________________
श्लोकानुक्रमणी
नित्यस्नायी भवेदर्कः
नित्यहोमे तु काल नित्याग्निं पूर्ववयसं
नित्यानध्याय एव नित्यानि कथितानि नित्यानि चैव कर्माणि
नित्यानुष्ठानरहितै नित्याऽप्रयतवर्षाणं
नित्याभिवन्दने सन्ध्या नित्याभ्यसनशीलस्य नित्याम्लयुक्तो वर्तस्व
नित्यास्वतंत्र नारीणां नित्ये नैमित्तके काम्ये नित्ये नैमित्तिके काम्ये
नित्योदकी नित्य
नित्योदकी नित्य नित्योदकी नित्ययज्ञो निदध्याच्छकलं तत्र निदद्यात नवे कास्ये निदध्यात्तांचरो स्थाली
निदध्यार्ध्यपात्रेषु निदध्यादुदगग्रे
वृहस्पति ७४
आश्व १५.६२
आंपू ७७१
मनु ४.१०७ कण्व ४९८ औ ६.२
Jain Education International
भार १.१०
आंपू ७४४ आंपू ३४५
दक्ष ७.२५
आंपू ५७७
कपिल ६३९ विश्वा ३.७
संवर्त ९४ बौधा २.२.१
व १.८.१७
वृ.गौ. ६.१८०
आश्व २.६
आश्व १५.६
आश्व २४७
आम्व २३.२६
आश्व २.३३
वृ परा ७.२८७
मनु ५.७७ वृहस्पति ६४ वृ १.२.३८ शंख ७.३० शाण्डि ५.४९ शाण्डि ३.१४२ या १४.१३९
निदध्युः पृथगुद्धत्य निदर्श ज्ञातिमरणं निदाघकाले पानीयं निदाघेऽयं प्रछच्छेत
निःदुखं सुखं शुद्ध निद्रान्तरे प्रबुद्धस्सन् निद्रालस्यविवादासद् निद्रालु क्रूरकृल्लुब्ध निद्रालु स्तामसो याति निधानस्य पवित्रस्य निधाय दक्षिणे कर्णे निधाय दण्डवद्देहं प्रसार्य निधाय शक्त्या पात्राणि वृ
निधावे पतिते वर्षे निधीनां तु पुराणानां निधीनामधिपो देवः निध्याय एवं स्याद् निनयेत् सलिलं चैव निनेतारं चास्य प्रकीर्ण
निन्दन्ति ये भागवतान्
निन्दितेभ्यो धनादानं निद्याञ्छृणु द्विजान् निन्द्यास्वष्टासु चान्यासु निपातयसि नो घोरे निरये निपातो नहिं सव्यस्य नि पावा राजमाषाश्च निबद्ध्ययते तन्निर्मूलं निमज्ज्याप्सुले निमन्त्रणं च पूर्वे निमंत्रणं स्वयं दद्याद् निमंत्रणेऽप्रयातव्यं निमंत्रीत पूर्वे
निमंत्रयेत तान् भक्त्या
निमंत्रितश्च यः श्राद्धे निमंत्रितश्च यो विप्रो निमंत्रितस्तु यः श्राद्धे निमन्त्रितस्तु यो विप्रो निमंत्रितातिक्रमणं निमन्त्रितानिपितर निमन्त्रिते यदा विप्रे निमंत्रितो द्विजः पित्र्य निमित्तग्रहणश्राद्धं कृत्वा निमित्तमक्षरः कर्त्ता
वृ हा ६.१६०
निमित्तं चोपरागादे आंपू ५०० निमीलिताक्षः सत्वस्थो औ २.३३ निमृजेत् त्रिसिरेकं शाण्डि २.७३ निमेषा दश चाष्टौ च परा १०.१४४
निमेषादि क्षणः काल
For Private & Personal Use Only
४१७
वृ.गौ. ८.९७
मनु ८.३९
शाता ५.६ औ ३.६४
आश्व २३.६४
व.१.१५.११ शाण्डि ४.१०४
मनु ११.७० वृ.गौ. १४.१५
मनु ३.५०
नारा ७.१७
कात्या २.६
दा ५३ शाण्डि ५.२७
वृ हा ४.३०
आंपू ७३४
प्रजा ६४
प्रजा ६९
या १.२२५
वृ परा ७.२९
औ ५.११ औ ५.१०
शंख १४.२५ बृ.गौ. १४.७
वृ हा ६.१९९ मनु ३.१८९
दा १३६ मनु ३.१८८ आं पू २७६
या ३.६९
आश्व १.११०
या ३.१९९ आश्व २.४३
मनु १.६४
बृह ९.९४
www.jainelibrary.org