SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ R ४३८ स्मृति सन्दर्भ पालयन् पश्चतो वृ परा ८.१५१ पाषण्डनैगम श्रेणी नारद ११.२ पालयेदेव धर्मेण पश्चात् आपू ३५६ पाषण्डनैगमादीनां स्तिथि नारद ११.१ पालाक्यवर्ण श्रीपर्ण वृ हा ५.२५० पाषाण्डः पतितो वाऽपि वृ हा ५.२३४ पालाशखादिगश्वत्थ आश्व २.८० पाषण्डपतिद्येषु न पतन्ति शाण्डि १.१५ पालाशदण्डमादाय ब्रह्मचारी बृ.गौ. १६.५ पाषण्डमाश्रितानां च मनु ५.९० पालाशबिल्वपत्राणि व १.२७.१२ पाषण्डमाश्रिताः स्तेना या ३.६ पालाशबिल्वौ विप्रस्य भार १५.१२३ । पाषण्डाः पतिताः पापाः वृ हा ४.१५२ पालाशं आसनं पादुके व १.१२.३२ पाषण्डिनं विकर्मस्थं वृ हा ६.३४६ पालाशं चैवोपचारेण व २.३.७९ पाषण्डिनो विकर्मस्थान् - मनु ४.३० पालाशमासनं पादुके बौधा २.३.३० पाषाणां शोधनं कुर्यात् व २.६.८७ पालाशे मध्यमे पत्रे ब्र.या. २.१६० पाषाणे नैव दण्डेन पराशर ९.१७ पालाशे मध्यमे पर्णे __ लघुयम ७४ पाषाणैःलगुडैः वापि आप १.१९ पालाशेवटतालानामश्व शाण्डि ४.११३ पाषाणैर्ल गुडैर्दण्डैस्तथा संवर्त १४० पालाशो बैल्वोवा व १.११.४५ पाषाण्डैः उल्मकैः दण्डैः वृ.गौ. ५.४८ पालाशो ब्राह्मणः प्रोक्तो वृ परा ११.२१६ पाहि त्रयोदशाख्य कण्व १४१ पालिकाः सद्दिगीशांश्च वृ हा ७.२ ४६ पाहित्रयोदशानां च होमानां नारा ३.११ पालितां वर्धयेन्नित्यं वृ हा ४.२२१ पिंगला कपिलां कृष्णां वृ परा ६.३१ पालिताश्च प्रजाः सर्वा वृ.गौ. १०.३७ पिंगवर्मकृताकान्ता वृ.गौ. १.२४ पावकप्रतिमं साक्षान् । आंपू १ पिङ्ग्ल्याद्यभिसंगृह्य कात्या १७.१८ पावकः सर्वमेध्यं च अत्रिस १४० पिण्डजं चरुहोमं च व्या ३३१ पावकस्य सन्त्सूर्य भार ६.३२ पिण्डजश्च परश्चैषां वृ हा ५.२५७ पावकाइव दीप्यन्ते ___ अ १३१ पिंडदानं च यजुषां व्या १७३ पावनत्वान् पवित्रत्वान् वृ.गौ. १.२६ पिण्डदानं च वै श्राद्धे आश्व २३.८६ पावनं परमं प्रोक्तं वमनं आंपू ९४३ पिण्डदानात्परं यस्य आंपू ९६४ पावनं चरते धर्म वृहस्पति ८० पिण्ड निर्वपणं केचित् मनु ३.२६१ पावनं सर्वपापानां बृ.गौ. १६.४६ पिण्डनिर्बपनं पूर्णमर्च ब्र.या. ३.५७ पावानानि हरेरन्य कण्व ४७८ पिण्डप्रदाः क्रमेण स्युः वृ परा ७.३९४ पावनी नर्मदा चैव आंपू ९१९ पिण्डप्रदाएहीति पुनः कपिल २३३ पावमानानुपाकेन भार ७.८१ पिण्डप्रदानं निर्वर्त्य लोहि ३७७ पावमानानुवाकेनन्न (स्न) भार ११.९२ पिण्डं तं प्राशयेत्पत्नी आश्व २३.८३ पावमानैः विष्णुसूक्तैः वृ हा ५.४३५ पिण्डं श्राद्धेषु कर्त्तव्यं ब्र.या. ५.९ पावमान्यैश्च तन्मासं वृ हा ५.३३३ पिण्डमासनदर्भाग्रे दक्षिणे ब्र.या, ४.११५ पावमानी तथा कौत्सं __ संवर्त २२४ पिंडवर्जमसंक्रान्ते व परा ७.१०० पावयेदश्मिभिः सर्व बृह ९.८८ पिण्ड श्राद्धनं कुर्वीत ब्र.या. ५.११ पाशको मत्स्यघाती च पराशर २.१० पिण्डस्थे पादमेकन्तु पराशर ९.१३ llillliliil Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy