SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ५९३ सम्पन्नमिति यद्वाक्यं शाता १.२९ संप्रार्थ्य यत्नात्संबोध्य लोहि ६० सम्पन्नेऽसुरसंथाने विष्णु म १८ सम्प्राश्य तिलपिण्याकं वृ परा ९.२० सम्परीक्ष्यो विशेषेण ब्र.या. ८.१५३ संप्रीतिजन के स्थित्वा । शाण्डि १.८० संपर्काज्जायते दोषो __दा १२२ संप्रीत्वा भुज्यमानानि मनु ८.१४६ सम्पर्काज्जायते दोषो पराशर ३.३३ संप्रोक्षयेत्तत्प्रतिमा भार ११.७२ सम्पर्काद् दुष्यते विप्रो । पराशर ३.२६ सम्प्रोक्ष्यपरिषिच्याप व २.६.२०४ संपादयन्ति यत्नेन आंपू ५३५ सम्प्रोक्ष्याभि शुचौ वृ हा ८.१०७ सम्पादयन्ति यद्विप्रा आप ३.१२ सम्प्रोक्ष्य मंत्ररलेन वृ हा ८.११२ संपादयन्ति यद्विप्रा देवल ७१ सम्प्रोदय मंत्ररेत्नेन वृ हा ८.१३८ संपादवृथातीव कण्व ४३० सम्बत्सरन्तु गव्येन औ ३.१४२ संपादितस्य भवति नासद् लोहि ३८९ संबंध कोऽपि सुस्पष्ट कपिल ७३८ संपादिता भविष्यन्ति आंपू ३१९ संबंध नाचरेभिक्ति शाण्डि १.११८ सम्पाद् चापि गार्हस्थ्यं कपिल ८०१ संबंधं नामगोत्र च आश्व १.१०२ सम्पीड्य नरकं याति वृहस्पति ४२ सम्बन्धाच्चैव संसर्गात् वृ हा ६.३७६ सम्पूज्य जगतामीशं व २.६.३६५ सम्बन्धो भवतां को वा लोहि २९१ संपूज्य मधुपर्केण शाण्डि ४.४१ संबुध्य किल वक्तव्याः सर्वे कपिल ३५६ संपूज्य माने विप्रेन्द्र वृ हा ८.३१३ संभवांश्च वियोनीषु मनु १२.७७ संपूज्य यदवाप्नोति वृ हा ५.४५१ संभवेत् त्रिषु लोकेषु भार १२.५८ सम्पूर्ण विधिना तस्मिन् वृ हा ५.१२४ संमान्त्यथ मृताहस्य आंपू ७५ सम्पूज्य वैष्णवै वृ हा ५.४९३ सम्भारान् शोधयेत् पराशर १०.३८ संपूज्याऽऽवरणं सर्वं वृ हा २४६ संभावितो वा विप्रो वै वृ.गौ. ३.८२ सम्पूर्ण व्रतचर्य च ब्र,या. ८.१०७ संभूते च नवे धान्ये आश्व २४.२५ संपृष्टतः कुशलस्तेन वृ हा १.२ सम्भूय कुर्वतामर्घ या २.२५२ सम्प्रणीतः श्मशानेषु पराशर ८.२९ सम्भूय वाणिजां पण्यं __ या २.२५३ संप्रवक्ष्याम्यहं भूय पराशर २.२ संभूय स्वानि कर्माणि मनु ८.२११ संप्राप्तमपि तच्छ्राद्ध ___ आंपू ३९ सम्भोगे दृश्यते मनु ८.२०० संप्राप्तमवशाईवात्संप्राप्तं लोहि ४०३ सम्भोजनी साभिहिता मनु ३.१ ४१ संप्राप्तान्यैकदा वापि शिष्ट कपिल २८२ सम्भ्राम्यते विधिवशात् वृ परा १२.३२६ संप्राप्ताय त्वतिथये मनु ३.९९ सम्मानयेत् समस्तांश्च वृ परा १२.४६ संप्राप्तास्मदुरितक्षय कण्व ५३ सम्मानाद् ब्राह्मणो नित्यं मनु २.१६२ सम्प्राप्ते च चतुर्थेऽह्नि व २.३.७७ सम्मिश्रा या चतुर्दश्या कात्या १६.९ सम्प्राप्ते पार्वणश्राद्धे वृ परा ७.८४ समीग्र कुशसमृज्य सुवादं ब्र.या. ८.२६३ सम्प्राप्य निरय गच्छेत् वृ हा ४.२१३ सम्मार्जनोपाजनेन मनु ५.१२४ सम्प्राप्य परमं धाम वृ हा ७.३२३ सम्मार्जयति यश्चापि. व परा १०.३६६ संप्रार्थिता सर्वशिष्य कपिल ५५८ सम्मानर्जयेत् ततः शिष्यं वृ हा २.११० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy