________________
3
मृदा
२६६
स्मृति सन्दर्भ उभयतः प्रणवां ससप्त बौधा २.४.९ उमामहेश्वरौ पश्चाल्लक्ष्मी लोहि ५०५ उभयत्र दशाहानि
पराशर ३.८ उरगेत्यायसो दण्डः ब्र.या. १२.६१ उभयत्र प्रकथितं आंपू ७९८ उरगेष्वायसो दण्डः
या ३.२७३ उभयस्य निमित्तेन पु ६ उरभ्रे निहते चैव
शाता २.५३ उभयस्य पालनाद
व १.१९.५ उरस्यष्टांगुलं धार्य । वृ हा २.७४ उभयं चैव नाऽऽद्रियेत बौधा ११.२६ उरेदेशत्यागमखिलं स्वयमेव कपिल ३१४ उभयं विन्दते यस्तु वृ .या . २.९५ उर्ध्वं पुड्रो मृदा
व २.१.२० उभायानुमतः साक्षी भवत्ये या २.७४ उर्ध्वं जंघेषु विप्रेषु अत्रिस ३८९ उभयावसितः पापः श्यामा लघु यम २४ उर्ध्वपुंड्रं च विधिवद् भार १२.५२ उभयावसिताः पापायेऽग्राम्य यम ४ उर्ध्वगत्यां तु यस्येच्छा वाधू १०७ उभयावसिताः पापा
बृ.य. १.५ उर्ध्वपुत्तु विधिवत् भार ११.६ उभयाव्यवहारश्च
पु २४ उ»च्छिष्टस्य संशयै वृ परा ८.२५४ उभयेन पवित्रस्तु वृ परा २.१ ४८ उर्वारुक्षीरिणीपीलुं
प्रजा १२२ उभयोः कर्मकर्त्ता स्यात्तदा लोहि २७७ ।। उर्वारुस्सरणस्सारः
कण्व ६१८ उभयोरप्यसौरिक्थी लोहि १९६ उलकादि जनुर्जित्वा
औ ९.९७ उभयो ब्रह्मणीचार्य ब्र.या. ८.२६१ उल्काविद्युत्स ज्योतिषम् व १ १३.१० उभयोर्भोजनं कुर्यान् ___आपू ४६ उल्काविदुयत्समासे
व १.१३.९ उभयोवंशयोश्चापिपितृणां कपिल ७८१ उल्काहस्तौऽग्निदो ज्ञेयः नारद २.१५२ उभयोर्हस्तयोर्मुक्तं मनु ३.२२५ उल्लिख्य तद्गृहं पराशर १०.३७ उभयोः सप्त दद्याच्च वृ हा ४.१७ उवाच तां वरारोहे विज्ञातं विष्णु १.३१ उभयोस्तातयोश्चापि जनन्योरपिलोहि २७५ उवाच धर्मान् सूक्ष्मख्यान् वृ.गौ. १.२८ उभयाभ्यामपि पाणिम्यां ब्र.या.२.९० उशतीर्हस्तयोश्चैव वक्षे विश्वा २.३४ उभाभ्यां ज्ञानकर्मभ्यां शाण्डि १.४८ उशीरं जाति कुसुमं वृ हा ४.५३ उभाम्यां धारणं वायो वृ हा ३.३६ उशीरं तुलसी पत्रं केशरं व २.६.८९ उभाभ्यां सेचयेद्वारि वृ परा २.२०५ उषाःकाले तु सम्प्राप्ते दक्ष २.६ उभावपि तु तावेव मनु ८.३७७ उषः काले प्रशस्तं स्याद्यो विश्वा १.९६ उभावपि विभक्तौ तौ न तु शाण्डि १.४९ उषःकाले भानुवारे यो वाधू ७२ उभावपि समालोक्य ब्र.या.८.२२५ उषःकाले समुत्थाय
ल हा ४.५ उभावप्यशुची स्यातां लघु यम १७ उषत्वेति चारु च
व २.६.२९७ उभावेतावभोज्यान्नौ अत्रि ५.१० उषसः प्राग्रजः स्त्रीणां
दा १४६ उभे चिह्न विराविप्रो वृ हा ५.४० उषः स्नानं प्रशंसन्ति वृ परा २.९६ उभे मूत्रपुरीषे तु दिवा व १.६.१० उषस्युषसि यत् स्नानं बृ. मा. ७.११८ उभे संध्ये तु स्नातव्यं बृ.या. ६.२६ उषस्युषसि, यत् स्नानं दक्ष २.११ उभे संध्ये समाधाय अत्रिस २६ उषित्वैवं गृहे विप्रो
संवर्त ९७ उमामहेश्वरा च एव वृ.गौ.१.१६ उषित्वैवं वे सम्यम् संवर्त १०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org