________________
श्लोकानुक्रमणी
४१५ नासौ फल मवाप्नोति विष्णु म ९३ निकटस्थायिनो नित्यं वृ परा १२.३१ नास्तमयन्तम्
व १.१२.७ निकृत्तकर्णनासोष्ठी वृ हा ४.१८५ नास्तिकं किं भविष्यन्त __ आंपू ७५२ निकृष्टं नैच्यन्यं गाम्या कपिल ११५ नास्तिकः कृच्छ्रे द्वादश व १.२१.३२ निक्षिपेत कुशयोरग्ने आश्व २.३७ नास्तिक पिशनश्चैव व १.६.२२ निक्षिप्तं वा परद्रव्यं
नारद ८.१ नास्तिकवृत्तिस्त्वति व १.२१.३३ निक्षिप्तस्य धनस्यैवं मनु ८.१९६ नास्तिकव्रात्यदाराग्नि नारद २.१५९ निक्षिप्तानि स्वमर्यादाजनेन कपिल २१० नास्तिकाद्यादि कुर्वीत औ ९.६९ निक्षिप्य तज्जले
व २.६.३४१ नास्तिकाय चयन् दत्तम् वृ.गौ. ३.२५ निक्षिप्य हस्त शिरसि । वृ हा २.१२६ नास्तिक्यभावन्मूढात्मा बृह १२.३२ निक्षेप्याग्नि स्वदारेषु कात्या १९.१ नास्तिक्यं वेदनिन्दा मनु ४.१६३ निक्षिप्योरसि दृशंदं पराशर ५.२० नास्तिक्यादथवालस्यात् ल व्यास २.९१ निक्षेपवाधुष्यगतं यदन्य लोहि ३९८ नास्तिताह शनित्यत्व कपिल १६२ निक्षेपस्यापहरणं
मनु ११.५८ नास्तिभूम्याः समं दानं अ ९० निक्षेपस्यापहर्तारम्
मनु ८.१९० नास्ति विप्रान् परोधर्मः वृ.गौ. ३.७९ निक्षेपस्याहर्तारं
मनु ८.१९२ नास्ति विप्रान् परोबन्धुः वृ.गौ. ३.७८ निक्षेपेष्वेषु सर्वेषु
मनु ८.१८८ नास्तिवेदात परं शास्त्र अत्रिस १५० निक्षेपोपनिधी नित्यं मनु ८.१८५ नास्तिक्यावस्थितो यस्तु वृ परा २.२१९ निक्षेपो य कृतो येन मनु ८.१९४ नास्तिपयेनापि यो वृ परा २.२१८ । निखिलानामपक्वाना कपिल ६३१ नास्ति सत्यात्परो धर्मो नारद २.२०३ निखिला मातरो ज्ञेयां
आंपू ३९२ नास्ति सूनोश्शतगुणो लोहि ३१३ निखिलेभ्यो सुतेभ्यो
आपू ४४६ नास्ति स्त्रीणां क्रिया मनु ९.१८ निगमागमनन्त्रेषु मूल विश्वा ३.४१ नास्ति स्त्रीणां पृथग्यज्ञो मनु १५५ निगमादिषु सर्वेषु विश्वा ३.६३ नास्त्यघमर्षणात् शंख १२.२ निगिरन्यदि मेहेत
लघुयम ६ नास्त्येवेति ततः
कण्व २९९ निगुणोअहन् निर्गन्धात्माः वृ.गौ. १.६० नास्मात्परमकं ज्ञानं शाण्डि ५.७९ निगृह्य चात्मनः प्राणान। संवर्त २२१ नास्य कर्म नियच्छन्ति बौधा १.२.६ निगृह्य दापयेच्चैनं
मनु ८.२२० नास्य कार्योऽग्निसंस्कारो मनु ५.६९ निगृह्य भूवृत्ति बन्धुदानं कपिल ५१४ नास्य छिदं परोविद्याद् मनु ७.१०५ निग्रहणे हि पापानां मनु ८.३११ नास्य निर्माल्य शयनं
औ ३.९ निग्रहं प्रकृतीनां च मनु ७.१७५ नास्यानश्नन्गृहे व १.८.५ निग्रहानुग्रही सर्व
कण्व १७४ नाममापातयेज्जातु मनु ३.२२९ निजधर्माविरोधेन
या २.१८९ नाहं नैवान्यसन्बन्धो दक्ष ७.४९ निजं कायं समुत्सृज्य बृह ९.१९६ नाहरेन् मृत्तिका विप्रः औ २.४३ निजोदरं पूरयन्ती मृत्यवर्ग शाण्डि ३.१४९ ना हुतयश्चैवतस्मिन् __ व २.४.९८ नित्यकर्माणि यः कुर्यात् विश्वा १.२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org