे च पक्व स सन्तर्प्य पितृन् स संदिग्धमति कर्म शंख 7.13 स सन्धार्थः प्रयत्नेन व 1.25.13 अत्रि 2.7 ब्र. या 2.63 अत्रि 295 व 1.32 स संन्यासी च योगी च ससमुद्रगुहा तेन स सम्यक् पालितो स सर्वकामतृप्तात्मा 601 व 1.4.12 वृहा 2.40 ब्र.या. 4.82 Azva 1.93 वृ परा 7.27 व्या 380 औ 1.22 कात्या 17.17 ब्र. या. 8.262 कात्या 11.2 व्या 122 बृ.गौ. 14.57 व्या 319 अत्रिस 68 पराशर 5.4 पराशर 3.28 वृ परा 6. 152. वृ हा 5.469 वृ हा 5.436 कण्व 358 कात्या 25.14 पराशर 10.6 नारा 9.4 पराशर 8.38 पराशर 10.20 वृ परा 8.127 बृ.गौ. 16.4 AMu 9.5 वृ परा 6.81 या 3.152 मनु 3.79 वृ हा 5.57 वृ परा 10.137 या 2.203 वृ.गौ. 6.90 Page #607 -------------------------------------------------------------------------- ________________ 602 स्मृति सन्दर्भ स सर्वपापान्निर्मुक्ताः भार 6.171 सहस्रच्छिद्रसंकीर्ण बृह 9.95 स सर्वपापमुक्तःस्यात् विश्वा 2.39 सहस्रजप्ता कुंमांभ सेवन भार 9.28 स सर्ववेदयज्ञौध कण्व 398 सहस्रदलपङ्कजे सफला विश्वा 1.1 ससहायस्सावकाशः शाण्डि 5.45 सहस्रदलमध्यस्था विश्वा 1.42 स साक्षान्मुनिभिः वृ परा 6.327 सहस्रदः सहसाढ्यो ब्रह्म लोहि 553 स सात्त्विक शमयुत वृ हा 6.158 सहस्रनामपठनं कुर्याद् व 2.7.69 स सुरां वै पिवेद् व्यक्ता वृ हा 5.270 सहसनामभि कृत्वा वृ हा 5.317 ससुवर्णगुहा तेन व 1.28.21 सहस्रनामभि विष्णो वृ हा 5.155 ससूत्रवस्त्रान् सच्छिद्रान् नारा 6.2 सहस्रनामभि स्तुत्वा वृ हा 5.173 स सूर्ये ज्योतिरित्युक्तं बृह 9.107 सहस्रनामभिःस्तुत्वा व 2.3.3 स स्नातः सर्वतीर्थेषु बृ.या. 7.17 सहस्रनामभि स्तुत्वा वृ हा 5.370 स स्नातः सर्वतीर्थेषु वृ हा 5.182 सहस्रनामभि स्तुत्वा वृ हा 5.491 सस्यभागः प्रदातव्यो वृ परा 5.150 सहस्रनामभि स्तुत्वा वृ हा 5.525 सस्यान्ते नवसस्येष्टया मनु 4.26 सहस्रनामभि स्तुत्वा वृ हा 7.148 सस्योपरि न्यसेत शाता 5.17 सहस्रन्तु जपेन् मंत्र व हा 3.284 स स्वर्गलोके ऋधित्वा वृ.गौ. 2.31 सहसपरमां देवी अत्रि 2.12 स स्वीकार्यों हि निखिलैः कपिल 534 सहस्रपरमां देवीं कण्व 267 स स्वीकृतः श्राद्धतिथि आंपू 1046 सहस्रपरमा देवीं ल व्यास 1.31 सह कमण्डलुनोत्पन्न बौधा 1.4.21 सहस्र परमां देवी ल हा 4.48 सहगोत्रजा ब्राह्मणानां व्या 70 सहस्र परमां देवीं व 1.26.16 सहपिण्डक्रियायां तु मनु 3.248 सहस्रपरमां देवीं श्वा 7.3 सह प्रतिष्ठायाभिपदे भार 15.84 सहस्रपरमां नित्यां भार 7.1 सह vApa'pi व्रजेधुक्तः मनु 7.206 सहस्रपोषं लभते भार 9.25 सह वै देहनाच्चेत्या भार 15.6 सहस्रमूर्द्धा विश्वात्मा वृ हा 1.14 सह सर्वाः समुत्पन्नाः मनु 7.214 सहस्रं अभिषेकं च वृ हा 6.408 सहसा क्रियते कर्म नारद 15.1 सहस्रं जुहुयात् नित्यं वृ हा 3.145 सहस्रकरपन्नेत्रः सूर्य बृह 9.193 सहस्रं जुहुयाद् वह्नौ वृ हा 7.280 सहस्रकरपन्मूर्ति बृह 9.85 सहस्रं दक्षिणा ऋषभे व 1.24.8 सहस्रकर वद् भ्राजन् वृ परा 11.132 सहस्रं परमां देवीम् वृ.गौ. 4.32 सहस्रकलशस्नान नारा 6.1 सहस्रं ब्राह्मणो दण्डं मनु 8.383 सहस्रकलशस्नान नारा 8.11 सहसं ब्राह्मणो दंड्यो मनु 8.378 सहस्रकलशानां तु स्थापनं नारा 5.30 सहस्रं मूलमंत्रण वृ हा 5.423 सहस्र किरणं शीशं वृ हा 7.159 सहसं मूलमंत्रण वृ हा 5.554 सहस्रकृत्वः सावित्री वृ.गौ. 8.45 सहस्रं विभवे कुर्याद् कण्व 720 सहस्रकृत्वस्त्वभ्यस्य मनु 2.79 सहस्रं शतवारं वा वृ हा 5.313 Page #608 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 603 सहस्रं शतवारं वा वृ हा 5.522 साक्षातं समनोयुक्तमुदकं कात्या 29.18 सहनं हि सहस्राणां ब्र.या. 4.26 साक्षात् ब्रह्म समभ्येति वृ परा 10.239 सहनं हि सहस्राणां मनु 3.131 साक्षादन्नस्य भुक्तिन आंपू 49 सहस्रयुगपर्यन्ता वृ.गौ. 1.64 साक्षादभिमुखं देवं शाण्डि 4.2 4 सहस्रशिरसे तुभ्यं सहस्राक्ष बृ.गौ. 18.38 साक्षाद् द्रव्यविशुद्धं यत् शाण्डि 1.69 पहनशीर्षसूक्तेन वृ हा 5.385 साक्षाद् विष्णुः धर्मराजः प्रज! 197 सहस्रशीर्षा इत्यादि वृ परा 11.190 साक्षान्नारायण सोऽयं कपिल 37 सहस्रशीर्षाजापी तु या 3.304 साक्षिणं त्वे वमुद्दिष्टं बौधा 1.10.32 सहस्रशीर्षेति ऋचा वृ हा 8.39 साक्षिणश्च स्वहस्तेन या 2.89 सहस्रसंख्यया होम भार 19.48 साक्षिण श्रावयेद या 2.75 सहस्रांशुरथे तिष्ठन् वृ परा 2.82 साक्षिण (ज्ञातार) संति मनु 8.57 सहस्राक्ष शतं धारं या 1.281 साक्षिणां पुरतो नूनं _आंपू 388 सहस्रात्मा मयायो या 3.126 साक्षित्वं प्रातिभाव्यं च नारद 14.39 सहस्रारं हु फडित्येवं वृ हा 3.386 साक्षिप्रश्नविधानञ्च मनु 1.115 सहस्रार्क शतोद्यामं वृ हा 7.196 साक्षिविप्रतिपत्तौ तु नारद 2.206 सहस्रार्थि तुलादीनि या 2.102 साक्षिषूभयतः सत्सु या 2.17 सहसे द्वेशतेन्यूनं ब्र.या. 1.21 साक्षी दृष्ट श्रुतादन्यद् मनु 8.75 सहाभिगमनेनैव प्रातःकाल - शाण्डि 2.2 साक्षी साक्ष्यसमुद्देशे नारद 2.183 सहासनमभिप्रेप्सुः नारद 16.24 साक्षेपं निष्ठुरं ज्ञेयं नारद 16.3 सहासनमभिप्सुरुत् मनु 8.281 साक्ष्यभावे तु चत्वारो मनु 8.258 सहि देवः परं ब्रह्म भार 16.21 साक्ष्यभावे प्रणिधिभि मनु 8.182 स हि संतानाय पूर्वेषाम् व 1.15.4 साक्ष्येऽनृतं वदन्पाशैः . मनु 8.82 सहेमपद्दनीलाभ वृ परा 11.137 साक्ष्युद्दिष्टो यदि प्रेया। नारद 2.1 45 सहोढग्रहणात् स्तेयं नारद 15.17 सागरान् सरितः शैलान् वृ.गौ. 6.98 सहोदजस्तथाप्यन्यः लोहि 193 साग्निकरैग्निपूर्व तु। व्या 123 सहोढान् विभृशेच्चोरान् नारद 18.68 साग्निकैरपि कार्य वृ परा 7.44 सहोदर समुत्पन्ना व्या 69 साग्नि सत्पंच यज्ञान्यो वृ परा 8.190 सहोदराणां पुत्राणां वाधू 205 साऽग्रकल्पशतं यावत् अ 50 सहोभौ चरतां धर्ममिति मनु 3.30 साग्रंसम्वत्सरं तत्र वृ हा 5.431 स हाश्रमैर्विजियास्यः ग 3.191 साग्रेषु कुक्षौ हृदये व हा 3.344 सांयम्प्रातश्चजुहुयाद व 2.5.106 सांकर्यशून्यशुद्धैकगोत्रणा कपिल 92 सा कथं ब्राह्मणेभ्यो वृ.गौ. 93 सांख्यं योगं पञ्चरात्र बृह 12.4 सा कन्या वृषली ज्ञेया प्रजा 86 सांख्ययोगाश्च ये चान्ये विष्णु म 53 साकिन्यादिग्रहैर्यस्ता शाता 6.3 सांख्यस्य कर्ता कपिल बृह 12.5 साकिन्यादिमृते चैवं शाता 6.41 सांख्यायनस्य गोत्रैषा भार 13.24 Page #609 -------------------------------------------------------------------------- ________________ 604 साङ्गानपि तथा वेदानि साङ्गाश्च चतुरो वेदान् सांगोपांगोन् तु यो वेदान् सा चतुर्भिस्त्रीभिर्वापि सा च प्रोक्तं रत्नं च सा चापि धर्मपत्नीत्वं वृ.गौ. 8.54 वृ.गौ. 12.24 वृ.गौ. 6.66 वृ परा 10.106 व 2.3.118 लोहि 82 सा चेत्पुनः प्रदष्येनु सा चेदक्षयोनि स्याद् साचेद्भौमयुता स्नाया सा जन्मजन्मनि तथा सा जयन्तीति विख्याता साज्यं धूपं घृतं साज्यैश्च व्रीहिभि साज्यैस्तिलैः पायसेन सातत्यं कर्म विपाणा सा तिथि सकलाज्ञेया सात्वर्ध्यपूर्वकर्ता स्याद् सात्वतं विधिमास्थाय सात्विकं कीदृशं दानम् सात्विकं राजसं च एव सात्विकस्य विशुद्ध्यैव सात्विकानान्तु वक्ष्यामि सात्विकानां तु दानानां सात्विकानि पुराणानि सादकुर्म्मादिकाव्येवं सा ददर्शामृतनिधि सा दंपती समा नित्यं सर्वं सादयित्वा तु गृह्णीयात्तत्तु वृ.गौ. सादयेदुभयं वाप्सु सा दुर्गतिं यत्येव सा देवी दुपदा नाम साद्रा क्षताश्चदूर्वाश्च साधनं चैव हिंसाया विषो साधनं प्रवदाम्यद्य तदाद्य साधयेदिति सर्वेषां संमति मनु 11.178 मनु 9.176 भार 5.27 कपिल 193 व 2.6.249 दा 54 वृ हा 3.199 वृ हा 5.316 वृ. या. 6.7 ब्र. या. 9.8 कण्व 170 कण्व 452 वृ.गौ. 3.5 वृ.गौ. 3.36 शाण्डि 1.70 नारा 5.12 वृ.गौ. 3.45 वृ परा 4.1 46 कपिल 148 विष्णु 1.34 कपिल 596 साधारणस्तु सर्वासु साधुनामुपकाराय व्यापृतं साधुवृत्ति द्विजौकस्तु साध्यैः सप्तभिराख्यातं साध्वाचारा न तावत् साध्वाचारा न सा तावद् साध्वीनामिह नारीणां साध्वीनामेष नारीणाम साध्वीनां तु नरो दत्वा साध्वी प्रवजिता राज्ञी साध्वीषु च सतीष्वे सानुकूलैः ग्रहैर्यानि सानुष्ठाना द्विजाः प्रोक्ता सान्तरालक संयुक्तं सान्तरालं द्विज कुर्यात् सान्तरालं भवेत् पुंड्रं सान्तानिकं यक्ष्यमाणमध्वगं सान्तर्धानमुखेनापि सान्निध्यं मृतकाले सापत्नी जननी पत्न्योरन्वहं सा पत्नी या विनीता सापदेशं हरन् कालं सापिण्डे कालकामौ तौ सापिण्ड्रयमनुयाने तु साऽपितज्ज्ञैः शुभा कार्या सा प्रशस्ता वरारोहा सा भर्तृलोकानाप्नोति सा भार्य्या या वहेदग्नि सामगानैर्नृत्तगीतै सामगायजुषापूर्व्व 20.41 कात्या 23.6 वृ हा 8.269 वृ परा 4.101 सामगा हस्तनक्षत्र सामध्वनावृग्यजुषी व 2.4.31 शाण्डि 3 . 39 कपिल 562 सामन्तकुलिकादीनां सामन्तविरोधे लेख्य लोहि 373 सामन्तानामभावे तु स्मृति सन्दर्भ वृ हा 6.300 शाण्डि 1.104 वृ परा 12.168 भार 2.52 अंगिरस 37 आप 73 वृ हा 8.201 व 2.5.67 वृ परा 8.123 वृ हा 6.182 लोहि 181 वृ परा 11.84 वृ परा 11.264 औंस 2 व 2.6.50 वृ हा 4.36 मनु 11.1 वृ हा 8.113 आंपू 479 कपिल 730 अ 65 नारद 1.51 प्रजा 180 आंपू 976 वृ परा 5.65 वृ.गौ. 4.9 व 2.5.6 शंख 4.14 व 2.6.255 ब्र. या. 3.9 ब्र. या. 9.46 मनु 4.123 या 2.236 व 1.16.10 मनु 8.259 Page #610 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी सामन्ता वा सनग्रामा सामन्ताश्चेन्मृषा ब्रूयुः सामभिश्चापराह्णे वै सामर्थ्येन तु या नारी सामवेदेन चोद्गाता सामवेदे स विज्ञेयो सामस्वरण मन्त्र च या 2.155 मनु 8.263 बृह 9.104 कपिल 192 बृ.गौ. 22.26 वृ परा 3.21 Azva 4.13 सामाद्युपायसाध्यत्वाच्चतु सामानाधिकरण्यत्वात् सामान्यनारी बुद्ध्या वै सामान्य द्रव्य प्रसभ हरणात् सामान्यधीते प्रीणाति सामान्यपि पठन् सामान्यमस्वतंत्र त्वमेषां सामान्यमिदमित्येवं सामान्यं याचितं न्यास सामान्याचमानार्थ्याणं सामान्यामृतमित्येवं सामान्यार्थ समुत्थाने सामाह मृत्थिमित्याद्यैः सामुद्रययश्च समुद्रेषु सामुद्रशुल्को वरं सा मृतापि गतैकत्वं सा मृतापि हि पत्यै सामेषु दुःखितानां च साम्ना दानेन भेदेन सांवत्सरिकमाप्तैश्च साम्यं कण्टकतस्तस्य साम्यं लक्ष्मीवर प्रोक्तं सायमागतमतिथिं सायमादि प्रातरन्तेमकं सायंकाले तु विप्राणां सायंकाले समस्तं सायं तु त्रिमुहूर्तः सायंत्वन्नस्य सिद्धस्य नारद 1.12 वृ हा 3.65 कपिल 728 या 2.233 औ 3.44 कात्या 14.10 नारद 6.4 भार 18.61 दक्ष 3.17 भार 11.31 मार 11.29 या 2.123 वृ परा 6.65 विष्णु 1.14 बौधा 1.10.15 ब्र. या. 7.10 दा 36 वृ परा 6.361 मनु 7.998 मनु 7.80 आंपू 581 वृ हा 3.78 व 1.8.4 कात्या 18.1 ल हा 6.12 Azva 1.66 प्रजा 157 मनु 3.129 सायं प्रातञ्च जुहुयाद् सायं प्रातः तु ये सन्ध्याम् सायं प्रातः द्विज संध्यां सायं प्रातः द्विजातीनाम सायं प्रातद्विजातीनाम सायं प्रातर्द्दिवा सन्ध्यां सायं प्रातर्यदशनीयं सायंप्रातर्होमकाले धर्म सायं प्रातः वैश्वदेव सायं प्रातश्च जुहुयात् सायं प्रातश्च जुहुयात् सायं प्रातश्चरेद् भैक्षं सायं प्रातः सदा संध्यां सायं प्रातः सदासंध्यां सायं प्रातस्तस्य 605 शंख 5.14 वृ.गौ. 4.18 औ 1.16 लहा 4.69 संवर्त 12 वृ.गौ. 10.107 बौधा 2.3.14 लोहि 40 कात्या 13.10 वृ परा 12.98 ल हा 4.4 ल हा 3.6 बौधा 2.4.20 भार 6.180 कण्व 551 संवर्त 11 अत्रिस 63 कण्व 363 सायं प्रातस्तु भिक्षेत सायं प्रातस्तु यः संध्यां सायं प्रातस्ततो नित्यं सायं प्रातस्त्वहोरात्र सायं प्रातः हुताशाः च सायं भानोरस्तमयाद् सायं मंत्रवदाचम्य सायं संध्यां तथोपास्य सायं संध्यामुपस्थाय सायाह्न सूर्यमालोक्य सायाहूने समनुप्राप्ते सायाने समनुप्राप्ते वृ हा 5.347 सायुज्यनाम (मि) कां मुक्ति कण्व 467 सारंगशम्बरवाहंक प्रजा 138 लोहि 531 नारद 1.6 सारण्डा तत्र भूदानं ग्रहदानं सारस्तु व्यवहाराणां सारस्वतानि दौर्गाणि सारासारं च भाण्डानां सारूप्यमीश्वरस्याऽऽशु सार्वकालिकधर्मोऽयं वृ परा 3.3 मनु 9.331 वृ हा 7.319 कण्व 85 Apa 9.41 वृ.गौ. 2.18 विश्वा 7.18 ल हा 4.17 भार 6.158 बौधा 2.26 विश्वा 7.4 नारा 9.8 Page #611 -------------------------------------------------------------------------- ________________ 606 स्मृति सन्दर्भ सार्द्ध स यज्ञ सद्ध्यानं व हा 3.116 सा सर्वसाधारणतो कण्व 405 सार्थज्ञानं सुसन्यास व 2.7.18 सासस्य कृष्णपक्षादौ व 1.23.40 सार्थ समुदं संन्यासं वृ हा 3.53 सा सुवर्णधरा धेनुः अत्रिस 3.22 सार्वभौतिकमन्नाद्यं दक्ष 2.31 सा सूये चैव हृदये बृह 9.100 सार्ववर्णिकमन्नाद्य मनु 3.2 44 सा स्त्रीगर्मिणीप्रोक्ता ब्र.या. 8.134 सावधानो भवेद्भक्त्या शाण्डि 4.21 साहसस्तेयपारुष्य या 2.12 सा विज्ञातेति विख्याता कपिल 529 साहसे वर्तमान यु यो मनु 8.346 सावित्रन्तु जपेत्वत्र व 2.6.473 साहसेषु च सर्वेषु नारद 2.168 सावित्रं नादिकेतश्च कण्व 528 साहसेषु च सर्वेषु मनु 8.72 सावित्रश्च जयन्तश्च । वृ परा 2.191 साहसेषु य एवोक्तास्त्रिषु नारद 15.20 सावित्रान् शांतिहोमांश्च । मनु 4.150 सा हि परगामिनी व 1.13.21 सावित्रीजाप्यानिरतः शंख 12.30 सिंह कर्कटयोर्मध्ये आंपू 917 सावित्रीञ्च जपेन्नित्यं संवर्त 133 सिंह युक्तेन यानेन वृ.गौ, 7.107 सावित्रीञ्च यथाशक्ति वृ.गौ. 8.59 सिंह व्याघ्र महानाग वृ हा 6.164 सावित्रीपतिता व्राता ब्र.या. 8.97 सिंहव्याघ्रवराहोष्ट्रमृग व 2.3.165 सावित्री परितः पूज्या वृ हा 7.97 सिंहव्याघ्रादयोऽऽरण्यां वृ पर 11.127 सावित्रीमात्रसारैस्तु __AMu 4.5 सिंहस्कन्धानुरूपांसं वृ हा 3.255 सावित्री च जपेत व 1.20.5 सिंहस्कन्धानुरूपांसं व हा 3.355 साविर्वीच जपेन्नित्यं मनु 11.226 सिकतावस्त्रवर्मास्थि व 2.6.25 सावित्री मंत्ररत्लञ्च वृ हा 3.275 सिकतोपरि दातव्या वृ परा 11.2 49 सावित्रीमात्रसारोऽपि मनु 2.118 सिक्तावलोकये दन्तं वृ.हौ. 8.72 सावित्री यो न जानाति बृ.या. 4.76 सिच्यमानेन तोयेन वृ परा 2.180 सावित्री वा जपेद् विद्वान् ल व्यास 2.19 सिंचेद् दूर्वारसं तस्य Azva 4.6 सावित्री वित्पुत्रौ व 2.3.60 सितरक्त सुवर्णागि भार 7.26 सावित्री वै जपेत् ल व्यास 2.28 सितवस्त्रधरः शान्तो व परा 10.96 सावित्री व्याहृती AMu 12.3 सितवस्त्र युगच्छन्नं परा 10.89 सावित्री शतरुद्रीयं औ 3.85 सितार्दवाससा युक्ता प्रजा 61 सावित्र्यष्टसहसं तु व 1.27.18 सिताऽसिता कद्रनीलाः बृह 9.168 सावित्र्यादीन् दशाऽऽज्येन Azva 12.8. सिद्धवते ब्राह्मणस्यैव लोहि 166 सावित्र्या वाऽपि शुद्ध्येते वृ हा 6.214 सिद्धिर्भवति वा नेति शाण्डि 1.92 सावित्र्यश्चापि गायत्र्या पराशर 8.12 सिद्धान्तानां च सर्वेषां बृ.या. 1.6 सावित्र्याश्चैव माहात्म्यं बृह 9.40 सिद्धान्तानां तु सर्वेषां बृ.या. 2.13 सा वै पुत्रैस्तदुद्भूत आंपू 205 सिद्धापि नात्र विशय लोहि 466 साशीति पणसाहस्री या 1.366 सिद्धाब्रह्मर्षयश्चैव वृ.गौ. 10.28 सा संध्या वृषली . ब्र.या. 2.45 सिद्धा मंत्रा द्विजेन्द्रस्य वृ परा 11.162 Page #612 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी सिद्धार्थकानां कल्केन सिद्धासनसमं नास्ति सिद्धे योगे त्यजन् सिद्धैब्रह्मर्षिभिश्चैव सिध्यत्येव न सन्देह सिन्दूरारुणभं भांति सिन्धुतीरेऽथ बल्मीके सिन्धु तीरे सुखासीनं सिन्धुद्वीप ऋषिश्छन्दो सिंधुद्वीपो भवेदा सिन्धु सौवीरि सौराष्ट्र सिन्धु स्नानं गया श्राद्धं सीतक्षामांबरधरां प्रसन्ने सीताद्रव्यापहरणे सीमावृक्षांश्च कुर्वीत सीमासन्धिप्रदेशेषु सीमैषा परमा विद्वन सोम्नोऽपवादे क्षेत्रेषु सीम्नो विवादे क्षेत्रस्य सीरस्यैकस्य वा सीराजन्ति इत्यादौ शंख 16.10 विश्वा 3.30 बृह 9.197 वृ.गौ. 7.123 कण्व 240 वृ परा 6. 147 वाधू 108 देवलं 1 सी ताभि स्नापये सीतामरुन्धतीं लक्ष्मीं सीतां पूज्य वृषौ सीते सौम्ये कुमारि त्वं सीदद्भि कुप्यमिच्छद्भि सीदन्ति चाग्निहोत्राणि सीदमानं कुटुम्बाय सीमान्तश्चाष्टये मासि सीमान्तश्चैव केशान्तं सीमान्तोन्नयने नै व पुत्रादि सीमान्तरं प्रविष्टा सीमां प्रति समुत्पन्ने सीमायामविषायां सीमाविवादधर्मश्च वृ परा 2.51 बृ. या. 7.178 देवल 16 वाधू 216 भार 12.10 मनु 9.293 व 2.3.35 कण्व 77 वृ परा 5.87 वृ परा 5.119 मनु 10.113 पराशर 9.32 वृ.गौ. 6.169 व्यास 1.17 ब्र.या. 8.217 कपिल 77 लोहि 43 मनु 8.245 मनु 8.265 मनु 8.6 मनु 8.246 न लोहि 107 वृ परा 12.284 वृ हा 4.254 या 2.153 वृ परा 10.180 वृ परा 5.86 सीसकेंचासित्रे लिख्य सीसं आभरणं तस्य सीसहारी च पुरुषो सुकूर्वैश्च शुर्यैदेशे सुकृतं यत्वया किंचित् 607 ब्र. या. 10.64 औसं 9 शाता 4.7 सुकृतांशान्वा एष सुकेशी सुशिखो वा स्याद् सुक्षेत्रे वापयेद् बीजं सुखदोषनिमित्तेन स्पृष्टा सुखदोषेण परणं तद्भर्ता सुखं दुखं भवं भावं सुखं न कृषितोऽन्यत्र सुखं वाञ्छन्ति सर्वे सुखं वा यदि वा दुःखं सुखं ह्यवमतः शेते सुखाभ्युदधिकं चैव सुखासनं च यो दद्यात् सुखासनानि यानानि सुखासीनं मुनिवरं सुखासीना निबोध त्वं सुखेन देहमुत्सृज्य सुखोष्णं कारयित्वे पाक सुखोष्णतजलै स्नानं सुगन्धद्रव्यसंयुक्त सुगन्धद्रव्यसद्वस्त्र सुगन्धपुष्पधूपाद्यैः सुगन्ध पुष्पै विविधै सुगन्धवस्त्रालंकारगीतदीनां सुगंधाक्षत पुष्पाणि सुगन्धा सुन्दरी विद्यां सुगन्धिन्तु मुखोन्यस्य सुगुप्तकृत्यविज्ञानं सुजनैः सेव्यते यस्तु सुतप्रदानोत्तरक्षणमात्रेणैव सुतभ्रातृपितृव्याणां नारा 5.39 या 2.77 बौधा 2.179 वृ हा 5.51 व्यास 4.49 कपिल 530 लोहि 437 लोहि 583 वृ परा 5.186 दक्ष 3.23 दक्ष 3.21 मनु 2.163 मनु 12.88 वृ परा 10.150 कृपरा 10.9 बृ. या. 1.3 विष्णु 1.67 वृ हा 7.318 कपिल 262 वृ हा 4.82 व 2.6.86 लोहि 665 व 2.3.149 वृ परा 6.123 कपिल 572 भार 11.8 वृ हा 4.91 ब्र.या. 2.128 वृ परा 12.15 वृ हा 7.55 कपिल 774 आंपू 1035 Page #613 -------------------------------------------------------------------------- ________________ 608 सुतं बन्धुषु वान्येषु सुतविन्यस्तपत्नी कस्तया सुत संस्कारकर्माणि Azva 17.1 सुताष्व (स्व) स्य पितृष्वस्य कपिल 185 सुतृप्तः सुप्रभः सौम्य सुतोरणवितानाढ्यां सुतो वैदेहकश्चैव वृ. गौ. 7.68 वृ हा 7.254 भनु 10.26 सुत्रामादि दिशां पालान् वृ परा 11.125 वृ परा 12.112 वृ परा 4.165 व्यास 3.22 वृ हा 6.24 वृ हा 8.137 सुत्रामाऽनलवायूनां सुत्राणे तस्य पुंभ्यश्च सुदत्त तत्पुनस्तेषां सुदध्यन्नं फलयुतं सुदर्शनं पांचजन्यं सुदर्शनोर्ध्वपुंड्राणां सुदर्शनोर्ध्व पुण्ड्रादि सुदीर्घयंत्रान् सूप सुदीर्घेणापि कालेन सुधाब्धिममृतं बीजं सुधा नवगृहस्थस्य सुधानवगृहस्थस्य सुधावस्तूनि वक्ष्यामि सुधावस्तूनि वक्ष्यामि सुधावीजं सुदीर्घन्तु सुनन्दा च सुशीला च सुनासा कर्ण गंडाश्च सुपक्वं रसयुक्तं राजान्नं सुपर्णाश्च पिशाचांश्च सुपात्रं सर्वदा नाना शुभ सुपिरायाः कर्षणम् सुपुष्प मण्डपे रम्ये सुपूर्वामपि पूर्वा सुप्तां मत्तांप्रमत्तां सुप्तां मत्तांप्रमत्तां सुप्ता वापि प्रमत्ता सुप्तोऽपि योगयुक्तः आंपू 337 या 3.45 व 2.29 वृ हा 5.35 वृ हा 5.422 नारद 2.146 वृ हा 4.121 दक्ष 3.1 ब्र. या. 12.26 दक्ष 3.4 ब्र.या. 12.29 वृ हा 3.374 वृ हा 3.315 वृ परा 10.194 विश्वा 8.79 वृ परा 2.174 कपिल 881 बौधा 1.6.18 va_2.4.123 बौधा 2.4.15 बौधा 1.119 मनु 3.34 वृ परा 6.11 दक्ष 7.10 स्मृति सन्दर्भ सुप्त्वा क्षिप्त्वा च निष्ठीव्य शाण्डि 2.60 सुप्त्वा क्षुत्वा च मुक्त्वा सुप्त्वा भुक्त्वा रुदित्वां सुप्त्वा भुक्त्वा मनु 5.145 आंपू 259 व 1.3.38 सुप्रक्षालितपादपाणिराचान्त बौधा 2.3.25 सुप्रतीकं धराधारं . कण्व 658 वृ.गौ. 7.52 सुप्रीता सम्प्रयच्छन्ति सुप्रेक्षमणिय्यारत्नेषु सुबद्धजत्रुजान्वस्थि भार 7.24 सुबुद्धां येऽवलिप्तांगां सुबर्णरोप्यस्फटिकं सुबीजं चैव सुक्षेत्रे सुब्रह्मण्यमनाधृष्यं सुब्राह्मण श्रोत्रिय सुभगो रूपवान् शूरः सुभ्रू युगं सुविम्बोष्ठं सुमंगला सुनन्दा सुमङ्गलीनां कथितं सुमङ्गलीनां तत्स्नानं सुमंगलीरियंवधुरिमाः सुमध्योरुनितम्बाश्च सुमन्तुजैमिनीकृताः सुमित्र इत्युदाहृत्य सुमित्रा न आप ओषधयः सुमुखं संपुटं चैव विततं सुमुखं संपुटं विस्तीर्ण सुरभिर्ज्ञाननवैराग्ये योनि सुरभिर्वेष्णवी माता नम सुरभीणि च पुष्पानि सुरभीणि च पुष्पाणि सुरभीनागकर्णाद्यै सुरया लिप्तदेहोऽपि सुराकामद्यूतकृतं सुराकामद्यूतकृतं सुघटप्रपातोयं नारद 13.9 वृपरा 8.144 भाग 11.67 मनु 10.69 विष्णु 9.59 बौधा 2.3.24 वृ.गौ. 7.74 वृ हा 3.308 वृ हा 4.96 आंपू 790 लोहि 641 ब्र. या. 8.235 वृ परा 10.195 वृ. गौ. 1.19 वाधू 78 बौधा 2.5.8 विश्वा 6.61 भार 6.60 विश्वा 6.70 शाता 5.26 व 2.6.121 वृ हा 6.18 वृ परा 7.124 वाघू 39 वृहा 4.240 या 2.48 संवर्त 184 Page #614 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी सुराणामचनं कुर्याद् सुराणामितरेषां तु सुराधाने तु यो भाण्डे सुरानापि विधानेन मन्त्रै सुरान्तं मायेद्भूमौ सुरान्यमद्यपानेन सुरापश्च विशुध्येत सुरापः श्यावदन्तः स्यात् सुरापस्तु सुरां तप्ता सुरापस्तुसुरां तप्तां सुरापः स्वर्णहारी तु सुरापानेन स्तुल्यं मनु सुरापी व्याधिता धूर्ता सुरामूत्र-पुरीषाणां सुरांपस्य प्रवक्ष्यामि सुरांपीत्वा द्विजो मोहाद् सुरां पीत्वोष्णया कायं सुराम्बघृतगोमूत्र सुरां वै मलमन्नानां सुरां स्पृष्ट्वा द्विज सुरायाः प्रतिषेधस्तु सुरायाः संप्रानेन गोमांस सुरालये जले वापि सुरा वै मलमन्नादे सुर्मि वा ज्वलन्ती सुलक्षणं युवानं च सुलमोयं तमेवातः सुवर्णचौरः कौनख्यं सुवर्णताक्षयसूक्ताभ्यां सुवर्णदानं गोदानं सुवर्णदानं गोदानं सुवर्णदानं गोदानं सुवर्णधेनुमार्याय सुवर्णनाभं कृत्वा सुवर्णनामं यो दद्यात् 609 बृ.या. 7.9. सुवर्णमिका कस्ता शाता 5.5 वृ हा 5.71 सुवर्णपुतिन त्या शाता 5.12 बौधा 3.1.26 सुवर्णपुत्रिकां कृत्वा शाता 5.19 लोहि 374 सुवर्णमणिमुक्ता शंख 12.5 विश्वा 4.16 सुवर्णमणिरत्नानि बृ.गौ. 6.97 यम 11 सुवर्ण गां गुणवती शाण्डि 4.47 शंख 12.17 सुवर्ण रजतञ्चैव पात्रिकं वृ.गौ. 15.76 शाता 3.1 सुवर्ण रजतं वस्त्रं अत्रि 6.5 औ 8.12 सुवर्ण रजतं वस्त्रं वृहस्पति 5 संवर्त 116 सुवर्णरजतायैवर्वा वृ हा 5.113 वृ हा 6.3 40 सुवर्णरजताभ्यां वा बौधा 1.5.147 अत्रि 5.7 सुवर्णशतनिष्कन्तु शाता 1.16 __ या 1.73 सुवर्ण शृङ्गी रूप्यखुरा वृ.गौ. 9.68 वृ परा 8.211 सुवर्णस्तेयकृतिप्रो मनु 11.100 वृ परा 8.105 सुवर्णस्य क्षयो नास्ति नारद 10.11 मनु 11.91 सुवर्णागुलिकं हत्वा भार 18.128 बौधा 2.1.21 सुवर्णाम्बरधान्यानि Azva 10.43 या 3.252 सुवाससायवनिकां वृ हा 296 * मनु 11.94 - सुवासितेन तैलेन व 2.6.105 औ 9.81 सुवासिनी कुमारीश्च मनु 3.114 वृ हा 6.269 सुवासिनी कुमारीश्च ल हा 4.64 बृ.या. 2.3 सुवासिन्यो दोलयित्वा वृ हा 5.509 शाता 3.14 सुवेष-भूषणैस्तत्र वृ परा 7.165 वृ हा 6.271 सुशयने शयीताथ वृ परा 6.11 बौधा 2.1.15 सुशीतलं पानकं च व 2.4.25 वृ परा 10.157 सुशीलन्तु परं धर्म वृ हा 8.195 कण्व 436 सुशीला च सुवर्णा च वृ परा 10.304 मनु 11.49 सुषुम्ना चेश्वरी नाडी वृ परा 6.99 वृ हा 6.424 सुसंवृद्धा नास्य तत्र कपिल 734 देवल 73 सुसन्तरेयां हेलार्थ लोहि 113 संवर्त 201 सुसमाधिहृदो यूयं औ 1.3 वृहस्पति 4 सुसहायमतिप्रौढं शूरं वृ परा 12.58 वृ परा 10.116 सुसुखः सुप्रसन्न आत्मा वृ.गौ. 6.70 व 1.28.20 सुसूक्ष्मशुक्लवसनां विष्णु 1.29 अत्रि 3.29 सुस्नातं स्वनुलिप्तं शाण्डि 4.30 Page #615 -------------------------------------------------------------------------- ________________ 610 सुस्नातस्तु प्रकुर्वीत सुस्निग्धकण्ठास्ताल सुस्निग्धनीलकुटिल सुस्निग्धनीलकेशान्तं सुस्निग्ध शादलश्यामं सुदोमंत्रवन्तश्च सुद्यम्पायसान्नंच सूक्तं रौद्र च सौम्यंच सूक्तस्तोत्रजपेत्युक्त्वा . सूक्तानि वैष्णवान्येव सूक्तेन विष्णुविधिना सुक्षेत्रे वापयेद्वीजं सूक्ष्मतां चान्ववेक्षेत सूक्ष्मधर्मार्थतत्वज्ञः सूक्ष्मं तत् गुह्य सूक्ष्मेभ्योऽपि प्रंसगेभ्य स्मृति सन्दर्भ ल हा 1.26 सूतके त समुत्पन्ने लघुयम 75 शाण्डि 4.169 सूतकेन न लिप्येत बृ.या. 4.21 वृ हा 5.203 सूतके मृतके चैव अत्रि 5.35 व 2.3.116 सूतके मृतके चैव दक्ष 6.11 वृ हा 3.254 सूतके मृतके चैव बृ.या. 4.18 व 2.4.41 सूतके मृतके चैव व 2.6.466 व 2.6.265 सूतके मृतके वापि वाधू 132 वृ परा 11.285 सूतके मृतके वाऽपि वृ हा 8.106 व्या 254 सूतके मृतके होममने व 2.4.104 वृ हा 5.564 सूतके मृतशौचे वा वृ परा 8.42 वृ पुरा 4.1 42 सूतके वर्तमानेऽपि वृ.गौ. 3.55 पराशर 1.56 सूतकेषु यदा विप्रो अंगिरस 59 मनु 6.65 सूतके समनुप्राप्ते ___व्या । _कण्व 400 सूतके सूतकं स्पृष्ट्वा अत्रि 5.32 बृह 11.31 सूतके सूतकं स्पष्ट्वा अत्रि 5.25 मनु 9.5 सूतश्च मागधश्चोभौ नारद 13.115 - नारद 1.35 सूतस्वीकरणे याऽऽरांत्सिथता आंपू 390 भार 15.99 सूताद्याः प्रतिलोमास्तु नारद 13.111 वृ.गौ, 5.43 सूतानामश्वसारथ्य मनु 10.47 विश्वा 8.29 सूतिकाद्यैस्तु भुक्तानि व 2.6.505 दक्ष 6.1 सूतिप्रजननस्थानयुग्मं E. मतिपजननस्थानयग्मं आंप 38E प्रजा 172 सूतिप्रजननस्थानापन्न । आंपू 385 आंपू 169 सूते तेन स्पर्शः गोत्रिणस्तु ब्र.या. 12.10 अत्रि 5.36 सूतैश्च वैष्णवैर्मन्त्रैः वहा 4.130 दा 63 सूत्याशौचे मृताशौचे ___ आंपू 45 __ आंपू 50 सूत्रकार्पासकिण्वानां मनु 8.326 आंपू 274 सूत्रमं वाविधं शस्तं भार 2.36 अत्रि स 93 सूत्र प्रसाद्ययामायां भार 2.76 वृ परा 8.221 सूत्र यत्तद्भवेन्मध्यं भार 2.27 व्या 229 सूत्रस्यैव भवेन्मन्त्रः आंपू 56 संवर्त 24 सूत्राणां (शिं) क्षया कण्व 470 वृ परा 8.59 सूत्राणि च ततः प्राज्ञैः भार 2.28 कात्या 24.1 सूत्रेण ग्रथितं सूच्या विश्वा 1.89 कात्या 24.4 सूत्रोदितान् मयीत्यादान् Azva 10.25 AMu 8.19 सूनिकस्य नृपायान्तु औसं 15 सूचनात्स्वधरस्यैव सूचीसुतीक्ष्णतृणिमि सूतकद्वयसंप्राप्तौ नित्य सूतकं तु प्रवक्ष्यामि सूतकादिनिमित्तेन सूतकादिषु सर्वेषु सूतकाद् द्विगुणं शावं सूतकांतरितं श्राद्धं सूतकान्ते पुनः प्राप्त सूतकान्ते शून्यतिथि सूतकान्नमधर्माय सूतकान्नं द्विजो भुक्त्वा सूतकान्नं नवश्राद्ध सूतकान्नं नवश्राद्ध सूतकाशौचयोरुक्तः सूतके कर्मणां त्यागः सूतके च प्रवासे वा सूतके तु यदा विप्रो Page #616 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी सूनिहस्ताच्च गोमांस सून्यादीनां चतुर्णां च पर्णोऽसीतिष् क्रमं सूपशाकान्वित कृत्वा सूपान्नं कृसरान्नं सूपेन परमान्नेन सूर्यक्षेत्रेदशैतेषां मंत्राणां सूर्यमण्डल पर्यन्तं : सूर्यमण्डल यवराशि सूर्यमध्यस्थि सोमस्तस्य सूर्यमुदयास्तमये न सूर्यश्वमेति मंत्रेणं सूर्यः सोमो महीपुत्र सूर्येस्यान्तर्गत सूक्ष्मं सूर्यस्याभिमुखो जप्त्वा सूर्यस्यास्थमयात्पूर्व सूर्यस्योदयनं प्राप्यं सूर्योदयनं प्राप्य सूर्याचन्द्रमसोः प्रील्यै सूर्यादीनां तु कर्तृत्व सूर्याभ्युदितः सूर्याभि सूर्यायेदं नममेति ! सूर्ये कन्यागते कूर्याच्छाद्धं सूर्येण ह्यभिनिमुक्तः सूर्येन्दुपप्लवे यद्वै सूर्यो न इति सूक्तेन सूर्योषधतारेश नक्षत्र सूर्यकोटिप्रतीकाशं सूर्य्यराशिनिपातेन सूर्य्यश्वमेति मंत्रेण सूर्यास्ते तर्पयित्वा सूर्येऽस्तशैलम प्राप्ते सृजते आत्मनात्मान सृजेद्वाचा नरेमालां सृष्टमात्रो जगत्सर्व वृ परा 8.189 वृ परा 246 सृष्ट्युत्पतिवर्णनम् सेकद्वारं पिधानां च सेचनं प्रोक्षणे नस्तो सेतुकेदारमर्यादा सेतुबन्ध पथे भिक्षां सेतुस्तु द्विविधो ज्ञेयं सेनापति बलाध्यक्षौ सेनापते सूत्रवत सेनेशवैनतेयादि सेवकाश्चपि विप्राणां सेवेक पूर्व संध्यायाः सेवेतेमांस्तु नियमान् सेवेनैः कुसुमैर्दिव्यै सेव्यमानस्य यत्पापं सेव्यमानोऽप्सरसंधै सैकोद्दिष्टं दैवहीनं मनु 12.100 सैनापत्यं च राज्यं सैषा भ्रूणहत्या एवैषा सोऽग्नि र्भवति वायुश्च व 1.5.9 मनु 7.7 व 1.1.17 सोङ्कारं ब्राह्मणो ब्रूयान्न वृ परा 10.289 सोकारया वै गायत्र्या सोङ्कारां चैव गायत्री सोचेत मनसा नित्यं वृ परा 7.245 कण्व 365 अत्रि 358 मनु 2.226 बृ.गौ. 19.19 Asva 1.56 भार 6.107 सोत्तरीयं च कौपीनं सोत्तरीयं त्रयं वाऽपि सोतरोऽनुत्तरश्चैव सोदकं च कमण्डलुम् सोदकान् द्विगुणं श्रुग्नान् सोदकाभ्यां पवित्राभ्यां सोदकुम्भं प्रदद्यात्तु हा 3.370 Apa 2.7 व 2.3.113 व 2.3.72 सोदकुम्भस्य नान्द्याश्च सोदर्या विभजेरंस्तं सोस्ध्वनः पारमाप्नोति सोऽनुभूयासुखोदर्कान् सोऽपनीय समस्तानि ब्र. या. 8.300 कण्व 764 वृ हा 5.392 कण्व 336 भार 7.51 कपिल 928 कपिल 928 विष्णु 51 बौधा 2.3.37 वृ परा 2.37 या 1.296 वृ.या. 2.16 वृ हा 4.48 भार 6.9 अत्रि 4.7 बृ.या. 8.41 भार 4.30 कण्व 32 कात्या 9.1 विष्णु म 20 शाण्डि 4.242 बृ. गौ. 15.18 611 विष्णु 1 वृ परा 5.169 कण्व 775 नारद 12.1 पराशर 12.59 नारद 12.15 मनु 7.189 वृ हा 4.99 वृ हा 6.420 बृ. या. 4.61 भार 6.10 मनु 2.175 व 2.3.16 बृ.गौ. 14.64 वृ परा 10.28 प्रजा 189 वृ परा 2.39 बौधा 1.5.104 व 2.6.48 वृ हा 5.43 नारद 1.4 बौधा 1.3.4 वृ परा 7.190 Azva 2.28 वृ हा 6.147 आंपू 266 मनु 9.212 शंख 7.31 मनु 12.18 वृ परा 4.102 Page #617 -------------------------------------------------------------------------- ________________ 612 सोपानत्कं कृतघ्नं सोपानत्कश्च यो भुंक्ते सोपास्या सद् द्विजइ सोऽपिक्षत्रिय एव सोस्पि पाप विशुद्ध्यर्थं सोऽप्येकश्चेदवाप्नोति सोऽभिध्याय शरीरात् सोमक्षये द्विजो याति सोमन्तत्रैवविन्यस्य सोमपांश्चैव दस्तु सोमपानसमाभिक्षा सोमपा नाम विप्राणां व्या 362 ल व्यास 2.83 वृ परा 2.12 औंस 29 शाता 2.27 आंपू 127 मनु 1.8 वृ परा 5.100 ब्र.या. 10.54 वृ. गौ. 8.60 वृ परा 6.160 मनु 3.197 मनु 3.1.98 वृ हा 8.71 वृ परा 6.342 वृ.गौ. 5.79 ब्र.या. 4.20 सोमपास्तु कवे पुत्रा सोम पूषेति ऋचा सूर्य्या सोम भास्करयोर्भाभि सोममण्डलसङ्काशैर्यानै सोमविक्रयकारी च सोमविक्रयिणे विष्ठा सोम शौचं ददत्तासां सोमः शौचं ददौ तासां सोमसंस्थास्सप्तसंस्थाः सोमसदोऽग्निष्वात्ताश्च सोमसून सुराचार्यो सोमाग्न्यार्कानिलेन्द्राणां सोमानमित्योदनेन सोमापूषणेत्यंचा सोमाय वै पितृमते सोमार्काग्निगतन्तेजो सोऽमृतं नित्यमश्नाति सोमेन सह राज्ञेति सोमेष्टि पशुयज्ञं सोमो ग्रहगणश्चव सागराः सोमोवस्यातिश्चाग्नि सोमोऽस्य राजा भवतीति सोऽयमर्थः कल्पसूत्रैः मनु 3.180 बौधा 2.2.64 या 1.71 लोहि 103 वृ परा 7.167 वृ परा 11.56 मनु 5.96 वृ हा 6.104 वृ हा 8.44 औ 5.43 विष्णु म 50 वृ परा 2.225 वृ परा 7.185 वृ परा 6.303 बृ.गौ. 19.7 व 2.6.186 व 1.1.46 कपिल 38 सोऽयमेव प्रधानोऽग्नि सोऽयं तस्मादाहित सोऽयं नित्यत्वधार्यत्व सोऽयं वै समभागी सोऽयं हि पितृभि प्रीत सोऽवाविशरास्तु पापात्मा सोऽश्वमेधसमं पुण्यं सोषैरूदक गोमूत्रै सोऽसहायेन मूढेन सोस्स्पृष्टैना विशेत्रत्र सोऽस्मत्प्रीतिकरः श्रीमान् सोऽस्य कार्याणि संपश्येत् सोऽहं दासो भगवतो सोऽहं भावेन संपूज्य सौगान्धिकस्य हरणाद् सौत्तरीयं गृहस्थस्य सौत्रामणिस्तत्परं स्यात् सौत्रामण्यच्छिद्रन सौत्रामण्यावभृतके सौदर्शनी प्रवक्ष्यामि सौदर्शनेन मंत्रेण सौदर्शनेन मंत्रेण सौदर्शिनी च सेनेशी सौदर्शिनीं तु संस्थाप्य सौपर्णमथवैराजं सौभाग्यं अम्बिके देहि सौभाग्यं कर्मसिद्धिञ्च सौभाग्यायुर्यशो नाश सौमनस्यमस्त्विति सौमारौद्रं तु वहवेनाः सौम्यं च वैष्णवं रुद्र सौम्ययाम्यायनद्वन्दे सौम्ययाम्यायने नूनं सौम्यवेषप्रशान्तं च पाप सौम्ये मुहूर्ते तत्प्राश्यं स्मृति सन्दर्भ लोहि 138 कण्व 311 लोहि 4 लोहि 187 आंपू 1101 वृ.गौ. 6.129 वृ परा 5.27 या 1.186 मनु 7.30 वृ परा 6.91 वृ.गौ. 7.60 मनु 8.10 वृ हा 5.16 विश्वा 6.24 शाता 4.20 भार 15.107 कण्व 497 कण्व 537 वृ परा 2.53 वृ हा 7.193 वृ हा 6.61 वृ हा 7.203 वृ हा 7.5 नारा 3.10 वृ परा 11.286 वृ परा 11.27 कात्या 14.7 शाण्डि 5.51 कात्या 4.6 मनु 11.255 Azva 23.9 आंपू 643 आंपू 641 शाण्डि 1.105 वृ.गौ. 10.23 Page #618 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 613 सौरमेयी तथा मुद्रा व 2.6.90 स्तम्भेषु वेदान् मंत्राश्च वृ हा 5.505 सौरभेयी द्विवक्त्रां वृ परा 10.7 स्तुतिभि पुष्कलाभिश्च वृ हा 6.58 सौरमेयोर्जनलाग्न्योश्च वृ परा 6.269 स्तुतिभि पुष्कलाभिश्च वृ हा 7.330 सौरान मंत्रान् यथोत्साहं ल व्यास 2.34 स्तुतिभि ब्रह्मपूर्वाभिर्य बृ.गौ. 21.14 सौराष्ट्र देति सूक्तेन वृ हा 5.464 स्तुत्वा नत्वा ततः Azva 1.49 सीरेण चानुवाकेन वृ हा 5.213 स्तुवतो दुहिता त्वं वै वौधा 2.2.90 सौलभ्याधारणामूलं कण्व 343 स्तुवन्ति वेदास्तस्यात्र वृ हा 8.266 सौवर्ण पृथिवीदान व परा 11.154 स्तुवन्ति सततं ये च बृ.गौ. 22.27 सौवर्णमाज्यं लाजांश्च वृ हा 5.1 47 स्तूयमानं हरिं ध्यात्वा वृ हा 7.78 सौवर्ण क्षीरपूर्णं तु वृ परा 10.131 स्तृतादुपासनात् सोऽयमौपा वृ.गौ. 15.19 सौवर्ण रजितं तानं ___ भार 11.9 स्तेनः कुनखी भवन्ति व 1.20.49 सौवर्ण राजतं तानं बृ.या 7.114 स्तनगायनयोश्चान्नं मनु 4.210 सौवर्ण राजतं ताम्र ब्र.या. 4.55 स्तेनः प्रकीर्य केशान् सैध्रकंदौधा 2.1.17 सौवर्णराजताजनां या 1.182 स्तेनाः साहसिकाश्चण्डाः नारद 2.138 सौवर्णाराजताम्या शंख 13.14 स्तेनेष्वलभ्यमानेषु नारद 15.26 सौवर्णरौप्य वासोऽश्म __2.6.491 स्तेनोऽनुप्रवेशान्न व 1.19.26 सौवर्ण रौप्यमहिणी ब्र.या. 11.18 स्तेयं कृत्वा सुवर्णस्य वृ परा 8.108 सौवर्णानि च पात्राणि व 2.6.504 स्तेयं कृत्वा सुवर्णस्य संवर्त 120 सौवर्णाच्च प्रसूनात्तु वृ.गौ. 8.78 स्तोकशः सीरिभि तृ परा 5.182 सौवर्णायसतानेषु अत्रिश 156 स्तोत्रपाटश्च सन्तोष्य शाण्डि 4.167 सौवर्णायसतानेषु अत्रिस 159 स्तोमवाहीनि भाण्डानि नारद 7.23 सौवर्णिकस्य वैश्यस्य वृ.गौ. 11.17 स्त्रवत्यनोकृतं पूर्व बृ.या. 2.149 सौवर्णेन पात्रेण शंख 13.9 स्त्रिद्देवता मंत्रजपे भार 7.49 सौवर्णे राजते वाऽपि Azva 5.2 स्त्रियः पवित्रं अतुलं बौधा 2.2.63 सौवीरः तिक्तै लवणादि वृ परा 7.231 स्त्रियः पवित्रं अतुलं व 1.28..4 सौहार्दाद् वीक्षणाद् वृ हा 6.169 स्त्रियम्बिना आकामे ब्र.या. 8.82 स्कन्दश्चदुग्धेविन्यस्य ब्र.या. 10.85 स्त्रियं रिरंसुर्दविणं वृ परा 6.217 स्कन्धयाः स्पर्शनादश्य शंख 10.13 स्त्रियं श्वश्वा पतिर्मात्रा वृ परा 7.348 स्कंधेन दूराच्च वृ परा 5.51 स्त्रियं स्पृशेददेशे य: नारद 13.65 स्कन्धेनादाय मुशलं मनु 8.315 स्त्रियं स्पृशेददेशे मनु 8.358 स्कन्धेनाऽऽदाय मुसलं बौधा 2.1.19 स्त्रियश्च यत्र पूज्यंते वृ परा 6.44 स्तनयिलु वर्षविधुत बौधा 1.11.25 स्त्रियस्तु न बलात्कार्या नारद 19.25 स्तनयस्तुधियोन्यास भार 6.84 स्त्रियस्तुष्टा श्रियः व परा 6.45 स्तनोर बाहु हस्तान वृ परा 11.20 स्त्रियस्सनाथाः कथिताः कपिल 653 स्तंभपूजां चतुर्दिक्षु कण्व 667 स्त्रियाधनन्तु ये मोहात् अंगिरस 71 Page #619 -------------------------------------------------------------------------- ________________ 614 स्मृति सन्दर्भ स्त्रियाऽप्यसम्भवे कार्य मनु 8.70 स्त्रीणां शीलाभियोगे नारद 2.217 स्त्रियामर्तुर्वच कार्य व 2.5.17 स्त्रीणां संक्षिप्तधर्मवर्णनम् विष्णु 25 स्त्रियां तु यद्भवेद्वित्त मनु 9.198 स्त्रीणां सर्वक्रियारम्भे ब्र.या. 8.289 स्त्रियां तु रोचमानायां मनु 3.62 स्त्रीणां साक्ष्यं स्त्रियः मनु 8.68 स्त्रिया म्लेच्छस्य अत्रिस 182 स्त्रीणां सुखोद्यमक्रूरं मनु 2.33 स्त्रियाश्च पुरुषस्यापि वृ परा 6.47 स्त्रीणां सौभाग्यतो कात्या 19.6 स्त्रियाताश्चैकवर्णा न ब्र.या. 10.11 स्त्रीद्रव्य वृत्तिकामो या 2.284 स्त्रियोऽपि स्युस्तथाभूता वृ परा 7.166 स्त्रीधनं तदपत्याना नारद 14.9 स्त्रियाऽप्येतेन कल्पेन मनु 12.69 / स्त्रीधनभ्रष्टसर्वस्वा नारद 13.94 स्त्रियो रत्नान्यथो विद्या मनु 2.2 40 स्त्री धनं च नरेन्द्राणां नारद 2.75 स्त्रियो वृद्धाश्च बालाश्च पराशर 7.37 स्त्रीधनानि च ये मोहाद् Apa 9.26 स्त्रीकृतान्यप्रमाणानि नारद 2.22 स्त्रीधनानि तु ये मोहाद मनु 3.52 स्त्रीकृतेषु न विश्वासः शाण्डि 3.153 स्त्रीधर्मयोगं तापस्यं मनु 1.114 स्त्रीक्षीरमाजिकं पीत्वा संवर्त 188 स्त्रीनिषिद्धा शतं दद्यात् या 2.288 स्त्रीगृहे गोगृहे वाथ वृ.गौ. 7.125 स्त्रीपात्र पतिपात्रे तु वृ परा 7.383 स्त्रीघातः शुद्ध्यते ऽप्येवं अत्रि स 170 स्त्रीपिण्डं भर्तृपिण्डेन स्त्री जनन्यस्त्रियः सर्वा वृ परा 1.34 स्त्रीपुंसयोस्तु संयोगे या 3.72 स्त्रीजाते सर्वकार्येककर्तृत्वा कपिल 411 स्त्रीपुंसयोस्तु सम्बन्धाद् नारद 13.2 स्त्रीजिताश्चानपत्याश्च वृ परा 8.41 स्त्रीपुं धर्मो विभागश्च मनु 8.7 स्त्रीजीविते यत् दत्तम् वृ.गौ. 3.21 स्त्री पुन्नपुंसक चेति वृ परा 3.16 स्त्रीणामपि पृथक् श्राद्ध वृ परा 7.133 स्त्रीबालवृद्धातुराणामन्येषां शाण्डि 1.24 स्त्रीणामप्यर्चनीयः वृ हा 8.80 स्त्रीबालोन्मत्त वृद्धानां मनु 9.230 स्त्रीणामष्टगुणः कामो वृ परा 6.53 स्त्रीभिः भर्तृवच कार्य या 1.77 मनु 5.72 स्त्रीमि हास्य कामजल्पं वृ हा 6.207 स्त्रीणामाजन्मशर्मार्थं वृ परा 6.17 स्त्रीमध मांस लवण वृ हा 4.176 स्त्रीणामुद्वाह एको वै वृ परा 6.178 स्त्रीमुखं च सदा शुद्धं वृ परा 6.337 स्त्रीणायेमकशफोष्ट्रीणां वृ परा 6.319 स्त्रीयदा बालभावेन औ 9.101 स्त्रीणां कुरुते श्राद्ध व्या 112 स्त्रीवृद्धबालकितव या 2.72 स्त्रीणां च बाल वृद्धानां वृ परा 8.75 स्त्रीशूदपतितांश्चैव बृ.या. 7.147 स्त्रीणां च बाल-वृद्धानां वृ परा 8.92 स्त्रीशूद्र पतिनानां शंख 18.13 स्त्रीणां cUr3आन्न आदानात् पराशर 3.24 स्त्री शूद विट् क्षत्र बधो या 3.236 स्त्रीणां चैव तु शूदाणां देवल 61 स्त्रीशूदस्य तु शुद्ध्यर्थं पराशर 12.4 स्त्रीणां तु साक्षिणः स्त्रिय व 1 16.24 स्त्रीष्वनन्तरजातासु मनु 10.6 स्त्रीणां रजस्वलानां यम 56 स्त्रीषु रात्री बहिग्रामा नारद 9.1 स्त्रीणां रजस्वलानां वृ.या. 3.64 स्त्रीसंपर्कादिकं सर्व वृ.वा. 5.2 जी Page #620 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी स्त्र्याम्यमात्यौ पुरं राष्ट्र मनु 9.294 स्थालीपाकस्य चाऽऽरम्भ Azva 2.1 स्त्र्यालोकालम्भविगम या 3.157 स्थाली पाकादथपुनस्त कण्व 549 स्थगरं सुरभि यं कात्या 17.5 स्थालैः सह चतुः षष्टि या 3.85 स्थण्डिलेऽग्नि प्रतिष्ठाप्य वृ हा 5.164 स्थाल्यादीनि च पात्राणि Azva 2.68 स्थण्डिलेऽभ्यर्चेनं वृ हा 5.112 स्थावरंजङ्गमं श्रेष्ठं बृ.गौ. 20.16 स्थलगो नार्दवासास्तु वृ परा 2,206 स्थावरं न्यायमार्गेण लोहि 544 स्थलजोद कानि मनु 6.13 स्थावरा कृमिकोटश्च मनु 12.42 स्थलस्थेन तु कर्तव्यं व्या 375 स्थावरे क्रय दानादिकृत्ये । कपिल 640 स्थानपालांल्लोकपालान विष्णु 1.16 स्थाविर्ये मोक्षामातिष्ठेत् वृ.गौ. 12.5 स्थानं तपस्विनां यच्च भार 15.58 स्थितः अस्मि सर्वतः वृ.गौ. 1.58 स्थानं द्विजन्मा विधिवत् वृ परा 12.252 स्थितयोः परगोत्रत्वे लोहि 294 स्थानं वीरासनं सक्त AMu 12.4 स्थितः हि एकगुणाख्ये वृ.गौ. 1.55 स्थानलाभनिमित्तं हि नारद 2.86 स्थितायां येयमूर्3हा आंपू 452 स्थानादन्यत्र वा गच्छन् नारद 19.27 स्थितो यत्र यथोक्तश्च । वृ परा 320 स्थानान्तरगते बिम्बे वृ हा 6.400 स्थितौ तस्याश्च वृ परा 5.37 स्थानासनफलमवाप्नोति बौधा 2.4.23 स्थित्वापठन् स्मरन् भार 15.67 स्थानासनाधं विचरेद औ 8.28 स्थित्वा यथावदाचम्य भार 5.28 स्थानासनाभ्यां विहरेद मनु 11.225 स्थित्वा समाहितमनाः भार 15.60 स्थानासेध कालकृतः नारद 1.42 स्थिरभेष्वर्कसंक्रान्तिहूया आंपू 640 स्थापयित्वा चरुवह्नौ व 2.6.282 स्थिरांगं नीरुजं तृप्त वृ परा 5.4 स्थापयित्वा तु भदभक्त्या वृ.गौ. 7.43 स्थिरांग निरुजं दृप्तं पराशर 2.5 स्थापयेत कुम्भमेकातु शाता 5.9 स्थूणाप्ररोहणं यत्साद वृ परा 11.102 स्थापयेत्क्षेत्रयध्येषु शाण्डि 3.78 स्थूल फलस्य तूलस्य भार 15.74 स्थापयेत्पादहस्तादि शाण्डि 3.84 स्थूलसूत्रवतामेषा नारद 10.14 स्थानीय मान्ततस्तस्मि वृ.गौ. 8.88 स्थूलो वैश्वानरो नित्यं बृ.या. 2.92 स्थापितं प्रथमं पात्र Azva 23.38 स्थैर्घ्यं चतुर्थे त्वंगानां या 3.80 स्थाप्या भौमकला युक्तं ब्र.या. 10.75 स्नपयित्वा चरु तत्र व 2.3.73 स्थाली च प्रोक्षणां दीं Azva 2.18 स्नपयित्वाचरेत्तत्र व 2.4.116 स्थालीपाकं चाऽऽग्रयणं Azva 3.12 स्नातकव्रतलोपे च दिन वाधू 128 स्थालीपाकं ततः शस्तं ब्र.या. 8.341 स्नातकानां तु नित्यं व 1.12.12 स्थाली पाकं ततो हुत्वा ब्र.या. 8.32 स्नातकाय सुशीलाय Azva 15.3 स्थालीपार्क तथा धानं लोहि 133 स्नातः कृतजप्यस्तदनु शंख 13.9 स्थालीपाकं पशुस्थाने कात्या 17.25 स्नातं शिष्यं समानीय वृ हा 2.11 म्बाला पितृश्राद्ध लोहि 123 स्नातं शिष्यं समाहूय त हा 2.51 स्वालपाप गृमाश्च .गौ. 15.23 स्नातं शिष्यं समाहूय वा 2.108 Page #621 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ स्नात शुचिर्धीतवास संवर्त 207 स्नात्वाऽऽमलक्या नद्यां वृ हा 5.3 41 स्नातः संतपणं कृत्वा शंख 13.17 स्नात्वा यथोक्तं औ 4.1 स्नातः स्नाताय विप्राय वृ परा 10.252 स्नात्वा रजस्वला चैव अंगिरस 35 स्नातस्नानं वा कुर्वीत कण्व 161 स्नात्वा विधायार्चनं वृ परा 11.32 स्नातस्य भोत्युत्ते ब्र.या. 8.124 स्नात्वा विष्णु समभ्यर्च्य व 2.3.172 स्नातस्य सार्षपं तैलं या 1.284 स्नात्वा वै संस्पृशेल्लिङ्गं ब्र.या. 12.54 स्नाता रजस्वला या पराशर 7.17 स्नात्वा शुक्लांबरधरः भार 11.5 स्नातुं प्रयान्तं विबुधा कण्व 153 स्नात्वा शुक्लाम्बरधर वृ हा 3.41 स्नातृसंचिन्तितं सर्वे वृ परा 2.101 स्नात्वा शुचिद्विजोवात्र भार 18.93 स्नात्व ब्र.या. 2.199 स्नात्वा शुद्ध प्रसन्नात्मा वृ हा 8.220 स्नात्वाऽक्षततिलै ल हा 4.32 स्नात्वा शुद्धः शुचौ देशे भार 13.4 स्नात्वाग्निहोत्रजेनैव भार 5.43 स्नात्वाश्वमेधावभृथे औ 8.21 स्नात्वाचम्य ततः औ 9.93 स्नात्वा संकल्प्य विधिना कण्व 147 स्नात्वा च विधिवत्तत्र संवर्त 211 स्नात्वा सन्तर्प्य ल व्यास 1.21 स्नात्वा तिलोदकं व 2.6.3 48 स्नात्वा सन्तर्प्य वृ हा 5.344 स्नात्वातीरं समागत्य व्या 68 स्नात्वा सन्तर्प्य वृ हा 6.44 स्नात्वा तु सूर्यमचिष्य ब्र.या. 8.83 स्नात्वा संध्यासपर्यादि भार 18.22 स्नात्वा तेनैव विधिना आपू 487 स्नात्वा संपूज्य देवेशं वृ हा 2.93 स्नात्वा त्रिषवणं नित्यं Apa 9.39 स्नात्वा सम्प्राश्य औ 6.44 स्नात्वा नद्यांतडागे वृ हा 5.550 स्नात्वा संप्रोक्ष्य पतितां शाण्डि 2.61 स्नात्वा नद्यां विधानेन । वृ हा 7.306 स्नात्वा स्नात्वा पुनः अत्रि 5.62 स्नात्वा नधुकैश्चैव अत्रिस 184 स्नात्वा स्नात्वा स्पृशेदेनं अत्रि 5.70 मात्या नित्यक्रियां Azva 12.5 स्नात्वा स्वस्त्ययनं व 2.3.191 स्नात्वानुपहतः प्यादौ भार 6.14 स्नात्वैव वाससी बृ. या. 7.38 स्नात्वाऽपरेनि कुर्वीत व 2.3.20 स्नात्वैवं सर्वभूतानि बृ.या. 7.115 स्नात्वा परेऽनि विधिना वृ हा 7.141 स्नापनं तस्य कर्तव्यं या 1.277 स्नात्वा पीत्वा क्षुते पराशर 12.17 स्नामन्दैवतैमन्त्रै बृह 10.2 स्नात्वा पीत्वा भुते या 1.196 स्नान आर्द धरणीञ्चैव वृ हा 6.352 स्नात्वा पीत्वा च भुक्त्वा वृ परा 6.344 स्नानकर्मव्यशत्तस्तुधौतं व 2.6.53 स्नात्वा पीत्वा जलं वृ हा 6.379 स्नानकाले तु संप्राप्ते वृ हा 5.86 स्नात्वा पीत्वा तथा भुक्त्वा संवर्त 20 स्नानतः सर्वकर्माणि आंपू 165 स्नात्वापीत्वा शतं भार 9.15 स्नान द्वये नित्यमेव कण्व 52 स्नात्वा पूर्ववदभ्यर्च्य वृ हा 7.264 स्नानदव्याणि च तथा भार 11.24 स्नात्वा मध्याह्नसमये वृ हा 5.427 स्नानपानक्षुतस्पाप भार 4.38 स्नात्वा मंत्रवदाचम्य ल हा 4.12 स्नानमन्येषु कुर्वीत वन्य 8.105 Page #622 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी स्नानमन्दैवतैः कुर्यात् व्यास 3.8 स्नानवस्त्रेणहस्तेन यो वाधू 92 स्मानमब्दैवतैर्मन्त्रैः या 1.22 स्नानवस्त्रोपवीतेषु वृ हा 5.209 स्नानमात्र त कथितं आप 679 स्नानशत्रष्टितोयेन व 2.6.108 स्नानमूलमिदं ब्राहां आंपू 166 स्नानसंध्याग्निहोत्रादि कण्व 322 स्नानमूलाः क्रियाः सर्वाः वाधू 69 स्नान सन्ध्याविहीना ब्र.या. 13.27 स्नानमूलाः क्रियाः सर्वाः वाधू 97 स्नानहीनो मलाशी बृ.या.. 4.52 स्नान मौनोपावासेज्या या 3.313 स्नानहोमजपातिथ्यं बृ.या. 7.127 स्नानकालं च तद्धयान भार 9.4 स्नानचमनपानार्थ शाण्डि 4.153 स्नानं कृत्वा प्रारंभेच्च आंपू 164 स्नानार्थण दयीदनु व 2.6.103 स्नानं कृत्वावस्त्र वाधू 95 स्नानादनन्तरं तावद् दक्ष 2.13 स्नानं गोदानिकं कण्व 422 स्नानादिकञ्च संप्राप्य लहा 4.28 स्नानं तौ वरुण शक्ति __व्या 100 स्नानादि कृत कृत्य व हा 3.249 स्नानं त्रिषवणं कुर्वान् वृ हा 6.229 स्नानाद्याचार कृत्य विष्णु 64 स्नानं त्रिषवणं चास्य संवर्त 132 स्नानानि पंच पुण्यानि पराशर 12.9 स्नानं दानं जपंहोम अंगिरस 14 स्नानान्तं पूर्ववत् कृत्वा कात्या 23.10 स्नान दानं जपं होम ___ अत्रिस 323 स्नानान्तर देवपूजा वर्णन विष्णु 65 स्नानं दानं जपो ध्यानं बृ.या. 7.128 स्नानार्थ प्रस्थितं विप्रं विश्वा 1.87 स्नानं दानं तपोहोम Ae 6.3 स्नानार्थं मृतिका शुद्धा व 2.6.1 32 स्नान नद्यादिबन्धेषु वृ चरा 104 स्नानार्थ मृदमानीय ल हा 4.24 स्नानं नैमितिक ज्ञेयं वाधू 51 स्नानार्थ विप्रमायान्तं पराशर 12.12 स्नानं प्रधानं भक्तानां शाण्डि 2.1 स्नाना यदि मुंजीत औ 9.54 स्नानं ब्राहाणसंस्पर्श अत्रिस 284 स्लाने दाने च दे वृ परा 11.287 स्नानमन्तर्जले चैव बृ.या. 7.169 स्नाने दाने जपे होमे वाधू 212 स्नानमब्दैवतैमन्त्रै बृ.या. 6.29 स्नाने दाने भवेत् ब्र.या. 2.192 स्नानमब्दैवतैर्मन्य बृ.या. 7.1 स्नाने दीपे तथा दाये व 2.6.118 स्नानमूलाः क्रिया बृ.या. 7.116 स्नानेनैव भवेच्छुद्धि औ 6.48 स्नानं मन्त्र तथा संध्या ब्र.या. 8.56 स्नाननेनैव विशुद्धि व 2.6.483 स्नानं रजस्वलायास्तु Apa 7.1 स्नानोदकाय पाकाय कण्व 602 स्नानं वारुणिकं चैव Azva 1.108 स्नानोपवासनियम कपिल 548 स्नानं सन्ध्या मुक्तकाले विश्वा 3.75 स्नापनं तस्यकर्त्तव्यं ब्र.या. 10.8 स्नानं सन्ध्यां जपं होमं वाधू 224 स्नापयित्वा तदा कन्या Apa 7.10 स्नानं संध्या जपो Azva 1.3 स्नापयित्वा विधानेन आंपू 78 स्नानं स्पृष्टेन येन वृ परा 8.311 स्नानपयेत् पञ्चगव्येन दा 152 स्नातवस्त्रन्तु निष्पीड्य ल हा 4.59 स्नापयेत्पञ्चगव्येन व 2.7.108 स्नातवोचक कुर्याद वाधू 5 स्नापयेइम्पतीः पश्चात् शाता 3.5 Page #623 -------------------------------------------------------------------------- ________________ 618 स्मृति सन्दर्भ स्नापयेद्विधिवत्पश्चात् व 2.7.48 स्पृश्यमस्पृशन्त्येवा शाण्डि 1.14 स्नापयेन् मंत्र रत्नेन वृ हा 5.1 40 स्पृश्यास्तु सर्वमेवैते औ 6.6 स्नानपयेद्विषुवे भक्त्या वृ.गौ. 10.25 स्पृष्टमन्त्यादिजातीनां व 2.6.517 स्नाप्य पंचामृतैः वृ हा 5.1 41 स्पृष्टमन्नन्तु भुजानो बृ.गौ. 16.45 स्नायाज्जलेन देवानां शाण्डि 2.21 स्पृष्टमात्र त्यजेत्तीर्थ व 2.6.529 स्नायान्नदीषु शुद्धाषु ल व्यास 1.3 स्पृष्टं रजस्वलाऽन्योन्यं अत्रिस 278 स्नावानि मृत्योर्जुहोमि व 2.20.32 स्पष्टं रजस्वलाऽन्योन्यं अत्रिस 279 स्निग्धंपथ्यं तथा शुद्धं व 2.5.57 स्पृष्टं रजस्वलाऽन्योन्यं अत्रिस 280 स्निग्धं रम्यं गृहीत्वा व 2.7.4 स्पृष्टं रजस्वलाऽन्योन्यं अत्रिस 281 स्निग्धवर्ण महाबाहु वृ हा 5.97 स्पृष्टा रजस्वला कौश्चित् यम 62 स्नुषादुहितृपुत्राधान्य शाण्डि 3.72 स्पृष्टा रजस्वला चैव यम 61 स्नुषानामपि पुत्राणां पितृ कपिल 206 स्पृष्टाश्च गाव शमयंति वृ परा 5.10 स्नुषायाकैकमधुरा पितर कपिल 187 स्पृष्टास्पृष्टा नष्टसुता कपिल 526 स्नुषावापि सगोत्रा वृ परा 7.282 स्पृष्टेन तेन संस्नायाद् वृ परा 8.202 स्नुषा वा सोदरोवापि कपिल 605 स्पृष्टे लोचनयुग्मे शंख 10.12 स्नेहपाशगणैवध्वा वृ.गौ. 1.62 स्पृष्ट्वा चोझ च दग्ध्वा पराशर 5.11 स्नेहाद्वा यदि वा __dA 114 स्पृष्ट्वा दत्त्वा च मदिरां मनु 11.149 स्नेहाद्वा यदि वा पराशर 6.53 स्पृष्ट्वा द्वादशसंख्या मार 7.105 स्नेहाद्वाद यदि वा लघुशंख 62 स्पृष्ट्वा नधुदके स्नात्वा अत्रिस 189 स्नेहाद्वा यदि वा लिखित 77 स्पृष्ट्वा पादौ नमस्कुर्याद् Azva 14.7 स्नेहांश्च घृततैलादीन् वृ परा 8.207 स्पृष्ट्वापो वीक्षमाणो कात्या 14.5 स्नेहेना वृ परा 12.47 स्पृष्ट्वा भुवं पदाग्रेण शाण्डि 4.115 स्नप्नेऽवगाहयेत्यर्थे ब्र.या. 10.3 स्पृष्ट्वा रजस्वला देवल 41 स्पर्शनं चैव सर्वत्र व 2.5.25 स्पृष्ट्वा रजस्वला देवल 42 स्पर्शमात्रः प्रकर्तव्य आंपू 472 स्पृष्ट्वा रजस्वलान्योन्यं पराशर 7.13 स्पर्शमात्रेषु खननं व 2.6.514 स्पृष्ट्वा रजस्वलान्योन्यं । पराशर 7.14 स्पर्शमात्रेषु चण्डालैः व 2.6.513 स्पृष्ट्वा रजस्वलान्योन्यं पराशर 7.15 स्पर्शनाद्भिदूषिता बृ.या. 7.153 स्पपष्ट्वा रजस्वलान्योन्यं पराशर 7.16 स्पष्टमेव प्रभवति आंपू 229 स्पष्टवा रजस्वलान्योन्यं वृ.या. 3.65 स्पष्टं प्रत्यक्षमेस्त्तु न सर्वे कपिल 3 46 स्पृष्ट्वा रजस्वलान्योन्यं बृ.या. 3.66 स्पस्तमथप्यंतसणचेद्या व 2.4.58 स्पृष्ट्वा रजस्वलाडयोन्यं बृ.या. 3.67 स्पृशन्ति बिन्दवः बौधा 1.5.105 स्पृष्ट्वा रजस्वलान्योन्यं । बृ.या. 3.68 स्पृशन्ति बिन्दवः मन 5.142 यम् 58 स्मृशन्ननामिकाग्रेण कात्या 28.19 स्पृष्ट्वा रजस्वलान्योन्यं यम 59 स्रोदुच्छिष्टमुच्छिष्ट Azva 1.162 स्पष्ट्वा रजस्वलान्योन्यं बम 60 M रजस्वलाल्यो Page #624 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी स्पृष्ट्वा रजस्वला यान्तु ___यम 57 स्यातां विप्रादिवर्णेषु भार 16.17 स्पृष्ट्वाकृत्वा स्सावित्र्या भार 11.85 स्यातां संव्यवहार्यो नारद 15.10 स्पृष्ट्वा सचैलं स्नात्वा वृ हा 6.356 स्यात्साहसं त्वन्वयवत् मनु 8.332 स्पृष्ट्वा स्नानत्वा हेम अत्रिस 190 स्यादेतत् त्रिगुणं औ 9.83 स्पृष्ट्वैतानशुचि मनु 4.143 स्याद् यस्य दुहिता नारद 14.26 स्फटिकेन्द्राक्षपद्या! ल व्यास 2.30 स्यादोम्बीजं नमः वृ हा 3.218 स्फटिकेन्द्राक्षरुद्रः बृ.या. 7.137 स्युः पाल्या यत्रततस्ते वृ परा 5.106 स्पयशुपजिनधान्यानां या 1.184 स्योनापृथिवीति व 2.6.135 स्फ्यादीनां यज्ञपात्राणां वृ परा 6.333 स्योनापृथिवीति भौमं वृ परा 11.61 स्मयं कृत्वा जगभर्ती कपिल 6 स्योनापृथिवीति मंत्रस्य वृ परा 11.324 स्मरणीयो न वाच्योऽयं लोहि 195 म्रक्चन्दनादि ताम्बूलं वृ हा 5.278 स्मरन्नारायणं तिष्ठत् भार 5.40 प्रवद्यद् ब्राह्मणं तोयं अत्रिस 392 स्मार्तकर्माणि कुर्वीत ___ लोहि 26 सवन्तीष्वनिरुद्धासु बौधा 2.3.6 स्मात वैवाहिके वह्नौ व्यास 2.17 स्वन्त्यादिष्वथाचम्य बृ.या. 7.111 स्मार्तानां द्विगुणं कुर्यात् विश्वा 1.55 स्वेश्लाक्षिता शीघ्र व्या स 2.38 स्मार्तो द्वितीय बौधा 1.1.3 स्रष्टा धाता विधाता वृ हा 1.10 स्मिग्धासांदासुविदला 'भार 5.13 स्रष्टा नियन्ता शरणं वृ हा 3.106 स्मृतयश्च पुराणानि प्रजा 4 स्रष्टो मोक्तासि कूटस्थो विष्णु म 61 स्मृतिमत्साक्षिसाम्यं नारद 2.207 सावं गर्भस्य विद्वासो वृ परा 8.39 स्मृतिमान्मेधावी व 1.29.10 मावे मातुस्त्रिरात्र स्यात् दा 127 स्मृतिसारं प्रवक्ष्यामि दा 4 मुक्खुवाज्याहुतेः शेष Azva 2.62 स्मृतौ प्रधानतः प्रतिपति बौधा 1.10.38 मुक्खुवौ हस्तमात्रौ Azva 2.21 स्मृत्याचारव्यपेतेन या 2.5 मुवस्य बिलमारम्य Azva 2.42 स्मृत्युक्तमंत्रै विधिवत वृ परा 11.33 सुवाग्रे घ्राणवत खातं . कात्या 8.13 स्मृत्युक्तं वाथ सूत्रोक्तं कण्व 70 मुवेण चाऽऽज्यमादाय Azva 23.50 स्मृत्युक्तविधिनाऽऽचम्य Azva 1.105 स्रोतसा भेदको यश्च मनु 3.163 स्मृत्यो विरोधेन्यायस्तु या 2.21 स्रोतसां सन्मुखोमज्जे ब्र.या. 2.18 स्मृत्वा जपेत् त्रिसंध्यासु वृ हा 3.318 स्वऋष्युक्तस्थले वाऽपि भार 16.23 स्मृत्वात्रविक्रमं रूपं वृ हा 3.377 स्वकर्म ख्यापयंश्चैव वृ हा 6.280 स्मृत्वा ब्रह्मैक्यसंधानं कण्व 79 स्वकर्मणामनुषठानात् बृह 11.45 स्यकारं विन्यसेत् वृ परा 4.87 स्वकर्मणि च संप्राप्ते ल हा 1.29 स्यन्दनादिषु यानेषु वृ हा 6.42 स्वकर्मणि द्विजस्थिष्ठन् नारद 18.48 स्यन्दनाश्वैः समे मनु 7.192 स्वकर्मनिरतचैव वृ.गौ. 6.175 स्याच्वेद गोव्यसनं नारद 7.13 स्वकर्मपरको भवे नारा 9.12 स्याच्वेत्रियोगिनो व 1.17.56 स्वकर्मस्थान् नृपो लोकान् वृ परा 12.8 Page #625 -------------------------------------------------------------------------- ________________ 620 स्वकर्म्मणा च वृषभै स्वकार्याय पुरा प्रोक्तां स्वकाले सायमाहुल्या स्वकीयशाखिनो मुख्य स्वकीयदेवताध्यानं पूजा स्व कुलं नरकं याति स्वगुरु पूजयत्येवमुप स्वगृह्येओक्तविधानेन स्वगृह्यक्तविधानेन स्वगोत्रनाम शर्माहं स्वगोत्रनामशर्मेति स्वगोत्रं भोजयेद्यस्तु स्वगोत्रम्मुख्यतो ज्ञेयं स्वगोत्रागतपुत्रस्य स्वगोत्राद्ग्रश्यते नारी स्वगोत्राद् भ्रश्यते नारी स्वगोत्रा सुभगानारी स्वगोत्रिणां सपिण्डानां स्वगोत्रिणो स्वान्यभ्रात्रे स्वगोत्री स्वसुताश्चैव स्वगोत्रे प्रवरेभिन्ने स्वगोत्रैककृतं भूमिदानं स्वगोत्रो वान्यगोत्र स्वग्रामज्ञातिसामन्तादाया स्वर्ग्यञ्च दशभिर्युक्तं स्वच्छन्दतः प्रदेयानि स्वच्छन्दं विधवागामि स्वच्छं सुशीतलं स्वजनस्यार्थे यदि स्वजनैः ज्ञातिभिस्सद्भिः स्वजनै दूषितः सद्भि स्वजातवुत्तमो दण्ड स्वजातिजायागमने स्वजातिमुद्वहेत् कन्यां स्वजातीपुरुषा जाता Apa 8.16 आंपू 371 कात्या 27.7 प्रजा 72 कपिल 670 ब्र. या. 8. 164 विश्वा 1.37 वृ हा 6.103 वृ हा 6.196 भार 6.111 ब्र. या. 4.76 वृ परा 7.113 कपिल 503 कण्व 731 लिखित 26 कपिल 410 प्रजा 57 कपिल 484 कपिल 415 ब्र. या. 12.56 व्या 162 लोहि 518. दा 141 कपिल 500 वृपरा 2.117 आंपू 1088 या 2.237 भार 14.43 वा.1.16.32 लोहि 603 कपिल 862 या 2.289 शाता 5.36 वृ परा 6.33 मार 16.37 स्वजात्याति क्रमे पुंसामुक्तं स्वजीवनप्रकारं यो बाल्ये स्वज्ञानं हृदि सर्वेषां स्वत आत्मनि देवेश स्वतन्त्रांवातिहासा स्वतंत्रा सर्व एवैते स्वतंत्रोऽपि हि यत्कार्य स्वदक्षिणश्रुतिन्यस्य ब्रह्म स्वदत्तांपरदन्तां वा स्वदत्तां परदत्तां वा स्वदारे यस्य संतोष स्मृति सन्दर्भ नारद 13.70 आंपू 1052 पु 23 शाण्डि 4.80 व लोहि 679 नारद 2.34 नारद 2.36 शाण्डि 2.9 अ 92 स्वदासमिच्छेद् यं स्वदितमिति पित्र्येषु स्वदेशघातिनो ये स्युस्तथा वृ.गौ. 6.126 व्यास 4.4 नारद 6.40 व 1.3.63 नारद 18.67 विष्णु 3 या 2.255 बृ.या. 2.55 शंख 7.17 नारद 3.1 स्वदेश पण्याच्च स्वदेशपण्ये तु शतं स्वदेहमरणिं कृत्वा स्वदेहमरणि कृत्वा स्वद्रव्यं यत्र विस्रम्भान् स्वधरात्यन्तिके देशे स्वधर्मेण अर्जितायान्नम् स्वधर्मेण यथा नृणां स्वधर्मो राज्ञ पालनं स्वधर्मो विजयस्तस्य स्वधाकारेण निनयेत् स्वधानिनयनादेव मन्त्र स्वधा पितृभ्य इत्यन्नं स्वधा वर्जन्यभानेवमेक स्वधावाचन लोपो ऽस्ति स्वधाशब्दं पितृस्थाने स्वधाऽस्त्वित्येव तं स्वघोच्यतामिति ब्रूयादृस्तु वृ परा 7.276 व्यास 3.18 ब्र. या. 5.8 आंपू 788 मनु 3.252 भार 95.91 स्वनाभिसदृशं ज्ञेयं स्वनामग्रहणेशिष्य स्वपल्यानीतसद्दीव वृ परा 12.43 वृ.गौ. 6.33 ल हा 7.19 व 1.19.1 मनु 10.119 कात्या 13.13 लोहि 428 Azva 1.129 ब्र.या. 8.23 कपलि 246 Page #626 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 621 स्वपात्रगतभिस्सैकग्रह लोहि 513 स्वयमेव तु दद्यान् मनु 8.186 स्वपात्रस्थोर्णकबल लोहि 497 स्वयमेव तु दातव्यं व 2.4.92 स्वपादं पाणिनां विप्रो Azva 1.12 स्वयमेव विधानेन व्या 365 स्वपितुः पितृकृत्येषु कात्या 16.12 स्वयमेव श्राद्धहेतो आंपू 1058 स्वपितुर्वर्गसाम्येन जननी लोहि 318 स्वयं उत्पादित व 1.17.13 स्वपितृभ्यः पिता दद्यात् कात्या 18.21 स्वयं उपागतश्चतुर्थ व 1.17.32 स्वपुत्रं न्यस्य तातैक कण्व 709 स्वयञ्च पाराणां कुर्य्यात वृ हा 5.503 स्वपुत्रं प्रददेत्ताभ्यां लोहि 61 स्वयंकृतश्च कार्यार्थ मनु 7.164 स्वपुत्रस्वपितुर्गोत्रे कण्व 718 स्वयंकृष्टे तथा क्षेत्रे पराशर 2.7 स्वपेद्भूमावप्रमत्ता व्यास 2.40 स्वयं क्रीतश्च कथित लोहि 192 स्वप्ने सिक्त्वा ब्रह्मचारी मनु 2.181 स्वयं च वाहितैः क्षेत्र वृ परा 6.1 स्वप्याद् भूमौ शुची .. या 3.51 स्वयं च वैदिकाश्चेति वदन्त कपिल 30 स्वभर्तृत्वैकसंबंधमात्रेण कपिल 584 स्वयं नीत्वा य यद्यान्नं वृ परा 10.3.3 स्वभाव एष नारीणां मनु 2.213 स्वयं नीत्वा तु यत् दानं वृ.गौ. 3.35 स्वभावयुक्तमव्याप्तम् लघुयम 97 स्वयं नीत्वा विशेषण वृ.गौ. 3.85 स्वभावाद् यत्र विचरेत् संम्वर्त 4 स्वयं पल्या भक्षयित्वा आंपू 557 स्वभावाद् विकृति या 215 स्वयं भुक्त्वा हवि शेष वृ हा 5.375 स्वभावाभिरनुष्णाभि वृ परा 114 स्वयंभूरित्युपस्थाय बृ.या. 7.102 स्वभाविमातभूराद्या वृ परा 2.20 स्वयंभूर्यम् उवाच व परा 11.242 स्वभावेन हि विप्राणां व परा 5.154 स्वयं मृतं वृथा मांसं शंख 17.29 स्वभावेनैव यब्रूयुः मनु 8.78 स्वयं यद्यसमर्थश्च आंपू 817 स्वभ्रातृजादिपुत्रेषु पुत्रमेक कपिल 672 स्वयं वा अपि कर्त्तव्यातु ब्र.या. 8.321 स्वमण्डलादसौ सूर्य या 3.123 स्वयं वा पच्यते व्या 222 स्वमनोऽभिमतं तीर्थ वृ परा 2.121 स्वयं वा पूजयेद्भक्त्य' वृ.गौ.7.44 स्वमप्यर्थ तथा नष्टं नारद 8.8 स्वयं वा शिश्नवृष्णा . मनु 11.105 स्वमातमहवर्गस्य कपिल 368 स्वयं वा शिश्नवृषणे औ 8.24 स्वमांसं परमांसेन मनु 5.52 स्वयं विप्रतिपन्ना वा व 1.28.2 स्वमेव ब्राह्मणो मुंक्ते मनु 1.101 स्वयम्बिवुद्धश्च पटेचत्र विष्णु म 82 स्वं कुटुम्बाविरोधेन या 2.178 स्वयं विशीर्ण विदलं । नारद 2.61 स्वंताततात गोत्रस्य कण्व 710 स्वयं व्रतं चरेत् देवल 32 स्वम्मुवे नमस्कृत्य शंख 1.1 स्वयं होमासमर्थस्य कात्या 21.1 स्वं लभेतान्यविक्री या 2.175 स्वरतो वर्णतः सम्यक् वृ परा 2.155 स्वं स्वं चरित्र शिक्षन्ते बृ.गौ. 14..48 स्वरन्ध्रगोप्तान् वीक्षिक्यां या 1.311 स्वयमुक्तेरनिर्दिष्ट नारद 2.136 स्वरवर्णसमीचीन ....... कण्व 211 स्ववमुक्तेरनुदिष्टः नारद 2.140 स्वरवर्णादिलोपोत्य , Aba 2.66 Page #627 -------------------------------------------------------------------------- ________________ 622 स्वरान्तं व्यंजनांत स्वराष्ट्रकृत धर्मस्य स्वाराष्ट्रे न्यायवृत्तः स्वरिति सामवेदः स्वरूपदर्शनादप्सु स्वरूपमात्मनोज्ञात्वा स्वरूपं जीवपरया स्वरूपादि त्रिवर्गस्य स्वरेण वर्णेन च स्वर्गद्वार विधानं वै स्वर्ग मौक्षञ्च कीर्तिञ्च स्वर्ग हापत्यमोजश्च स्वर्गस्थानां च सर्वेषां स्वर्गस्ताः पितरस्तस्य स्वर्गस्थाः पितरस्तस्य स्वर्गः स्वप्नश्च स्वर्गाण्यपि यशस्यानि स्वर्गार्थमुभयार्थ स्वर्गास्वर्गमहातेजा स्वर्गेऽपिदुर्लभं होतद् स्वर्गे स्वर्ग गतानान्तु स्वर्गीकसां पितॄणां स्वर्णस्तेयी च गोष्नी स्वर्ण रौप्यं च स्वर्णलाङ्गसंज्ञ तदपरं स्वर्ण शृङ्गी रौप्यखुरा स्वर्णस्तेऽपि तद्वत्स्या स्वर्णस्तेयी सकृद्विप्रो स्वर्णाद्याख्यातविधिना स्वर्णेन रत्नैरुचिरं स्वर्णोक्तवर्णायुवती स्वर्धुन्यम्भः समानि स्यु स्वर्भूर्भुव इति प्रोक्तो स्वर्यातस्य ह्यपुत्रस्य स्वर्लोकं कटिदेशे वृ परा 2.153 वृ हा 4.181 मनु 7.32 वृ हा 3.87 व्या 37 या 3.175 वृ.गौ. 8.94 वा मनु 10.122 वृ.गौ. 7.116 दक्ष 4.6 वृ.गौ. 15.84 वृ परा 6.82 च अत्रि 4.5 व 2.6.66 वृ हा 1.5 वृ हा 3.91 वृ परा 4.192 वृ.गौ. 12.35 ब्र.या. 11.67 या 1.2.65 वृ हा 6.138 वाधू 50 va_2.6.278 स्ववृत्त्योपार्जितं ब्र. या. 11.41 कपिल 929 वृ. गौ. 10.62 नारा 1.18 औ 8.15 भार 15.146 भार 15.109 स्वर्लोक कटिदेशे स्वलंकृत समाचान्त स्वलंकृते मंडलेऽस्मिन् स्वलंकृतेषु विधिषु स्वललाटे पुनः ध्यायेत स्वल्पगंथप्रभूतार्थं स्वल्पत्वात्पतना भार 18.92 कात्या 10.14 वृ हा 7.51 कण्व 747 वृ परा 4.33 स्वल्पमन्नमुपादाय स्वल्पैरप्यन्नपानादाद्यै स्ववर्णवैष्णवानेव स्ववंशेऽस्याधिकारं च स्ववशे तस्य तिष्ठन्ति स्वविधानां तथा शान्ति स्ववीर्याद्राजवी योच्च स्ववृषं या परित्याज्या स्वशक्तयातः प्रदातव्यं स्वशक्त्या तर्पयित्वै स्वशरीरं भवेदार्थ स्वशरीरं हि गृध्राणाम् स्वशाखा विधिना स्वसुता अग्रजा तावन् स्वसुतागमने चैव स्वसृघाती तु बधिरो स्वसैन्ये गरदानादि स्वस्तरे सर्व्वमासाद्य स्वस्ति नोमिनीता स्वस्ति भवत्विति स्मृति सन्दर्भ वृ परा 4.131 वृ हा 112 वृ हा 5.244 वृ हा 6.36 वृ परा 11.144 शंखलि 11 वृ हा 6.213 ब्र.या. 4.106 शाण्डि 4.100 वृ वृ हा 6.92 लोहि 526 ब्र. या. 7.44 परा 19.288 मनु 11.32 व्यास 3.51 कात्या 3.2 स्वशाखाश्रयमुत्सृज्य स्वशाखोक्तः प्रसुस्विन्नो कात्या 15.13 स्वशाखोवत्तं परित्यज्य स्वशिल्पमिच्छन्नाहर्तु स्वसम्वेद्यं हितद् ब्रह्म व्या 174 नारद 6.15 दक्ष 7.24 लोहि 422 स्वसा माता तथा श्वश्रूर्मात स्वसारं मातरं चापि यम 27 वृ परा 11.260 वृ हा 5.235 भार 5.38 वृ.गौ. 5.114 ब्र.या. 2.939 वृ परा 6.962 अत्रिस 302 शाता 5.15 शाता 2.26 वृ परा 12.35 कात्या 17.6 Azva 7.2 ब्र. या. 4.140 Page #628 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 623 स्वस्ति गंदादिभिभक्त्या भार 11.47 स्वादानाद्वर्णसंसर्गात् मनु 8.172 स्वस्तिवाचनपूर्वेण वृ हा 6.64 स्वागुश जपेन्मत्र ब्र.या. 4.143 स्वस्ति वाचन पूर्वेण वृ हा 7.28 स्वादुषं स इति ऋचा वृ हा 8.66 स्वस्ति वाच्य द्विजैर्नीत प्रजा 45 स्वादुषं सद इत्युक्त्वा Azva 23.100 स्वस्थकाले त्विदं सर्व दक्ष 6.18 स्वाधीनां कारयेन्नारी शाण्डि 3.152 स्वस्थमृत्यु पिता यस्य ब्र.या. 5.23 स्वाध्यायकाले गमनं शाण्डि 4.183 स्वस्थस्य mUr3हा कुर्वन्ति पराशर 6.55 स्वाध्यायज्ञानयज्ञाश्च वृ हा 7.20 स्वस्मिन् यस्मागद् वृ परा 6.179 / स्वाध्यायतत्परश्शश्वत् शाण्डि 4.227 स्वस्य दक्षिणतः कन्या व 2.4.46 स्वाध्यायमभ्यसेत् वृ परा 6.140 स्वस्य वामेऽञ्जली Azva 2.71 स्वाध्यायं च यथाशक्ति बृ.या. 7.58 स्वस्य शाखोक्तदंडा भार 15.124 स्वाध्यायं भोजनं होमं ब्र.या. 10.155 स्वस्य शाखोदितं प्राण विश्वा 6.32 स्वाध्यायं श्रावयोत्पित्र्ये मनु 3.232 स्वस्यांग्गुष्ठेन्यसे भार 6.71 स्वाध्यायं श्रावयेदेषां औ 5.67 स्वस्वगृह्योदितैर्मत्रैः भार 16.15 स्वाध्यायं श्रावये देषां ब्र.या. 4.102 स्वस्वनाम चतुर्थ्यत्त भार 6.116 स्वाध्याय योगसम्पत्या शाण्डि 5.71 स्वस्वनाम चतुर्थ्यतं भार 11.63 स्वाध्यायाधजनाच्चैव बृ.या. 1.31 स्वस्वमंत्रेण सकलान् भार 11.64 स्वाध्यायध्ययनच्चापि कण्व 451 स्वस्वमिनोरुकारेण वृ हा 3.83 स्वाध्यायाध्ययनं व 1.2.20 स्वस्वीकृतश्राद्धतिथि आंपू 1059 स्वाध्यायाध्यायिनां व 1.26.15 स्वस्वोक्त वर्णसूत्रेण भार 15.135 स्वाध्यायिनं कुलेजातं व 1.3.21 स्वागतेन च यो विप्रं वृ.गौ. 7.30 स्वाध्यायेन व्रतैईमैः मनु 2.28 स्वागतेनलोराजन्नासनेन वृ.गौ. 7.31 स्वाध्यायेनक्र्येतर्षीन् मनु 3.81 स्वागतेनाग्नयः प्रीता व्यास 4.11 स्वाध्याये नित्ययुक्तः मनु 3.75 स्वागतेनाग्नयस्तुष्टा ल हा 4.57 स्वाध्याये नित्ययुक्तः ___ मनु 6.8 स्वागते स्वस्तिवचने व्या 109 स्वाध्याये भोजने विप्रः । भार 18.74 स्वाचान्तः प्रयतोदेव शाण्डि 3.73 स्वाध्यायैस्तर्पणैश्चैव ब.गौ. 14.54 स्वाचार्य पूज्य तद्भक्त्या भार 11.16 स्वाध्यायोत्थं योनिमंतं व 1.6.28 स्वाजातौ विहितास्साद्भि लोहि 163 स्वानंशान् यदि दास्ते नारद 14.42 स्वातन्त्र्याद् विप्राणश्यन्ति नारद 14.30 स्वानि कर्माणि कुर्वाणा अत्रिस 12 स्वातन्त्र्येण विनश्यंति वृ परा 6.60 स्वानि कर्माणि कुर्वाणा ___ मनु 8.42 स्वातं वापी तथा कूप बृ.य. 4.1 स्वाभिप्रायकृतं कर्म AMuM 1.10 स्वाती मृगेऽयरौहिण्यां ब्र.या. 8.218 स्वाम्यः स्वाभ्यस्तु मनु 9.118 स्वात्मानमेव चात्मानं वृ परा 12.282 स्वामित्वेन सुहृत्वेन शाण्डि 4.36 .स्वात्मेश्वराय हरये वृ हा 8.264 स्वामित्वं च तदाधिक्यं लोहि 70 स्वात् स्वागतंइति ब्र.या. 4.60 स्वामिना स्वामिनं कार्यकाले लोहि 713 Page #629 -------------------------------------------------------------------------- ________________ 624 स्वामिने याऽनिवेधैव या 2.160 स्वीयानामेव वस्तूनां लोहि 479 स्वामिन्यवस्थिते गेहे शाण्डि 4.209 स्वेक्षेत्रजौ पुत्रौ पितृ मनु 9.166 स्वामि प्रधानं नय-दुर्ग वृ परा 12.79 स्वेऽग्नावेव भवेद्धोमो कात्या 19.14 स्वां प्रसूतिं चरित्रं ___ मनु 9.7 स्वेदजं दंशमशकं मनु 1.45 स्वाम्यमात्यो जनोदुर्ग या 1.353 स्वेन भर्ना सह श्राद्धं लघुयम 80 स्वाम्यं परस्वरूपं वृ हा 1.17 स्वेभ्यः स्वेभ्यस्तु मनु 12.70 स्वाम्युक्तवर्त्मना सर्वे कपिल 474 स्वेषु स्वेषु च कालेषु शाण्डि 3.9 स्वायम्भुवस्यास्य मनो मनु 1.61 स्वे स्वे धर्मे निविष्ठानां मनु 7.35 स्वायम्भुवाद्या सप्तैते मनु 1.63 स्वै वैणैर्वा पटे लेख्या या 1.298 स्वायोग्यता लोपयित्वा लोहि 625 स्वैरिण्यब्राह्मणी वेश्या नारद 13.78 स्वारामोद्भूत कुसुमै भार 14.22 स्वारोचिषश्चोत्तमश्च मनु 1.62 स्वार्थकसाधकं लुब्ध शाण्डि 1.116 हंसभासबर्हिणचक्रवाक बौधा 1.10.28 स्वासनार्थं ततोदर्भा भार 11.13 हंसमन्त्र समुच्चार्य गायत्री विश्वा 7.6 स्वासनासीनं संस्थाप्यं वृ परा 11.11 हंसं काकं बलाकञ्च संवत 144 स्वासीम्नि दद्याद् हंसं तुर्य परं ब्रह्म इति बृ.या. 2.115 या 2.275 स्वाहाकारं विना यस्तु विश्वा 8.53 हंसं मद्गुं बकं काकं शंख 17.23 हंसं श्येनं कपि गृधं स्वाहाकारवषट्कार कात्या 13.12 वृ परा 8.163 स्वाहाकार शिर प्रोक्तं हंसयुक्तौः वृ हा 7.15 विमानैः तु वृ.गौ. 5.75 हंसयुक्तैः विमानः ते वृ.गौ. 5.105 स्वाहाकारों व षट्कारो व परा 6.83 स्वाहा कुर्य्यान्न चात्रान्ने कात्या 17.14 हंस शुचि मध्याहे ब्र.या. 2.76 स्वाहामपि च संप्रार्थ्य बु.या. 7.28 आंपू 889 हंस शुचिषदिति स्वाहां स्वाधां वैश्वदेवे विश्वा 8.51 हंस शुचिषदिति बौधा 2.1.33 स्वाहा स्यादभतयज्ञेऽपि Azva 1.133 हंस शुचि षदित्यादि वृ परा 2.61 स्वाहोदानाय सोकारं वृ परा 6.118 हंस शुचिषु इत्येतत् ल व्यास 2.27 स्वीकरोति यदा वेदं हंस श्येनकपि क्रव्याज या 3.272 दक्ष 1.7 पराशर 6.2 स्वीकुर्यादाशिषश्चापि हंससारस क्रौंचाश्च कण्व 674 स्वीकुर्याद् भ्रातृपुत्रादीन् हंस सारसः चक्रवाकः वृ परा 8.164 कण्व 737 स्वीकुर्वतां तत्परं च हंससारसयुक्तेन याति वृ.गौ. 5.116 कण्व 663 स्वीकृत्य दण्डयित्वा लोहि 236 हंसासिहासनं वह्नि विश्वा 6.60 भार 12.4 स्वीकृत्य शिरसा गृह्य हंसस्थां कांस्यका रक्तां आंपू 887 स्वीकत्यार्षद्वयं तेन आंपू 3 46 हतं दैवं च पित्र्यं दा 42 हतं दैवं च पित्र्यं दा 43 स्वीयमेव भवेन्नूनं लोहि 230 स्वीयसन्तातिविच्छत्तौ लोहि 555 हतं दैवं च पित्र्यं दा 45 स्वीयस्य दानं कुर्यास्तु कपिल 447 हतः शूरो विपद्येत वृ परा 8.30 हतानां नृपगोविप्रैः या 3.21 Page #630 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 625 हताभ्यां दशशाखाम्या वृ हा 8.41 हरिता यज्ञिया दर्भाः वृ परा 7.332 हतेषु रुधिरं दृश्यं पराशर 9.50 हरिता वै सपिंजलाः शुष्का कात्या 2.3 हत्यान्यासं पुरा कृत्वा वृ परा 4.124 हरिदश्वो हयग्रीव आंपू 513 हत्वाकण्ठतालुगाभिस्तु या 1.21 हरिदया कुंकुमेन व 2.6.107 हत्वा गर्भमविज्ञातमेतदेव 11.88 हरिद्वाजलकुम्भेन कण्व654 हत्वा च शूदहत्याया अत्रिस 225 हरिदामिश्रसलिलदेवता कण्व 671 इत्वा छित्वा च भित्वा मनु 3.33 हरिदामिश्रिते नैव कण्व 645 हत्वा त्र्यहं पिवेत् क्षीरं अक्षि 226 हरिदांविकिरन्तो वै वृ हा 7.275 हत्वा द्विजं तथा सर्प शंख 17.11 हरिदांविकिरन्मार्गे व 2.6.324 हत्वा नकुलमार्जार पराशर 6.9 हरिद्रालाजपुष्पाणि वृ हा 6.93 हत्वाऽपि स इमाल्लोकान् व 1.27.3 हिरदाशाककुकाष्टा भार 2.16 हत्वा लोकानपीमांस्त्री बृ.या. 7.175 हरिदासहितेनैव स्नात्वा व 2.5.32 हत्वा लोकानपीमांस्त्रीन् मनु 11.262 हरिदासार संम्भूतां व 2.3.55 हत्वा हंसं बलाकञ्च औ 9.11 हरिंध्यायन्नगदः स्यादेनसः वृ हा 5.212 हत्वा हंसं बलाकां च मनु 11.136 हरिं सम्पूजेत्तत्र भक्त्या व 2.4.90 हन्तते कथयिष्यामि ब्र.या. 10.29 हरिर्वं सूर्य संकाश वृ हा 7.114 हन्तं ते कथयिष्यामि विष्णु म 13 हरिश्चन्द्रादिभिधैरैः कपिल 923 हन्ति जातानजातांश्च नारद 2.187 हरिश्चन्द्रौ ह वै राजा व 1.17.31 हन्ति जातानजातांश्च मनु 8.99 हरिस्तु शंखं चक्रं च वृ हा 7.126 हन्तुकामोऽपमृत्यु च शंख 12.21 हरेत्तत्र नियुक्तायां जात मनु 9.145 हन्त्यष्टमी हपाध्यायं बौधा 1.11.43 हरेदाजा धर्मपरः हरन्सद्यः कपिल 859 हन्त्याज्ञानं ततो हंस बृह 9.102 हरेः पादाकृतिं रम्य वाधू 104 हन्यात् पवित्र हस्तरथं भार 18.77 हरे प्रसादतीर्थाधं यत्नेन वृ हा 8.147 हयग्रीवं जगद्योनि वृ हा 7.143 हरेरनन्यशरणो वृ हा 4.169 हयमेधाय न शुद्धि वृ हा 6.221 हरेर्दास्यैकंपरमां वृ हा 7.337 हयैः गजइ स्यन्दनैश्च वृ हा 6.34 हरेर्नैवेद्यशेषेण व 2.6.184 हयो चैवशुभैः वस्त्र वृ परा 10.153 हरेर्नोगतया कुर्यान्न वृ हा 7.21 हरते दुष्कृतं तस्य __ औ 3.35 हर्दिकं च ऋचा कला ब्र.या. 10.57 हरते हरयेद्यस्तु वृहस्पति 37 हर्यर्पित हरिदादि व 2.6.322 हरतो हारयतस्तम ___ अ 91 हर्पितहविष्यान्न वृ हा 5.361 हरन्ति रसमन्नस्य अत्रि 5.3 हर्यश्व वह्नि-यम- वृ परा 12.88 हरन्ति स्पर्शनात् पापं वृ परा 5.13 हर्यर्पितैश्च हृद्यान्नैः व 2.6.371 हरन्त्यरक्षितं यस्माद् वृ परा 5.173 हर्षयेद् ब्राह्मणांस्तुष्टो . मनु 3.233 हरिणे निहते खंजः शाता 2.51 हलमष्टगवं धर्म षड्गवं Apa 1.23 हरिता यज्ञिया दर्भाः कात्या 2.2 हलमष्टगवं धर्म्य पराशर 2.3 Page #631 -------------------------------------------------------------------------- ________________ स्मृति सन्दर्भ हलानकोटी रथचक्रमध्ये ब्र.या. 11.49 हस्तत्रयेषुरेवत्यां मृगे ब्र.या. 8.103 हलाभियोगादिषु तु कात्या 5.7 हस्तदत्त न गृहणीयात व हा 5.275 हसे वा शकटे चैव दा 101 हस्तदत्तानि चान्नानि व्या 348 हलेवा शकटे चैव लघुशंख 52 हस्तदत्तास्तु ये स्नेहा लघुशंख 26 हवनं च प्रयत्नेन बृ.या. 4.38 हस्तदत्तास्तु ये स्नेहा व 1.14.26 हवनं भोजनं दानं बौधा 2.3.67 हस्तरात्रे च धौते व्या 201 हविरन्तं सर्वकर्म कण्व 777 हस्तप्रक्षालनदूर्व व्या 147 हविर्गुणा न वक्तव्याः बृ.या. 3.28 हस्तप्रक्षालनादूर्व व्या 105 हविर्गुणा न वक्तव्याः यम 39 हस्तं प्रक्ष्याल्य यस्त्वाप अत्रिस 149 हविर्गुणा न वक्तव्या व 1.11.30 हस्तस्यव्यवधानेन व्या 80 हविर्ब्राह्मण कामाय ब्र.या. 9.28 हस्तादूर्ध्व रवि यावत कात्या 9.2 हविर्यच्चिरात्राय मनु 3.266 हस्तावलीढनं कुर्यात् दा 49 हविश्च जुहुयादग्न Azva 1.132 हस्ति कृष्णाजिना व परा 6.228 हविषापाशुकेनैव नित्य कण्व 359 हस्तिगोश्वोष्ट्रदमकों मनु 3.162 हविष्मतीरिमा आप वृ परा 2.136 हस्निच्छायासु यद्दत्त शंख 14.31 हविष्मत्या स्नापयित्वा अत्रि 5.48 हास्तिनं तुरंग हत्वा व परा 8.161 हविष्मांस्तु यमभ्यस्य अत्रि 2.6 हस्तिनश्चतुरंगाश्च मनु 12.43 हविष्यञ्व सकृदमुक्त्वा वृ हा 6.137 हस्ते चोत्पद्यमाने वाब 2.3.1 41 हविष्यन्तीयमभ्यस्य व 1.26.8. हस्तेनान्नादिमि कुर्गा ब्र.या. 2.1 46 हविष्य भोजनो वाऽसौ तृ परा 11.160 हस्तेनेत्य यत्तोय वृहा 8.124 हविष्यमन्नमुद्गान्नं वृ हा 7.1 46 हस्ते वदते चैव दा 50 हविष्यं भूमिपुत्रस्य वृ परा 11.76 हस्तैश्चतुर्भिद्दडंस्यात् । मार 2.48 हविष्यं वाग्यतोस व 2.6.362 हस्तौ कृत्वा सुसंयुक्ती लघुयम 93 हरिव्यमुग्वाऽनुप्सरेत् मनु 11.78. हस्ता tH। prayoktavyo भार 2.63 हविष्यस्य द्विजोऽभावे वृ परा 4.156 हस्तौ पादावुपस्थञ्च शंख 7.26 हलिष्यान्नं स्वयं वृ हा 5.400 हस्तौ पायुरुपस्थश्च या 3.92 हुविध्यानेन वै मांसं या 1.258 हस्तौ सुसंयती कार्यो संवर्त 10 हविव्यान् प्रातराशास्त्री व 1.27.16 हस्तश्वरथयानानि व्यास 456 हविष्येषु यवामुख्यान कात्या 9.10 हाटकक्षितिगोरलगज कपिल 944 हवीष्यान्तीमभ्यस्य मनु 11.252 हाटकं कलधौतं भार 11.10 हव्यकव्य विदो ये चते वृ.गौ. 10.109 हानि तस्य तु कुर्वीत सर्वत 37 हव्यं देवा न गृह्णन्ति दा 58 हारकुण्डलकेयूर वृ हा 3.23 हव्या गोघृतं ग्राहा व्या 306 हारिदबलतच्चूर्ण कण्व 355 हसन्यासं च यो भुङ्क्ते बृ.या. 3.33 हारीतं सर्वधर्मज्ञ ल हारीत 1.4 हस्तचित्रविष्टानुराधा भार 15.46 हारीतस्तानुवाचाथ तैरेवं ल हा 1.7 Page #632 -------------------------------------------------------------------------- ________________ 627 श्लोकानुक्रमणी हारीतोऽप्युदाहरति व 1.2.11 हिरण्यगर्भसक्तेन हास्यकारं नटं नाट्य आंपू 758 हिरण्यगर्भसूक्तेन हास्येऽअपि बहवो यत्र अत्रिस 311 हिरण्यगर्भसूक्तेन हिंसा पवादवदांश्च शंख 3.11 हिरण्यगर्भस्याष तु हिंसायां निष्कृतिरियं शाता 2.57 हिरण्यगर्भः कपिलैरपान् हिंसारतं च कपटं अत्रि स 344 हिण्यगर्भी विष्णुश्च हिंसा स्तेया मृषावादो बृ.गौ. 22.9 हिरण्यदन्तेत्यनेन हिंसाहिंने मृदुकूरे __ मनु 1.29 हिरण्यदानं गोदान हिंम्रयंस्तुविधानस्त्री वृ हा 6.336 हिरण्यधान्य वस्त्राणां हिंनयन्त्रप्रयोक्तारं वृ हा 4.212 हिरण्यभूमि संप्राप्त्या हिंसा भवन्ति क्रव्यादा मनु 12.59 हिरण्यभूमि लाभेम्यो हिकारं नासिकाग्रे तु वृ परा 4.90 हिरण्यमायुरन्नं च हितप्रियोक्तिभि वक्ता व्यास 4.61 हिरण्यं चापि देवानां हिता नाम हि ता नाड्य बृह 9.194 हिरण्यं तुलसी तत्र हिताय सर्वलोकानां पृष्ट नारा 5.3 हिरण्यं दक्षिणायुक्तं हित्वा शिखोर्ध्वपुण्ड्रे व हा 5.60 हिरण्यं भूमिमश्वं हित्वा स्वस्य द्विजो Azva 24.19 हिरण्यं व्यापृतानीतं हीनजाति परिक्षीण __yA 2.4 हिरण्यरत्नकौशेय होनजातौ प्रजायन्ते या 3.213 हिरण्यवर्ण पुरुष हीनवर्णा तु या नारी शंख 15.9 हिरण्यवर्णा इतिचतुर्णी होनांगश्चातिरिक्तांगो औ 4.31 हिरण्यवर्णो वेकेणेः हिनांगोवधिरो मूकोवकः ब्र.या. 8.301 हिरण्यशकलान्यस्य हिमवच्छतसंकाशं विष्णु 1.35 हिरण्य श्रृंगं वरुणं हिमवद्विन्ध्ययोर्मध्यं मनु 2.21 हिरण्यादिचतनश्च हिरण्मयं च रत्नानि व 2.7.60 हिरण्यार्थेऽनृते हंति हिरण्मय स भूतेभ्यो वृ हा 7.50 हिरण्याश्च रथंस्तदवद्धे हिरण्मयस्य गर्भाऽभूत बृह 9.64 हिरण्याश्वारथं गृह्म हिरण्यकामधेनुं तु प्रति नारा 1.28 हिरण्याश्वस्य च तथा हिरण्यकामधेन्वादि अ 126 हीनक्रियं निष्पुरुष हिरण्यकेभी भावोज्य ब्र.या, 1.24 होनगायत्रिका व्रात्या हिरण्यकेश विश्वाक्ष विष्णु 1.52 होनजातिस्त्रियं मोहाद हिरण्यकेशेति ऋचा वृ हा 8.36 हीनन्तु प्रतिलोमा हिरण्यगर्भग्रहणे त्वष्ट नारा 1.26 होनं दु नैव कर्तव्यं हिरण्यगर्भदानस्य कपिल 896 होनं न विनियुंजीत हिरण्यगर्भसंज्ञस्य कपिल 439 होनवणे च य कुर्याद वृ हा 5.128 वृ हा 5.294 वृ हा 6.48 वृ परा 11.337 बृ.या. 2.67 बृह 9.62 वृ हा 8.23 अत्रिस 6.4 नारद 2.92 मनु 7.208 या 1.352 मनु 4.189 आंपू 894 व 2.7.30 वृ परा 10.207 मनु 4.188 या 1.328 नारद 15.15 बृह 9.45 भार 17.16 ब्र.या. 8.224 कात्या 21.5 बौधा 2.5.5 कण्व 243 बौधा 1.10.35 अ 103 . नारा 1.30 नारा 1.29 मनु 3.7 वृ परा 6.169 मनु 3.15 त हा 4.177 वृ परा 10.107 वृ परा 4.38 अत्रिस 312 Page #633 -------------------------------------------------------------------------- ________________ 628 स्मृति सन्दर्भ हीनाट्ग (स्यात्) स्वयं भार 18.18 हुत्वाऽथ पौरुषसूक्तं वृ हा 5.459 हीनांगं व्याधिसंयुक्तं वृ परा 5.3 हुत्वा मार्जयित्वाधैर व 2.4.85 होनांगाततिरिक्तांगान् मनु 4.1 41 हुत्वाऽथमूलमंत्रेण वृ हा 2.52 हीनातिरक्तं कर्तव्यं वृ परा 5.75 हुत्वाऽथ वैष्णवै मंत्र वृहा 6.126 हीयते सातियाज्ञानि शाण्डि 5.35 हुत्वा दत्वा च मुक्त्वा विश्वा 8.81 हुंकारं ब्राह्मणस्योक्त्वा पराशर 11.49 हुत्वानुमंत्रणं कुर्यात् औ 3.108 हुंकारं ब्राह्मणस्योक्त्वा मनु 11.205 हुत्वानुमंत्रणं कुर्यात् ल व्यास 2.76 हुंकारं ब्राह्मणस्योक्त्वा शंख 17.60 हुत्वा पुष्पांजलि वृहा 5.336 हुत भुक् पवनो जीव वृ परा 12.261 हुत्वा पुष्पाणि दत्वा च वृ हा 7.303 हुतं दत्त तथाजप्तं ब्र.या. 2.29 हुत्वा प्रयताजलि बोधा 2.1.42 हुतशेषमशेषाणां पात्रे व परा 7.214 हुत्वाभिषेचनं कुर्य्यान् शाता 1.20 हुतशेषं न दातव्यं व्या 299 हुत्वा मन्त्रेण जुहुयाइश व 2.6.335 हुतशेषं प्रदद्यातु या 1.236 हुत्वा मंत्रेण साहसं वृ हा 7.232 हुतशेषं स्वयं भुक्त्वा वृ हा 5.460 हुत्वा लाजांस्तथा होमं Azava 15.41 हुतशेषं हवि प्राश्य वृ हा 5.175 हुत्वा वैष्णवेनैव व हा 7.202 हुतशेषं हविश्चाऽऽज्यं Azva 2.77 हुत्वा व्यातिभि 2.3.180 हुताग्निहोत्र कृतवैश्वदेव बौधा 2.3.23 हुत्वा सुगन्धि पुष्पाणि वृ हा 5.480 हुताग्निहोत्रमसीनं अविसं 1 हुत्वा स्त्रिया मुखंतत्र ब्र.या. 8.282 हुताग्निहोत्रमासीन अत्रि 1.2 हुवेत्तदाहुतिस्सर्वास्तद्गोत्रा कपिल 396 हुताग्निहोत्र विधिवत् व्या 2 हूयते च पुनर्वाभ्यां । विष्णु म 35 हुतायां सायमा हुत्यां कात्या 21.2 हृतं प्रणष्टं यो दव्यं या 2.175 हुताशतप्तं लोहस्य नारद 19.15 हताधिकारां मलिनां या 1.70 हुताशनवदास्यानि सुस्थि । भार 12.20 हत्कण्ठतालुकाभिश्च व्या 49 हुताशनेन संस्पृष्टं पराशर 6.9 हत्तापः कीतिमरण वृ परा 2.118 हुतेन शाम्पते पाप बौधा 2.3.69 हत्वा धनानि दीनानां आंपू 261 हुत्वाऽऽयं जुहुयात् वृहा 8.247 हृदयं गमाभिरभिः व 1.3.33 हुत्वाऽग्नीन् सूर्य देवत्यान् या 1.99 हृदयंगमभिरभिः व 2.3.102 हुत्वाग्नौ विधिवतमंत्री . ल व्यास 2.88 हृदय धर्मशास्त्राणि भार 13.17 हुत्वाग्नौ विधिवतो. मनु 11.120 हृदयं सर्वलोकानां वृ.या. 3.19 हुत्वा चरु घृतयुतं वृ हा 7.154 हृदयस्थस्य योगे न शंख 7.15 हुत्वा जप्त्वा तथा स्तुत्वा शाण्डि 5.5 हृदयस्थे जगन्नाये शाण्डि 4.198 हुत्वाऽऽज्यं विधिवत् व परा 11.307 हृदयादि चतुर्वर्ण क्रमेणव विश्वा 6.57 हुत्वा ततः समभ्यर्थ्य व 2.3.192 हृदयादिषडंगेषु व हा 3.188 हुत्या तु मंत्ररलेन वृ हा 7.311 7.311 हृदयादि षडङ्गेषु हृदयादि षडङ्गेषु व 2.6.0 हुत्वाऽथ कृष्णवमानं वृ परा 4.186 दये दक्षिणाग्निश्च वृपरा 6.110 या Page #634 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणी 629 हृदये सर्वतीर्थानि बृ.गौ. 20.17 हेमपुरुष संयुक्तां शय्या वृ परा 11.231 दये सर्वभूतानां जीवं बृह 9.22 हेमभूमि तिलान् गाश्च वृ परा 6.225 इंदि कर्तुः च तद्वाक्यं वृ.गौ. 2.9 हेममात्रमुपादय रूप्यं या 3.147 हदि ध्यानं सदा यस्मात वृ.या. 2.123 हेमराजत शंखाना वृ परा 6.332 दिनाभौ तथा वाह्वी Azva 10.26 हेमरूप्यमयेपात्रे प्रजा 111 हदि निसृतनाडीनां वृ परा 12.286 हेमभंगफैरौप्यः या 1.204 इदिस्था देवता सर्वा शंख 7.16 हेमस्तेयी सुरापश्च शंख 17.3 इदिस्थाय च भूतानां विष्टम 81 हेमहस्तिरथस्यैव ग्रहणे नारा 1.31 हद्गगतं तु चतुः प्राश्य न शण्डि 2.30 हेमादिशिखरे रम्ये भार 1.1 हृद्गताभिरफेनाभिः संवर्त 19 हेम्नातु सहयद्दत्तं शंख 13.15 हृद्गगाभि पूयते विप्र औ 2.15 हेयभूतश्च स्मात लोहि 213 हृद्गाभि पूयते विप्र मनु 2.62 हेषाशब्दकुर्बाणा वृ परा 2.79 हृद्गगाभि पूयते विप्र संख 10.4 हेषाशब्दमकुर्वाणाः वृ परा 2.79 धर्कश्चन्द्रमा सूर्यः शंख 7.18 हैमं रौप्यं च तानं च शाण्डि 4.110 इधवाक्यं कृतज्ञ च शाण्डि 1.102 हैमराजत कांस्येषु व्यास 3.61 उद्यवेषा सदाभतरा शाण्डि 3.139 हैमे सिंहासने देवीं भार 13.25 हृद्यवेषविशुद्धान्तैर्भगवद् शाण्डि 1.120 हैमैरेकादशकोटि शत भार 7.13 इधाकाशगता सूक्ष्म बृ.या. 6.23 हैरण्यगर्भ तदान (नं) गोमूत्र कपिल 909 धाकशागतो यो हि बृह 9.167 हैरण्यमण्डं संदीप्त बृह 9.65 हृद्याकाशनिविष्टस्तु बृह 9.15 हो इत्येष विवादो वै बृ.गौ. 15.42 हयाकाशे तु यो जीवः बृह 9.25 होतव्यं विधिवदाजन् बृ.गौ. 15.88 हृद्यैः पुष्पैश्च जातीभि वृ हा 5.332 होतव्ये हुते चैव कात्या 9.14 हव्योम्नि तपते होष बृह 9.24 होमकालः प्रपद्येत Azva 1.63 इज्जिह्वा क्रोडमस्थीनि कात्या 29.4 होमकाले मार्ग मध्ये कण्व 552 मूर्धाश्च शिखायाञ्च व हा 3.119 होमद्वयात्यये दर्श कात्या 27.10 हषीकेशं त्रयीनाथं वृ हा 8.273 होमं धेनुं प्रसूताञ्च वृ हा 6.333 इष्टि पुष्टिस्तथा कात्या 1.12 होमपात्रमनादेशे कात्या 8.11 हेतुशास्त्राणि योऽधीते बृह 12.30 होमं कृत्वाऽथपूर्वेषु Azva 23.2 हेमकाल्पित श्रृंगा च वृ परा 10.36 होमं पुष्पांजलि वाऽपि वृ हा 7.68 हेमधेनुप्रदानेन वृ परा 10.118 होमं विना हापस्थानं कण्व 364 हेमनामं च तं कुर्यात् वृ परा 10.130 होमशेष समाप्याथ आंपू 90 हेमन्तवनराजन्य आंपू 597 होम शेवं समाप्याथ व 2.3.69 हेमन्तशिरोश्च वृ परा 6.293 होमशेष समाप्याथ व 2.3.193 हेमन्ते शिशिरे चैका वृ परा 6.294 होमशेषं समाप्याथ व 2.6.358 हेमन्ते शिशिरे चैवं व 2.3.159 होमशेष समाप्याथ वृ हा 2.21 Page #635 -------------------------------------------------------------------------- ________________ 630 होमशेषं समाप्याथ होमशेषं समाप्याथ होमश्चरेत्पुरतः काले होमः सद्य प्रकर्त्तव्यः व्याहती होमस्तत्र तु कर्त्तव्यः होमानि नैव संतप्त होमान्ते दक्षिणं दद्यात् होमान्ते ब्रह्मणे दद्यात् होमाभावे यथेच्छंस्यात् होमार्थे चाग्निहोत्रस्य होमे च शान्तिके होमे जप्ये विशेषेण होमेनैव तदा ज्ञेया वृ वृ हा 6.49 वृ हा 8.235 Azva 1.67 कपिल 387 संवर्त 44 व 2.1.38 परा 11.312 Azva 2.78 लोहि 646 वृ. गौ. 9.64 ब्र. या. 10.139 ल व्यास 1.8 AMpU 9.66 होमे प्रदाने भोज्ये च होमोक्तधान्यजान्नं होमो दैवेवलिर्भूत होमो दैवोवलिर्भीत होष्यामीत्येव संकल्प्य हानुलोमा विवाह्यास्तु हुलादनी पावनी कामा ह्रस्वदीर्घप्लुतैर्युक्ता प्रणवं ड्रासयेच्च कलाहानौ ड्रासवृद्धी तु सततं ड्रासो न विद्येत यस्य ड्रीवेरं चन्दनं मुस्ता स्मृति सन्दर्भ मनु 3.240 भार 11.106 ब्र. या. 2.9 शंख 5.4 कण्व 292 व 2.4.9 आंपू 922 विश्वा 2.32 शंख 18.12 bR. yA. 6.11 devala 23 vR hA 4.101 Page #636 -------------------------------------------------------------------------- ________________