________________
२६४
उपवासः स विज्ञेयः
उपवासदिने यस्तु उपवासं तयोराहुरशुद्धौ उपवासं न्यायेन
उपवासात्तथादानात्
उपवासान्तराभ्यास
उपवासी नरो भूत्वा उपवासी विशुद्धात्मा
उपवासेन चैकेन
उपवासेन तत्तुल्यं
उपवासेन शुद्धि स्यात्
उपवासैव्रतै पुण्यैः उपवासो व्रतञ्चैव उपवासोव्रतञ्चैव स्नानं
उपविश्य गृहद्वारि उपविश्यचु (शु) चौ उपविश्य शुचौ देशे उपविश्याssसने शुद्धे
उपविश्य शुचौ देशे उपविष्टः शुचौ देशे उपविष्टेषु यच्छ्राद्धे
उपविष्टो गृहे रम्ये उपवीत धरास्तस्माद्धार्य
उपवीतमोर्ब्रह्ममुनि उपवीतमिदं दध्युरिटरे उपवीतमुखानां वै तेषां
उपवीतं ततो दद्याद्
उपवीतं तदुत्सृज्य उपवीतं तदुत्सृज्य उपवीतं द्विजश्रेष्ठे उपवीतं यथा यस्मिन्धत्ते उपवीतं वामबाहु उपवीतानि देवस्य उपवीती ततः शुद्धः उपवीती समाचम्य
Jain Education International
आंपू ९७५ वृ हा ८.३१८
वाधू ४८
व १.२२.६
शाण्डि १.९७
शंख १८.१०
संवर्त २०४
वृ परा १०.११९ अत्रिस १२७
औ ३.९९
अत्रि ५.५६
पराशर १०.४२
पराशर ६.५८
शाता १.२८
व्यास ३.३६
भार ५.४३
भार ४.९
व २.६.१५० वाधू २४
वृ हा ४.१८
औ ५.३०
व २.६. ३५
"ति सन्दर्भ
उपवेश्यतु तान् विप्रान् पनु ३.२.९ उपदेश्य प्राङ्मुखान्सर्वान् व.२.६.३१०
बाधू ७०
उपव्यु (षस्यु) षसि यत्स्नानं उपसर्जन प्रधानस्य उपस्तीर्य घृतंपात्रे
उपस्थमुदरं जिह्वा हस्तौ उपस्तुमुदरं जिह्वा हस्तौ
नारद १८.९५
मनु ८.१२५
हा ५.५६६
व २.१४६
उपस्थानन्तु सर्वत्र उपस्थानं जपं कृत्वा उपस्थानं ततः कुर्य्यात् उपस्थानं ततः कुर्याद् व् परा ११.३०८ उपस्थानं ततः पश्चात्
या ३.२८२
उपस्थानं ततः शीघ्रमति उपस्थानं स्वकैर्मन्त्रै
दक्ष २.३९ आंउ २.८ बृह १०४
उपस्थानादिकं चैव
उपस्थानादिर्यस्तासां
आन १.६४ बृ.या. ७.१०८ नारद २.१०१
भार ६.१४०
लोहि ६७७
व २.३.१३६
पराशर ८.१०
भार ७.३
उपस्थानाय दानाय उपस्थाने विनियोग उपस्थाय च सप्ताश्वं उपस्थाय च सूक्तेन उपस्थाय ततः शीघ्रं उपस्थाय महादेव
उपस्थाय रवेः काष्ठां उपस्थितस्य भोक्तव्य उपस्थितव्य भोक्तव्य उपस्थिते विवाहे च उपस्पर्शकालेन
भार १६.१२
भार १७.२४
भार १६.३३ भार १६.१६ हा ८.३४
भार १६.४३ भार १६.४४
धार १६.४०
आश्व १.९०
औ १.१०
व. २.३.१४८
मार १६.६२
आश्व २३.७७ उपह्वरे शुचौदेशे विलिप्ते
मनु ९.१२१
व २.६.३०१
For Private & Personal Use Only
व्यास ३.२५ वृ हा ४.२३५
या २.६३
वृहस्पति ७०
भार ४.२०
मनु ६.२४
पराशर १२.५२
उपस्पृशं स्त्रिषवणं उपस्पृशेत् त्रिषवणं उपस्पृशेत्प्रधानाङ्ग प्रणवेन विश्वा २.५२ उपस्पृश्यत्रिषवणामव्देन
ब्र. या. ८.८९
मनु २.५३
उपस्पृश्य द्विजो नित्यं उपहन्यादे (दु) दक (के) न कपिल २३४ उपहन्येत वा पण्यं
नारद ९.६
भार ११.७
www.jainelibrary.org