SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४१८ निम्रगापहतोत्सृष्ट नारद १२.६ निराधारा खाद्यास्तु निम्नां हि वाहयेद् भूमि वृ परा ५.१३३ निरालम्बं यदा ध्यानं नियतात्मा पावकाशी आंपू २२२ निराशम् अतिथिं कृत्वा नियमः कथितस्सद्भिः लोहि ११७ निराशा निर्ममा साध्वी नियमतत्र संपन्ना वृ परा ११.२ ४५ निराशाः पितरस्तस्य नियमानामनुष्ठानं बृह ११.४१ निराशाः पितरस्तस्य नियमेन च षण्मासं आस्व १२.१७ निराशाः पितरो यान्ति नियमोऽयं याजुषस्य कण्व ३७२ निराशास्ते निवर्तन्ते नियमोऽयं सर्वधर्म लोहि ४८१ निराशास्ते निर्वत्तन्ते नियामकं किमत्रेति कपिल १३४ निराहाराज्जायते च नियुक्तकर्माणि नियुक्त विश्वा १:२१ निहारारो जपेल्लक्षो नियुक्तः सुव्रत शेष वृ परा १६२ निरिन्द्रियाह्यदायाश्च नियुक्तस्तु यदा श्राद्धे व १.११.३१ निरुक्तं ज्योतिष शिक्षा नियुक्तस्तु यथान्यायं मनु ५.३५ निरुक्तं यत्र मन्त्रस्य नियुक्तायामपि पुमान्नार्या मनु ९.१ ४४ निरुक्तं ह्येनः कनीयो नियुक्तौ यो विधिं हित्वा मनु ९.६३ निरुद्धप्रेतकृत्या ये तद् नियोज्यगहकत्येष व परा ६.५२ निरुद्धास न करन्नं निरंशैर्वेदमन्त्रैकन लोहि २ ४९ निरुध्य प्रकिरेद्वायु निरग्निके विधिहोष ब्र.या. २.२०५ निरुन्ध्याद्विधिवद्योगी निरीग्निरग्नौकरणं कुर्यात् व्या १२४ निरुप्तमन्योद्देशेन न नरग्नि साग्निकश्चैव ब्र.या. ३.१६ निरुप्यते च सुस्पष्टं निरंकचन्द्रनखरं सर्व वृ हा ३.३०९ निरोद्धव्या दशाप्येते निरगुष्ठं तु यच्छ्राद्ध ब्र.या, ४.९९ निरन्तरालं यः कुर्य्याद् वृ हा २.६८ निरोधं कुरुते मूढं तस्य निरन्नो निर्धनो देवाः वृ परा ७.३५ निरोधयेद्गृहेष्वेव नो निरयं ये च गच्छन्ति वृ.गौ. १०.८५ निरोधाज्जायते वायु निरये रौरवे घोरे स बृ.गौ. १३.१९ निरोधाज्जायते वायु निरयेषु च ते शश्व नारद २.१९५ निरोधाज्जायते वायु निरयेष्वक्षयं वासं व्यास ३.५६ निरोधाज्जायते वायु निरस्तः परावसे ब्र.या. ८.२ ४५ निर्गच्छति शनैर्वायू निरस्य तु पुमाच्छुकं ___ मनु ५.६३ निर्गुणं तु पदे तस्मान् निरस्य नैर्ऋतान्दर्भान् आश्व २.३० निर्गुणं निरहंकार निरस्य शुक्रवाक्यानि प्रजा १५ निर्गुणोऽपि यथा स्त्रीणां निराचारश्च ये विप्राः वृ परा ७.१४ निर्घाते भूमिचलने निरादिष्ट धनश्चेत्तु मनु ८.१६२ निर्घाते वाऽथ चलने स्मृति सन्दर्भ वृ.गौ. ६.११५ वृ परा १२.२९१ वृ.गौ. ६.६४ लोहि ५९७ कपिल १९९ व्यास ३.२१ वृ परा ७.१२९ पराशर १२.१३ वाधू ६० वृ परा ८.२७० भार ९.४८ बौधा २.२.५३ भार ११.५० वृ.या. १.४३ व १.२०.३८ आपू ९३ बौधा २.३.७ आश्व २३.१६ वृ परा १२.२ ४७ आंपू २३३ कपिल ७३३ वृ परा १२.२४९ बृ.या. ८.१५ कपिल ८३२ लोहि ४४ अत्रि १.८ बृ.या. ८.२७ ब्र.या. २.६६ व १.२५.६ वृ परा ६.१०७ नारद १८.७७ आश्व १.८ वृ परा १२.७ मनु ४.१०५ औ ३.६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy