________________
५९२
स्मृति सन्दर्भ समित्पुष्पोदकादानेष्व नारद १८.३५ समुत्सृष्ट इतिप्रोक्ते बाधकं कपिल ३७५ समित्प्रतपनेऽयं ते आश्व १.६२ समुद्गपरिवर्तञ्च
या २.२५० समिदाज्यैर्या आहुतीर्ये वृ हा ७.६० समुद्धरत पाताद्य
कण्व ७२८ समिदात्मसमारूढ़ो वाधू १५४ समुद्धरति प्रेतत्वं
ब्र.या. ३.१५ समिदादिषु होमेषु कात्या ८.२१ समुद्धत्य विधानेन
कण्व ३१९ समिद्धार्युदकुम्भ बोधा १.२.३० समुद्रघृत्य समुद्धृत्य
कण्व ६३८ समिद्भि पिप्पलैश्चापि । वृ हा ५.४१६ समुद्दिश्य प्रयत्नेन
कण्व २६२ समिद्धि विल्वपत्रैर्वा वृ हा ७.३१५ समुद्दिश्यस्वकार्य य तूष्णी कपिल ८२६ समिधोऽग्नावादधीत व्यास १.३४ समुधुक्काय पातुं तज्जलं आपू ५६२ समिधोऽष्टादशेध्मस्य कात्या ८.२० समुद्र ज्येष्ठ मंत्रेण वृ हा ८.१३ समिष्टयजूंषि तत्पश्चात् कण्व ५१८ समुद्रयान कुशलादेश मनु ८.१५७ समीकरणेमेतेषां वस्त्रकंचुक कपिल ६२९ समुद्रसंयानम्
बौधा २.१.५१ समीक्ष्यपुत्रं पौत्रं वा वृ परा १२.१२२ समुद्रादूर्मीति सूक्तेन वृ हा ८.५४ समीक्ष्य वरयेत्सम्य आपू ७७२ समुन्नयेस्ते सीमां
नारद १२.४ समीक्ष्य स घृतः सम्यक् मनु ७.१९ समुपस्ययित्वाथ पित्रा आंपू ८२५ समीचीनमहासंध्या
कण्व २६४ स मूढ़ो नरकं याति यावदा वाधू १२६ समीचीनं तदेव स्यात् लोहि ३९९ स मूल शुकतुल्यानि वृ परा १०.१७४ समीचीनं तिलैः कुर्यात् । आंपू ११०० समूलसत्यनाशे तु नारद १२.२६ समीचीनव्रीहिमाषमुद्गप्रमुख कपिल ६४ समूहकार्य आयातान् या २.१९२ समीचीनानि वस्तूनि आंपू १०१७ समूहकार्यप्रहितो
या २.१९३ समीचीनां तु कृत्वमा कण्व २१४ समृद्धानां द्विजातीनां वृ.गौ. ३.५१ समीपज्ञातीदुष्टिश्चेद् भूदान् कपिल ४८६ समेखलो जटी दण्डी । समीपस्थानतिक्रम्य
व्या २३१ स समीरणं च निश्वास मार १३.२० समे रहसि भूभागो
भार ३.८ स मुक्त सर्वपापेभ्यो वृ.गौ. ६.१४२ समेऽध्वनि द्वयोर्यत्र नारद १५.२४ स मुक्त्वा विष्णुलोक वृ परा १०.२१३ समेष्वर्धं पादं वा वृ हा ६.२७९ समुच्चयं तु धर्माणो बृ.गौ. १४.१ समैर्हि विषमं यस्तु मनु ९.२८७ समुच्चरन्तः परमं
कण्व १९५ समोऽतिरिक्तो होनो वा नारद ४.३ समुच्चार्याऽथ च श्रोत्र दक्षिणं कपिल ५३ समोत्तमाधमै राजा
मनु ७.८७ समुच्चार्यास्तत्र देवाः कपिल ३६६ समोहं सर्वभूतेषु विष्णु म ६० समुत्थांयाऽभिवाद्यैनं
कपिल ३ सत्पत्कामी जपेन्नित्यं वृ हा ३.३२३ समुत्पत्तिं च मांसस्य __ मनु ५.४९ सम्पत्तावर्थ पात्राणां वृ परा ७.४० समुत्पन्ने यदास्नाने अत्रिस ३१३ संपन्नं च रक्षयेद्
व १.१६.६ समुत्सृजते ये शुक्र ब्र.या. १२.५५ सम्पन्नमिति तृप्ताः
कात्या ३.१० समुत्सृजेदाजमार्गे मनु ९.२८२ सम्पन्नमिति पृच्छार्थो ब्र.या. ६.७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org