________________
४२७
श्लोकानुक्रमणी पंचतान् यो महायज्ञान्न मनु ३.७१ पतितञ्च तथाध्वान बृ.गौ. १६.२१ पंचतेऽतिप्रशस्ताःस्युर्न भार १४.५७ पतितंचैतदनुज्ञाता। व्यास २.२९ पञ्चैते ब्रह्मपुरतो
आंपू ५६९ पतति चाण्डालशव व १.२३.२९ पंचैवा स्युःद्विजा
आश्व २४.९ पतिततज्जातवर्जम् बौधा २.२.४६ पटे वा ताम्रपट्टे वा
या १.३१९ पतितः पिता परित्याज्यो व १.१३.१५ पटे वा मंडले लेख्या वृ परा ११.५५ पतितं पतितेत्युक्त्वा नारद १६.२० पट्टनेत्रादिकक्षौ तौ वृ परा १०.१६१ पतितं पतितेत्युक्त्वा व १.२०.४० पट्टवस्त्रेण संवेष्ट्य शाता २.२३ पतित संप्रयोगं
व १.२०.५० पट्टसूत्रस्य हरणान्निर्लोमा शाता ४.२५ पतितसावित्रीक
व १.११.५६ पठनादप्यपत्नीकः
कण्व ३८८ पतितस्य च विप्रस्य बृ.य. ४.४० पठन्वैशाकुनान् मंत्रान् वृ हा ७.२४३ पतितस्योदकं कार्य मनु ११.१८३ पठेद्वाऽप्यर्चयेद् विष्णु वृ हा ५.१८५ पतिताच्चान्नमादाय भुक्त्वा अत्रिस २६४ पडब्दं षड्गुणत्वेन आंपू १०६५ पतितात्यय पाषडं
भार ५.१६ पणं यानं तरे दाप्यं मनु ८.४०४ पतितानां च विप्राणां बृ.य. ४.३५ पणानां वे शते सार्धे मनु ८.१३८ पतितानाञ्च सम्भाषे पराशर ७.३८ पणानेकशफे दद्याच्चतुरः । या २.१७७ पतितानां तु चरित व १.१५.१२ पणान् दण्डं गृहीत्वा कपिल ८५६ पतितानां न दाहः
_ औ ७.१ पणित्वा धनक्रीता
व १.१.३५ पतितानामेष एव विधिः या ३.२९६ पंडितोज्ञानिनो वापि
व्या २४६ पतितान्नं यंदा भुक्तं अत्रिस २६१ पणिवस्य ऋषिब्रह्म भार ६.२६ पतितान्नं यदा भुंक्ते लिखित ७३ पणे तु पर्षत्कल्पस्य आंउ ६.१ पतिताप्तार्थसम्बन्धि
या २.७३ पणो देयोऽवकृष्टस्य मनु ७.१२६ पतितां च द्विजाग्र्यस्त्री वृ परा ८.२ ४७ पण्डितत्वं शताधिक्यं लोहि ५७२ पतितां पंकलग्नां वा वृ परा ८.१४२ पण्यमूलं भूतिस्तुष्ट्य नारद ५.७ पतितामपि तु मातरं बौधा २.२.४८ पण्योस्योपरि संस्थाप्य या २.२५६ पतितेन सुसम्पर्के
संवर्त १९७ पतत्यर्द्धशरीरस्य यस्य पराशर १०.२७ पतितैः सह संसर्ग अत्रिस २५९ पतत्यधं शरीरस्य व १.२१.१६ पतितोत्पन्नः पतितो व १.१३.२० पतनीयानां तृतीयोऽशः बौधा २.१.७४ पतितो नात्र सन्देह
कण्व १३६ पतनीये कृते क्षेपे ___या २.२१३ पतित्वा निरये घोरे दुःख नारा ७.३१ पतनीयेषु नारीणां वृ हा ६.३१६ पतिपुत्र पुनः स्त्रीभिस्त व २.४.२१ पतन्ति नरके घोरे बौधा १.११.२२ पतिपुत्रवती नारी
आश्व ४.१४ पतन्ति पितरस्तस्य
दा ५७ पतिप्रियहिते युक्ता - या १.८७ पतन्ति पितरस्तस्य अत्रिस ३०७ पतिभिनष्टपत्नीकैः विधवा कपिल ६०० पताका विवधाः कार्या वृ परा ११.२१४ पति या नातिचरति वृ हा ८.१९७ पतिघ्नी च विशेषेण व १.२१.१२ पतिं या नाभिचरति
मन ५.१६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org