SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४२२ स्मृति सन्दर्भ नृपते प्रथमं तस्मात् वृ परा १२.११४ नैकजनन्योः पुंसो रेक व्या ३७८ नृपवैश्यश्राद्धभिरसा आंपू ७६३ नैकत्वं तु तयोरस्माद् वृ परा ७.३९१ नृपस्य कोशवृद्ध्यर्थं वृ परा ५.१५८ नैकयापि विना कार्यमाधानं कात्या ८.५ नृपस्य स्वस्य वैश्य भार १५.१२५ नैकवस्त्रो न न खिन्नश्च शाण्डि २.६७ नृपस्यापदि जातायां वृ परा १२.६१ नैकवस्त्रो नाऽऽर्दवासा बौधा २.५.२११ नृपायामेव तस्यैव औसं २२ नैकवासास्तु भुजीयान् बृ.गौ. १३.५ नृपायां विधिना विप्राज्जातो औ सं २८ नैकश्चेत्स्यान्न देहे वृ परा १२.१९३ नृपायां विप्रतश्चौर्यात् औसं २६ नैक समुन्नेत सीमां नारद १२.९ नृपायां वैश्यतचौर्यात् औसं १६ नैकस्य तनयास्ते आंपू ३३६ नृपायां शूद्रतश्चौर्याज्जातो औसं १९ नैक स्वाप्याच्छून्यगेहे मनु ४.५७ नृपायां शूद्रसंर्गाज्जात औसं १७ नैकान्नाशी भवेच्चापि कण्व ५६३ नृपेणाधिकृताः पूगा या २.३१ नैकाश्रमे वसन् विप्रो वृ परा ४.२०५ नृपोऽप्यस्वजनां गत्वा वृ परा ८.२ ४३ नैकेन चक्रेन रथ प्रयाति वृ परा १२.६८ नृपो वेधा नृपः कर्ता वृ परा १२.४ नैकोऽध्वानं व्रजेत बौधा २.३.४८ नृयज्ञः कथितः सद्भि कण्व ३७९ नैतत् पौत्रेण कर्त्तव्य कात्या १६.१७ नृशेसराजरजक कृतघ्न या १.१६४ नैतस्मात्परमं दानं वृ परा १०.१९० नृसिहं भीषणं भद्र वृ हा ३.३ ४२ नैतस्तमादधिकं तुल्यं कपिल ८८३ नृसिंहो मणिवर्णः स्याद् वृ हा ७.११३ नैतस्मादधिकं दानं लोहि ६५४ नेक्षेतार्क न नग्नां स्त्री या १.१३५ नैतस्मादधिकाः कृच्छ्राः लोहि ६५५ मेक्षेतोद्यन्तमादित्यं मनु ४.३७ नैतादृशमितः कर्म परंस्यात्तु कपिल ८३० नेज्यमेचेतिसृमि प्रजा व २.४.१२८ नैतानि कुर्याद्यलेन आंपू १०२८ नेतःपरमहं त्वस्मिचेति लोहि ५९२ नैतानुपनयेन्न अध्यापयेन्न व १.११.५५ नेति गौतमौऽत्युग्रो बौधा २.२.७८ नैता रूपं परीक्षन्ते मनु ९.१४ नेत्रपातैर्भगवता स्वात्मानं शाण्डि ४.२६ नैतेन तुल्यन्यत्तु दानं कपिल ९२२ नेत्रशोभी यथाजाति भार १६.२७ नैते मन्त्रा याजमाना आंपू ८१८ नेत्रे प्रक्षाल्य नोचेत्तु __ लोहि ६६९ नैतेषां तुल्यमपरं आंपू ४९१ नेन्द्रधनुरिति परस्मै बौधा २.३.३८ नैतैरपूतैर्विधिवद् मनु २.४० नेन्द्रधनुर्नाम्ना व १.१२.३० नैत्यकं तर्पणं कुर्याद् आश्व १.१०७ नेष्टकाभि फलानि व १.६.३४ नैत्यकं तर्पणं कुयाद् आश्व १.१११ नेहाभिक्रमनाशोऽस्ति बृह ११.२ नैत्यके नास्त्यनध्याय औ ३.७६ नेहेतार्थान् प्रसंगेन मनु ४.१५ नैत्यके नास्त्यनध्यायो मनु २.१०६ नैवकाले द्वयं स्नानं व्या २५३ नैत्यं कर्म विधेयं वै शाण्डि ३.१३४ नैकग्रामीणमतिथि विप्रं ___ पराशर १.४३ नैत्राम्यां सदृशो मंत्रो ल व्यास २.४.३ नैकग्रामीणमतिथि विप्रं मनु ३.१०३ नैनं छन्दांसि वृजिनात् व १.६५ नैकग्रामीणमतिथिं विप्रं व १.८.८ नैनं तपांसि न ब्रह्म व १.६.२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy