________________
४२६
स्मृति सन्दर्भ पञ्चम्यगणैरलंकृत्य नारा ५.३७ पंचसप्तापकं वैत
आंपू ३ ४७ पञ्चयक्षरताः च एव वृ.गौ. २.१९ पंच सान्तपने गावः पराशर ९.२५ पंचयज्ञकृतो नित्यं वृ परा १२.२०५ पंचसूना गृहस्थस्य
शंख ५.१ पञ्चमज्ञरता नित्यं वृ.गौ. ६.१७८ पंच सूना गृहस्थस्य
मनु ३.६८ पंचयज्ञ विधानं च
संवर्त ३६ पञ्चसूनापनुत्त्यर्थं विश्वा ८.२४ पंचयज्ञं स्वयं कृत्वा पराशर ११.४६ पञ्चसूनापनुत्त्यर्थं वैश्वदेवं विश्वा ८.५४ पंचयज्ञविधानञ्च गृही शंख ५.२ पंचहस्तकदण्डानां वृ परा १०.१७७ पंचयज्ञविधानेन
वृ परा ६.७३ पञ्चांगुलीभिर्मासां च विश्वा ३.२३ पंचयज्ञांच कुर्वीत वृ हा ८.३१५ पंचाग्निरप्यधीयानो
औ ४.४ पञ्चयज्ञाः कथं देव वृ.गौ. ८.७ पंचाग्नि स्मरेदष्टप्रणवं वृ परा ११.१ ४९ पंचयज्ञानकृत्वा तु
औ ९.८४ पञ्चाचमनं चैतानि प्रोक्तं विश्वा २.४५ पञ्चयोजनपर्यन्तप्रवह आंपू ९४१ पञ्चादशाक्षरविनिर्मित विश्वा ६.४० पञ्चरात्रस्य सर्वस्य बृह १२.६ पंचानांतु त्रयोधा ___ मनु ३.२५ पञ्चरात्रन्तु द्रव्येषु व २.६.५०८ पंचानां त्रिषु वर्णेषु मनु २.१३७ पंचरात्रविधानेन
वृ परा ४.१ ४३ पंचानां त्रिषु वर्णेषु __ औ १.५० पंचरात्रे पंचरात्रे
मनु ८.४०२ पंचानामथ सत्राणां कात्या १३.१ पंचरूपाणि राजानो नारद १८.२४ पञ्चापि जप्त्वा विधिना लोहि ३७६ पंचवक्त्रां दशभुजा भार १३.११ पञ्चाब्दात्प्रागगोर्द्ध
व्या ३८२ पंच वा सप्त वा पिंडान् वृ परा १०७ पञ्चामृतैः पञ्चगव्यैः व २.७.२८ पंच वा स्युस्त्रयो बौधा १.१.१० पंचमृतैः पंचागव्यैः व हा ६.३९६ पञ्चविंशति कर्माणि भार १.१९ पंचारलिमिता तिर्यक् । व्या ३२० पंचविंशतिस्त्वेव पंचमाषमी बौधा १.५.९१ पञ्चाईकमिति प्रोक्तं विश्वा १.७९ पंचविंशाक्षरो मंत्रः पदे वृ हा ३.८ पंचायॊभोजनं कुर्यात् ल व्यास २.६९ पंचविंशाक्षरोमंत्रः
व २.६.६७ पञ्चालाङ्गलदानस्य ग्रहणे नारा १.३२ पञ्चविंशात्मके देहे व २.६.७१, पंचाशच्छतसंख्याकै
भार ७.१५ पंचविंशोऽयंपुरुषः
वृ हा ३.६० पंचाशतस्त्वभ्यधिके मनु ८.३२२ पञ्चवैतेषु विप्राणां मुख्य विश्वा ८.११ पंचाशद् ब्राह्मणो दंड्य मनु ८.२६८ पंचशाखं शरीराणां
भार १९.६ पंचाशद्भाग आदेयो मनु ७.१३० पञ्चषेभ्योऽपि मासेभ्यो कपिल ८०५ पंचाशद्वार्षिको यस्तु वृ परा ७.२७० पञ्चष्वेषु चशौचेषु बृ.गौ. २१.१० पंचास्यं सौम्यं आत्मानं वृ परा ११.१३० पंचसंस्कार सम्पन्नाः वृ हा ३.७ पंचास्यवदनं भीमं
वृ हा ३.३५३ पंचसंस्कारसम्पन्नो वृ हा ५.१९१ पंचास्यानि त्रयः पादाः भार १२.१८ पञ्चसप्तति वैश्यस्य ब्र.या. ८.१७ पंचाहान् सहवासेन
देवल ७४ पंच सप्तत्रयो वाऽपि वृ हा ५.३९९ पंचाहेन नृपः शुद्धयेत् वृ परा ८.२६५ पञ्च सप्ताथ वा बृ.गौ. १६.२४ पञ्चेन्द्रियस्य देहस्य शाण्डि १.११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org