________________
४२०
स्मृति सन्दर्भ निवेदितस्तु राजा वै वृहस्पति ६९ निषेकादीनि कर्माणि मनु २.१ ४२ निवेदितस्य हविषो
आंपू २३९ निषेकाद्या श्मशानान्ताः __ औसं ४८ निवेदितानि वस्तू न पू २४६ निष्कत्रयमितस्वर्ण
शाता ६.४४ निवेदितान्नतः पञ्चयज्ञ आंपू १०७८ निष्कत्रयस्य प्रकृति
शाता २.४९ निवेद्यकानि सर्वाणि भार १४.५६ निष्कामात्रसुवर्णस्य
शाता ६.३२ निवेश्य दक्षिणे स्वस्य वृ हा २.११३ निष्कर्षस्सुमुखोऽयं च कपिल ११ निवेष्टुकामो रोगा” नारद १.४५ निष्कल्मषो भवेन्मर्त्य शाण्डि ४.१३५ निशाकृतको रंडपाकः न कपिल ६०७ निष्कारणं वृथा मोहात् लोहि ३३५ निशाबन्ध निरुप्येषु संवर्त १३८ निष्कालको वा घृताक्तो व १.२०.४६ निशायां वा दिवा वाऽपि या ३.३०७ निष्कालको वा ध्रताम्यक्तः व १.२०.१६ निशिबन्धनिरुद्धेषु
दा ११३ निष्कृति तगिरा दद्याद् वृ परा ८.१०३ निशिबन्धनिरुद्धेषु पराशर ९.४२ निष्कृतिर्विहिता सद् कण्व ६४३ नि शेष जलवाप्यादौ वृ हा ८.१२७ निष्कृतौ व्यावहारे च वृ परा ८.७४ निश्चयं मनसः कृत्वा वृ परा १२.१२३ निष्कैवल्यं पदं देव विष्णु म ७१ निश्चयान्मोचयिष्यामो लोहि ६९१ निष्क्रम्यकल्पितं कुम्भ ब्र.या. ८.२३३ निश्चलं रमते चित्त शाण्डि ५.३१ निष्क्रम्य नासा प्रवराव ब्र.या. २.५९ निश्चित्य तूष्णी तिष्ठन्ति कपिल ७४४ निष्क्रम्याधुक्तषेषु
भार १८.२४ निश्वासेषु स्थिता
वृ.गौ. १.४७ निष्क्राम्य नासाविव बृ.या. ८.२१ निश्शेषदेशलोकादिवर्णा कपिल १६१ निष्टेवजंभण क्रोध
भार ६.१०५ निषादस्त्री तु चण्डालात् मनु १०.३९ निष्ठा-नाशौ न विद्यते वृ परा १२.२८१ निषादाच्छूदायां पुल्कसः बौधा १.९.१४ निष्ठीवन्तं सभामध्य लोहि ६०७ निषादात्तृतीयायां पुल्कसः बौधा १.८.११ निष्ठुराश्लील तीब्रत्वात् नारद १६.२ निषादेन निषद्यामा बौधा १.८.१३ निष्पद्यन्ते च शस्यानि मनु ९.२ ४७ निषादो मार्गवं सूचे मनु १०.३४ निष्पन्नसर्वगात्रन्तु
पराशर ९.१६ निषिद्धकर्माण संप्राप्ते शाण्डि ४.२१९ निष्पन्नेषु च पाकेषु
व्या २७२ निषिद्धकाम्ययोगश्च शाण्डि ४.२१४ निष्पावञ्च मसूरजच वृ हा ४.१०७ निषिद्धद्रव्ययोगेन
शाण्डि ४.९३ निष्पीडनं वाऽपि तेषु वृ हा ६.३३४ निषिद्धभक्षणं जैहन्यं या ३.२२९ निष्पीडयति च पूर्व ब्र.या. ७.४१ निषिद्धानि च वाक्यानि
व्या २७ निष्पीडानि
निष्पीडयति यः पूर्व वृ परा २.२०८ निषिद्धानि च शाकानि व हा ८.१२० निष्पीडयेत् स्नावस्त्र वृ परा २.२०९ निषिद्धानि न देयानि वृ परा ७.२३० निष्पीडिञ्च गोक्षीर वृ हा ६.२५४ निषिद्धेऽपि दिने कुर्यात्त व्या २० निष्पीडयवस्तु वस्त्र ल व्यास २.३९ निषेकादिश्मशानान्त ब्र.या. ८.२ निष्प्रकम्प जगत व्योम वृ परा १२.३६९ निषेकादिश्मशानान्तो मनु २.१६ निष्प्रदीपस्यगेहस्य शाण्डि ४.१९७ निषेकादीनि कर्माणि बृ.गौ. १४.५८ निष्प्रदीपेन भुञ्जीत विशेष शाण्डि ५.४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org