SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ५६५ शाखाधिपे वलोपेते ब्र.या. ८.१०५ शाळाप्रवेशे वृषगौ वृ परा ५.५९ शाखाध्यायी महाभागः कण्व ७९० शात्नां विशाला विधिवत् नारा ५.३३ शाखा' भेदमिदं प्रोक्तं ब्र.या. १.३६ शालिका नालिकेत्यादि वृ हा ८.१३२ शाखांविदार्य तस्यास्तु भार ५.२३ शालीनःशणकार्पास वृ परा ५.९३ शाखामात्राक्षरावाप्ति मात्रेण कपिल ३३ शालीनख्यापि धृष्टस्त्री नारद १३.१७ शाखारंडकदोषज्ञ भार ७.११४ शाल्मलं काकतुण्डं च । अ ७९ . शाण्डिल्योऽपि नमस्कृत्य शाण्डि १.५ शाल्मीफलके श्लक्ष्णे मनु ८.३९६ शातुश्च शतदुश्च आंपू ९३१ शाल्यन्नं दधिसंयुक्तं व २.६.२६७ शांतं पद्यनासनारूढ़ वृ परा ४.७६ शाल्यन्नं दधिसंयुक्तं व हा ५.५५२ शान्ता दान्तां सुशीलाश्च ब्र.या. ३.३ शाल्याद्भवं समाख्यातं भार २.५३ शांतिकर्मविधानेन आश्व ३.१८ शावशौचस्यमध्ये तु “व २.६.४४८ शांतिकादीनि कर्माणि भार १८.५४ शावशोचस्य मध्ये तु व २.६.४४६ शांतिकामः शमीकाष्ठैः भार १९.४५ शावशौचे समुत्पन्ने व २.६.४४५ शांतिर्भवति पुष्टिश्च वृ परा ११.२६२ शावसूतक उत्पन्ने लिखित ९० शांतिवरुणदिक्पत्रे भार ११.४६ शावे शवगृहं गत्वा अत्रि ५.२८ शान्तीनामथ सर्वासां वृ परा ११.१ शाश्वर्ती श्रियमाप्नोति वृ हा ३.३२६ शान्तो घोरस्तथा मूढ बृ.या. २.२४ शासनं कारयेत् सम्यक् वृ हा ४.२२४ शान्त्यर्थेशान्ति ब्र.या. १०.१ शासनाद्वापि मोक्षाद् औ ८.१९ शाप अनुग्रह सामर्थ्य व्यास १.३७ शासनाद् वापि मोक्षाद् नारद १८.१०७ शापनि वरदे देवि ब्र.या. २.१७ शासनाद्वापिभोक्षाद् मनु ३१६ शापयाशपयिताश्चैव ब्र.या. १.१९ शासने वा विसर्गे वा बौधा २.१.२० शापरोदनहुकारं त्वं लोहि ४५५ शासितो गुरुण शिष्य वृ हा ८.२५४ शामावरटयादिक कम्बु वृ परा ७.२ ४० शास्त्रदृष्ट्या समालोच्य लोहि ५२७ शाम्यञ्च दीर्घवैरत्व बृ.गौ. २२.८ शास्त्रनिष्ठ शुक्र वाक्य प्रजा १४ शाययित्वा च शय्यायां वृ हा ६.६० शास्त्र मन्वादिकं चैव व २.३ शायित्शऽथ देवेशं वृ हा ७.२६५ शास्त्र मन्वादिकं चैव व २.३.१८९ शारद्यमुच्चकै मौ वृ परा ५.१३४ शास्त्रमात्रश्रमोऽतीव कण्व ४२९ शारीरश्चार्थ दण्डश्च नारद १८.१११ शास्त्रमार्गेण विधिना लोहि १६१ शांर्ग हैमवतं नारद १९.३४ शास्त्रविप्रहतानां च दा ८७ शार्दूल कृष्णगोकृत्ती भार ५.१५ शास्त्राणि भिन्नभिन्नानि कपिल ४१९ शावर तत स्वधामानं शंख १३.६ शास्त्रातिगः स्मृतो बौधा १.५.७७ शालग्रामशिलायान्तु वृ हा ५.१७७ शास्त्रानुकारी तत्वज्ञः वृ.गौ. २.२३ शालग्रामस्य शिलया व २.७.३ शास्त्राभ्यासपरस्यापि शाण्डि ४.१८९ शालाग्नौ पच्यते ह्यन्नं लिखित ३७ शास्त्राभ्यासपराणां च कर्म शाण्डि ४.१९१ - शाला द्विजेन्द्रा वृष गौ वृ परा ५.५७ शास्त्रायणमिदं श्रेष्ठं भार १.१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy