________________
३६४
तामभ्यनुज्ञाभार्यायाः पुत्र तां विवर्जयतस्तस्य
तामसानां विमूढानां तामसान् यक्षभूतानि तामिस्रमंतामिस्रं पूयं तामिस्रं लोहशंकुञ्च तामिस्रमन्धतामिस्रं
तामिस्र मन्धातामिस्रं
तामिस्रादिषु चोग्रेषु तामुद्दिश्य च ये मूर्खा तामुद्वहेद् भेद सूर्यः तामेव द्विगुणाधीत्य तामेव विक्रयं कुर्वन्न ताम्बूल फल पुष्पाद्यै ताम्बूलं च ततो दद्यात् ताम्बूलं चैव यो दद्याद् ताम्बूलं भावयेच्छ्राद्ध ताम्बूलमासनं शय्यां ताम्बूल हरणाच्चैव ताम्रचर्माश्वाबालांबु ताम्र पट्टे पटे वाऽपि ताम्रपर्ण्यश्चसेतोश्च
ताम्रपात्रं न्यसेत्तत्र
ताम्रपात्रे न गोक्षीरं
ताम्रपृष्ठे क्षुपादा च ताम्रमाज्यभृतं पात्र ताम्ररजत सुवर्णानां ताम्रस्थो पायसं भुक्त्वा ताम्रायः कांस्यरैत्यानां ताम्रिकात् स्फटिकाद् ताम्रे पंचपलं विद्याद् तारणेषु चतुर्दिक्ष तारतम्येन दातव्यं तारयंति हि दातारं तारयन्तीह दत्तानि
Jain Education International
कपिल ७१३
मनु ४.४२
शाण्डि ४.१९५
बृह ९.७८
अ ७८
या ३.२२२
मनु ४.८८
वृ हा ६.१६१
मनु १२.७५ कपिल ५८७
तारयेत्तत् सहस्रांशु तारव्याहृतिगायत्र्या तारानक्षत्रसंचारै
तारिकः स्थलजं शुल्कं तार्थ अभावे तु कर्तव्यं तार्यन्ते प्राक्ततो ऽधस्ता तार्यते कर्मणा चायं तालत्रयमीपतत्वज्ञा
तालमस्वत्थकाष्ठं च तालहिन्तालमाधूक तालुस्थाs चलाजिह्वश्च
ब्र. या. ८.१६१
ब्र. या. १.३८ तालूदरं वस्ति शीर्ष
अ ९५ वृ हा ५.५१४ आव २३.१०५
संवर्त ५६
भार १४.६०
ब्र. या. ११.६३ शांता ४.१७
भार ४.३४
वृ परा १०.१७९ कण्व २३
वृ परा १०.५६ वृ परा १०.१३२
बौधा १.५.३५
ब्र. या. २.१८७ मनु ५.११४
या १.२९७
नारद १०.१२ वृ हा ५.१२३ बृ.य. ४.४१
वृहस्पति १९ वृ.गौ. ६.१७३
तावकीमभिगन्तास्मीत्यहं तावच्च संग्रहेदग्निं तावच्चीर्णव्रतस्यापि तावत्कालं प्रमोदन्ते तावत्कोटिसहस्राणि स्वर्ग
तावत्क्रियाभि सम्यऽवै ताक्तत्र न भोक्तव्यं तावत् तिष्ठेन् निराहारा तावत्तिष्ठेन्निहारा ताक्तु तस्य स्वीकारे शाता २.१५ तावत्रिगुणितं सूर
प्रजा ११४
तावत् प्राणस्तु विज्ञेयो तावत् संख्यानि वर्षाणि तावत्संख्यान्नाहुतीश्च तावत्सर्गोभोगानां भोक्तारं तावदप्रयतो ऽन्ये
तावदेय हि विप्रत्वं तावद्गोपुच्छलोमानि तावद्भवेद्यज्ञसूत्र यदि तावद्यदिच्छेत् कपिला तावद्वर्षसहस्राणि दाता
तावद्वर्षसहस्राणि मम तावद्वर्ष सहस्राणि
For Private & Personal Use Only
स्मृति सन्दर्भ बृ.गौ. १५.८३ औ २.४५
या ३.१७२
या २.२६६
शंखं ८.९
वृ परा ६.१६
वृ परा १२.१९८
ब्र. या. २.५१ शाण्डि ३.१०५
वृ हा ६.१७८
बृह ९.१९०
या ३.९८ कपिल ८१९
व २.६.४२०
बृ.य. ३.६०
बृ.गौ. १५.७१ वृ.गौ. ६.१६४
कण्व २७४
ब्र. या. ९.२५
वृ हा ६.३६८
व २.६.४८८ लोहि २६०
ब्र. या. ८.७५
वृ परा १२.२२८ वृ परा १०.३७३
कण्व ३७६
वृ.गौ. ६.१०३
औ ६.२२
कण्व ७०६
आंपू ६०
भार १६.४५
वृ.गौ. १०.६३
वृ.गौ. १०.८
वृ.गौ. ७.१३ वृ.गौ. ६.१७१
www.jainelibrary.org