SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९६ कारणन्येवमादाय कारणार्निमित्त वा यदा कारण्डवचकोराणां कारमुपितृत्वतोतीव पुत्रत्वं कारयन्ति च कुर्वान्त कारयित्वाथस्पर्शायित्वा कारयित्वा स्वयंचापि कृत्वा कारयेज्ज्येष्ठमुखतस्तथा कारयेत चतुर्हस्ता समां कारयेद्वा विशेषेण यद्य कारयेद्विप्रमुखतः ऋग्य कारयेन् मंत्रदीक्षायां कारवल्ली त्रयी कारु कारावरो निषादात्तु कारुकांछिल्पिनश्चैव कारुकान्नं प्रजा हंति कारुण्यं प्राणिषु प्रायः कारुण्यात्सर्वभूतेषु कारुहस्तगतं पुण्यं कारुहस्तः शुचि पण्यं कार्तिकगौरी पूजायाः कार्तिकाद्यास्तु ये मासा कीर्ति के यस्तु वै मासे कार्तिके सर्वपाप विमुक्ति कार्तिक्यां श्रावणे वाऽपि कार्पासको जीर्णानां कार्पास भाण्डसंयुक्तां कार्पासमार्क क्षैमञ्च कार्पासमुवपीतं स्याद्विप्रो कार्पासमुपवीतं स्याद् कार्पासमुवीतात् कार्पासमुपवीतार्थं कार्पासं यत्तदुत्कृष्टं कार्पारसज्जुशापेन कुर्वीत कार्पासवटतंत्वोर्वा Jain Education International या ३.१४८ नारद १८.२५ परशर ६.७ कपिल २०८ वृ.गौ. १०.१०३ कपिल २३० कपिल २१९ आंपू ४३१ नारद १९.४ लोहि ६१५ आंपू ८३२ वृ हा २. २८ आंपू ५१० मनु १०.३६ मनु ७.१३८ मनु ४.२१९ प्रजा १४८ प्रजा १५० आप २.१ व २ ६.५०२ लोहि ४९९ बृ. गौ. १७.४ बृ, गौ. १७.५ विष्णु ८९ वृ हा ६.६३ मनु ११.१६९ शाता ५.२५ वृ हा ४.१०२ व्या ३४५ मनु २.४४ औ १.६ भार १५.१० भार १५.१३ भार १५.२१ भार २.३५ स्मृति सन्दर्भ लोहि ३५६ कार्पास शणानां तु त्रिवृ हावृ परा ६.१५३ कार्यमात्रस्य कृत्स्नस्य कार्य्यः शरीरसंस्कारः कार्यः सर्वागिरो वेदः बृ.गौ. १४.५३ भार ४.१८ कार्यं सोऽवेक्ष्य शक्ति च कार्यं तु आब्दिकं चैव कार्यं भवति तच्छ्राद्धं कार्यान्तरं न कुर्वीतं कार्ये चैव विशेषेण कार्येष्वधिकृतो यः कार्ये हेममये श्रृंगे कार्षापणं भवेद्दण्ड् यो कार्षापणाद्या ये प्रोक्ता कार्षापणो दक्षिणस्यां कार्षापणोऽब्धिका रोयः काणरौरववास्तानि कार्ष्णं च रौरवं काष्णीय गृह कालं कर्म्मात्मबीजानां कालः कात्यायनेनोक्त कालज्ञानेनयोगोऽयं कालञ्च आयसं स्थाप्य कालत्रयेऽप्यशक्ताश्चेद कालदोषादसामर्थ्यान्न कालद्वयेऽपि कुरुते कालद्वये यदा होमं कालधर्मं गते तस्मिन् कालपत्र वसद्धावं गुप्तं कालशाकं महाशल्काः कालशाकं महाशाकं कालशाकं महाशाकं कालशाकं सशल्कांश्च कालश्च चित्रगुप्तञ्च कालं कालविभक्तीश्च कालं देशं तथाऽऽत्मानं For Private & Personal Use Only मनु ७.१० बृ.य. ४.३२ आं पू १०३२ कण्व ३२८ बृ.य. ५.५ नारद २.१२९ वृ परा १०.५५ मनु ८.३३६ नारद १८.११५ नारद १८.११६ नारद १८.११८ मनु २.४१ वृ परा ६.१५४ व १ १७.४२ या ३.१६३ कात्या २६.६ १ परा १२.३७२ ब्र. या. १०.८६ आश्व १.४७ बृ.या. ६.२७ आश्व २३.४७ आश्व १.६५ नारा ५.१७ ब्र. या. ११.७ मनु ३.२७२ ब्र. या. ४.९५ औ ३. १४३ शंख १४.२६ ब्र. या. १०.८४ मनु १.२४ बौधा १.५.५५ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy