SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४०७ श्लोकानुक्रमणी नमो व इति जपत्वा वृ. या . ७.८५ नरकेषु गता ये वै व परा ७.३२८ नमो व इति मंत्रो वै आश्व २३.८१ नरकेषु सर्वेषु समाः वृ.गौ. ९.५७ नमोऽस्तु मित्रावरुण व १.३०.१२ नरके हि पतन्न्येते । मनु ११.३७ नमोस्तु याज्ञवल्क्याय वृ परा १२.३७८ नरकोत्तारको सद्यो जन्म लोहि २०० नमोऽस्तु वासुदेवाये बृ.गौ. १८.७ नरकोत्तीर्ण वर्णनम् विष्णु ४५ न मौनमंत्रकुहकैरनेकैः दक्ष ७.५ न रक्तकृष्णमलिनं शाण्डि २.६८ न म्लेच्छः पतितैः सार्धं वृ परा ७.३२ न रक्तमुल्वणं वासो । ल हा ४.३४ न म्लेच्छभाषां शिक्षेत् व १.६.३६ नरसिंहाकृतेरस्य संयोगं कपिल ८९ न यज्ञशिष्टादन्यत्वात ल व्यास २.८१ नरस्वत्वग्दोषदुष्टः भार १६.३९ न यज्ञार्थ धनं शूदाद् मनु ११.२४ न राज्ञः प्रतिगृह्णीयाद मनु ४.८४ न यज्ञैः दक्षिणाभिश्च शंख ५.१२ न राज्ञामदोषोऽस्ति मनु ५.९३ नयनं उन्मीलनं दीक्षा वृ हा ६.४०१ नरादापः प्रसूता वैतेन बृ.या. ७.३१ नयनोन्मीलनं कुर्यात् व २.७.८६ नरान् दण्डधृतः कुर्यात् वृ परा १२.९ नयनोन्मीलनं कुर्य्यात् वृ हा ५.१३७ नरा मृगाः पतंगाश्च भार १५.७० नयनोन्मीलनं कृत्वा वृ हा ५.१६९ नराशयो मुख्यमासास्ते कण्व ४३ न यम यममित्याहुरात्मा आप १०.३ न रेचको नैव च बृ.या. ८.२० न याज्या नार्यकार्येषु वृ परा ६.१७० न रेचको नैव च ब्र.या. २.५८ न युक्तमेवं करणं तदिदानी लोहि ६२० नरोगोगमनं कृत्वा संवत १५५ न युद्धमाश्रयेत्प्राज्ञो न वृ परा १२.४० नरोविहन्यतेऽरण्ये शाता ६.११ नयेयु रेते सीमानं वृ हा ४.२५५ नर्क्षवृक्षनदीनाम्नी मनु ३.९ नयेयुरेतैः सीमान्तं या २.१५४ नर्ते क्षेत्र भवेत सस्यं नारद १३.५९ न योषायाः पतिर्दधाद कात्या २४.११ न लक्षेणापि मूर्खाणां न वृ परा ८.६८ न योषित् पति पुत्राभ्यां या २.४७ न लंघयन्ब्रजेद्विप्रो गवां शाण्डि ४.१८८ न योषिद्भ्यः पृथग् कात्या १६.२२ न लंघयेत् पशु श्वो वृ परा ५.१३० नरकं घोरतामिदं वृ परा ५.१२६ न लंघयेद्वत्सतन्त्री मनु ४.३८ नरकं पीड़ने चास्य दक्ष २.३१ न (म) लापकर्पणं सर्वं ब्र.या. ४.१११ नरकस्थानां यमयातना विष्णु ४४ नलिनी निर्मला नारा आपू १२४ नरकस्थामलुं (मुं) लोका ब्र.या. ११.३५ न लिप्यते यथा वहनि १८.१८ नरकस्था विमुच्यन्ते ध्रुवं अत्रिस ३५६ न लौकवृत्तवर्तेत मनु ४.११ नरकाग्नौ प्रपच्यन्ते वृ परा ५.२४ न वक्ता वाक्यटुत्वेन व्यास ४.६० नरकाणां संज्ञा तेषा वर्णनम् विष्णु ४३ न वको भिगमं कुर्यात् वृ परा ६.६९ नरकान्नरकं घोरं वृ.गौ. ९.६० नवग्रहमखं तस्मात् अ ९९ नरकान्निसृतः काले अ १३५ न वच्यते वंच्यितो भार १८.१३० नरकान्नि सृतः पश्चाद् अ ११० नवतंतु स्मरेच्चैव भार १६.२६ नरके पतते पोरे अ ९६ नवीससंगृह्णीयात्तत्सूत्र भार १५.६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy