SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४२४ स्मृति सन्दर्भ न्यसेद् द्वितीयं हृदये विश्वा २.३७ पक्वान्नाद्यं यथा पक्वं वृ हा ८.१३५ न्यस्तपूर्वन्तु यत्पात्र ब्र.या. ४.१३४ पक्वेन् जलतैलाभ्यां ___ आंपू ५३० न्यस्त्वा तु व्याहृतीः वृ परा ४.११५ पक्वेष्टकचितं कृत्वा वृ परा १०.२५ न्यस्याक्षराणां फल भार ६.८१ पक्वेष्टकफलं पञ्च ब्र.या. ११.५६ न्यायागतेन द्रव्येण दक्ष ३.२४ पक्षः उपवासिनो यान्ति वृ.गौ. ५.१०९ न्यायः प्रकथितस्सद्धि लोहि ५७ पक्षद्वयाभि सम्बन्धाद् नारद १.२३ न्यायागतधनः तत्वज्ञान या ३.२०५ पक्षद्वयावसाने तु राजा नारद १४.२९ न्यायागताये मणयः भार ७.२१ पक्षमात्रे तदर्धन्तु व २.६.५२७ न्यायापेतं यदन्येन नारद १८.९ पक्षमासर्तुभेदः स्यात्त कण्व ३६ न्यायेन पालयेद् राजा वृ हा ४.२०४ । पक्षयोरुभयोर्वापि सप्त व्या १७ न्यायेन पृच्छते सर्व शाण्डि ४.२ ४० पक्षश्राद्धं तु निवृत्य व्या ६४ न्यायेन शक्यते कर्तुं कथं कपिल २९४ पक्षश्राद्धं वा पंचमी प्रभृति प्रजा १६८ न्यायोपार्जितवित्तेन पराशर १२.४० पक्षादावेव कुर्वीत कात्या १६.११ न्यासमंत्रैश्च सोंकारैः वृ परा ११.१४५ पक्षादूर्ध्वं न कर्तव्या शाण्डि ३.१०१ न्यास मुद्रादिपूर्वेण व हा ४.१३१ पक्षान्तंजुहुयादिष्टं व २.४.१०५ न्यासं च विष्णुगायत्री व २.३.६८ पक्षिजग्धं गवा घ्रातं मनु ५.१२५ न्यासं तनुत्र न बवन्ध वृ परा ४.१०९ पक्षिणस्तित्तिरिक बौधा ५.१५४ न्यासं तु संप्रवक्ष्यामि वृ.या. ५.१ पक्षिणाधिष्ठितं यच्च आप ५.१२ न्यासे वाप्यर्चने वापि वृ हा २.१३० । पाक्षिणां बलमाकाशं शंखलि २८ न्युप्य पिंडांस्ततस्तांस्तु मनु ३.२१६ । पक्षण केनचित्कुर्यात् आंपू ७०५ न्यूब्जपिंडार्यपात्राणि व परा ७.२७९ पक्षे पक्षे पौर्णमास्यां वृ हा ५.३६५ न्यूनकादशवर्षस्य आप ३.७ पक्षेऽपरे च भरणी महती प्रजा १६४ न्यूनं चैवातिरिक्तं आश्व २३.६१ पक्षे वा यदि वा मासे यस्य अत्रिस ३०९ न्यूनातिरिक्तमात्रेण तज्जलं विश्वा २.९ पंक्तिभेदी वृथापाकी व्यास ४.७१ न्यूनाधिकं न कर्तव्यं पंक्तिभेदेन यो भुंक्ते आश्व १.१५९ न्यूनाधिकाभ्यां तच्चेत्तु कण्व ११८ पंक्तिमूर्धन्यमेवात्र वृ परा ७.२०६ न्यूनोऽपि तादृशो दत्त लोहि ६७ पंक्तिस्तिस्टषु विज्ञेया वृ परा ११.१८६ न्वेष्टंयावत्स्थलं तावद् भार १५.१४ पंक्त्युच्छिष्टं गवाध्रातं वृ परा ६.३१६ पंग्वंधयोर्जडभ्रांतक्लीवापाद्यै कपिल ३१८ पकाराद्यष्टभिर्वर्णैः जानुपादे विश्वा १.७५ पचनं कुरुते मोहात्तदाष्ट्र लोहि ४१३ पक्वमन्नं समानीय ब्र.या. २.१५३ पचेयुर्वाऽपितानन्नं शाण्डि ३.९३ पक्वंसफेनकलुषं भार ४.२३ पच्छन्नानि च दानानि वृ परा ४.६७ पक्वान्नं च निषिद्धं पराशर ६.६५ पच्छः पादशिरोहत्सु आश्व १.२४ पक्वान्नवर्ज विप्रेभ्यो आंउ ८.१० पच कन्यानृते हति व १.१६.२९ पक्वान्नहरणाच्चैव शाता ४.१५ पञ्चकालक्रमपरा गान् शाण्डि ४.१६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy