________________
३६६
तिलवत्सर्ववस्तूनि तिलविक्रयणे चान्द्र
तिलहोमं प्रकुर्वीत तिलहोमायुतं कृत्वा तिला अपि समा देया तिलानां तु तदर्धस्यात्त् तिलानां धान्यवस्त्राणां
तिलास्पृताक्तान्जुहुया विलेन वै भवान्ते
तिलैः प्रच्छादितां दद्यात् तिलैरूथ्याप्यते मूर्द्धा तिलैर्द मैर्निधायाथ तिलौर्वा कुसुमै वाऽपि तिलैव्रीहियवैमाषैरद्भि तिलैश्च जुहुयात् तिलैश्च जुहुयाद् वनौ तिलैश्च पंचगव्यैश्च
तिलैश्च व्रीहिभि तिलैः स्नात्वा विधानेन तिलोऽसि तारापति
तिलोदकं करेदत्वा तिलोदकै पितृन्सम्यक्त तिलो ऽसिपितृदैव तिलौदनं च नैवेद्य
वृ परा ६.२५७
नारा १.२०
देवल ६९
तिलानचावाकिरेत्तत्र
शंख १७.१६ औ ५.१८ तिलानद्यत्तिलान् बृ.गौ. १३.२९ तिलान् कृष्णाजिने कृत्वा अत्रि ३.२३ तिलान् न्दर्भाश्च नित्यार्थं वृ परा १०.२२४
बृ.गौ. १७.५९ बृ.गौ. १३.२८ वृ परा ५.१३८
विलान्वाथ घृतं वाऽपि तिला पवित्रा पापघ्ना तिला बहुविधाश्चोप्या व्रिलां त्रयाल्वी चिला रखा न विक्रेया विलाचैनं तिलमुखं विलास्तु देवतारूपा
व २.७.६५
Jain Education International
वृ हा ३.२३१
वृ परा ६.२५६
वाधू १४५
पराशर २.८ आंपू १०९९ बृ.गौ. १३.३०
भार ९.३४
वृ हा ५.४७५ वृ.गौ. १०.९
ब्र.या. ३.४७
व २.६.३२८
वृ हा ४.१३५ मनु ३.२६७
वृ हा ६.१०६ वृ हा ५.५५३
वृ हा ६.८७
व २.६.४०७
वृ हा ५.३५४ वृ परा ७.१९८ वृ परा ७.३१८ व २.६.१४२
तिष्ठगे विवशोदीनो तिष्ठत्युरसि तस्यास्तु तिष्ठन तदेक्षमाणोऽर्कं तिष्ठंनचेद्वीक्ष्यमाणोऽर्कं तिष्ठन्ति किल तत्पूजा तिष्ठन्तीभिश्च तिष्ठेत तिष्ठन्तीष्वनुतिष्ठेस्तु तिष्ठन्तोऽपि च ते तिष्ठन्त्येकत्र मंत्रास्तु तिष्ठन्धावन्प्रजल्पन् तिष्ठन्नग्नेरूपस्थानं
तिष्ठन्नमन् स्वपन् तिष्ठन्नासीनः प्रवो
बृ.या. ७.१३५
आं
पू ८६८
वृ परा ८.१२८
मनु ११.११२
वृ परा २.१५०
वृ परा ५.३१
कण्व १४८
आश्व २.७५
भार ४.१०
कात्या १.१०
आश्व ४.१२
वृ परा ७.२७५
संवर्त ९
व्या १०२
तिष्ठन् पश्चात् प्राङ्मुखो विष्ठन् पिंडान्तिके विष्ठन् पूर्वा जपं विष्ठनप्रक्षालयेत्पादौ तिष्ठन्मनो न कुर्वीत तिष्ठन् स्थित्वा तु तिष्ठन् व्रजंस्तथा ऽऽसीनः वृ परा ४.१४६ तिष्ठेतं प्रत्यङ् मुखी तिष्ठेदुदयनात् पूर्वां
ब्र. या. ८.१३७
व्यास ३.९
आस्व १५.२३
कात्या ११.१४
तिष्ठेद्यश्च शिलोंच्छायां वृ परा १२.१५७ तिष्ठेन् मासं पयोऽशित्वा वृ परा ८.११६ तिष्ठेन्नाव्रति कस्तत्र वृ परा १२.१०५
भार १५.४८ कपिल ६३८ आश्व १.४६
पराशर ४.२७
तिष्यः पुनर्वसूचेतिताराः तिसृणामपि चैतासामन्वहं तिसृभिर्भूः प्रभृतिभिः तिस्रः कोट्यर्द्धकोटी च तिस्र कोटयर्द्ध कोटी तिस्रः कोट्योर्ध तिस्रश्चैता पौर्णमास्यो तिम्रः सार्धास्तथा मात्राः तिस्रः सार्धास्तु कर्तव्या
ब्र. या. ४.७५
ब्र. या. १०.१४७ तिस्रस्तु पादयोर्ज्ञेयाः
स्मृति सन्दर्भ
For Private & Personal Use Only
व २.५.७२
वृ. गौ. १०.५१
व व्यास २.२९
वृ हा ८.२९२
व २.५.६८ वृ परा १०.३५४ बृ. या. २.१३३
बृ.या. २.६ शंख १६.२३
www.jainelibrary.org