________________
४०८
स्मृति सन्दर्भ न वर्त्मनि शिलास्पृष्टे व २.६.११ न वाहयेदनडुहं क्षुधात वृ हा ४.१६३ न वदेच्चापि तूष्णीकं किंतु कपिल ८७१ नवानिकं च सप्ताहं वृ हा ६.६ नव दैवतकं श्राद्धेऽब्रव्रीत ब्र.या. ६.८ न विगृह्य कथां कुर्याद् मनु ४.७२ नवदैवतकान्येवं व्यष्टकादीनि कपिल १४९ न वित्त नैव जातिश्च वृ परा ६.५४ नवनवकवेत्तारं अनुष्ठान दक्ष ३.१९ न विद्यया केवलया तपसा बृह ११.२२ नवतंतुकृतं सूत्र प्रणवे भार १६.५३ विद्यया केवलया तपसा वृ हा ४.२२२ नवन्निकांतर्हितां च __ व २.४.३० न विद्या न तपो यस्य वृ परा ६.२२४ नवप्रणवयुक्तेन ह्यापो वाधू १२० न विना ब्रह्मचर्येण
व्या २७९ नवभि पावमानीभि वृ परा ११.१६ न विप्रं स्वेषु तिष्ठत्सुं मनु ५.१०४ नवर्दिः पंचमि भार १८.९७ न विवादे न कलहे। मनु ४.१२१ नवमप्रभृत्यष्टानां
भार १७.१९ न विवाहो न संन्यासो ल हा ३.१३ नवमं कन्यकादानदातु कपिल ९२७ न विषं विषमित्यातुः व १.१७.७७ नवमं नामिमध्येतु ब्र.या. २.११९ न विसर्ग न तद्वीनं वृ परा १२.२७१ नवमी द्वादशी नन्दा आश्व १.१५ न विस्मयेत तपसा मनु ४.२३६ नवमी नाभिमध्ये तु वृ परा ४.१२७ न वृक्षमारोहेत
व १.१२.२५ नवी नाभिदेशे तु वृ हा ५.१९८ न वृथा शपथं कुर्यात् मनु ८.११ नवमी रोहिणीयोग वृ हा ५.४७४ न वृद्धातुरबलेषु न च नारद १९.३५ नवमे दशमे वाऽपि
या ३.८३ न वृद्धि प्रतिदत्तानां नारद २.९३ नवम्यां तु ततो भक्त्या आंपू ७२८ न वेदपलमाश्रित्य पापं बृह ११.१९ नवयज्ञे च यज्ञज्ञावदंत्येवं कात्या ५.३ न वेदपाठमात्रेण
औ ३.८१ न वर्णगन्ध रस व १.३.३६ न वेदबलमाश्रित्य
अत्रि ३.४ न वर्णरस दुष्टाभिर्नचैव अ २.१४ न वेद बलमाश्रित्य
व १.२७.४ न वर्द्धयेदघाहानि मनु ५.८४ न वेदशास्त्रादन्यत्तु
बृह १२.१ नवश्राद्ध त्रिपक्षं च लिखित १५ न वेदै यता तस्य न वृ परा १२.३०० नवश्राद्धे त्रिपक्षे च अत्रिस ३०४ न वेदैः कैवलापि व परा ७.१५ नवश्राद्धे त्रिपक्षे च
दा २३ नवेनानार्चिता हास्य । मनु ४.२८ नव श्राद्धे त्रिपक्षे च लघुशंख १२ न वै कन्या न युवती मनु ११.३६ नव समाराजन्यस्य बौधा २.१.९ नवैत प्रत्यवसिताः सर्व बृ.य. १.४ नवानां चर्मणामेव
वर.६.५३४ नवैत प्रत्यवसिताः सर्व लघुयम २३ नवान्ने नवतोये च
वृ परा ७.४ नवैतानि विकर्माणि । दक्ष ३.१२ वाल्मीकेन रन्ध्रेषु शाण्डि २.१२ नवैतानि विकर्माणि ब्र.या. १२.३७ न वारयेद्गांधयन्ती मनु ४.५९ न वै तान्स्नातकान्
मनु ११.२ न वार्यपि प्रयच्छेत्तु मनु ४.१९२ न वैदिकः पुराणोक्तै __ आंपू ५ न वासुदेवात्परमस्ति विष्णु म १११ न वैदिक पुराणोक्तै कण्व २६६ नवाहमति कृष्छं स्यात् पराशर ११.५२ न वै देवान पीवरो बौधा १.५.१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org