SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ४३७ पानाशनां च बौद्धाया ब्र.या. १.२० पारभृतारकाज्योतिरा भार ६.८ पानीयपाने कुर्वीत आंउ ८.२० पारं गतस्तु तत्त्वानां बृह ११.११ पानीयं न पिबेद्योगी शाण्डि ४.१२० पारमेश्वरतुल्यैकद्वारा नो चेत्तु कपिल ४४२ पानीयं परमं लोके वृ.गौ. ६.८ पारमेश्वरसायुज्यं लभन्ते आपू ९१२ पानीयं ये प्रयच्छन्ति वृ.गौ. ५.७७ पारम्पर्यागतो येषां व १.६.३९ पानीयमप्यत्र तिलै वाधू १९८ पारवित्तं पारदार्य वृ हा ६.१९७ पानीयस्य गणा दिव्या _वृ.गौ. ६.९ पारशव इत्येके बौधा १.९.४ पानीये मज्जयेस्तु नारद १९.२३ पारावत कपोतघ्न वृ परा ८.१६७ पाने भोजनकाले च वृ हा ४.४१ पराशरमतं पुण्यं पवित्रं पराशर १.३६ पापक्षयक्रियापूर्ति शाण्डि ४.९२ पराशरमतं पुण्यं वृ परा २.१ पापपूरितदेहानां धर्म वाधू १९२ पाराशरैश्चतुर्मात्रस्तथा बृ.या. २.१३० पापरूपापोरूपाप जना भार ८.९ पारिभाषिक एव स्यात् कात्या २६.७ पापा नवविधाः प्रोक्ताः नारा १.१० पारिव्रज्यं गृहीत्वा च । दक्ष ९.३४ पापानांचैव संसर्गः अत्रिस १६७ पारुष्यदोषधुतयोर्युगपत् नारद १६.९ पापानेवाङ्कयित्वाऽस्य वृ हा ४.२०२ पारुष्यमनृतं चैव मनु १२.६ पापान्यनेकान्युच्यन्ते नारा १.४१ पारुष्ये सति संरम्भादुत्पन्ने नारद १६.८ पापह्वयः कुशब्द भार १८.४ पार्जन्यंअष्टमं तत्त्वं वृ परा ४.२० पापिष्ठं दुर्भगामन्त्य कात्या १९.१० पार्थिवं शतमेकं च विश्वा ६.१० पापिष्ठमति शुद्धेन कात्या १६.१९ पार्वणं च क्षयाहे स्याद् प्रजा १८४ पापिष्ठा वादवर्षेण मोह शाण्डि ४.२३८ पार्वणं तद्विधानेन आंपू ११२ पापोवा यदि चाण्डालो पराशर १.५२ पार्वणं तेन कार्यस्यात् वृ परा ७.४६ पायसं शूदतो ग्राह्य प्रजा १३४ पार्वणानि मयोक्तानि प्रजा १९४ पायसं सक्तवो धानाः प्रजा १३५ पार्वणेन विधानेन औ ७.२० पायसं सगुडं साज्यं वृ हा ६.१३६ पावणं कुरुते यो वै ब्र.या. ३.१९ पायसान्नं शर्करानं व हा ५.५३८ पार्श्वकछूतदूतार्त नारद २.४३ पायसापूपहद्यान्नपान व २.६.३५४ पार्श्वयोरर्द्धधरणी वृ हा ४.८६ पायसेन गवाज्येन वृ हा ५.१२७ पार्श्वयोश्च श्रियं वृ हा ७.१६१ पायसेनाथ पुष्पाणि वृ हा ७.१८८ पार्श्वस्थितजनै श्रोतुं भार ६.२१ पायसेनार्चयन्विप्रान् बृ.गौ. १७.४६ पार्वे चांगुलमात्रन्तु वृ हा २.७२ पायसेनैव होतव्यमाज्येन व २.३.११ पाणिग्राहं च संप्रेक्ष्य मनु ७.२०७ पारगः सर्वविद्यानां ब्र.या. ४.७ पार्णिग्रीवान्वितं यत्त भार १५.३२ . पारणं च त्रयोदश्यां हन्ति ब्र.या. ९.१५ पालदोषविनाशे च या २.१६८ पारित्रिकं तु यत्किंचिद् वृ परा १२.११३ पालनीया गोपनीया रक्षणी कपिल ३३५ पारदोषेण वेदोऽपि ब्र.या. ८.७० पालने विक्रये चैव आंगिरस १३ पारपाकरुचिर्न स्याद या १.११२ पालने विक्रये चैव आप ६.२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy