________________
श्लोकानुक्रमणी
पञ्चकालपरा यत्र यत्र पञ्चगव्यप्राशनं च सर्व
पंचगव्यं च गोक्षीरं
पंचगव्यं न दातव्यं पंचगव्यं पिवन गोध्नो
पंचगव्यं पिवेच्छूद्रो पंचगव्यं पिवेच्छूद्रो पंचगव्यं पिवेद गोष्नो पञ्चगव्यसतिलैः श्वेतैः
पंचगव्यानिमुनयः
पंचगव्येन शुद्धि पञ्चगव्यैः स्नापयित्वा
पंचगुंजो भवेन्माष
पञ्चचक्राकृतिरियं पंचतालं विशच्छत्रं पञ्च तीर्थानि विप्रस्य
पंच तीर्थानि विप्रस्य पंचत्वक पल्लवयुक्तं पंचत्वक पल्लवान् पंचत्वकं पंचरात्रं पञ्चत्वं पञ्चभिर्भूतै पञ्चत्वं पाण्डवश्रेष्ठ पंचदशमुहूर्ताहस्तत् पञ्चदश्यां चतुर्दश्या पंचदश्यां चतुर्दश्यां पञ्चधालिङ्गशौचं स्याद्
पंचधा विप्रतिपत्तिः
पंचधा विप्रतिपत्तिः
पंचधा विप्रतिपत्ति
पंचधा सम्भृतः कायो पंचधा सम्मृतः कायो पंचनद्या प्रदेशे तु या पंचनानि न गृह्णीयात्पर पञ्चपक्वान्त्यजेद्विप्रः पञ्चपाकास्तापनीया
Jain Education International
शाण्डि ३.११
नारा ५.२९
देवल ८१ आप ५.४ वृ हा ६.३२५
पराशर ११.३
अत्रिस २९७
या ३.२६३ आंपू ८८
भार ७.६१
व्या ३३२
व २,७.४७ वृ परा १०.३०७
नारा ५.४९ भार १५.१३४ बृ.या. ७.७५
वृ परा २.२२१
वृ हा २.१०९ वृ हा ७.३०७
व २.६.५३३
वृ.गौ. ८.४ वृ.गौ. ८.३
वृ परा ७.९१ व २.३.१५४
या १४६
वाधू १४ बौधा १.१.१८
बौधा १.१.१९ बौधा १.१२.२० कारण २२.७
य. ३.९
नारद १८.११० वृ. गौ. १२.१७ विश्वा ८.६३ कण्व ३६१
पञ्चपूजानुसारेण प्राणा पञ्चपूजां प्रकुर्वीत पञ्चपूजां विना यस्तु पंचपूर्वं मया प्रोक्तः पंचपश्वनृते हन्ति दश
पंच पश्वनृते हंति पंचपिंडाननुद्धृत्य न पंचपिंडान् प्रदद्याद्वै पञ्चप्राणाहुतिं कुर्यात् पंचभागश्च षड्नातः पंचभिः पुरुषैर्युक्ता पंचाभिस्तैर्युग प्रोक्तं पञ्चभूत ! नमस्तेऽस्तु पञ्चभूतामत्मिकां चैव पञ्चभूतात्मिकामेतां पूजां पंचभ्य एवं भूतेभ्य पञ्चमण्डलमध्यस्थो
४२५
विश्वा ३.३६
विश्वा ६.२२
विश्वा ३.२६
पराशर ८.२१
नारद २.१८६
मनु ८.९८
या १.१५९
For Private & Personal Use Only
वृ परा ७.३१४ बृ.गौ. १३.९
वृ परा ११.२०२
पराशर ३.११
वृ परा १२.३६१ बृ.गौ. १८. ४१ विश्वा ३.२५
विश्वा ३.१९
मनु १२.१६
बृह ९.१२८
बृह ९.१३३
पञ्चमध्यगतः षष्टो पंचमं ज्योतिषं शीर्ष
भार १३.१९
ब्र. या. २.११८
पंचमं तु पदं विदवान् वृ परा १२.२६८ पञ्चमं वाम जानौ पंचमश्च तथा षष्ठः पंचमस्तिलशैलस्तु
वृ परा ६.१३
अ ८५ वृ हा ६.३१५
व १.१.१८ बौधा १.६.२१ बौधा १.११.१४
ब्र. या. ८.१०४
पंचमस्य च दोषः पंच महापातकान्य पंचमाच्चोपलेपनात् पंचमाष्टमी वैश्य पञ्चमी च तथा षष्ठी पंचमी वामजानौ तु पंचमी वामजानौ तु पंचमे घृतसंपूर्ण पञ्चमेन अपि मेधेन पंचमे नवमे चैव पञ्चमे मङ्गलाख्यश्च पंचमेऽहानि विज्ञेयं संस्पर्श
वृ हा ५.१९७ वृ परा ४.१२६
देवल ७७ वृ.गौ. १.२ औ ७.१२
कण्व ६९४
अत्रिस १००
www.jainelibrary.org