SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३२० स्मृति सन्दर्भ गृह्णात्यदत्तं योलोभाद् नारद ५.११ गोत्रहा पुरुषः कुष्ठी शाता २.३६ गृहीत योऽश्व विधि वृ परा १०.३३७ गोत्र वयं विवाहा आंपू ३५४ गृहीयात्तु तदन्तर्वे आंपू २३७ गोत्राणां चैव कर्मणां व्र.या. ४.६९ गृहीयात् प्रागपोशानं व परा ६.१३५ गोत्राणि शास्त्रसिद्धानि आंपू ३५० गृहीयात् सर्वदा राजा व परा १२.६५ गोत्रान्तव (तर) प्रतिष्ठस्य कपिल ७९ गृहीयादर्पयद् दद्यात् वृ परा १२.१९२ गौत्रे चैवाथ संबन्धे आश्व १५.१८ गृहीयादित्येतदपरम् बौधा १.४.१४ गोदा (?) दक्षिमादाय ब्र.या. ८.३५० गृह्यवद्धिरिमौ मंत्र आश्व २.५२ गोदानं रत्नदानञ्च पुष्प कपिल ४३१ गृह्याग्निर्यस्य चेन्न आश्व २३.४८ गोदान महत्व विष्णु ८८ गृह्यग्नौ पचनं पिण्डं आश्व २३.४६ गोदान विधि संयुत्कं व्र.या.११.२५ गृह्योक्तविधिनेवात्र वृहा ५.१२६ गोदानं षोडशेवर्षे आश्व १४.१ गेयकाले सामगानां बृ.या. ४.२१ गोदाने वत्सयुक्ता गौः शाता १.१३ गोकर्णाकृतिरित्याहुः विश्वा २.११ गोदावरी भीमरथी आंपू ९१८ गोकर्णाकृतिहस्तेन माष वाधू २२ गोदावर्याः शवर्या वा वृहा ६.२८८ गोकुलस्य तृषार्तस्य __ वृ.गौ. ११.५ गोदेहने चर्मपुटे च तोयं । अत्रिस २३० गोकुलेषु वसेच्चैव पराशर १२.६१ गोदोहमन्नपाको बृ.या. ८.१३ गोकृते स्त्रीकृते च एव वृ.गौ. ५.११५ गोदायं दक्षिणां दद्यात् पराशर १२.८ गोक्रीडां न च ब्र.या, ९.५१ गोधूमंचूर्ण सदृशः भार ७.३२ गोक्षत्रियं तथा वेश्य बृ.य.२.४ गोधूमाः कण्टकिफलं लोहि ३१४ गोक्षीर सर्पिर्मधु खण्ड वृ परा १०.७३ । गोधूमाश्च मसूराश्च वृ परा ५.१३७ गोगामी च त्रिरात्रेण पराशर १०.१६ गोधूमैश्च तिलैः मुट्रैः औ ३.१३८ गोधाती पंचगव्याशी वृ परा ८.१२५ गोनृपब्रह्महतानाम या ३.२६ गोघृतं जुहुयाल्लक्ष भार ९.३७ गोपं क्षीरभृतो यस्तु मनु ८.२३१ गोघृतं मधुसंम्मिश्रं भार ९.३८ गोपतिर्मत्युमाप्नोति। पराशर ९.९ गोध्नस्य देहि मे वृ परा ८.१३० गोपयित्वैव यत्लेन आपू १०.१८ गोध्नस्यातः प्रवक्ष्यामि संवर्त १२९ गोप शोण्डिक शैलुष या २.४९ गोनातेऽन्ने तथा कीट या १.१८९ गोपालस्तत्रचै वान्यो ब्र.या. १२.२० गोचरे यस्य मुषितं नारद १८.७६ गोपालस्तुवद प्रौवैसे ब्र.या. १२.१९ गोचर्म मात्र मन्विन्दुः । बौधा १.५.६८ गोपीचन्द खण्डांश्च व्या २५ गोजाश्वस्यापहरणे शंख १७.१५ गोपुच्छरोमभि कृत्वा भार १८.८२ गोत्रनामानुबन्धना आंपू १३० गोपुच्छरोमभिर्दर्भः भार १८.९६ गोत्रनामानुवादान्तं कात्या २२.२ गोपुच्छेषुशिरादासी ११.४७ गोत्रपान्नं भवत्येव विश्वा ८.७४ गोप्याधिभोगेनो वृद्धि ___ या २६० गोत्रप्रवेशसिद्ध्यर्थं प्रतिगृह्य कपिल ३८८ गोप्याधिभोग्ये नो वृहा ४.२३४ गोत्ररिक्थे जनायितुर्न मनु ९.१४२ गोप्रदानेन यत्पुण्यं बृ.गौ. ७.८४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy