________________
श्लोकानुक्रमणी
कामं क्रोधञ्च लोमं च कामक्रोधविनिर्मुक्तः कामक्रोधविनिर्मुक्ता
कामः क्रोधश्च लोभश्च कामः क्रोधस्तथालोभः कामक्रोधादिषड्वर्गं मद्य कामक्रोधाभियुक्ता कामक्रोधौ तु संयम्य काममः कामरूपी च कामजा इति हि प्रोक्ताः कामजेषु प्रसक्तो हि कामतः कृतमज्ञाता मनृतं कामतस्तु चरेद् धर्मं कामतस्तु चरेत्
कामतस्तु द्विजः कुर्याद्
कामतस्तु प्रसूतो वा कामतस्तु यदा कस्विद् कामस्तु सुरां पीत्वा
कामतो द्विगुणं तत्र कामतोऽभ्यास विषये कामतो रेतसः सेकं कामतो वत्सरादूर्ध्व कामतो व्यवहारस्तु कामन् ददाति राजेन्द्र कामप्रदं नमस्कृत्य कामप्रदं कामदं कामप्रसंगसंलापन
काममग्नीन् परित्यज्य काममन्यस्मै साधुवृत्ताय काममा मरणात्तिष्ठेद् काममुत्पाद्य कृष्यांतु काममिच्छामि नात्यान्ता
कामवान्मोहयाल्लाभ कामक्रोधं भयं निंद्रा कामं केशकीटान्
Jain Education International
बृ. गौ. १७.११ वृ.गौ. ५.१०८ विष्णु म ५७ वृ.गौ. ८.१०७
शाण्डि ४,१३८ विश्वा ४.८
नारद २.३७
मनु ८.१७५ वृ.गौ. ७.११५ लोहि ४९ मनु ३.४६
वृ. गौ. १०.४१
वृ हा ६.२६२
वृ हा ६.२९८ वृ परा ८.१७८ अत्रिस १८६
दा ९६ वृ हा ६.२६८ वृ हा ६.३०९ वृ हा ६.२९७ मनु ११.१२१
वृ हा ६.३१० वृ हा ६.२२३ वृ. गौ. ६.१० वृ परा ११.३०९ आंपू ५११
वृ हा ८.१४४ नारा ७.२५ बौधा १.२.२५
मनु ९.८९
मनु १०.९० लोहि ५८९
भार ६.१७८ औ ३.१७
व १.१४.१९
कामं तु क्षपयेद्देहं कामं तु गुरुपत्नीनां कामं तु परिलुप्तकृत्याय कामं वा परिलुप्त कामं वा स्वयं कृष्योत् कामं श्राद्धेऽर्चनन्मित्र
कामं श्राद्धेऽर्चयेन् मित्र कामाकामकृतक्रोधो कामात्क्रोधाच्च लोभाच्च कामात्पारशव इति पुत्राः
कामात्मता न प्रशस्ता
कामाद्दशगुणां पूर्व कामान्ते च भवेयातां कामान्माता पिता चैनं
कामान् मोहाद्यदा गच्छेत् कामाभिदुग्धोऽस्म्यभि कामावकीर्णोऽस्म्य
कामिकं तु वरं पुत्र कामिनीषु विवाहेषु कामेङ्गितेषु सर्वत्र कामोकाषिन्मनपुरका काम्यकातिथि कर्त्तव्या काम्यके विश्वे दद्यात् काम्यं चैतेषु सर्वेषु काम्यपूजां पक्षपूजां
काम्यमाभ्युदयं चैव काम्य श्राद्धविषाय काम्यहोमफलावाप्ति काम्यानामखिलानां काम्ये कर्मणि वाक्ये च कायक्लेशांश्च तन्मूलान्
काययोरेव संबन्धः
कायाविरोधिनी शश्वत् कायिक कालिका चैव कारणत्वं तथैवास्य
For Private & Personal Use Only
२९५
मनु ५.१५७
मनु २.२१६ बौधा १.५.९६
व १ २.४७
व १.२.३६
मनु ३.१.४४ औ ४.१६
पराशर ९.१०
नारद १.२१ बौधा २.२.३४
मनु २.२
मनु ८.१२१ कात्या १४.३ मनु २.१४७ पराशर १०.३२. बौधा २.१.४९
बौधा २.१.४०
ब्र. या. ५.१८
मनु ८.११२
वृ हा ४.१९९ भार ६.१२३
ब्र. या. ४.१६०
या४. ११८ कपिल ५६ कण्व ४४९
वृ परा ७.५९
विष्णु ७७
भार १९.७
कण्व ६३४ विश्वा ८.९
व व्यास १.२
आंपू २२६
नारद २.८८
नारद २.८७ वृ हा ३.६७
www.jainelibrary.org