________________
३१८
स्मृति सन्दर्भ गुरौ वासोऽग्रिशुश्रूषा पु १२ गृहदेवताभ्यो बलि
व १.११.३ गुरोश्चालीकनिर्बन्धः व १.२१.३१ गृहद्वाराशुचिस्थान गुरोस्तु चक्षुर्विष
औ ३.४ गृहद्वारेऽतिथौ प्राप्ते वृ परा ८.१९७ गुर्वधीनो जटिलः व १.७.८ गृहधान्याभयोपान
या १.२११ गुर्वर्थ दारमुज्जिहीषन्न व १.१ ४.९ गृहपदो नगरं आप्नोति व १ २९.१४ गुर्वर्थे बहवः शुद्ध्यै औ ८.२५ गृहपूजां ततः कुर्याच ब्र.या. २.१५१ गुर्वादिपोष्यवर्गार्थं वृ परा ६.२३७ गृहप्रतिग्रहस्तेन दुस्तरो __ अ४१ गुर्वी योनौ पतत वीजम् वृ.गौ. ४.१३ गृहप्रवेशहोमाख्यं
कण्व ५४१ गुर्वीषद्भाविताश्चैते वृ.गौ. ९.५३ गृहमध्येश्रितं पूज्य ब्र.या. २.१५२ गुर्वी सा भूस्त्रिवर्म्य व्यास २.१५ गृहवासः सुखार्थाय
दक्ष ४.७ गुलौदनं पायसञ्च या १.३०४ गृहशुद्धिप्रवक्ष्यामि
अत्रिस ७७ गुल्मगुच्छक्षुपलता या २.२३२ गृहस्थ एव यजते
व १.८.१४ गुल्मांश्च स्थापयेदाप्तान् मनु ७.१९० गृहस्थ कामतः कुर्याद् पराशर १२.५७ ल्मान् वेणूंश्च विविधा मनु ८.२ ४७ गृहस्थधर्मो यो विप्रो पराशर ११.४७ गुह्यका राक्षसाः सिद्धा ल व्यास २.३२ गृहस्थ पुत्रपौत्रादीन्
लहा ५.२ गुह्यानामपरगुह्यंवक्तु वृ.गौ. १०.५ गृहस्थः प्रत्यहं यस्मात् दक्ष २.४२ गुह्यारण्यस्थयोर्दण्डो मार १५.१२७ गृहस्थ यव यजते
शंख ५.६ गुह्ये कट्यां तथैकैकं वृ परा ४.२८ गृहस्थ शौचमाख्यातं
दक्ष ५.६ गूहमानस्तु दौश्शील्याद् नारद २.२२१ गृहस्थस्तु चतुर्भेदो वृ परा १२.१५३ गृजनारुणवृक्षासृग व्यास ३.५९ गृहस्थस्तु यदा पश्येद् मनु ६.२ गृधं परिवार वा राजा व १.१६.२० गृहस्थस्तु यदा पश्येद् शंख ६.१ गृध्र परिवार स्यान्नं व १.१६.२१ गृहस्थस्तु यदा युक्तो पराशर १२.३९ मृध्रमुष्टं नृमांसं
वृहा ६.२५३ गृहस्थस्यनितं वस्त्र भार १५.११७ गृध्रश्येनशिखिग्राह पराशर ६.५ गृहस्थस्य वनस्थस्य
भार १६.८ गृध्रो द्वादश जन्मानि अत्रि ५.१६ गृहस्थस्यवस्थस्य भार १५.१२६ गृध्रो द्वादश जन्मानि पराशर १२.३४ गृहस्थाश्रमिण अर्थोपार्जन विष्णु ५८ गृध्रो द्वादश जन्मानि व्यास ४.६६ गृहस्थाश्रमिणां कर्तव्य विष्णु ५९ गृभिष्व दया प्रागेव वृहा ३.७६ गृहस्थैर्यतयः पूज्या
वृ.गौ.१२.९ गृष्टिदानं प्रवक्ष्यामि वृ परा १०.३३ गृहस्थोदेवयज्ञाद्यै
दक्ष १.१३ गृष्ट्यादीनथ वक्ष्यामि वृ परा १०.३०२ गृहस्तो ब्रह्मचारी वा आश्व १७.५ गृहक्षेत्र विरोधे
व १६.९ गृहस्थो वाऽपि सर्वेभ्यो शाण्डि १.१२२ गृहजातस्तथा क्रीतो नारद ६.२४ गृहस्थो वा वनस्थो वृहा ८.२१६ गृह दण्ड चक्रसंयोगात् । या ३.१४६ गृहस्थो विनीतक्रोध
व १.८.१ गृहदानं महादानं न __ अ ३७ गृहस्थो वैश्यदेवस्य विश्वा८.४ गृहदाहाग्निनाग्निस्तु कात्या १८.१४ गृहस्यस्य व्रत वक्ष्ये
ब्र.या.९.१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org