SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ४२३ नेपालकं बलेनादि गव्य कपिल २१३ नो चेदति प्रणीते आश्व २३.८४ नैमित्तिकब्रह्मकूर्चे कण्व ३१६ नोच्चरेत तदान्यानि कणव ६१३ नैमित्तिकं च काम्यं च विश्वा ६.३ नोच्चैर्वदेन परुषं व्यास २.३३ नैमित्तिकं तु कर्तव्यं औ ३.११४ नोच्छिन्द्यादात्मनो मूलं मनु ७.१३९ नैमित्तिकाश्च ये चान्ये व परा ७.१०५ नोच्छिष्टं कुर्वते मुख्या मनु ५.१ ४१ नैयायिकार्थमालोक्य बृह १२.१८ नोत्यापदयेत्स्वयं कार्यं मनु ८.४३ नैरात्मबादकुह बृह १२.१० नोत्पादयेद्दत्तकाष्ठं ल व्यास १.२० नैर्ऋतः-पशुपुरोडाशश्च बौधा २.१३७ नोत्संगेऽन्नं भक्षयेत बौधा २.३.३१ नैर्ऋत्यां निषुनिक्षेपे कण्व १२२ नोत्संगे भक्षयेन्न व १.१२.३३ नैवकश्चित्तरामत्र कण्व ५९७ नोदकं धारयेद् मैक्षं औ १.२४ नैव कुर्यात् तथा श्राद्ध कपिल २८१ नोदकान्ते न गोवासे शाण्डि २.११ नैव गच्छति कर्तारं आंउ ६.१० नोदके नैव चाज्येन व्या २२७ नैव गच्छति कतीरं __ पराशर ८.१८ नोदकेषु च पात्रेषु दा १८ नैव गच्छेद विनामार्या आश्व १.६९ नोदक्या न दिवागच्छेत वृ परा ६.६८ नैवनिर्माल्यतां यान्ति ब्र.या. २.४१ नोऽदत्वान्न तदश्नीयाद् वृ परा ५.१८४ नैव मागं वनस्थानां वृ हा ४.२५० नोदन्वोतोऽम्भसि स्नानं अत्रिस ५.३९ नैव स्नानं प्रकुर्वीत कण्व ५५७ नोदाहरेदस्य नाम मनु २.१९९ नैवेद्यं च ततो दद्यात्प्रातः व २.६.११९ नोद्यन्तमादित्यं व २.१२.६ नैवद्यं भोजनं विष्णो वृ हा ८.२७७ नोद्यानोपसीपे वा औ २.३९ नैवद्य शेषविप्रेभ्यो __ व २.६.१२२ नोवं मन्त्रप्रयोगः कात्या २८.१४ नैवेद्य शुभ हृद्यान्नं वृ र ४.१०४ नोद्वहेत् कपिलां कन्या मनु ३.८ नैवेद्यैर्विविधैर्भक्ष्यैः __ व २.४.७८ नोवाहिकेषु मंत्रेषु मनु ९.६५ नैवेद्यैर्विविधैः श्लक्ष्णैः व २.६.२५२ नोद्वी औ ५.७७ नैः श्रेयसमिदं कर्म मनु १२.१०७ नोन्मत्ताया न कुष्ठिन्या मनु ८.२०५ नैष चारणदारेषु मनु ८.३६२ नोपगंगं सुरादि व परा ६.२७२ नैषामङ्गाङ्गिभावोऽस्ति कण्व ३८० नोपुगच्छेत्प्रमत्तोऽपि मनु ४.४० नैषु विद्युत्यर्जुनस्य कण्व ६१० नोपतिष्ठति यः पूर्वा बृ.या. ६.३ नैष्ठिकानां वनस्थानां औ ६.६१ नोपरे न च सस्येषु न शाण्डि २.१० नैष्ठिकेन व्रतेनापि व २.४.२ नोपशाम्योपशाम्याग्नि शाण्डि ३.१०४ नैष्ठिकेषु च मासेषु व .गौ. ७.७० नोपेयात्तत्प्रविष्ठः सन्नो आंपू ७० नैष्ठिको ब्रह्मचारी तु या १.४९ नोषरां वाहयेद्भूमी वृ परा ५.१२४ नैसर्गिकं तथा कुर्यात् वृ हा ७.२३ नौयात्राद्यत्वष्टकर्मानु नारा ७.२६ नोकुर्याद्धोम मंत्राणा कात्या १७.१६ नौशिलाफलककुंजर बौधा १२.३३ नोचिष्टं कस्यचिद्दयान् मनु २.५.६ न्यग्जानु दक्षिणं कृत्वा आश्व १.९२ नो चेत्पष्ठेऽष्टमे वाऽपि आश्व ४.२ न्यङ्गता नैच्यतातीव कपिल ४२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy