________________
२६५
श्लोकानुक्रमणी उपांशुजपयुक्तस्तु वृ परा ४.५८ उपासते च तान्ये तु उपांशु तु जपं कुर्यात् वृ परा ४.५६ उपासते ये गृहस्था उपांशुस्तुचज्जिह्वा अत्रि २.११ उपासनमनुव्रज्यात् उपांशु स्याच्छतगुणः शंख १२.२९ उपासने गुरुणाञ्च उपाकरण पर्यन्तं आश्व १०.५४ उपासने तु विप्राणां उपाकर्मणि चोत्सर्गे मनु ४.११९ उपासीत ततः सन्ध्या उपाकर्मणि चोत्सर्गे कण्व ३१४ उपासीत न चेत्सन्ध्या उपाकर्मणि चोत्सर्गे कात्या १०७ उपासीत न चेत् संध्या उपाकर्मणि चोत्सर्गे कात्या १०.९ उपासीत निरस्तोऽपि उपाकर्मणि चोत्सर्गे आश्व १३.७ उपासीरन्द्विविजाः तावत् उपाकर्मणि चोत्सर्गे
औ ३.७१ पास्य पश्चिमा संध्यां उपाकृत्योदगयने
कात्या २८.३ उपास्य पश्चिमा संध्यां उपाक्रुश्य च राजानं नारद १६.२७ उपास्य पश्चिमा संध्या उपादान प्रकारो यः शाण्डि ४.१ उपास्य पश्चिमां संध्यां उपादानविधिं वक्ष्ये शाण्डि ३.२ उपास्य पश्चिमां संध्या उपादानविधिं सम्यक् शाण्डि ३.१ उपास्यं तत्सदा ब्रह्म उपादेयानि पुष्पाणि व २.६.५७ उपेक्षकः सर्वभूतानां उपादेयानि शाकानि व २.६ १६७ उपेक्षणं पंकादौ उपाधौ समनुप्राप्ते गौणा विश्वा १.३३ उपेक्षांकुर्वतस्तस्य उपाध्याय-नृपा-आचार्य वृ परा ८.२५२ उपेक्षिताऽशाक्तिमां उपाध्यायाधशाऽऽचार्य व १.१३.१७ उपेतारमुपेयं च सर्वो उपाध्यायान् दशाचार्य मनु २.१ ४५ उपेयादीश्वरञ्चैव योग उपानत् पादुके चैव वृ परा १०.२२ उपेयादीश्वरञ्चैव उपानत्प्रदाता यानं व १.२९.१५ उपोदकी चर्मफलं उपानयेद् गा गोपाय नारद ७.१२ उपोध्यान्तजले स्थित्वा उपानहावमेव्यं वा
आप ९.११ उपोषितः समभ्यर्च्य उपानही च छर च
वृगौ ५.६९ उपोष्य द्वादशीमिश्रो उपानही च वासश्च मनु ४.६६ उपोष्य पूर्वदिवसे उपानही परिधाप्ये ब्र.या.८.१२२ उपोष्य पूर्व दिवसे उपानुवाक्यं च तथा कण्व ५३१ उपोष्य पूर्ववत् सर्व उपायः कल्पितक्वापि का 'ल २२६ उपोष्य रजनी रजनीमेका उपायाध्यवसायेन वृ हा ८१५४ उपोष्य विधिवद् भक्ति उपायाः साम दानञ्च ___ या १.३.६ उपोष्याभ्यर्चयेद उपायैर्विविधैरेषा नारद १५.१६ उपोष्यैकादर्सी तत्र उपावृत्तिस्तु पाकेभ्यो आंपू ९७४ उपायैकादशी
वृ.गौ.१०.९०
मनु ३.१०४ ब्र.या. १२.३१
औ १.१३ पराशर ३.३ व २.३.१०७
औ ९.६७ संवर्त २३ शाण्डि १.९८ वृ परा २.७१ वृ परा ६.१३९
शंख ३.९ या १.११४ वृ हा ५.२८९
ल हा ४.१९ वृ परा १२.२०९
व १.१०.२२ व परा ८.१३७
नारद २.७१ वृ हा ६.२३८ मनु ७.२१५ या १.१०० व्यास २.८
प्रजा १२१ वृ हा ६.३१ वृ परा १०.९२
ब्र.या. ९.९ वृहा ७.१२ वृ हा ८.२२५ वृ हा ७.१७१
बृ.य. ३.४८ वृ हा ५.५५८ वृ हा ७.१५८ वृ हा ५.३२२ म.वा. ९.३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
A