________________
५९४
स्मृति सन्दर्भ संमार्जितान् कुशान् आश्व २.४५ स यदाऽगति स्यात बौधा २.१.३२ सम्यक् कारयितुं आंपू ४६१ स यदि प्रतिपद्येत
मनु ८.१८३ सम्यक् त्रिपूर्वपर्यन्त कण्व ७२२ स याति कामगं लोकं बृ.गौ. १९.१४ सम्यक् पितृत्व माप्नोति आंपू ४६७ य याति मम लोकं वै वृ.गौ. ७.१०० सम्यक् पूर्ण फलप्राप्त्यै। आश्व २.६७ स याति मामकं लोकं वृ.गौ. ७.६४ सम्यक् प्रजा पालयित्वा वृ.गौ. २.२२ स याति रथमुख्येन वृ.गौ. ७.७६ सम्यक् प्रवाहारयेद्वा कण्व ५४० स याति वारुणं लोकं वृ.गौ. ७.६९ सम्यक्श्लक्ष्णतरे
व २.६.२२८ स योगी परमेकान्तं वृ हा ५.५८ सम्यगाचम्य ता देवं विश्वा ५.२३ स रण्डानां स्वकीयानां कपिला ६१६ सम्यगाचारवक्तारं औ १.३९ सरःसु देवखातेषु
शंख ८.११ सम्यगालोच्य संकल्प्ये कण्व ५० सरस्वती च हुंकारे व परा ५.३८ सम्यगालोचनीयोऽतो आंपू ८४६ सरस्वती चेत्या
भार ७.७५ सम्यगुक्तप्रकारेणन्या भार ६.६६ सरस्वती दृषद्वत्योर्देव मनु २.१७ सम्यगुक्तं मया तेऽद्य वृ हा ८.७४ स राजसो मनुष्येषु वृ हा ६.१५९ सम्यगुच्चारणाच्चैव कण्व २२३ स राजा पुरुषोदण्ड
मनु ७.१७ सम्यक् षोडशसंख्याकं कण्व ५३३ सरित्समुद्रतोयैक्ये
प्रजा ५३ सम्यग्जप्त्वा ब्रह्म
कण्व २३८ सरित् सरसि वापीषु व्यास ३.६ सम्यग्ज्ञानमिदं प्राज्ञा शाण्डि ४.२०६ सरित सरसोश्चैव
बृ.या. ७.६३ सम्यग्दर्शनसम्पन्न मनु ६.७४ सरित्सु देवखातेषु
शख ८.७ सम्यग्धर्मार्थकामेषु व्यास २.१८ सरिदद्भिस्तटाकेषु भार १६.४९ सम्यग्भवति नास्त्यत्र लोहि ३४५ सरिद्वरं नदी स्नानं
लहा ४.२६ सम्यङ् निविष्ट देशस्तु मनु ९.२५२ सरोग विकलक्लीवही ब्र.या. ४.१२ सम्यङ्ग लवणशाकानि कण्व ५८९ सरोजबीजगाग्गेय
भार ७.९ सम्बत्ससरकृतं पापं विश्वा ४.२२ सरोभूनूतनास्निग्धं भार १५.१०८ सम्बत्सरकृतं पापं वृ.गौ, ९.४३ सरोमं प्रथमे पादे
आप १.३३ सम्बत्सरञ्चरेत कृच्छं औ ९.६८ सरोषम् अवधूतं च वृ.गौ. ३.४२ सम्बत्सरात्परं यत्नात्कृत लोहि ७०० सर्कव्यता जाति भ्रंशकरण विष्णु ३८ सम्बत्सरे च षण्मासे ब्र.या. ८.३२ सर्गप्रलयकाले तु न
बृह ११.७ सम्बत्सरेण पतति
औ ८.२ सर्गादे कारणात्वाच्च वृ हा ३.१७२ सम्बत्सरे ततः पूर्णे बृ.गौ. १८.८ सर्गादौ ब्राह्मणा श्रेष्ठा व २.१.५ सम्बन्धिने च यत् दानम् वृ.गौ. ३.४० सर्गादौ लोककर्ताऽसौ वृ हा ५.२ सम्बर्त मेकमासीनमात्म सम्वत १ सर्गादौ स यथाकाशं
या ३.७० सम्बतेत ॥ भायी अत्रिस १८३ सर्पदंशे नागवलिर्देय - शाता ६.२९ सम्बर्धयन्ति चाव्याग्राः वृ.गौ. ५.८८ सर्पराजो मुनिस्तत्र वृ परा ११.३३८ स यज्ञ दान तप सामखिलं व्यास ३.११ सर्पवात नखाग्रान्त लघुशंख ६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org