SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ स्लोकानुक्रमणी २९७ कालं राहुं चित्रगुप्त वृ परा ११.४४ काष्ठपादुकदा यान्ति वृ.गौ. ७.७७ कालागतोऽतिथिईष्ट व्यास ३.३९ काष्ठपादुकतर्दायाम् वृ.गौ. ५.८७ कालाग्निरुद्र तु ततो शंख १३.४ काष्ठभारगतेनापि घृत विश्वा ८.४७ कालातीतं न कर्तव्यं विश्वा १.७ काष्ठमूलकन्दमाण्ड आंपू १०२५ कालालकं वार्धषिकं प्रजा ९० काष्ठलोष्टाश्मभिर्गावः लघुयम ४८ कालंसहिष्णवो वृद्धा नारा ७.१२ काष्ठलोष्ट्रकपाषाणैः पराशर ९.२३ कालिंग कतकं विल्वफलं वृ हा ४.११२ काष्ठेन जलगण्डूष । व २.६.२१८ कालिन्दी गोमये तस्या वृ परा ५.३९ काष्ठे सांतपनं कुर्यात् लघुयम ४९ काले कर्म प्रकुर्वीत व्या १६४ कासत्यनिभृतोऽकस्माद नारद २.१७३ कालेऽदाता पिता वाच्यो मनु ९.४ कासां तु गर्भस्य न वृ परा १२.७४ कालेन दत्तासयो कपिल ४६३ कास्यं च भस्मना वृ परा ८.३३५ काले निजस्त्रीसंसर्गरस शाण्डि १.३८ किकरामृत्युदण्डाश्च वृ .गौ. ६.११४ कालेन महता तस्मान्न लोहि ५२५ किंचिच्चान्नं यथाशक्ति द ३.७ कालेन महता पश्चात् लोहि ५६५ किचित् कालं विनाऽन्नाद्यै वृ परा५.११६ काले पात्रे तथा देशे वृ परा १०.३४९ किंचित् सुप्तेषु लोकेषु वृ परा १२.४४ कालेऽपूर्णे त्यजन् कर्म नारद ७.७ किञिचदुच्छिष्टमादाय व २.३.१२५. कालेमुक्त्वा समुत्थाय वृ परा ६.१३६ किंचिदेव तु दाप्य मनु ८.३६३ काले समागते तस्मिन् वृ हा ५.२२८ किमर्थमेवमिति चेत्सा लोहि १३७ कालोऽग्नि कर्म मृद्वायु या ३.३१ किंचिदेव तु विप्राय मनु ११.१४२ कालो ग्निर्मनसः शद्धि बौधा १.५.५३ किंचिद् भेदं समास्थाय वृ परा १२.१२५ कालोऽग्निर्मनसः व १.२३.२७ किंचिद वेदमयं व्यास ४.३२ कालोऽतिक्रम्यते नित्यं विश्वा १.१३ किं चिद् वेदमयं पात्र व १.६.२४ कालो हनन्तरूपस्तु प्रजा १६९ कितवान् कुशीलवान् मनु ९.२२५ कां गतिं वदतां श्रेष्ठ बृ.गौ. १५.८ कितवेष्वेवतिष्ठेयु नारद १७.४ का विद्या का ह्मविद्या बृ.या. १.१९ किन्तु तान्निखनेद् भूमौ वृ परा ८.५३ कावेरी चन्द्रभागादि वृ हा ३.२९१ किन्त राज्ञा विशेषेण नारद १.५९ काव्यालापोऽपि जप्यो शाण्डि ४.१८२ किन्त्वयं याचते देवा वृ परा ८.७९ काशा दशविधा दर्भा आंपू ५३६ किन्नरान् खेरान् वृ परा २.१७२ काश्मरीबृहतीसाल भार ५.९ किन्नरान् वानरान् मत्स्यान् मनु १.३९ . काषायमात्रसारोऽपि वृ.गौ. १२.१० किन्नु स्मरन् कुरुश्रेष्ठ विष्णु म ६ काषायवासः कौपीनं वृ परा १२.१२७ किमप्यसाध्यमेताभि भार १९.४९ काषायवाससश्चैव या १.२७३ किमत्र बहुनोक्तेन वृ हा ८.३०४ काष्ठ उपल शिलाघातैः वृ.गौ.५.३८ किमस्ति वचने तस्मिन् कपिल ८४९ काष्ठकाण्ड तृणादीनां नारद १८.८२ किमप्य मदकाक्षत्त तदाद्येन कपिल ६० काष्ठजललोष्ट जल व १.२३.१२ किमासीदिति चालोच्य कण्व ७०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy