SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी तावद्वर्षसहस्राणि सोऽग्नि वृ.गौ. ९.६६ तिरस्करणिकानां च रज्जूनां कपिल ४३७ तावन्न प्राशयेत् पिंड आश्व २३.८५ तिरस्कुर्वन्ति सहसा । आंपू ३७३ तावन्त्यत्ष्ट सहस्राणि वृ परा २०.१४२ तिरस्कृत्योच्चरेत्काष्ठ मनु ४.४९ तावन्मात्रस्य कर्तारः मिलित्वा कपिल ४६६ तिरी (रो) हितस्तत्रवेदः कपिल १८ तावन्मात्रेण तेषान्तु नित्यमेव कपिल ६३ ती|नेन विधानेन नारद १९.१८ तावन्मात्रेण संतुष्टा आंपू ५६४ तीर्थस्नानं महादानं अत्रिस ३९३ तावन्मात्रेण सर्वेषां कण्व ३३३ तीर्थानि यानि पुण्यानि वृ परा १.४४ तावन्मासस्तु पक्षो वा कण्व ५५० तीर्थेन सहितं हव्यं वृ हा ४.१२६ तावुऔ ब्रह्मणा प्रोक्तं ब्र.या. ५.७ तीर्थे पापं न कुर्वीतं वाधू १६१ तावुभौ भूतसंपृक्तौ मनु १२.१४ तीर्थे पुण्यै पवित्रैश्च लोहि ४१४ ताश्च धृत्वाऽथ तच्च भार १६.५९ तिर्यक् पुण्ड्रधरं विप्रं वृ हा ८.२८३ ताश्च स्वाध्यायतिथयो भार १५.४५ तिर्यक् पुण्डधरं विप्र । वृ हा २.४९ तासांच्च तस्य प्रवराः वृ.गौ. १०.१७ तिर्यक् पुण्ड्रधरं विप्रं वृ हा २.६३ तासां क्रमेण सर्वासां मनु ३.६९ तिर्यक्पुंझं न कुर्वीत व्या ३६ तासां च पितरः सर्वे __ आंपू ३९३ तिर्थगूर्ध्य समिन्मात्रा कात्या १५.१२ तासां चेदवरूद्धानां मनु ८.२३६ तिर्यङ्मनुष्ययोनौ प्रजा ४२ तासां पाको न भोक्तव्यो विश्वा ८.६२ तिल अक्षत ओदकैः वृ परा ७.१५६ तासां प्रकथिता सदाभि लोहि ४४९ तिलकं यत्र संयुक्तं मन्त्र विश्व १.१०९ तासां सोमोऽददाच्छौचं व १.२८.६ तिलकेन विनाविप्रो व्या १९७ तासामनवरुद्धानां नारद ७.१७ तिलकेन विना संध्या व्या ३२ तासामाधाश्चतमस्तु मनु ३.४७ तिल तण्डुल पक्वान्नं व १.२.४३ तासुश्चैवेति मन्त्रेण व २.३.८२ तिल तण्डुलमुदगाश्च ब्र.या. ८.३०८ तास्युस्ता निखिलान्यत्र कण्व ५०८ तिलदोणत्रयं कुर्यात्त आंपू १०९७ तासु पुत्राः सवर्ण बौधा १.८.६ तिलधेनुंच यो दद्यात् संवर्त २०२ तित्तिरं च मयूरं च शख १७.२७ तिलधनु प्रवक्ष्यामि वृ परा १०.४९ तित्तिरौ तु तिलेद्रोणं या ३.२७४ तिलधेनुस्तृतीया तु - अ ३१ तिथि काल इति प्रोक्तो आंपू २७१ तिलपर्वकरं यस्तु वृ.गौ. ६.१४७ तिथिक्षयपुयोभुंक्ते स ब्र.या. ९.२७ तिलपात्रच्युतं तोय वृ परा ५.८९ तिथिनक्षत्रयोगानां मुहूर्त बृ.गौ.१५.५७ तिलपात्र तु यो दद्यात् अत्रिस ३२९ तिथि वृद्धया चरेत् देवल ८९ तिलपुष्पकुशादीनि दक्ष २.३६ तिथिवृद्धया चरेत या ३.३२३ तिल प्रसृतिभि भाण्डं वृ परा १०.३१० तिथ्यग्नी न तिथिस्ति आंपू ६३७ तिल प्रादानादमते पितृ वृ.गौ. ६.१६१ तिथ्यादीन्यदि संकल्पे कण्व ५१ तिलं द्विगुणकं प्रोक्तं ब्र.या. ११.३८ तिटुंरक्कदिरश्चेति भार २.२९ तिलं मासं तथाऽऽन्नं शाण्डि ३.३८ तिभिश्चतुर्मिश्च कुशः भार १८.११२ तिलमाषव्रीहियवान आंपू १०१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy