________________
४२८
स्मृति सन्दर्भ पतिं या नाभिचरति मनु ९.२९ पत्युः पूर्वं समुत्थाय
व्यास २.२० पतिं विहाय या नारी वृ परा ७.३६९ पत्यौः जीवति यः स्त्रिभिः मनु ९.२०० पतिं हित्वा तु या नारी वृ परा ७.३६७ पत्यौ प्रव्रजिते नष्टे नारद १३.९९ पतिं हित्वापकृष्टं मनु ५.१६३ पत्रकं चन्दनंकुष्ठं
व २.६.९४ पतिमुल्लङ्घ्य मोहात् कात्या १९.११ पत्रचूर्णेषु यत्तोयं
दा १६२ पतिमृत्युः स्त्रियो वृ परा ७.३८८ पत्र वाप्यथवा पुष्पं फलं वृ.गौ. २१.२५ पतिरेव गुरुः स्त्रीणां वृ.गौ. १२.७ पत्रं सर्वं कुशहस्तं च व २.३.७८ पतिर्भायी संप्रविश्य मनु ९.८ पत्रमोह सन्नीनि
व २.४.५० पतिर्विशति यज्जायां वृ परा ६.१८० पत्रशाकतृणानां च
भनु ७.१३२ पतिलोकं न सा याति या ३.२५५ पत्रसाकादिदानेन
आश्व २३.१०६ पतिवल्याश्च दुर्भेद्य आश्व ३.१४ पत्राणि नागवल्याश्च भार १४.५८ पतिव्रता तु साध्वी वृ परा ६.४९ पत्रालाभे तु शाखाभिः वृ.गौ. ८.७९ पतिव्रतानां गृहमेधिनीनां व १.२१.१५ पत्रैः पुष्पैः फलैरी
कण्व ४४८ पतिव्रता त्वन्यदिने आंपू ९८८ पत्रैः पुष्पैश्च तत्
आंपू ५४७ पतिव्रता धर्मपत्नी मनु ३.२६२ पथि क्षेत्रे परिवृते
मनु ८.२ ४० पतिव्रतानां धर्मोऽयं तत् लोहि ६६४ पथिक्षेत्रे वृतिः कार्या नारद १२.३६ पतिव्रताः पार्वतीम्बा कण्व ७६ पथि ग्रामविवीतान्ते
या २.१६५ पतिशुश्रूषणे तासां
व २.५.४ पथि दर्भाश्रिता दर्भा वृ हा ४.४० पतिशुश्रूषयैव स्त्री कात्या १९.१२ पथ्यं मितं च शुद्धं शाण्डि ४.१ ४३ पतेः सूनोर्विनाशेऽपि या नारी कपिल ५९४ पदत्रयात्मकं मंत्र
वृ हा ३.५४ पत्तो ह्यसृज्यन्तेति बौधा १.१०.६ पदं पदं महेशस्य
भार ६.७९ पत्नी दुहितरश्चैव
या २.१३८ पदं प्राप्य निवर्तन्ते वृ परा १२.२६९ पत्नी पाकं यदा कुर्यात् प्रजा ५६ पदादित्यगतं तेजो
बृह ९.१८ पत्नी पुत्रोऽथवा मौा आंपू ३७४ पदानजनमंत्रस्य
भार १०.४ पत्नी विना न तत्कुर्यात् आश्व १६.६ पदानि क्रतुतुल्यानि
या १.३२५ पत्नीमन्त्रैकसंलब्ध कण्व ३९२ पदे पदे तु यज्ञस्य वृ परा १०.४० पत्नीमात्रस्य सामान्या लोहि ११० पदे पदे समग्रस्य वृ हा ४.२१९ पत्नीमूलंगृहं पुंसां ___ दक्ष ४.१ पदे प्रमूढे भग्ने वा नारद १५.२३ पत्नीयजमाना वृत्विाभ्यो बौधा १.७.९ पदैस्त्रिभिर्यदा त्या
वृ.या. ४.३४ पत्नीसहोदराश्वश्रूस्वस कपिल ६०८ पदोमहतं पक्षालयेत्
बौधा १७.४ पत्नी स्नुषा स्वयं आश्व १.१७६ पदौ यथाक्रमं लिंपेत शाण्डि २.३५ पन्या चाप्यवियोगिन्या कात्या १९.३ पदमपि न गच्छेत बौधा १.४.२६ गल्या सर्दत्तवस्तु वृ हा ५.२५१ पद्भ्यां स कुरुते बौधा १.१.३४ पल्यादीनामालंकारः
आंपू १०९४ पद्भ्यां नाभ्यां ललाटे वृ.या. ५.१२ पत्या सह परासुत्वात् वृ परा ७.३८४ पद्भ्यां स्पृश्यं गवाधं वृ परा ६.२६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org