________________
श्लोकानुक्रमणी
४१९ निर्झर देवखातेब्धौ भार ३.१९ निर्वर्त्य तत्परं सर्व
कण्व २९७ निर्णयो व्याहृतीनां बृ.या. ३.३२ निर्वर्त्य विधिना धर्म वृ हा ६.११७ निर्णिक्ते व्यवहारे तु नारद १.५३ निर्वर्त्य सकलं सापि वृ परा ६.१३८ निर्दयं दानविमुखं
आंपू ७५० निर्वपन्त्यपरे पिंडान् वृ परा ७.२७२ निर्दशे गुरुपाते
___ दा १४२ निर्वपेण पूरोडाशं । संवर्त २७ निर्दहष्यति सत्सर्व वृ.गौ. १२.८ निर्वारतंडुला श्रेष्ठाः भार १४.४६ निर्दहेत् सर्वपापानि वृ परा ४.७९ निर्वास्यस्ताडनीयश्च लोहि ५६ निर्दहेत् सर्व पापानि वृ परा ९.३६ निर्वाहक स्यादित्येव जाबाला कपिल ४७५ निर्दिष्टमन्योद्देशेन कण्व ७६० निर्वाहकेण ज्येष्ठेन
लोहि १९१ निर्दिष्टेष्वर्थजातेषु नारद २.२०८ निर्विघ्नेन त्रिवारं तु आश्व १०.५२ निर्देशं ज्ञातिमरणं श्रुत्वा अत्रि ५.३० निर्वृणाः शंक्कपोयेत ___भार २.३३ निर्दोषम (मि) ति भेदेन कपिल १५ निवर्तेरंश्च तस्मात्तु मनु ११.१८५ निर्दोषं दर्शयित्वा तु ___ नारद ९.७ निवसन्ति पुरोडाश मग्नौ वृ हा ७.९ निर्दोषा सैव कथिता आंपू ९०९ निवसन्नित्यकर्माणि कपिल ६५५ निर्दशा संधि संबंधि व्यास ३.५८ निवसेदेव सततं तस्मादौ आंपू ४६५ निर्धनांश्चरतो लोके शाण्डि ४.८६ निवारको दुर्गतेश्च लोहि ३३७ निर्धनोऽपि यथाशक्ति शाण्डि ३.१३३ निवारशीतककुंटुक्षिरिका भार ५.६ निर्भयं तु भवेद्यस्य __ मनु ९.२५५ निवारितो दानकाले न कपिल ५१२ निर्भयास्सुहृदोलोको शाण्डि ३.१६२ निवार्य चं पुनर्वाचा बृ.गौ. १८.४३ निर्माल्यमितरेषां तु वृ हा ८.२७६ निर्वायतत्प्रलेन
ब्र.या. १२.२१ निर्भेदं स्वबलं
व परा १२.३० निवासराजनि प्रेते जाते संक १५.१५ निर्भोगो यत्र दृश्येत नारद २.७६ निवासो गुह्यसंभाषा कपिल ५७१ निर्मत्सरः सदाचारः श्रीत्रियो वृ.या. ३.४२ निवीतं मनुष्याणां
भार १५.९ निर्मश्य स्थापयेत् ब्र.या. ८.२१९ निवृत्त वैदिकं कर्मयत्प्रोक्तं शाण्डि १.३ निर्ममो निरहंकारः वृ हा ३.१३ निवृत्तः सर्वकार्येषु
ब्र.या. ७.४० निर्मलात् फेनपूताभि वृ परा २.३२ निवृत्तानर्चयेत् पिंडान् वृ परा ७.२६८ निर्मलादोषरहिताः भार ७.२८ निवृत्तेन न पातव्यं
आंउ ८.१५ निर्मथितेति सूक्तेन वृ हा ६.९ निवेदताप्तरंछाध तत्संकल्प कपिल २६८ निर्मोकमिव शेषाहेर्विस्तीर्ण विष्णु १.३९ निवेदयति मन्मूर्त्या वृ.गौ. ७.१२२ निर्यासश्चंदनं चेति भार १४.३६ निवेदायित्वा स्वात्मानं ल व्यास २.४८ निर्यासानां गुडानां च शंख १६.११ निवेदयेच्च नैवेद्य
विश्वा ३.२९ नि-सश्च्यवनश्चेति भार १४.३२ निवेदयेच्च दध्यन्नं
व २.६.२३८ निर्लज्जा मातृदत्ताः लोहि २९२ निवेदयेत् पवित्राणि वृ हा ५.३२६ निर्लेपं काचनं भाण्डं मनु ५.११२ निवेधयेद्रौप्यपात्रे पायसं व २.६.२४० निर्वर्तेतास्य यादव मनु ७.६१ निवेदयेन्न देवाय
कण्व ७६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org