SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ व २.५. ४१६ स्मृति सन्दर्भ निकर्म ततः कुर्यात्त ब्र.या. ३.७२ नित्यं जाप्यं विना यस्तु विश्वा ७.११ नित्यतः समुपक्रान्त कण्व ३१२ नित्यं तास्मिन् समाश्वस्तः मनु ७.५९ नित्यतुष्टा नष्टदुःखा लोहि ५९० नित्यं तीर्थोदकस्नायी शाण्डि २.६३ नित्यतृप्ता भवेयुः आंपू ३३ नित्यं त्रिवारं तत्रैव आंपू १९१ नित्यतृप्ता महात्मानो वृ.गौ. ५.८२ नित्यं त्रिषवणस्नायी शंख १७.१ नित्य देवालये गोष्ठे भार ५.१४ नित्यं ददाति य आश्व १.१५० नित्यनैमित्तकं काम्यं ब्र.या. २.४ नित्यं निष्फलः ससंतl ब्र.या. ३.६६ नित्य नैमित्तकं व २.१..८ नित्यं नैमित्तिकं कामं शंख ८.१ नित्यनैमित्तके चैव ब्र.या. ३.११ नित्यं नैमित्तिकं काम्यं लघुयम ८२ नित्यनैमित्तिकेष्वेवं लोहि १३० नित्यं नैमित्तिकं दा २९ नित्यनैमित्तिकेष्वेषु काम्येषु कपिल १३५ नित्यं नैमित्तिकं ब्र.या. ३.६ नित्यन्तु वैश्वदेवः ब्र.या. २.५ नित्यं नैमित्तिकं व्यास ३.१ नित्यभव्याय स मुनि लोहि ६६६ नित्यं पार्श्वगतो मृत्युः शाण्डि ४.२२२ नित्यमग्नौ पाकयज्ञैः वृ.गौ. ६.६७ नित्यं प्रतिगृहे लुब्धो बृ.या. ३.३६ नित्यमभ्ययर्चयेद्देवं नित्यं प्रतिगृहे लुब्धो यम ३१ नित्यमाकाशरूपास्ते आंपू ८६६ नित्यं मुक्ति क्रियते तस्मात् लोहि ५०१ नित्यमामलक स्नानं वृ हा ८.३१२ नित्यं मूत्रपुरीषादिकर्म कण्व १०५ नित्यमाराधनं विष्णो व २.३० नित्यं यदेत निखिल कण्व ४७९ नित्यमाराधयेदेनमा व्यास १.३६ नित्यं योगरतो विद्वान् शंख १४.८ नित्यमावर्तयेद्भक्तया कण्व १८४ नित्यं वर्तेत चाजनं वृ परा ६.३७५ नित्यमावश्यकं स्त्रीणां लोहि ६६३ नित्यं शुद्धः कारुहस्त बौधा १.५.५६ नित्यमास्यं शुचि स्त्रीणां मनु ५.१३० नित्यं शुद्धः कारुहस्त बौधा १.१२.१३ नित्यमुक्तः स योगी च वृ परा ६.१०१ नित्यं शुद्धः कारुहस्तः मनु ५.१२९ नित्यमुक्तान्त्समुद्दिश्य व २.६.३८७ नित्यं श्राद्धेऽपि वर्ज वृ परा २२९ नित्यमुद्धृतपाणि मनु २.१९३ नित्यं स्नात्वा शुचि मनु २.१७६ नित्यमुद्यतदण्डः मनु ७.१०२ नित्यं स्वाध्यायशील औ ३.८९ नित्यमुद्यतदण्डस्य मनु ७.१०३ नित्यंयुकतं तया देव्या व हा २.१२० नित्यमुष्णेन तत्कुर्यात् कण्व ५५९ नित्य शौच कृत्यवर्णनम् विष्णु ६० नित्यमेव यतस्तस्मा नित्यश्राद्धमदैल स्याद् दा ८० नित्यं अष्टसहस्रं तु वृ हा ३.३३९ नित्यश्राद्धं तदुद्दिष्टं ल व्यास २.५८ नित्यं उत्साहयुक्तश्च वृ परा १२.२० नित्यं श्राद्ध सदा कार्य। प्रजा ३६ नित्यं उद्यतपाणिश्च औ ३.२ नित्यश्राद्धविधिः ब्र.या.२.२०६ नित्यं कर्तुं भवेद्भूयस्त्व कण्व ५०३ नित्यश्राद्धेषु तीर्थेषु व्या १६८ नित्यं गुणाः प्रवर्द्धान्ति नारा ५.११ नित्य श्रीको नित्यपुष्पो आंपू ५२२ नित्यं च सलिलाकाक्षी आंपू ४६४ नित्यसत्वाद्धिरण्य वृ हा ७.४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy