________________
पराशर ६४३
श्लोकानुक्रमणी गृहस्याम्यन्तरे गच्छेत् गृहस्योत्तरतोभागे गृहगृहं गत्वाऽर्चयेद्देवं गृहं गत्वा विधानेन
व्या ७९ वृहा ७.७४ व २.६.४००
गृहं गत्वा हरे पूजा गृहं तडागमरामं क्षेत्र गृहं नित्यदलङ्कुर्याद्
व २. ६.४०५ मनु ८. २६४ व २.५.८
गृहं वा मठिकं वाऽपि वृ परा १०.२३३
गृहं विलेपयेत्सर्वं
व_२.६.५३६
गृहा गावो नृपा विप्रा गृहाग्नि शिशु देवानां गृहाण चैनां ममपापहृत्यै गृहाणान्तु पतित्वाद्धि गृहाद्दशगुणं नद्यां गृहानात्य होमांते
गृहान्न इति मन्त्र च गृहान्निष्क्रम्य तत्सर्व गृहान् व्रजित्वा प्रस्तारे
गृहाचा स्थापने
गृलंकरणं चापि
गृहाश्रमात् परोधर्मो
गृहाश्रमेषु धर्मेषु
वृ परा ४.१५१ वृ परा ७.२४८ वृ परा १०.८१ बृ. गौ. १५. २६ अत्रिस ३९१ व्या ३९ आंपू ८५८ अत्रिस ७.८
गृहिणः पुत्रिणो मौलाः गृहिणं त्वन्नभिक्षायै समागत गृहिणो वर्णिनो भोज्या गृही च गृहमध्यस्थो गृहीतचामरादेव्यो गृहीत पद्म युगल गृहीतमूल्यं यं पण्यं
गृहीतवेतनः कर्म त्यजन्
गृहीतवेतना वेश्या गृहीतवेदाध्यन गृहीतः शंकया चौर्ये
गृहीत शिल्प समये गृहीत शिश्नश्चोत्थाय
Jain Education International
व १ . ४.१५
वृहा ५. १५८
आं ६६९
व्यास ४.२
आंगिरस १
मनु ८.६२ कपिल ९४८ कण्व ६०७
वृ परा १२.१९६
व २.६.१०१ व_२.६.८३
या २.२५७ या २.१९६
या २.२९५
लहा ४.१
या २.२७२
नारद ६.१९ या१ . १७
गृहीतस्य भवेद गृहीता तु क्रमाद्दाप्यो गृहीता स्त्री बलादेव गृहीतोऽयं हतान्कृत्वा गृहीतो यो बलान् गृहीत्वा गोद्वयं कन्या गृहीत्वाग्नि समारोप्य गृहीत्वा तस्यभागं
गृहीत्वा द्विमुखीधेनु गृहीत्वा मुसलं राजां गृहीत्वा मुसलं राजा गृहीत्वोपगतं दद्यात् गृहीत्वोपासनं क्ता गृहीयादाहुतीः पंच गृही स्याद् गृहधर्मेण
गृहे गुरावरण्ये वा गृहे गूढोत्पन्नोऽन्ते
गृहे च गूढोत्पन्नः गृहे तु मुषिते राजा गृहे पचन्तु युष्माकं गृहेऽपि शिशुदेवानां गृहे प्रच्छन्नउत्पन्नो
गृहे प्रच्छन्नउत्पन्नो गृहे प्रच्छन्नउत्पन्नो गृहे भागवतं प्राप्तं गृहे भागवते प्राप्ते गृहेषु भित्तिसंस्थं च
गृहे मृतासु दत्तासु गृहेषु सेवनीयेषु गृहेष्वभ्यागतं गृहे सूतके ग्रन्थभेदी गृहे ह्येकगुणं प्रोक्तं गृहोपकरणं दत्वा गृहोकरणान् सर्वान् गृहोपरागे विषुवायनादि
For Private & Personal Use Only
३१९
वृ.गौ. २.३८
या २.४२ देवता ४७ लोहि ६९९ देवता ५३
ब्र. या. ८.१७२
पराशर ११.४५
अ १११ अ ८३
मनु ११.१०१ औ ८.१६
नारद २.९८
व २.६.३२३
आश्व १.१५७
वृ परा ६.७२
मनु ५.४३ बौधा २.२.२६
व १.१७.२६ नारद १८.७८ नारा ७.१०
व्या १८१
ब्र.या. ७.३२
ब्र. या. ७.३३
या २.१३२
शाण्डि ४.१०५ शाण्डि ४.५५
शाण्डि ४.११ औ ६.३०
व्यास ४.६
व १.८.१२
ब्र. या. ७.३९
बृ.या. ७.१४३ वृ परा १०.१८८
अ ३८
बृ.गौ. १४.२८
www.jainelibrary.org