________________
श्लोकानुक्रमणी
५९१ समस्तयोगभोक्तारं वृ हा ८.१७० समाप्ति वाचयित्वाथ व २.३.१५२ समस्तशीतांशु गुण वृ परा १२.९३ समाप्ते चोत्सवे विष्णो वृ हा ६.४१ समस्तसंहितायान्तु व २.३.१७५ समाप्ते तु ततस्तस्मिन् वृ परा ११.२५८ समस्तसप्ततंतुभ्यः जप भार ६.१६४ समाप्ते तु व्रते तस्मिन् वृ.गौ. ७.१०२ समस्तसंपत्समवाप्ति आंउ १२.१६ समाप्ते ब्रह्मचर्ये च ब्र.या. ८.१ ४४ समस्ताभरणोपेता स्वर्ग भार १२.११ समाप्ते यदि जानीयान् कात्या ३.५ समस्येदिक्षुदंडानि भार १४.५५ समाप्तेऽर्थे ऋणी नाम
या २.८८ स महीमाखिला भुंजन् __ मनु ९.६७ समाप्तेषु तु मासेषु वृ.गौ. ७.५६ समाक्षरयुतं नाम भवेत् आश्व ६.४ समाप्य च व्रतं यस्तु वृ परा ६.१६६ समागतं समाप्याऽऽदौ
आंपू ३१ समाप्य पुष्पयोगेन वृ हा ७.१०२ समागतश्च समये विवादे कपिल ८६३ समाप्य विधिवद्भ्यः लोहि ४४१ समागतो यतोमूलः स्थावरो लोहि ५१७ समाप्य वेदं गुरवे व २.३.१८८ समागतात्पुनः प्रोक्तः आपूं ८५१ समामासतदर्धाहो
या २.८७ समागत्यातिचपलात्
आंपू ५८७ समाम्नायैकदेशं तु गुह्यो बृह ११.१२ समागमस्तु यत्रैषा कात्या १०.१० समायान्ति मनोवेग
आंपू ८६७ समाचरति यो भग्न वृ परा १०.३६५ समार्घन्तु समुदधृत्य
यम ३७ समाचरेत्ततः स्वस्य
आंपू २२३ समालभेद् द्विजानज्ञस्त वृ परा ७.१३० स मात्रा स च विन्दुश्च वृ परा १२.२६६ समालिंगेत स्त्रियं
संवर्त १२२ समादिव ततो मुदः ब्र.या. २.८० समालिप्य जगन्नाथ शाण्डि ४.१७६ समादीनामुपायानां
मनु ९.१०९ समालोक्यैवं शास्त्राणि आंपू ११०८ समाननकार्या त (अ) ज्ञात कण्व ७०१ समाक्त्तस्य वै मौजी आश्व १४.९ समानपंक्तौयदि ते भोजिताः कपिल ३ ४३ समावृत्तश्च गुरवेप्रदाय नारद ६.१४ समानमपि वादं य श्रुतं कपिल ४७९ समाश्लिष्टं श्रिया दिव्या वृ हा ३.१९२ समानमु (मु) क्तिर्मर्यादात्त कपिल ३ ४१ समासन्नेऽपि तज्ज्ञाने शाण्डि ५.६७ समानमृत्युना यस्तु वृ परा ७.३८२ समासाद्योगशास्त्रञ्च लहारीत १.६ समानं खल्बशौचं शंख १५.१० स मा सिञ्चत्वायुषा बौधा २.१.४३ समानं सम्पुटी
ब्र.या. २.१७७ समासीनं महात्मानं वृ हा ५.३६६ समानरूपा देवानां बृ.गौ. १५.८५ समासीनस्तु कुर्वीत तू हा ३.३०२ समानविद्येऽनुमृते
औ ३.७४ समाहरति यद् द्रव्यं वृ हा ६.२८४ समाननोदकसंज्ञाश्च ततो आंपू ६७७ समाहितमना भूत्वा
आश्व १.२७ समा पंक्ति कदाचिन्न कर्म कपिल ३४२ समाहितमना भूत्वा बृ.या. २.३६ समायेत् कर्मफलं वृ हा ६.२३० समाहृतीका सप्रणवां अत्रि १.१६ समापय्य ततः पश्चात् वृ परा १०.२८७ समाहृत्य तु तद्भक्षं औ १.५८ समाप्तमिति नो वाच्यं आप ३.११ समाहृत्य तु तद्भक्षं मनु २.५१ समाप्तावुत्तमादिर्यन्मत्र वृ परा १२.२९८ समितं यद्गृहस्थेन
दक्ष ७.४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org